Text,Summary "न्यूयॉर्कपुलिसः चिन्तितः अस्ति यत् ड्रोन्-यानानि आतङ्कवादिनः साधनानि भवितुम् अर्हन्ति, सम्भाव्य-आक्रमणानां निवारणस्य उपायानां अन्वेषणं च कुर्वन्ति । अधुना यावत् पुलिसैः ड्रोन्-इत्येतत् सम्भाव्यशस्त्रत्वेन न स्वीकृतम्, परन्तु एनवाईपीडी-संस्थायाः इदानीं उक्तं यत् एषा प्रौद्योगिकी एतावत् उन्नता अस्ति यत् कोऽपि रासायनिकशस्त्राणां अग्निबाणानां च उपयोगेन वायु-आक्रमणं कर्तुं तान् उपयोक्तुं शक्नोति पुलिस एतादृशं प्रौद्योगिकी विकसितुं इच्छति यत् ते ड्रोन्-इत्यस्य नियन्त्रणं कर्तुं शक्नुवन्ति तथा च प्रमुखघटनानां पूर्वं तेषां कृते आकाशं स्कैन् कर्तुं शक्नुवन्ति। एनवाईपीडी इत्यस्य कथनमस्ति यत् विस्फोटकं वहन्तः ड्रोन् - विमानाः प्रथमाङ्कस्य खतराः सन्ति यतः ते आक्रमणानि रोधयितुं उपायान् अन्वेषयन्ति | उपप्रमुखः साल्वाटोर् डिपेस्, वामभागे, गतवर्षे एकस्याः घटनायाः विषये चिन्तितः आसीत् यत्र जर्मनीदेशस्य चान्सलर एन्जेला मर्केल् इत्यस्याः सम्मुखे ड्रोन्-यानं अवतरितम् आसीत् तथा च 'कुलाधिपतिं तस्याः जनान् च बहिः नेतुं शक्नोति स्म' इति ड्रोन् यत् म्यान्चेस्टर-नगरस्य पूर्णस्य फुटबॉल-क्रीडाङ्गणस्य उपरि उड्डीयमानम् आसीत् , इङ्ग्लैण्ड्, सप्ताहात् किञ्चित् अधिकं पूर्वं, यस्य परिणामेण शङ्कितः विमानचालकः गृहीतः . ते सैन्येन सह परामर्शं कुर्वन्ति तथा च तस्य आतङ्कवादविरोधी, बम्बदलस्य, आपत्कालीनसेवानां, विमानन-एककानां च सदस्याः शस्त्रयुक्तानि ड्रोन्-विमानानाम् प्रतिकारार्थं योजनायां कार्यं कुर्वन्ति |. एनवाईपीडी-संस्थायाः कृते आसन्नधमकी अस्ति इति सूचयति किमपि गुप्तचरं न प्राप्तम्, परन्तु गतवर्षे अधिकाधिकं चिन्ता अभवत् । उपप्रमुखः साल्वाटोर् डिपेस् सीबीएस न्यूज इत्यस्मै अवदत् यत् - 'वयं केचन जनाः अवलोकितवन्तः ये एतान् ड्रोन्-यानानि बन्दुकं वहितुं, इच्छन्ति चेत् भिन्नप्रकारस्य विस्फोटकं वहितुं जूरी-रिग् कृतवन्तः केवलं एतावन्तः सम्भावनाः सन्ति येषां विषये वयं बहु चिन्तिताः स्मः।' श्री डिपेस् इत्यनेन उक्तं यत् पुलिसैः अपि ड्रोन्-यानात् आक्रमणं कियत् सटीकं भवितुम् अर्हति इति दर्शयति इति भिडियो अपि दृष्टः - 'वयं किञ्चित् भिडियो दृष्टवन्तः यत्र ड्रोन् मार्गे भिन्न-भिन्न-लक्ष्येषु उड्डीयमानः आसीत्, पेन्ट्-बल्-इत्यनेन लक्ष्यं च अतीव सटीकतया प्रहारयति स्म एनवाईपीडी इदानीं विस्फोटकं वहन् ड्रोन् प्रथमक्रमाङ्कस्य धमकीरूपेण पश्यति । डिपेस् महोदयस्य चिन्ता गतवर्षे जर्मनीदेशे एकस्याः घटनायाः अनन्तरं यत्र जर्मनीदेशस्य चान्सलर एन्जेला मर्केल् इत्यस्याः सम्मुखमेव ड्रोन् अवतरितुं समर्थः अभवत् यदा सा भाषणं ददाति स्म। ड्रोन्, परिवृत्तः, मर्केलमहोदयायाः पुरतः अवतरत् यदा सा भाषणं ददाति स्म पाप जर्मनी आशङ्कं जनयति यत् यन्त्रस्य उपयोगः सहजतया आतङ्कवादीकार्यं कर्तुं शक्यते इति सः अवदत् यत् - 'यदि भवान् यथार्थतया चिन्तयति यत् तत्र किं भवितुम् अर्हति स्म तर्हि ड्रोन्-यानं स्वस्य लक्ष्यं चिह्ने एव आहत्य कुलपतिं तस्याः जनान् च बहिः नेतुं शक्नोति स्म न्यूयॉर्कनगरे गतवर्षे ड्रोन्-इत्यनेन सह सम्बद्धानां घटनानां नाटकीयवृद्धिः अभवत्, यत्र ४० घटनाः अभिलेखिताः । केषुचित् सन्दर्भेषु मानवरहितविमानव्यवस्थाः अथवा ड्रोन्-वाहनानि एनवाईपीडी-हेलिकॉप्टरैः उपयुज्यमानाः वायुक्षेत्रे उड्डीयन्ते स्म । अस्मिन् ग्रीष्मकाले एकस्मिन् प्रसङ्गे भूमौ प्रायः ८०० पाददूरे स्थितः ड्रोन्-यानः पुलिस-हेलिकॉप्टरेण सह प्रायः टकरावं कृतवान् । एनवाईपीडी विमानन-एककस्य सदस्यः, सार्जन्ट् एण्टोनियो हेर्नान्डेज् अवदत् - 'वयं अन्धकारे उड्डीयन्ते; अस्माकं रात्रौ दृष्टिचक्षुषः धारिताः सन्ति, वयं कार्यं सम्पादयितुं प्रयत्नशीलाः स्मः ततः परं भवन्तः जानन्ति यत् वयं एतत् ड्रोन् अस्माकं ऊर्ध्वतां यावत् आगच्छन्तं पश्यामः।'","""ड्रोन्-इत्येतत् बन्दुकं कृतवन्तः अपराधिनः पुलिसैः अन्वेषणं कृतम् अस्ति।"" तथा च आक्रमणानि निवारयितुं प्रौद्योगिकीविकासाय सैन्येन सह कार्यं कुर्वन्ति | न्यूयॉर्कनगरे ड्रोन्-यानानां सम्बद्धाः घटनाः अत्यन्तं वर्धिताः सन्ति । गतवर्षे जर्मनीदेशस्य चान्सलर एन्जेला मर्केल् इत्यस्याः सम्मुखे ड्रोन् - विमानं अवतरितम् आसीत् |" "सम्भवतः ऑस्ट्रेलिया-देशस्य अश्लील-नटः एन्जेला व्हाइट् इत्यनेन चिन्तितम् यत् सा परमं वाष्पयुक्तं अध्ययन-काल्पनिकं जीवन्तं करोति यदा सा सहभागिना सह मेलबर्न्-नगरस्य ला ट्रोब्-विश्वविद्यालयस्य पुस्तकालये गुप्तरूपेण यौन-अभिनयस्य चलच्चित्रं गृहीतवती अस्मिन् वर्षे एव अस्य भिडियोस्य शूटिंग् कृतः इति मन्यते, यदा पुस्तकालयः उपयोगाय उद्घाटितः आसीत्, तस्मात् विश्वविद्यालयस्य आक्रोशः, पुलिसस्य क्रोधः च उत्पन्नः। समीपस्थानां छात्राणां उपस्थितिः अस्ति चेदपि व्हाइट् पुस्तकालयानाम् मध्ये स्वं प्रकाशयित्वा भिडियो आरभते इति हेराल्ड् सन इत्यनेन ज्ञापितम्। रौन्ची : एन्जेला व्हाइट् एकया सहभागिना सह मेलबर्न्नगरस्य ला ट्रोब् विश्वविद्यालयस्य पुस्तकालये गुप्तरूपेण यौनक्रियाः चलच्चित्रं कृतवन्तः । ततः श्वेतः तस्याः पर्दा-प्रेमी च समीपस्थेषु मेजषु गच्छतः, तस्याः सहचरः च प्रेक्षमाणः अस्ति । ला ट्रोब् विश्वविद्यालयस्य प्रवक्ता अवदत् यत् 'ब्रेज़न् एक्ट' इत्यनेन सः आहतः, आतङ्कितः च अभवत्। 'अधुना यावत् अस्माकं केभ्यः छात्रैः अस्मान् सूचितं तावत् वयं वीडियो-दृश्यस्य विषये किमपि न जानीमः।'अनुमतिः न याचिता, न च दत्ता स्यात्। यदि अनुरोधः क्रियते तर्हि वयं कस्यापि पुलिस अन्वेषणस्य पूर्णतया सहायतां करिष्यामः।' विक्टोरियापुलिसस्य प्रवक्त्र्या उक्तं यत् यदि एतौ युगलौ अस्मिन् कार्ये गृहीतौ स्यात् तर्हि तेषां विरुद्धं इच्छया अश्लीलरूपेण च उदघाटनं सहितं आरोपानाम् सामना कर्तुं शक्यते स्म। 'ब्रेज़न् एक्ट': ला ट्रोबः अनभिज्ञः आसीत् यत् तस्य भिडियो चलच्चित्रं कृतम् अस्ति तथा च सः लज्जया आक्रोशितः अवशिष्टः आसीत् . विवादस्य पृष्ठे व्हाइट् इत्यस्य डच्-नगरस्य निर्माणकम्पनी एजीडब्ल्यू इन्टरटेन्मेण्ट् इत्यनेन एतत् घटनां सम्बोधयन् एकं वक्तव्यं प्रकाशितम्, ततः परं च एतत् भिडियो अपसारितम्, यत् ऑनलाइन प्रकाशितम् आसीत् 'AGW Entertainment B.V. इत्यस्य खेदः अस्ति यत् प्रश्नस्य विडियोस्य चलच्चित्रीकरणं/अथवा पोस्टिंग् जनसदस्यान् आहतं कृतवान् स्यात्।'","""अश्लील-नटः एन्जेला व्हाइट् विश्वविद्यालयस्य पुस्तकालये एकेन सहभागिना सह गुप्तरूपेण यौन-अभिनयस्य चलच्चित्रं गृहीतवती ."" विश्वविद्यालयः अस्य भिडियोस्य विषये अनभिज्ञः आसीत् , तस्मात् सः आक्रोशितः एव अवशिष्टः अस्ति | पुलिस कथयति यत् व्हाइट् , ऑनस्क्रीन् पार्टनरः च यदि अस्मिन् कार्ये गृहीतौ भवतः तर्हि आरोपानाम् सामना कर्तुं शक्यते स्म | अयं भिडियो अन्तर्जालद्वारा प्रकाशितः परन्तु ततः परं सः निष्कासितः अस्ति . व्हाइट् इत्यस्य डच्-देशस्य निर्माणकम्पनी क्षमायाचनं जारीकृतवती अस्ति .""" "चतुर्मासाभ्यः पूर्वं गिनीदेशे आरब्धः इबोला-प्रकोपः सीमापार-आफ्रिका-संकटरूपेण परिणतः यत् अधिकेषु देशेषु प्रसरितुं शक्नोति इति विश्वस्वास्थ्यसङ्गठनेन गतरात्रौ चेतावनी दत्ता। स्वास्थ्याधिकारिभिः सहायतासमूहैः च तस्य प्रसारं नियन्त्रयितुं प्रयत्नानाम् अभावेऽपि विश्वस्वास्थ्यसङ्घः गिनी-सियरा-लियोन्-लाइबेरिया-देशेषु अस्य प्रकोपस्य आरम्भात् आरभ्य ६३५ संक्रमणानां अभिलेखं कृतवान्, यत्र ३९९ जनाः मृताः सन्ति १९७६ तमे वर्षे मध्य-आफ्रिकादेशे प्रथमवारं इबोला-रोगस्य उद्भवात् परं एषः संकटः पूर्वमेव घातकः अस्ति, संक्रमणानां संख्या च निरन्तरं वर्धते विश्वस्वास्थ्यसंस्था महामारीयाः निवारणाय कठोरकार्याणि कर्तुं आह्वयति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . सहायता : गिनीदेशस्य कोनाक्रीनगरस्य डोन्का-अस्पताले आइसोलेशन-वार्डे उपविष्टाः मेडिसिन्स-सन्स्-फ्रंटियर्स्-संस्थायाः कर्मचारीः, यत्र इबोला-वायरसेन संक्रमितानां जनानां चिकित्सा क्रियते स्वच्छता : राटोमा नगरपालिकायाः किपे-नगरस्य चीन-गिनी-देशस्य चिकित्सालयस्य प्रवेशद्वारे हस्तौ प्रक्षाल्य गिनी-देशस्य महिलाः, यत्र इबोला-वायरसेन संक्रमितस्य प्रथमस्य व्यक्तिस्य कोनाक्री-नगरे चिकित्सा कृता शिविरस्थलम् : कोनाक्रीनगरस्य डोन्का-अस्पताले आइसोलेशन-वार्डः यत्र इबोला-वायरसेन संक्रमितानां जनानां चिकित्सा क्रियते . लुईस साम्बो, WHO क्षेत्रीयनिदेशकः . आफ्रिका, अवदत्- ‘एषः देशविशिष्टः प्रकोपः नास्ति अपितु . उपक्षेत्रीयसंकटं यस्य कृते सर्वकारैः दृढकार्याणि आवश्यकानि सन्ति तथा च . भागीदाराः । ‘WHO गम्भीररूपेण . समीपस्थेषु सीमापारं प्रचलति संचरणेन चिन्तिताः . देशेषु अपि च अग्रे अन्तर्राष्ट्रीयप्रसारस्य सम्भावना।’ In . प्रतिक्रियारूपेण वर्धमानस्य संकटस्य प्रतिक्रिया, WHO इत्यनेन उक्तं यत् सः एकं . घानादेशे ११ देशानाम् स्वास्थ्यमन्त्रिणां विशेषसमागमः जुलैमासस्य २ दिनाङ्के . तथा ३ अन्तरदेशप्रतिक्रियायोजनां विकसितुं। इबोला . - ९० प्रतिशतपर्यन्तं मृत्युदरेण सह, टीका नास्ति, न च ज्ञातम् . cure - पूर्वं पश्चिमाफ्रिकाक्षेत्रे न अभवत् । जनाः । तत्र स्वास्थ्यसुविधाभ्यः भीताः अभवन्, तान् दोषीकृत्य . वायरसस्य आयातं प्रसारणं च। मार्गदर्शनम् : एकः लाइबेरिया-युनिसेफ-क्षेत्रकार्यकर्ता इबोला-महामारी-निवारणस्य विषये इबोला-सूचना-पोस्टरं पठति, मिशन-फॉर् टुडे होली-चर्च-इत्यत्र एकस्याः सभायाः समये, न्यूक्रू-नगरे, मोन्रोविया-देशस्य, लाइबेरिया-नगरे मार्गदर्शनसूचना: लाइबेरियादेशस्य एकः महिला इबोला-महामारी-निवारणस्य विषये सूचना-पोस्टरं पठति . चिकित्साप्रतिक्रिया: एकः लाइबेरिया-देशस्य परिचारिका रिडेम्पशन-अस्पताले प्रदर्शितं नर्सानाम् कृते सुरक्षा-वस्त्रं धारयितुं पदानि दर्शयति इति पोस्टरस्य समीपं गच्छति यत्र मोनरोविया-देशे इबोला-वायरसेन एकस्याः परिचारिकायाः मृत्युः अभवत् इति कथ्यते परित्यक्ताः : इबोला-मृत्यु-कारणात् नर्साः रोगिणः च पलायितानां अनन्तरं रिडेम्पशन-स्थले रिक्ताः अस्पताल-शय्याः दृश्यन्ते . इबोला-वायरसः प्रारम्भे प्रचण्डज्वरं, शिरोवेदना, मांसपेशीवेदना, नेत्रश्लेष्माशोथः, दुर्बलतां च जनयति, ततः पूर्वं वमनं, अतिसारं, आन्तरिकबाह्यरक्तस्रावः च अधिकगम्भीरचरणं गच्छति 'इदं देशविशिष्टः प्रकोपः नास्ति अपितु उपक्षेत्रीयसंकटः अस्ति यस्य कृते सर्वकारैः भागिनैः च दृढकार्याणि आवश्यकानि सन्ति' लुईस् साम्बो, विश्वस्वास्थ्यसङ्गठनम् साम्बोमहोदयः अवदत् यत् ‘प्रतिक्रियाप्रयत्नानाम् तीव्रीकरणस्य तत्कालीनावश्यकता वर्तते; संदिग्धप्रकरणानाम् सम्पर्कानाञ्च सीमापारसहकार्यं सूचनासाझेदारी च प्रवर्धयितुं... समुदायस्य सर्वेषां क्षेत्राणां परिचालनं च कर्तुं। 'एतत् एव एकमात्रं मार्गं यत् प्रकोपस्य प्रभावीरूपेण निवारणं भविष्यति।' चिकित्सादानसंस्था मेडिसिन्स सैन्स फ्रन्टियर्स् (MSF) इत्यनेन अस्मिन् सप्ताहे उक्तं यत् अवगमनस्य अभावेन जनाः शवस्य सज्जीकरणं निरन्तरं कुर्वन्ति, पीडितानां अन्त्येष्टौ च गच्छन्ति, येन ते रोगस्य दुर्बलाः भवन्ति पीडितानां स्पर्शनेन शरीरस्य द्रवद्वारा वा संक्रमिताः । एमएसएफ इत्यनेन नागरिकसमाजसमूहाः, सर्वकाराः, धार्मिकाधिकारिणः च महामारीयाः परिमाणं न स्वीकुर्वन्ति इति आरोपः कृतः, यस्य परिणामेण रोगविरुद्धयुद्धस्य प्रचारं कुर्वन्तः केचन प्रमुखाः व्यक्तिः अभवन्","""विश्वस्वास्थ्यसङ्गठनम्: प्रकोपात् ६३५ संक्रमणानि ३९९ मृतानि च ."" फरवरीमासे गिनीदेशे आरब्धः , सियरा लियोन् , लाइबेरियादेशेषु च प्रसृतः अस्ति | १९७६ तमे वर्षे मध्य आफ्रिकादेशे प्रथमवारं इबोला - रोगस्य प्रारम्भात् परं घातकतमः प्रकोपः | अस्य विषाणुस्य टीका नास्ति, ज्ञातं चिकित्सा नास्ति तथा च ९०% पर्यन्तं मृत्युदरः अस्ति । इबोला वमनं, अतिसारं च आन्तरिकं & बाह्यं रक्तस्रावं च जनयति .""" "सेण्ट् पीटर्स्बर्ग्-नगरस्य समीपे गुरुवासरे फ्लोरिडा-राज्यस्य डुनेडिन्-नगरस्य पृष्ठाङ्गणे उद्घाटितस्य सिन्खोल्-कारणात् फ्लोरिडा-नगरस्य अनेकगृहेषु निवासिनः निष्कासिताः सन्ति। ड्यूनेडिन् उप-अग्निशामकप्रमुखः ट्रिप् बार्स् इत्यनेन उक्तं यत् यदा अधिकारिणः प्रातः ६वादनस्य समीपे घटनास्थले आगतवन्तः तदा तस्य छिद्रस्य विस्तारः प्रायः १२ पादपर्यन्तं दृश्यते स्म, परन्तु प्रातः ९वादनपर्यन्तं सः ४० पादविस्तृतः ३० पादगभीरः च अभवत् सावधानतारूपेण सप्त समीपस्थगृहेषु निवासिनः निष्कासिताः, क्षेत्रे विद्युत् निरुद्धा च अस्ति। कोऽपि चोटः न ज्ञाता। विडियो कृते अधः स्क्रॉल कुर्वन्तु . पृथिव्यां : अद्य प्रातःकाले फ्लोरिडा-देशस्य ड्यूनेडिन्-नगरे एकः सिन्खोल् उद्घाटितः, यः द्वयोः गृहयोः भागं निगलितवान् . विस्तारः : यदा अग्नि-उद्धार-प्रतिक्रियाकारिणः प्रातः ६वादनस्य समीपे घटनास्थले आगतवन्तः तदा सिंकहोल् १२-पाद-विस्तारः आसीत् किन्तु शीघ्रमेव ४०-पाद-विस्तारः ३०-फीट्-गभीरः च अभवत् प्रातःभोजनम् : सिन्खोल् एकं नौका, कुण्डं, एकस्य गृहस्य मुख्यशय्यागृहं च खादितवान् । सिन्खोल् इत्यस्मात् कोऽपि क्षतिग्रस्तः नासीत् | गृहस्वामी माइकल डुप्रे इत्यनेन उक्तं यत् अद्य प्रातः ५:१५ वादनस्य समीपे तेषां पृष्ठाङ्गणे सिन्खोलस्य उद्घाटनं श्रुतम्। 'जालकेषु प्रहारः इव ध्वनितम्।' मया चिन्तितम् यत् कश्चन प्रवेशं कर्तुं प्रयतते,' इति तस्य पुत्री आइवी डुप्रे फॉक्स १३ इत्यस्मै अवदत्।इवी डुप्रे इत्यनेन उक्तं यत् द्वौ सिन्खोल् इव दृश्यन्ते, एकः पृष्ठाङ्गणे उद्घाटितः, एकः च तस्याः शय्यागृहस्य समीपे, परन्तु तत् अद्यापि न पुष्टिः अग्निशामक-उद्धार-अधिकारिभिः। एकस्य गृहस्य मुख्यशय्यागृहं, भूमिगतकुण्डं च सिन्कोलेन निगलितम्, अपरस्य गृहस्य तु स्वस्य डेक्, नौका च नष्टा । सिन्खोल् उद्घाटितस्य अनन्तरं डुप्रे-जनाः ९११ इति क्रमाङ्कं आहूतवन्तः अग्नि-उद्धार-अधिकारिणः तान् अवदन् यत् यत्किमपि कर्तुं शक्नुवन्ति तत् गृहीत्वा गृहात् बहिः गच्छन्तु इति । सिन्खोल् गली : फ्लोरिडा-नगरस्य अस्मिन् क्षेत्रे सिन्खोल्-गली सामान्या अस्ति, यस्य उपनाम 'सिन्खोल्-गली' इति भवति, यतः पृथिव्याः स्थानान्तरणं जनयन्ति इति छिद्रयुक्तानां शिलानां प्रकारस्य कृते 'वयं केवलं महत्त्वपूर्णं द्रव्यं गृहीतवन्तः।' बीमासूचना - तत्सदृशं द्रव्यम्' इति डुप्रेमहोदयः अवदत्। 'भवन्तः वस्तुतः एतादृशं द्रव्यं घटमानं न चिन्तयन्ति।' फ्लोरिडा-देशे सिन्खोल् सामान्याः सन्ति यतोहि प्रायद्वीपः चूनापत्थरादिभिः छिद्रयुक्तैः कार्बोनेट्-शिलाभिः निर्मितः अस्ति ये जलं भूमिगतरूपेण सञ्चयन्ति, चालयितुं च साहाय्यं कुर्वन्ति । कालान्तरे जले प्राणवायुना निर्मितस्य अम्लात् शिलाः विलीयन्ते, येन चूनपत्थरस्य छतस्य अधः शून्यता निर्मीयते । यदा मलः, मृत्तिका, वालुका वा चूनापत्थरस्य छतस्य कृते अतिभारं प्राप्नोति तदा तत् पतितुं शक्नोति, येन सिन्खोल् निर्मीयते । २८ फेब्रुवरी दिनाङ्के ताम्पा-नगरस्य समीपे फ्लोरिडा-देशस्य सेफ्नर्-नगरे तस्य शय्याकक्षस्य अधः सिन्खोल् उद्घाटितः सन् जेफ्री बुशस्य मृत्युः अभवत् । तस्य शरीरं कदापि न प्राप्तम् । अगस्तमासे ऑर्लाण्डो-नगरस्य समीपे एकस्मिन् रिसोर्ट्-स्थले भवनस्य खण्डाः सिङ्क्होल्-रूपेण पतिताः । तस्मिन् सिङ्क्होल् मध्ये कोऽपि क्षतिग्रस्तः नासीत् । प्रातःकाले आश्चर्यम् : क्षेत्रे गृहस्वामिनः मते अद्य प्रातः प्रायः ५:१५ वादने सिन्खोल् उद्घाटितः . 'सेफ्नर्-सिन्खोल्-पश्चात् वयं भीताः अभवम' इति डुप्रे-महोदयः डब्ल्यूटीएसपी-सञ्चारमाध्यमेन अवदत् । 'वयं अस्माकं बीमाकम्पनीया सह व्यवहारं कुर्मः अन्ततः द्वौ दिवसौ पूर्वं, ते अस्माकं गृहे कार्यं आरब्धवन्तः।' इदानीं अस्माकं गृहं गतमिव दृश्यते।' राज्यस्य अधिकारिणः वदन्ति यत् ताम्पाक्षेत्रे त्रीणि काउण्टीः 'सिन्खोल् एले' इति नाम्ना प्रसिद्धाः सन्ति। २००६ तमे वर्षे २०१० तमे वर्षे राज्यस्य बीमाविनियमनकार्यालयाय प्रतिवेदितानां सिन्खोल्-क्षतिदावानां द्वितीयतृतीयभागः हरनाण्डो, हिल्सबरो, पास्को-काउण्टीभ्यः आगतवान् ड्यूनेडिन् समीपस्थे पिनेलास्-मण्डले अस्ति ।","""अद्य प्रातः ५:१५ वादने सेण्ट् पीटर्स्बर्ग्-नगरस्य समीपे फ्लोरिडा-देशस्य ड्यूनेडिन्-नगरे एकः सिन्खोल् उद्घाटितः । द्वयोः गृहयोः मध्ये सिन्खोल् उद्घाटितः, ततः परं अन्ये सप्त जनाः निष्कासिताः सन्ति । यदा प्रातः ६वादने अग्निशामक-उद्धारदलाः घटनास्थले आगतवन्तः तदा तस्य छिद्रस्य विस्तारः १२ पादः आसीत् किन्तु प्रातः ९वादने यावत् सः ४० पादविस्तृतः अभवत् । इदं प्रायः ३०-पाद-गभीरम् अस्ति . कोऽपि चोटः न ज्ञाता अस्ति .""" "जेरुसलेमनगरं मंगलवासरे हतानां यहूदी-उपासकानां भयानकचित्रं दृष्ट्वा जागरितम्, तथा च एकस्मिन् सभागृहे आतङ्कवादीनाम् आक्रमणे अनेके जनाः घातिताः। पश्चिमे जेरुसलेम-नगरस्य हर नोफ्-परिसरस्य आक्रमणेन इजरायल्-देशं, तथैव विश्वस्य अन्येषां बहूनां जनानां च मूलतः आघातः जातः आक्रमणस्य क्रूरतां, तीर्थस्थाने, यत्र निर्दोषाः धार्मिकाः जनाः पूजां कुर्वन्ति स्म, इति तथ्यं च विचार्य एतत् न आश्चर्यम् पूर्वी जेरुसलेम-परिसरस्य जबल मुकाबेर्-परिसरस्य मातुलभ्रातृद्वयं इजरायल-सुरक्षाबलेन गोलिकाभिः हता। ग्रीष्मकालस्य आरम्भात् प्रचलति हिंसायाः अतिरिक्तं एषा घटना जेरुसलेमनगरं दीर्घकालं यावत् अधिकं विभक्तं कृतवती अस्मिन् सप्ताहे आक्रमणेन उभयोः नेतृत्वयोः कृते अपि स्पष्टः सन्देशः प्रेषितः भवितुम् अर्हति स्म यत् यदि ते स्थितिं शान्तं कर्तुं उपायान् न करिष्यन्ति तर्हि अग्रे व्याप्तिः, दुर्गतिः च हिंसा कोणे एव अस्ति। दुःखदं यत् हमास-सङ्घः जेरुसलेम-नगरे आक्रमणस्य प्रशंसाम् अकरोत्, इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू च एतस्य स्थितिं ""जेरुसलेम-युद्धम्"" इति वर्णितवान् । सः प्यालेस्टिनी-राष्ट्रपतिः महमूद-अब्बासः अपि तस्य वधस्य निन्दां कृत्वा अपि तस्मिन् संलग्नतायाः आरोपं कृतवान् । उभयपक्षः ज्वलनशीलभाषां प्रयुङ्क्ते यद्यपि एप्रिलमासे शान्तिप्रक्रियायाः पतनस्य अनन्तरं इजरायलस्य व्यवहारं विचार्य क्रोधं अनुभवति इति प्यालेस्टिनीराष्ट्रपतिं दोषयितुम् कठिनम्। अधिकं दुर्गतिम् अकुर्वन् यत् अन्तिमेषु दिनेषु एतत् उद्भूतम् यत् इजरायल्-देशः अपि आतङ्कवादिनः परिवारस्य गृहाणि ध्वंसनस्य नीतिं प्रति प्रत्यागन्तुं निश्चयं कृतवान्, यद्यपि ते आक्रमणे मारिताः आसन्। इजरायलस्य सुरक्षासंस्थायाः तर्कः अस्ति यत् अन्येषां आक्रमणकारिणां कृते एतत् दण्डरूपं निवारणरूपेण कार्यं करोति । तेषां भाग्यं यथापि भवतु, तेषां परिवाराः महत् मूल्यं दातुं गच्छन्ति, ते निराश्रयाः भविष्यन्ति । यस्मिन् समाजे एकस्य कुटुम्बस्य त्रीणि पीढयः एकस्यैव छतस्य अधः निवसन्ति, तस्मिन् समाजे एकेन कार्येण शिशुतः वृद्धावस्थापर्यन्तं बहुजनानाम् हानिः भवति । तेषां अभिप्रायस्य गम्भीरताम् सिद्धयितुं इजरायलस्य सुरक्षाबलाः बुधवासरे पूर्वमेव एकं गृहं ध्वस्तं कृतवन्तः। सिल्वान्-नगरस्य गृहं तस्य प्यालेस्टिनी-देशस्य गृहम् आसीत् यः गतमासे स्वकारं जनसमूहे वाहयित्वा द्वौ जनाः मृतौ । सः आक्रमणे मारितः । यरुशलेमनगरस्य सभागृहे वधं कृतवन्तः द्वयोः गृहाणि ध्वंसयितुं सेना अपि प्रवृत्ता । विडम्बना अस्ति यत् इजरायलसेनायाः अनुरोधेन २००५ तमे वर्षे एव गृहाणि ध्वंसनस्य नीतिः निवारणरूपेण परित्यक्तवती । इजरायल-सुरक्षासंस्थायाः अन्वेषणानन्तरं निर्मितेन प्रतिवेदनेन एतत् कार्यं प्रतिकूलं ज्ञातम् । गृहध्वननेन आक्रमणानां संख्यायां वृद्धिः अभवत् इति वस्तुतः प्रमाणानि सन्ति । प्यालेस्टिनी-उग्रवादिनः गृहेषु गृहध्वंसनं सामूहिकदण्डस्य एकं रूपं प्रतिशोधस्य च कार्यम् अस्ति, यत् निवारणस्य दावस्य पृष्ठतः निगूढम् अस्ति । यहूदी-आतङ्कवादिनः अपि एतादृशः ""मानकः"" कदापि न प्रयुक्तः । यथा यदा एकः यहूदी-आवासी बारुच-गोल्डस्टीन् नामकः कुलपतिगुहायां २९ मुस्लिम-उपासकानां वधं कृतवान् तदा कश्चन अपि तस्य गृहं निवारणार्थं न सूचितवान् इजरायलस्य मानवाधिकारसङ्गठनस्य ब'त्सेलेम इत्यस्य अनुसारं द्वितीयस्य इन्तिफादा-उच्चतायां २००१-२००५ यावत् कब्जित-प्यालेस्टिनी-प्रदेशेषु ६६४ प्यालेस्टिनी-गृहाणि स्पष्टनिवारकरूपेण ध्वस्तानि अभवन् सहस्राणि निर्दोषप्यालेस्टिनीजनानाम् उपरि यत् दुःखं जातम् तत् इजरायलस्य सुरक्षां वर्धयति इति प्रमाणं नास्ति । स्मर्तव्यं यत् पश्चिमतटे प्यालेस्टिनीगृहाणां ध्वंसनं बस्तीनां विस्तारार्थं अपि भवति, यत् पूर्वमेव वैरिणः जनसङ्ख्यां व्यापकं करोति मनमाना गृहध्वंसः न केवलं दुर्नीतिं प्रतिनिधियति, अपितु अवैधं अनैतिकं च भवति । एतत् अन्तर्राष्ट्रीयकानूनस्य स्पष्टं उल्लङ्घनम् अस्ति, विशेषतः चतुर्थः जिनेवा-सन्धिः, कब्जितक्षेत्रे व्यक्तिनां समूहानां च गृहात् बहिः बाध्यं कर्तुं स्पष्टतया निषिद्धः अस्ति यदा प्रचण्डसैन्यकारणानि नास्ति तदा गृहाणां ध्वंसनं जिनेवा-सम्मेलनस्य गम्भीरं उल्लङ्घनम् इति गण्यते, सम्भाव्यतया युद्धापराध-आरोपः अपि जनयितुं शक्नोति तत्र च अवश्यं नैतिकपक्षः अपि अस्ति। कतिपयैः व्यक्तिभिः कृतानि केचन कार्याणि यथा दुःखदं तथा तेषां दण्डः तेषां मृत्युतः न्यायालयेन यत् निर्णयं करोति तस्मात् परं न व्याप्तव्यम् तेषां कुटुम्बानां अपि हानिः अभवत्, न तु स्वस्य दोषः । अकृतस्य कार्यस्य कारणेन तेषां निराशाजनकतायाः निन्दा नैतिकविडम्बना एव । इजरायल्-देशे यहूदीनां उपरि आक्रमणस्य अनन्तरं इजरायल-देशस्य प्यालेस्टिनी-गृह-विध्वंसस्य पुनः आरम्भस्य निर्णयः सुरक्षा-निर्णयः न अपितु राजनैतिक-निर्णयः अस्ति, यस्य उद्देश्यं वर्तमान-गठबन्धनस्य क्रुद्ध-जनतायाः, चरम-दक्षिणपक्षीय-सदस्यानां च सन्तुष्टिः अस्ति इजरायल-सङ्घटनं तेषां माङ्गल्याः पूर्तये आश्रितः अस्ति । परन्तु गृहध्वंसस्य अनैतिकतायाः अवैधतायाः च सह मिलित्वा निवारणवादस्य विश्वसनीयतायाः अभावः अस्य अगाधप्रथायाः पुनः आरम्भं न कर्तुं प्रचण्डं कारणं भवेत्","""अस्मिन् सप्ताहे जेरुसलेम-नगरस्य एकस्मिन् सभागृहे द्वौ प्यालेस्टिनीयौ घातकं आक्रमणं कृतवन्तौ ."" पश्चात् इजरायल् आक्रमणकारिणां गृहाणि -- गोलिकाभिः मृतानि -- नष्टानि भविष्यन्ति इति घोषितवान् | योस्सी मेकेल्बर्ग् इत्यस्य कथनमस्ति यत् एतादृशाः विध्वंसाः अनैतिकाः सन्ति न तु प्रभावी इति सिद्धम् | सः कथयति यत् एषः निर्णयः क्रुद्धस्य जनस्य चरमदक्षिणपक्षीयस्य च विधायकानां सन्तुष्टिं कर्तुं उद्दिष्टः अस्ति .""" "इस्लामिक-उग्रवादी मूसा सेरान्टोनियो इत्यस्य प्रचारेन मस्तिष्कं प्रक्षालितः इति मन्यते एकः आस्ट्रेलियादेशीयः पिता मध्यपूर्वे युद्धं कर्तुं इस्लामिक स्टेट् इति आतङ्कवादीसमूहस्य पङ्क्तौ सम्मिलितः अस्ति। ट्विट्टर् इत्यस्य अनुसारं जिया अब्दुल् हकस्य वर्तमानस्थानं एश-शाम इत्यस्य आईएस-नियन्त्रितक्षेत्रे अस्ति, यत् सीरिया इति अपि ज्ञायते । ३३ वर्षीयस्य मित्राणि मन्यन्ते यत् लोगान् -नगरस्य सः पुरुषः - ब्रिस्बेन्-नगरस्य दक्षिणदिशि - विवाहस्य भङ्गस्य अनन्तरं नूतनां पत्नीं अन्वेष्टुं सीरियादेशं गच्छति स्म, परन्तु द कूरियर मेल इत्यनेन अब्दुलहकः वस्तुतः अतिवादीना सह युद्धं कुर्वन् अस्ति इति प्रकाशितम् संघठनं। विडियो कृते अधः स्क्रॉल कुर्वन्तु . जिया अब्दुलहकस्य मित्राणि वदन्ति यत् एकस्य बालकस्य पिता, लोगाननगरस्य, सः 'सद्हृदयस्य वयस्कः' अस्ति आस्ट्रेलियादेशस्य कुख्यातौ जिहादौ खालिदशरूफः, मोहम्मद एलोमार् च एकस्यैव समूहस्य भागौ स्तः। अब्दुलहकः त्रयाणां पुरुषाणां नवीनतमेषु अन्यतमः अस्ति, येषां मध्ये मेलबर्न्-नगरस्य अबू खालिद-अल्-कम्बोडी, मौनीर-राद् च सन्ति । ३३ वर्षीयस्य मित्राणि तं 'सद्हृदयस्य' इति वर्णितवन्तः परन्तु वर्षद्वयात् पूर्वं ब्रिस्बेन्-नगरे कट्टरपंथी शेखस्य वचनं श्रुत्वा सेरान्टोनिओ - यः आईएस-सङ्घस्य प्रभावशाली व्यक्तिः इति मन्यते - तस्य 'मस्तिष्कप्रक्षालनम्' कृतम् ३३ वर्षीयस्य मित्राणि दावान् कुर्वन्ति यत् सः प्रमुखेन IS समर्थकेन, Musa Cerantonio - एकः कट्टरपंथी शेखः - मस्तिष्कं प्रक्षालितः आसीत् । 'सः दुष्टः नासीत् किन्तु सः रेलमार्गात् पतितः अतिवादीनां मन्त्रेण च' इति मित्रं येह्या एल-खोलेड् द कूरियर मेल इत्यस्मै अवदत् । 'शेख सेरान्टोनिओ पाखण्डी अस्ति यतः सः जनान् सिरियादेशं गन्तुं आग्रहं करोति चेदपि सः स्वयमेव न गमिष्यति।' यदा सः सीरियादेशे अवतरत् तदा आरभ्य अब्दुलहकः - यः २० वर्षेषु आस्ट्रेलियादेशम् आगत्य वित्तपदाधिकारीरूपेण कार्यं कृतवान् - सः सामाजिकमाध्यमसाइट् इत्यत्र आईएस-सङ्घस्य योद्धारूपेण जीवनस्य चित्रणं कृत्वा छायाचित्रं सक्रियरूपेण प्रकाशयति। एतेषु एम १६ प्रशिक्षणं, हिंसकवीडियो गेम्स् क्रीडन्तः जिहादीः, साझाभोजनं पाकयन्ति च । परन्तु शरूफ-एलोमार्-इत्यादीनां अब्दुल-हकः - यस्य एकः युवा पुत्रः अस्ति - सः ट्विट्टर्-इत्यस्य उपयोगं मञ्चरूपेण धमकीकृतान् सन्देशान् प्रज्वलितवान्, यत्र विदेशीयसैनिकेभ्यः एकः अपि अस्ति यत् 'भवतः प्रत्येकस्य सैनिकस्य कृते मृतशरीरपुटम् आनयन्तु' इति। अतीव सद्यः एव सः शनिवासरे रात्रौ 'भवन्तः (पुरुषाः) अस्माभिः सह युद्धं कर्तुं प्रेषयन्तु, भवतः ड्रोन्-इत्येतत् भूमौ व्यर्थाः सन्ति' इति च 'How come you fight #IS with your gays & lesbians army' इति वदन् U.S. अब्दुलहकः अपि तस्य विषये वार्ता प्रसारयन्तः मीडियासंस्थाः प्रति आघातं कृतवान् अस्ति। 'ऑस्ट्रेलियादेशस्य वार्तासु मम विषये बहवः असत्यं वदन्ति।' =/,' इति सः प्रतिवेदनानां उद्भवात् अर्धघण्टायाः अन्तः एव ट्वीट् कृतवान् । सीरियादेशम् आगत्य अब्दुलहकः आईएस - योद्धा भवितुं कीदृशं भवति इति ट्विट्टर् - मध्ये छायाचित्रं प्रकाशयति | गतमासे मूसा सेरान्टोनिओ फिलिपिन्स्-देशस्य आप्रवासन-कायदानानां उल्लङ्घनेन गृहीतस्य फिलिपिन्स्-देशात् पुनः आस्ट्रेलिया-देशं निर्वासितः । रोबर्ट् एडवर्ड इति नाम परिवर्त्य २९ वर्षीयः मध्यफिलिपिन्स्-देशस्य सेबू-नगरे निरुद्धः यत्र सः आस्ट्रेलिया-देशस्य अधिकारिभ्यः निगूढः इति विश्वासः आसीत्, यद्यपि ट्विट्टर्-माध्यमेन सः स्वस्य गृहीतस्य किञ्चित् दिवसपूर्वं मध्यपूर्वदेशम् आगतः इति दावान् अकरोत् . सः स्वपत्न्या इति दावान् कुर्वत्याः फिलिपिन्स्-देशस्य फैशन-निर्मातृणा सह, एकस्य अपार्टमेण्टस्य अन्तः प्राप्तः । आस्ट्रेलिया-देशस्य अधिकारिणः तस्य पासपोर्ट् रद्दं कृत्वा तस्य गृहीतत्वं प्रेरितवान्, किमपि दस्तावेजं विना च गतः । ततः निर्वासनानन्तरं मेलबर्न्-नगरम् आगत्य सः मुक्तः अभवत् यतः सः आस्ट्रेलिया-देशस्य कस्यापि नियमस्य उल्लङ्घनं न कृतवान् । मूसा सेरान्टोनियो आईएस - संस्थायाः प्रभावशाली व्यक्तिः इति मन्यते तथा च अब्दुल हकः २०१२ तमे वर्षे ब्रिस्बेन् - नगरे शेखस्य वचनं श्रुत्वा अतिवादीनां विचारान् स्वीकृतवान् इति मन्यते |.","""जिया अब्दुलहकः आतङ्कवादीसमूहस्य कृते सीरियादेशे युद्धं कुर्वती इति विश्वासः अस्ति ."" मित्राणि वदन्ति यत् सः 'सद्हृदयः' अस्ति यः पत्नीं अन्वेष्टुं सीरियादेशं गतः . ३३ वर्षीयस्य एकः युवा पुत्रः अस्ति यः पूर्वविवाहात् आसीत् . अब्दुल हकः लोगान् - नगरस्य अस्ति यत् ब्रिस्बेन् - नगरस्य दक्षिणदिशि स्थितम् अस्ति | सः २० वर्षेषु आस्ट्रेलियादेशम् आगत्य वित्तपदाधिकारीरूपेण कार्यरतः आसीत् |" "एमबीई-सहितः समुदायस्य दिग्गजः स्वस्य बचतस्य विषये मृषावादं कृत्वा करदातृणां धनस्य २३,००० पाउण्ड्-अधिकं दावान् कृत्वा जेलतः मुक्तः अभवत् । पूर्वदण्डाधिकारी रहमत अली राजा (७५) इत्यनेन १० वर्षाणि यावत् पेन्शन-क्रेडिट्-परिषद्-कर-कमीकरणं च बेईमानीपूर्वकं दावितम् - यद्यपि, एकस्मिन् समये, नव-बैङ्क-खातेषु १०२,००० पाउण्ड्-अधिकं धनं भवति स्म परन्तु सेवानिवृत्तः दाननिदेशकः, यः लङ्काशायर-नगरस्य पेण्डल्-नगरे स्थानीयपार्षदः अपि आसीत्, सः कालमेव स्वस्य अपराधानां कारणात् जेलतः मुक्तः अभवत् । दोषी : ७५ वर्षीयः रहमत अली राजा कालः जेलतः मुक्तः अभवत् यतः सः २३,००० पाउण्ड् अधिकं लाभस्य मिथ्यारूपेण दावान् कृतवान्। पूर्वदण्डाधिकारी स्थानीयपार्षदः च २००५ तमे वर्षे एमबीई - पुरस्कारेण पुरस्कृतः आसीत् | श्रवणस्य अनन्तरं वदन् मूलतः पाकिस्तानस्य गुजरातनगरस्य राजा अवदत् यत् - 'अहं बहु क्षम्यतां।' मया त्रुटिः कृता।' राजा, यः पूर्वमेव राशिः दत्तवान् . पूर्णतया पुनः, २४ सप्ताहस्य कारावासस्य दण्डः दत्तः, १२ मासान् यावत् निलम्बितः । सः अनैष्ठिकरूपेण असफलतायाः द्वयोः आरोपयोः अपराधं स्वीकृतवान् | आत्मनः लाभं कर्तुं सूचनां प्रकटयन्तु, . लाभं प्राप्तुं अनैष्ठिकतया मिथ्यावाक्यं कृत्वा। प्रेस्टन् मजिस्ट्रेट् न्यायालयेन श्रुतं यत्, अक्टोबर् २००३ तः सितम्बर २०१३ पर्यन्तं राजा कार्यपेंशनविभागाय अवदत् यत् सः सेवानिवृत्तः अस्ति, तस्य बचतम् केवलं £५,६०१ अस्ति सः अस्मिन् क्रमे ११,३७९ पाउण्ड्-रूप्यकाणां दावान् गलत्-रूपेण कृतवान् । बेईमानः : सेवानिवृत्तः दाननिदेशकः १० वर्षाणि यावत् पेन्शनक्रेडिट् परिषद्करकमीकरणं च प्राप्तवान् . राजा अपि नवम्बर २००४ तमे वर्षे पेण्डल् काउन्सिल इत्यस्मै स्वस्य वास्तविकबचतस्य घोषणां कर्तुं असफलः अभवत्, येन सः अक्टोबर् २००३ तः मार्च २०१३ पर्यन्तं £११,८९८ पाउण्ड्-रूप्यकाणां गलत्-दावान् कर्तुं शक्नोति स्म ऋण स्थानान्तरण। सः अवदत् - 'अधुना प्रमाणानि प्राप्यन्ते यत् २००३ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के तस्य ८३,००० पाउण्ड्-रूप्यकाणि आसन् यत् तदा न प्रकटितम् आसीत् । यदि सत्यं तथ्यं ज्ञातं स्यात् तर्हि तस्य लाभे प्रभावः स्यात्।' २००९ तमे वर्षे राजा केवलं एकं बैंकखातं अस्ति इति दावान् अकरोत्, यत् सः स्वपत्न्या सह साझां कृतवान् । परन्तु एबट् महोदयः अवदत् यत् - 'तस्य भार्यायाः च नाम्ना अन्ये नव खाताः आसन्, यदा सः पेन्शन-ऋणस्य मूल-दावाः कृतवान् तदा ते तत्र आसन् इति सहमतः । सः अनैष्ठिकं कार्यं अङ्गीकृत्य त्रुटिं कृतवान् इति अवदत्।' जॉन् विशार्टः रक्षणं कुर्वन् अवदत् यत् - 'प्रथमं मार्गदर्शिकाभिः स्पष्टं भवति यत् अस्मिन् सन्दर्भे इव दीर्घकालं यावत् महतीं धनराशिं सञ्चयितुं शक्यते। 'पर्याप्तशमनस्य तु अस्ति यत् धनं तत्क्षणमेव पूर्णतया प्रतिदत्तं जातम्।' अन्तिमः भुक्तिः गतवर्षस्य सेप्टेम्बरमासे अभवत्।' सः अपि अवदत् यत् कस्मिन् अपि समये राजा इत्यस्य बचतस्य ‘उच्चतमं अभिलेखितं धनं’ ‘£102,000 इत्यस्मात् किञ्चित् अधिकं’ आसीत् । सः अपि अवदत् यत् यद्यपि एतानि विवरणानि तस्य नामधेयेन सन्ति तथापि एतानि राजपरिवारस्य बहवः सदस्याः साझां कुर्वन्ति । राजा कारागारं त्यक्त्वा पीठस्य अध्यक्षा कैथलीन स्ट्रिकलैण्ड् इत्यनेन उक्तं यत् तस्य अपराधाः अधिकाः अभवन् यतोहि सः ‘प्रारम्भात् एव धोखाधड़ीं कृतवान्’ इति। परन्तु सा अवदत् यत् राजा इत्यस्याः वयः, शीघ्रं दोषारोपणं, पूर्णं प्रतिदानं, अस्वस्थता च तत्क्षणं हिरासतदण्डं दातुं न शक्नोति स्म । तथैव तस्य निलम्बितकारावासदण्डः, यत् सक्रियं कर्तुं शक्यते यत् सः १२ मासानां अन्तः पुनः अपराधं करोति, राजा £८५ न्यायालयव्ययः £७५ पीडिताधिकशुल्कं च दातव्यम्। स्ट्रिकलैण्ड् महोदया अवदत् यत् “यदि भवान् एतां स्थितिं भङ्गयति तर्हि भवतः कृते अतीव गम्भीरं भवितुम् अर्हति” इति । जेलः बख्शितः : सामुदायिकविकासन्यासस्य पूर्वनिदेशकः राजा प्रेस्टन् मजिस्ट्रेट् न्यायालये २४ सप्ताहस्य कारावासस्य दण्डं दत्तवान्, यत् १२ मासान् यावत् निलम्बितम् आसीत् राजा नेल्सननगरस्य इथाड् सामुदायिकविकासन्यासस्य पूर्वनिदेशकरूपेण स्वस्य कार्यस्य माध्यमेन एमबीई-पदवीं प्राप्तुं चयनितम्, यत् येषां आवश्यकता आसीत् तेभ्यः सहायतां सल्लाहं च प्रदत्तम् प्रकरणस्य अनन्तरं वदन् सः अवदत् यत् – “अहं बहु दुःखी अस्मि । अहं त्रुटिं कृतवान्। सर्वदा मया उक्तं यत् मम कुटुम्बधनं मम बालकानां धनं च । “मया प्रपत्राणि पूरितानि परन्तु मया तानि दुष्कृतानि कृतानि। मम स्मृतिः साधु नास्ति क्षम्यतां च” ।","""७५ वर्षीयः रहमत अली राजा १० वर्षाणि यावत् बेईमानीपूर्वकं लाभस्य दावान् अकरोत् ."" पूर्वस्थानीयपार्षदः २००५ तमे वर्षे पेण्डल्, लङ्काशायर-नगरे समुदायस्य सेवानां कृते एमबीई-पुरस्कारं प्राप्तवान् । एकस्मिन् समये पूर्वदण्डाधिकारी नवबैङ्कखातेषु १०२,००० पाउण्ड् मूल्यस्य बचतम् आसीत् । परन्तु सः अतिरिक्तं नगदं दातुं केवलं £5,601 एव अस्ति इति दावान् अकरोत् . राजा अनैष्ठिकरूपेण सूचनां न प्रकटयितुं आरोपद्वयं स्वीकृत्य अवदत्- 'मया त्रुटिः कृता'"" इति ।" "काङ्ग्रेसेन प्रस्तावितस्य ८२५ अरब डॉलरस्य प्रोत्साहनसङ्कुलस्य धनस्य उपयोगः चिडियाघरानाम्, मत्स्यालयानाम्, गोल्फक्रीडाङ्गणानां, तरणकुण्डानां, कैसिनोणां च कृते न भवतु इति प्रयत्नः कृतः, एतत् सुनिश्चितं कर्तुं प्रयत्नः यत् विधेयकं केवलं ""उच्चतमगुणवत्तायुक्तानि"" आधारभूतसंरचनापरियोजनानि इति कथयति। प्रोत्साहनप्रस्तावे योजिताः प्रतिबन्धाः अन्येषु विषयेषु चिडियाघरपरियोजनाभ्यः धनं रक्षिष्यन्ति स्म । ""अस्य विधेयकस्य उद्देश्यं तासु परियोजनासु वित्तपोषणं निर्देशयितुं वर्तते, येषां उद्देश्यं मुख्यतया स्पष्टतया च समुदायानाम् आर्थिकस्थितेः, विस्तृतजनस्य च लाभाय भवति"" इति विधेयकं वदति ""संघीयसर्वकारः अन्ये च सर्वे स्तराः सर्वकारस्य निर्देशाः सन्ति यत् ते परियोजनानि संशयदृष्ट्या पश्यन्तु ये तां परीक्षां न पूरयन्ति।"" सीएनएन इत्यनेन गतमासे प्रकाशितं यत् अमेरिकी-मेयर-सम्मेलनेन समर्थितानां ""गन्तुं सज्जानां"" प्रोत्साहनपरियोजनानां सूचीयां संग्रहालयस्य चिडियाघरस्य च नवीनीकरणं, जलकेन्द्राणि, स्केटबोर्डपार्काः, बाईक-अश्वमार्गाः च सन्ति प्रतिवेदने विद्यमानासु चिडियाघरपरियोजनासु अन्यतमः अस्ति प्रोविडेन्स्, रोड् आइलैण्ड्, चिडियाघरस्य ४८ लक्ष डॉलररूप्यकाणां ध्रुवऋक्षप्रदर्शनम् । सदनस्य विनियोगसमित्या गतसप्ताहे तानि प्रतिबन्धानि योजिताः, यतः सर्वकारीयव्ययस्य निरीक्षणं कुर्वन् राष्ट्रियकरदातृसङ्घः इत्यादिभिः निरीक्षकसमूहानां आलोचना अभवत्। ""तेषां समर्थनं कुर्वतां जनानां कृते एते प्रस्तावाः विनोदः न सन्ति"" इति समूहस्य उपाध्यक्षः पीट् सेप् अवदत् । ""किन्तु तान् वित्तपोषणं कुर्वतां करदातृभ्यः, आम् एतत् तेषां कृते हास्यं भविष्यति, केवलं ते न हसन्ति।"" विधेयकस्य प्रतिबन्धानां अभिप्रायः अमेरिकीनगरपालिकैः समर्थितानां केषाञ्चन परियोजनानां विषये प्रतिवेदनानां सम्बोधनार्थं दृश्यते इति सेप् अवदत्। अमेरिकन पुनर्प्राप्तिपुनर्निवेशकानूनम् इति नाम्ना प्रसिद्धं प्रोत्साहनविधेयकं काङ्ग्रेसस्य द्रुतमार्गे स्थापितं अस्ति। बुधवासरे एव पूर्णप्रतिनिधिसदने मतदानं कर्तुं शक्नोति, तथा च डेमोक्रेटिक-नेतारः उक्तवन्तः यत् तेषां लक्ष्यं राष्ट्रपति-दिवसपर्यन्तं प्रवर्तनार्थं राष्ट्रपति-ओबामा-महोदयस्य मेजस्य समीपं संकुलं प्राप्तुं शक्यते। पश्यन्तु ओबामा जीओपी-नेतृभिः सह विधेयकस्य विषये चर्चां कृत्वा आशावादी इति वदति » . ""पारदर्शितायाः, निरीक्षणस्य, उत्तरदायित्वस्य च ऐतिहासिकस्तरः करदातृणां डॉलरस्य बुद्धिपूर्वकं व्ययस्य गारण्टीं दातुं साहाय्यं करिष्यति तथा च अमेरिकनजनाः स्वनिवेशस्य परिणामान् द्रष्टुं शक्नुवन्ति"" इति विनियोगसमितेः नेतृत्वं कुर्वन् विस्कॉन्सिन-डेमोक्रेट्-पक्षस्य प्रतिनिधिः डेव ओबे इत्यनेन विज्ञप्तौ उक्तम्। समितिः एतादृशी भाषा अपि योजितवती यत् इलिनोय-राज्याय दत्तं किमपि धनं राज्यस्य महाभियोगित-राज्यपालेन रोड् ब्लागोजेविच्-इत्यनेन सम्पादयितुं न शक्यते ब्लागोजेविच् इत्यस्य विरुद्धं संघीय-आरोपाणां सामना भवति यत् सः नवम्बर-मासस्य निर्वाचनानन्तरं ओबामा इत्यनेन रिक्तं अमेरिकी-सीनेट्-सीटं व्यापारं कर्तुं वा विक्रेतुं वा प्रयतितवान् इति, राज्यस्य सिनेट्-समित्या च सोमवासरे तस्य विवादः आरब्धः। राज्यपालः किमपि दुष्कृतं नकारयति, टॉक-शो-सर्किट्-मध्ये स्वस्य निर्दोषतां घोषयितुं च स्वस्य महाभियोगविचारं त्यक्तवान् अस्ति । उपायः परियोजनानिरीक्षणं स्थापयति, यत्र सर्वकारव्यापी पुनर्प्राप्तिकार्यक्रमजालस्थलं भवति, यत्र अनुदानप्रतियोगितानां, सूत्रानुदानविनियोगस्य, प्रतिस्पर्धात्मकानुदानपुरस्कारस्य च सर्वाणि घोषणानि सूचीबद्धानि भवितुमर्हन्ति। तदतिरिक्तं, सर्वकारीयसंस्थाभिः साइट् मध्ये ""सर्वमूलसंरचनापरियोजनानां वर्णनं, तथा च कुलव्ययः प्रोत्साहनधनस्य उपयोगस्य औचित्यं च"" प्रकाशयितव्यम् कठोरनियमासु अत्यावश्यकं यत् अधिसूचनायां ""निवेशस्य विषये चिन्ता अस्ति चेत् संस्थायां सम्पर्कं कर्तुं व्यक्तिस्य नाम तथा च प्रत्येकस्मिन् एजेन्सीयां संघीयअधिकारिणः कृते ई-मेल-सङ्केतः यस्य सम्पर्कं जनसमूहः कर्तुं शक्नोति"" इति विधेयकेन उक्तम् अस्ति ""अधिसूचनायाः अन्तः अपि मेयरस्य वा राज्यपालस्य वा अन्यस्य मुख्यकार्यकारीणां प्रमाणीकरणं भवितुमर्हति, यथा उचितं, यत् निवेशेन कानूनेन अपेक्षिता पूर्णसमीक्षा, परीक्षणं च प्राप्तम् अस्ति तथा च ते उत्तरदायित्वं स्वीकुर्वन्ति यत् एषः निवेशः करदातुः समुचितः उपयोगः अस्ति डॉलर।"" विनियोगसमित्या प्रदत्तस्य विधेयकस्य सारांशस्य अनुसारं ""पुनर्प्राप्ति-डॉलरस्य प्रबन्धनस्य समीक्षायै समस्यानां शीघ्रं अर्जनं च प्रदातुं"" पुनर्प्राप्ति-अधिनियम-जवाबदेही-पारदर्शिता-मण्डलस्य निर्माणं भविष्यति बोर्डे महानिरीक्षकाः, उपमन्त्रिमण्डलसचिवाः च समाविष्टाः भविष्यन्ति। प्रोत्साहनसङ्कुलं पूर्वमेव सिनेट्-समित्याः प्रमुखसमित्याः ग्रहणं क्रियते, यत्र बहुमतनेता हैरी रीड् -- कैसिनो-भारित-नेवाडा-नगरात् -- उक्तवान् यत् सः सदनस्य कैसिनो-स्थानेषु धनं गन्तुं प्रतिबन्धानां विषये चिन्तितः नास्ति |. रीड् मंगलवासरे सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, नेवाडा-देशस्य अर्थव्यवस्थायाः विशालः भागः कैसिनो-स्थानानि सन्ति, बहु-रोजगारस्य सृजनं च भवति । ""किन्तु अस्मिन् विधेयकस्य कोऽपि व्ययः कस्यापि कैसिनो कृते निर्धारितः नास्ति, अतः एषः प्रावधानः बहुधा प्रतीकात्मकः अस्ति।""","""सदस्यपरिषद् निरीक्षकसमूहानां आलोचनायाः अनन्तरं प्रोत्साहनविधेयकस्य प्रतिबन्धान् योजयति ."" विधेयकः - वित्तपोषणं केवलं """"उच्चतमगुणवत्ता"""" आधारभूतसंरचनापरियोजनानां कृते एव गन्तव्यम् . मेयरसमूहेन अश्वमार्गाः, स्केटपार्काः इत्यादीनां परियोजनानां समर्थनं कृतम् आसीत् । सदनं बुधवासरे ८२५ अरब डॉलरस्य प्रोत्साहनसङ्कुलस्य विषये मतदानं कर्तुं शक्नोति .""" "सः विश्वे प्रियः प्रशंसितः च आसीत्, पुस्तकेषु चलच्चित्रेषु च प्रोफाइलं कृतवान्, पुरस्कारैः, प्रशंसाभिः च वर्षणं कृतवान् । परन्तु सर्वाधिकसार्वजनिकव्यक्तित्वस्य अपि जीवनवृत्तौ अल्पज्ञातानि तथ्यानि निहिताः सन्ति । अत्र १० आश्चर्यजनकतथ्यानि सन्ति येषां विषये भवान् सम्भवतः नेल्सन मण्डेला इत्यस्य विषये न जानाति स्म: . 1. सः स्वनामनुसारं जीवति स्म : मण्डेलायाः जन्मनाम रोलिहलाह्ला आसीत् । तस्य क्षोसा-गोत्रे अस्य नामस्य अर्थः वृक्षस्य शाखां वा उपद्रवकारकं वा आकर्षयति । (""नेल्सन"" इति नाम तस्मै प्राथमिकविद्यालयस्य प्रथमदिने एव तस्य शिक्षकेन दत्तम्। स्पष्टं न यत् सा किमर्थं तत् विशेषं नाम चिनोति स्म। १९२० तमे दशके आसीत्, आफ्रिकादेशस्य बालकानां कृते आङ्ग्लनामानि दत्तानि येन औपनिवेशिकस्वामिनः तान् सहजतया उच्चारयितुं शक्नुवन्ति स्म ). 2. स्पाइक ली इत्यस्य चलच्चित्रे तस्य कैमियो आसीत् : स्पाइक ली इत्यस्य १९९२ तमे वर्षे निर्मितस्य ""मैल्कम एक्स"" इत्यस्य बायोपिक् इत्यस्मिन् तस्य महत् भागः आसीत् । चलचित्रस्य अन्ते एव सः सोवेटो-विद्यालयस्य बालकैः पूर्णे कक्षे माल्कम-एक्स्-इत्यस्य प्रसिद्धं भाषणं पाठयन् एकः शिक्षकः इति भूमिकां निर्वहति । परन्तु शान्तिवादी मण्डेला ""किमपि प्रकारेण आवश्यकम्"" इति न वदिष्यति स्म । अतः ली इत्यनेन चलच्चित्रस्य समापनार्थं माल्कम एक्स् इत्यस्य दृश्यानि कटितम् । 3. तस्य नामधेयेन एकः कठफोडकः अस्ति : केपटाउनतः कैलिफोर्नियापर्यन्तं मण्डेलानाम्ना निर्मिताः वीथीः प्रचुराः सन्ति। परन्तु सः केषाञ्चन अपेक्षया असामान्यश्रद्धांजलिनाम् अपि विषयः अभवत्। गतवर्षे वैज्ञानिकाः तस्य नामधेयेन प्रागैतिहासिकस्य कठफोडकस्य नामकरणं कृतवन्तः : Australopicus nelsonmandelai इति । १९७३ तमे वर्षे लीड्स् विश्वविद्यालये भौतिकशास्त्रसंस्थायाः एकस्य परमाणुकणस्य नाम 'मण्डेलाकणम्' इति कृतम् । 4. सः प्रथममहिलायाः विवाहं कृतवान् : मण्डेला इत्यनेन सह 80 तमे जन्मदिने विवाहं कर्तुं पूर्वं ग्राका मचेल् इत्यस्याः विवाहः मोजाम्बिकस्य राष्ट्रपतिना समोरा मचेल् इत्यनेन सह अभवत् । भर्तुः मृत्योः अनन्तरं मण्डेला सह तस्याः विवाहस्य अर्थः अस्ति यत् सा द्वयोः राष्ट्रयोः प्रथममहिला अभवत् । 5. सः वेषस्य निपुणः आसीत् : यदा मण्डेला वर्णभेदविरुद्धयुद्धे अधिकारिणः परिहरति स्म तदा सः चालकत्वेन च विविधरीत्या वेषं धारयति स्म तस्य पुलिस-चोरी-रणनीत्याः कारणात् पत्रिकाभिः तस्य उपनाम ""कृष्ण-पिम्पर्नेल्"" इति कृतम् । ""अहं रात्रौ प्राणी अभवम्। अहं दिवा मम निगूढस्थाने एव तिष्ठामि, अन्धकारे च स्वकार्यं कर्तुं उद्भवति स्म"" इति सः स्वस्य जीवनी ""Long Walk to Freedom"" इति वदति। 6. एकः रक्तरंजितः क्रीडा तस्य मनसि आकर्षणं जनयति स्म : राजनीतिं विहाय मण्डेला इत्यस्य अन्यः अनुरागः मुक्केबाजी आसीत् । ""मुक्केबाजी-क्रीडायाः हिंसा मम न रोचते स्म । तस्य विज्ञानं मम अधिकं रुचिः आसीत् - भवन्तः स्वस्य रक्षणार्थं स्वशरीरं कथं चालयन्ति, कथं आक्रमणं कर्तुं निवृत्तिं च कर्तुं योजनां प्रयुञ्जते, युद्धस्य माध्यमेन च कथं स्वस्य गतिं कुर्वन्ति"" इति सः इति स्वजीवनवृत्ते। 7. तस्य प्रियं व्यञ्जनं सम्भवतः भवतः नास्ति : सः विश्वनेतृभिः मद्यपानं कृत्वा भोजनं कृतवान्। परन्तु मण्डेला यत् खादितुम् अधिकं रोचते स्म तत् त्रिपम् आसीत् । युप्, कृषिपशूनां उदरस्य आस्तरणं। 8. सः स्वस्य दिवसस्य कार्यं त्यक्तवान् : सः जोहान्सबर्ग्-नगरस्य विटवाटर्स्रैण्ड्-विश्वविद्यालये विधिशास्त्रस्य अध्ययनं कृतवान् तथा च 1952 तमे वर्षे नगरे राष्ट्रस्य प्रथमं कृष्णवर्णीयं विधि-संस्थां उद्घाटितवान् 9. सः अमेरिकी-आतङ्कवाद-निरीक्षण-सूचौ आसीत्: मण्डेला-महोदयः २००८ पर्यन्तं अमेरिकी-आतङ्क-निरीक्षण-सूचिका -- ८९ वर्षे सः अन्यैः च आफ्रिका-राष्ट्रीय-काङ्ग्रेस-सदस्यैः सह वर्णभेद-विरुद्धस्य उग्रवादी-युद्धस्य कारणेन तस्मिन् स्थापितः 10. सः एकस्मात् काव्यात् प्रेरणाम् आकर्षितवान् यत् यदा सः कारागारे आसीत् तदा मण्डेला विलियम अर्नेस्ट् हेन्ले इत्यस्य ""इन्विक्टस्"" इति पुस्तकं सहकारागारेभ्यः पठति स्म । कदापि न त्यक्तुं इति काव्यं ""अहं मम भाग्यस्य स्वामी। अहं मम आत्मायाः कप्तानः"" इति पङ्क्तयः मण्डेलेन सह प्रतिध्वनितवती। मण्डेला इत्यनेन सह मोर्गन फ्रीमैन् इत्यनेन अभिनीतस्य चलच्चित्रात् भवन्तः तत् जानन्ति स्यात् ।","""स्पाइक् ली इत्यस्य चलच्चित्रे तस्य कैमियो आसीत् ."" तस्य नामधेयेन एकः परमाणुकणः अस्ति . तस्य अन्यः अनुरागः मुक्केबाजी आसीत् . तस्य प्रियं व्यञ्जनं त्रिपम् आसीत् .""" "पुलिसैः ""विक्षोभजनकं"" ""आश्चर्यजनकं"" सेलफोन-वीडियो प्राप्तस्य अनन्तरं त्रयः डेलावेर्-दिवस-पालन-कर्मचारिणः गृहीताः यस्मिन् अधिकारिणः वदन्ति यत् श्रमिकैः आयोजिते युद्धे भागं गृह्णन्तः द्वौ बालकौ दृश्यते। पुलिसैः मंगलवासरे उक्तं यत् तेषां कृते १९ वर्षीयं तियाना हैरिस्; एस्टेफानिया मायर्स, २१; तथा ४७ वर्षीयः लिसा पार्कर इत्यस्याः विरुद्धं आक्रमणं, लापरवाहं खतरान् जनयितुं, बालस्य कल्याणं खतरे स्थापयितुं, षड्यंत्रस्य च आरोपः कृतः अस्ति । शनिवासरे अधिकारिणः असम्बद्धस्य घटनायाः प्रतिक्रियां दत्तवन्तः, यस्य व्यक्तिस्य पुलिसाः परिचयं न करिष्यन्ति, सः मार्चमासे ३ वर्षीयानाम् बालकानां युद्धस्य विडियो दर्शितवान्। बालकाः गम्भीररूपेण घातिताः न आसन्, परन्तु ते ""स्पष्टतया परस्परं क्षतिं कुर्वन्ति स्म"" इति डोवरपुलिसस्य कप्तानः टिम स्टम्पः अवदत् । अधिकारिणः एतत् भिडियो न प्रकाशितवन्तः किन्तु वदन्ति यत् एकः दिवसपालनकर्मचारिणः ""No pinching, only punching"" इति उक्तवान् यतः एकः बालकः अन्येन तं चिमटितवान् इति शिकायत। कथितं यत् तस्मिन् भिडियायां अन्ये सप्त बालकाः कक्षे उपविष्टाः पृष्ठं युद्धाय कृत्वा दृश्यन्ते इति पुलिसैः उक्तम्। ""इदं न यत् ते किं प्रचलति इति न जानन्ति स्म, ते केवलं तान् निरन्तरं कर्तुं प्रोत्साहयन्ति स्म"" इति स्टम्पः अवदत् । ""एकः बालकः धावितुं प्रयतितवान्, परन्तु एकः शिक्षकः तं पुनः मैदानं प्रति धक्कायति। ""वयं संभावनां पश्यामः यत् एतत् प्रथमवारं न अभवत्, परन्तु एतत् एकान्तं दृश्यते, प्रशासनं च प्रतीयते was in the dark about this,"" he added. पुलिस सोमवासरे गिरफ्तारीम् अकरोत्, तस्मिन् सायंकाले दिवसपालनकेन्द्रे उपस्थितानां बालकानां मातापितृभिः अभिभावकैः च सह घटनां सम्बोधितवान्। राज्यस्य परिवारसेवाविभागस्य प्रवक्ता अवदत् यत् एजन्सी एकं प्रेषितवती institutional abuse investigator to work with Dover police during their investigation. ""अस्माकं निष्कर्षाणाम् आधारेण एताः महिलाः सार्वजनिकक्षेत्रे विशेषतः बालकैः वा वरिष्ठनागरिकैः सह कार्यं कर्तुं निषिद्धाः भवितुम् अर्हन्ति"" इति एजेन्सी-प्रवक्ता जोसेफ् स्मैकः अवदत्, त्रयोऽपि महिलाः कृतवन्तः इति च अवदत् केन्द्रे स्वनियोगात् पूर्वं पृष्ठभूमिपरीक्षां उत्तीर्णं कृतवन्तः ""एतादृशं प्रकरणं दुर्लभं यत्र कर्मचारी एतादृशं व्यवहारं प्रोत्साहयति स्म,"" स्मैकः अवदत्।दिवसपालनकेन्द्रं प्रति आह्वानं करोति वयं re न प्रत्यागतवान्, यद्यपि पुलिसैः उक्तं यत् कम्पनीयाः व्यापारानुज्ञापत्रं स्थगितम् अस्ति। त्रयः शङ्किताः तेषां वकिलाः च तत्क्षणं टिप्पणीं कर्तुं न शक्तवन्तः। पुलिसेन उक्तं यत् महिलाः १०,००० डॉलरस्य जमानतपत्रं स्थापयित्वा न्यायाधीशस्य प्रतीक्षां कुर्वन्ति। CNN Justice इत्यस्मात् अधिकं . U.S.Open tennis ref पतिं मारयितुं आरोपितः . टोरोन्टोक्षेत्रे अधिकानि शरीरस्य अङ्गाः प्राप्ताः . तहखाने बद्धा महिला नगरे मुकदमान् करोति . हस्तकपाटयुक्तस्य शङ्कितेः मृत्युः आत्महत्या इति चिकित्सापरीक्षकः .","""पुलिसः १९ वर्षीयः तियाना हैरिस्, २१ वर्षीयः एस्टेफानिया मायर्स्, ४७ वर्षीयः लिसा पार्कर च गृहीतवान् ।"" तेषां विरुद्धं आक्रमणं, प्रमादपूर्वकं संकटं जनयति, बालस्य कल्याणं संकटं जनयति इति आरोपः आसीत् । महिलानां , दिवसपालनकेन्द्रस्य च टिप्पण्यार्थं तत्क्षणं सम्पर्कः न कृतः |""" "नियतविषमता सट्टेबाजी टर्मिनल् उपयोक्तृभ्यः £100 पर्यन्तं व्ययितुं शक्नोति तथा च द्यूतस्य वृद्धेः दोषी भवति। ‘द्यूतस्य क्रैक कोकेन्’ इति नामकं सट्टेबाजीयन्त्राणि मनोरञ्जन-उद्योगस्य प्रस्तावानां भागरूपेण आर्केड्-सेवास्थानकेषु च प्रसृतुं शक्नुवन्ति । यन्त्राणां – यत् सम्प्रति केवलं सट्टेबाजी-दुकानेषु एव अनुमतं भवति – अधिकं व्यापकं भवितुं मन्त्रिणां दबावः अस्ति । Fixed Odds Betting Terminals (FOBTs) कैसिनो-शैल्याः क्रीडाः सन्ति ये उपयोक्तृभ्यः £100 पर्यन्तं एकं स्पिनं व्ययितुं शक्नुवन्ति तथा च समस्याद्यूते चिन्ताजनकवृद्धेः दोषी भवन्ति। ते सट्टेबाजानां लाभस्य अर्धाधिकं उत्पद्यन्ते । तथापि एप्रिलमासात् आरभ्य ते अधिकप्रतिबन्धानां अधीनाः सन्ति, यदा नूतननियमानां अर्थः आसीत् यत् कोऽपि £50 अधिकं व्यययितुम् इच्छति चेत् कर्मचारिणः अवश्यमेव सूचयितव्याः। अधुना ब्रिटिश-मनोरञ्जन-उद्योगस्य प्रतिनिधित्वं कुर्वन् BACTA इति संस्था यन्त्राणां आतिथ्यं कर्तुं अनुमतिं दातुं लॉबिंग् करोति । सांसदाभ्यः सहपाठिभ्यः च लिखिते पत्रे व्यापारिकसंस्था कथयति यत् यदि सर्वकारेण टर्मिनल्-स्थलेषु दमनं न कृतम् तर्हि ‘कस्मिन् अपि नियमित-मात्र-वयस्क-द्यूत-प्रतिष्ठाने’ तेषां अनुमतिः भवेत् |. तत्र अपि उक्तं यत् सट्टेबाजी-दुकानानि लाभप्रद-यन्त्राणां सर्वान् लाभान् लब्धुं दातुं ‘अन्याय्यम्’ । ‘वर्तमानस्य स्थितिः... कोऽपि अर्थः नास्ति तथा च सट्टेबाजानां कृते अन्यायपूर्णं लाभं ददाति’ इति बैक्टा वदति। ‘यदि सर्वकारः [£50] सट्टेबाजानां कृते सुरक्षितसीमा मन्यते तर्हि सर्वेषां कृते सुरक्षिता नास्ति इति कारणं नास्ति।’ अभियानकाः वदन्ति यत् मनोरञ्जन-उद्योगस्य स्पर्धा-आधारेण दृढः प्रकरणः भविष्यति। यूके-देशे प्रायः ३३,००० FOBT-इत्येतत् अस्ति, परन्तु Campaign for Fairer Gambling इत्यस्य Adrian Parkinson इत्यनेन उक्तं यत् एतेन कदमेन अन्ये ८,००० FOBT-इत्येतत् योजयितुं शक्यते । मन्त्रिणः दबावे सन्ति यत् यन्त्राणि – येषां अनुमतिः वर्तमानकाले केवलं सट्टेबाजी-दुकानेषु एव भवति – सम्पूर्णे यूके-देशे अधिकव्यापकं भवितुं शक्नोति यतः BACTA-संस्थायाः मनोरञ्जन-उद्योगे तेषां प्रदर्शनार्थं लॉबिंग् आरब्धम् |. ‘कथं सर्वकारः ‘न’ इति वक्तुं शक्नोति यदा ते बुकीजं वदन्ति यत् तेषां भवितुं ठीकम् इति?’ इति सः अवदत्। BACTA इत्यनेन स्वस्य स्थितिः पुष्टीकृता परन्तु अधिकं टिप्पणीं कर्तुम् इच्छति एव नासीत्। संस्कृतिमाध्यमक्रीडाविभागस्य प्रवक्ता अवदत् यत् ‘एफओबीटी कुत्र आधारितं भवितुम् अर्हति इति परितः नियमाः अतीव स्पष्टाः सन्ति, ते अन्यक्षेत्रेषु न गमिष्यन्ति।’ इति।","""नियतविषमता सट्टेबाजी टर्मिनल् उपयोक्तृभ्यः प्रत्येकं स्पिनं £100 पर्यन्तं व्ययितुं शक्नोति ."" 'समस्याद्यूतस्य' चिन्ताजनकवृद्धेः कारणं यन्त्राणां दोषः कृतः अस्ति । यूके - देशे टर्मिनल् - स्थलानि अधिकव्यापकं कर्तुं अनुमतिं दातुं मन्त्रिणां दबावः वर्तते | यूके-मनोरञ्जन-उद्योगस्य प्रतिनिधित्वं कुर्वन् BACTA, तेषां आतिथ्यं कर्तुं लॉबिंग् करोति .""" "नारीवादी पङ्क्-बैण्ड्-पुसी-रियट्-समूहस्य सदस्यैः शनिवासरे रात्रौ सिड्नी-नगरस्य फेस्टिवल् आफ् डेन्जरस्-आइडियास्-इत्यत्र आस्ट्रेलिया-देशस्य शरणार्थी-नीतेः रूस-कारागार-स्थित्या सह तुलना कृता माशा आल्योखिना, नाद्या तोलोकोन्निकोवा च सिड्नी ओपेरा हाउस् इत्यत्र स्वस्य प्यानलचर्चाम् उद्घाटितवन्तौ, आस्ट्रेलियादेशस्य कार्यकर्तृभिः कृतं प्रस्तावं सम्बोधयन् यत् युगलं महोत्सवस्य बहिष्कारं करोतु इति गार्जियनपत्रिकायाः समाचारः। 'अत्र समस्याभिः वयं आश्चर्यचकिताः अभवम, यथा निरोधशिबिराणि, ये रूसदेशे यत् घटते तत्सदृशानि सन्ति' इति टोलोकोन्निकोवा सिड्नीनगरे प्रेक्षकान् अवदत् माशा अल्योखिना, नाद्या तोलोकोन्निकोवा च सिड्नीनगरस्य खतरनाकविचारमहोत्सवे स्वस्य प्यानलचर्चाम् उद्घाटितवन्तौ । सेण्ट् जेम्स् नैतिकताकेन्द्रे सह-आयोजकानाम्, संघीयसर्वकारस्य शरणार्थीनां रणनीत्याः च सम्बन्धानां विषये महोत्सवस्य बहिष्कारस्य आह्वानस्य विषये चर्चां कर्तुं शुक्रवासरे रात्रौ एतत् युगलं कार्यकर्तृभिः सह मिलितवान्। उत्सवे वदन् विषये ध्यानं आकर्षयिष्यति इति युगलं उपस्थितिम् अङ्गीकुर्वन् इति अवदन् । अस्मिन् वर्षे जी-२० शिखरसम्मेलने भागं ग्रहीतुं राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै आमन्त्रणं निवृत्तं कर्तुं अपि सदस्याः आस्ट्रेलिया-देशस्य आह्वानं कृतवन्तः। एकस्य नारीवादी पङ्क-बैण्ड् Pussy Riot इत्यस्य सदस्याः ऑस्ट्रेलियादेशस्य शरणार्थीनीतेः तुलनां रूसीकारागारस्य स्थितिभिः सह कृतवन्तः . २०१२ तमे वर्षे मास्कोनगरस्य एकस्मिन् कैथेड्रेल् मध्ये विरोधप्रदर्शनं कृत्वा अल्योखिना , तोलोकोन्निकोवा च द्वौ वर्षद्वयस्य कारावासस्य दण्डं प्राप्तवन्तौ |. 'अस्य व्यक्तिस्य जी-२०-सङ्घस्य स्थानं नास्ति इति वयं मन्यामहे' इति अल्योखिना अवदत् । यदा प्रधानमन्त्री टोनी एबट् शुक्रवासरे पुटिन् इत्यस्य जी-२०-सङ्घस्य बहिष्कारस्य आह्वानं सम्बोधितवान् तदा सः अवदत् यत् एतत् तस्य मनसि भारं जनयति। 'एषः निर्णयः नास्ति यत् आस्ट्रेलियादेशस्य एकपक्षीयरूपेण वास्तवतः अधिकारः अस्ति' इति सः पत्रकारैः सह अवदत्। अल्योखिना, तोलोकोन्निकोवा च द्वौ वर्षद्वयस्य कारावासस्य दण्डं प्राप्तवन्तौ, २०१२ तमे वर्षे मास्कोनगरस्य एकस्मिन् कैथेड्रेल् इत्यत्र विरोधप्रदर्शनं कृत्वा २०१३ तमस्य वर्षस्य डिसेम्बरमासे कारागारात् मुक्तौ अभवताम् ।किन्तु महिलाः अवदन् यत् रूसदेशस्य स्थितिः एतावता दमनकारी अस्ति यत् ते स्वस्य... कैथेड्रल प्रदर्शनम्। कारावासात् आरभ्य उभौ महिलाः कैदिनां अधिकारस्य रक्षणार्थं अभियानं कृतवन्तौ । सर्व-बालिका-पङ्क-बैण्ड्-पुसी-दङ्गा-समूहस्य सदस्याः - नादेज्दा टोलोकोन्निकोवा, मारिया-अल्योखिना, येकातेरिना-समुत्सेविच् च अगस्त-२०१२ तमे वर्षे मास्को-नगरे न्यायालयस्य सुनवायी-काले काच-दीवार-युक्ते पिञ्जरे उपविष्टाः सन्ति रूसी पङ्क् समूहस्य पुसी दंगा इत्यस्य नाडेज्दा टोलोकोन्निकोवा २०१३ तमस्य वर्षस्य दिसम्बरमासे मास्कोनगरस्य क्राइस्ट् आफ् सेवियर इत्यस्य कैथेड्रलस्य सम्मुखं गच्छति |","""एकस्य नारीवादी पङ्क्-समूहस्य Pussy Riot इत्यस्य सदस्याः ऑस्ट्रेलियादेशस्य शरणार्थीनीतेः तुलनां रूसीकारागारस्य स्थितिभिः सह कृतवन्तः . माशा अल्योखिना, नाद्या तोलोकोन्निकोवा च सिड्नीनगरस्य खतरनाकविचारमहोत्सवे स्वस्य प्यानलचर्चाम् उद्घाटितवन्तौ । बहिष्कारस्य आह्वानस्य अनन्तरं युगलं महोत्सवे उपस्थितम् परन्तु स्वस्य प्यानल-चर्चाम् उद्घाट्य ते आशान्ति यत् एतेन विषये ध्यानं आगतम् २०१२ तमे वर्षे मास्को - कैथेड्रेल् - मध्ये विरोधप्रदर्शनं कृत्वा अल्योखिना - टोलोकोन्निकोवा - इत्येतयोः द्वयोः अपि वर्षद्वयस्य कारावासस्य दण्डः प्राप्तः |" "क्वीन्स् पार्क रेन्जर्स् ब्ल्याक्पूल् मध्यक्षेत्रस्य टॉम् इन्स् इत्यनेन सह वार्तालापं कुर्वन् अस्ति। हल्-क्लबस्य प्रबन्धकः स्टीव ब्रूस् अपि इङ्ग्लैण्ड्-अण्डर-२१-अन्तर्राष्ट्रीय-क्रीडकेन सह भाषितवान् अस्ति, स्टोक्-क्लबस्य अपि रुचिः अस्ति । २२ वर्षीयः अयं खिलाडी गतसीजनस्य उत्तरार्धं ऋणरूपेण क्रिस्टल् पैलेस् इत्यत्र व्यतीतवान्, इण्टर मिलान-क्रीडायां सम्भाव्यं गमनम् अङ्गीकृत्य पुनः प्रीमियर-लीग्-क्रीडायां गमनस्य लक्ष्यं कृतवान् VIDEO Tom Ince इत्यस्य रहस्यपूर्णं संकुलं प्राप्तुं अधः स्क्रॉलं कुर्वन्तु . माङ्गल्याः : टॉम इन्से प्रीमियरलीग् मध्ये क्रीडितुं इच्छति इति कारणेन इन्टर मिलानस्य चालनं अङ्गीकृतवान् । यदि इन्से इङ्ग्लैण्ड्देशस्य अन्यस्मिन् क्लबे गच्छति तर्हि ब्ल्याक्पूल् क्षतिपूर्तिं प्राप्तुं अर्हति यतः सः २३ वर्षाणाम् अधः अस्ति।ब्लैक्पूल् इत्यस्य मतं यत् ते ८ मिलियन पाउण्ड् आज्ञां कर्तुं शक्नुवन्ति यतोहि प्यालेस् जनवरीमासे १.५ मिलियन पाउण्ड् ऋणशुल्कं दत्तवान्। इन्से हैरी रेडनप् इत्यस्य क्लबेन सह वार्तालापं कृतवान् परन्तु यत्किमपि लम्बितस्य स्थानान्तरणन्यायाधिकरणशुल्कस्य तस्य अन्तिमगन्तव्यस्थाने प्रभावः भवितुम् अर्हति। निकटबन्धः : टॉमः ब्लैकपूलस्य प्रबन्धकत्वेन स्वसमये स्वपितुः Paul Ince इत्यस्मात् निर्देशान् प्राप्नोति । प्ले-अफ्-विजेतारः: हैरी रेडनैप् क्यूपीआर-सङ्घस्य प्रीमियर-लीग्-क्रीडायां पुनरागमनाय साहाय्यं कृतवान् ।","""हलः स्टोक् च २२ वर्षीयस्य मध्यक्षेत्रस्य खिलाडये रुचिं लभते ।"" ब्लैकपूल् इत्यस्य मतं यत् इङ्ग्लैण्ड् U21 अन्तर्राष्ट्रीयस्य मूल्यं £8 मिलियन अस्ति . यदि सः अन्यस्मिन् इङ्ग्लैण्ड्-दले गच्छति तर्हि ब्ल्याक्पूल् क्षतिपूर्तिं प्राप्तुं अर्हति . पूर्वस्य मैन् युनाइटेड्-किंवदन्तिकस्य पौल् इन्स् इत्यस्य पुत्रः टॉमः इण्टर-मिलान-क्रीडायाः अङ्गीकारं कृतवान् .""" "एकस्मिन् प्रतिवेदने उक्तं यत् क्लिफ् रिचर्ड् इत्यस्य गृहे पुलिस - छापेमारी समये तस्य गोपनीयतायाः उल्लङ्घनं कृतम् | सर क्लिफ् रिचर्डः स्वगृहे छापा मारयितुं पुलिस-बीबीसी-योः मध्ये गुप्तसौदां कृत्वा स्वस्य गोपनीयतायाः उल्लङ्घनं कृतवान् इति एकस्मिन् प्रतिवेदने उक्तम्। १९८५ तमे वर्षे यौन-अत्याचारस्य आरोपस्य विषये बर्कशायर-नगरे तस्य ३.५ मिलियन-पाउण्ड्-रूप्यकाणां गृहे पुलिसैः आक्रमणं कृतम् इति ज्ञात्वा त्रस्तः पॉप्-तारकः ‘अनावश्यकरूपेण दुःखितः’ अभवत् यदा सः पुर्तगाले स्थित्वा टीवी-मध्ये एव तत् दृष्टवान् गत अगस्तमासे हेलिकॉप्टरतः चलच्चित्रं गृहीतस्य कॅमेरातः विश्वे चित्राणि लाइव् प्रसारितानि आसन्। इदानीं पूर्वं अप्रकाशितेन प्रतिवेदनेन उक्तं यत् बीबीसी-पुलिसयोः मध्ये कृतः सौदाः कदापि न कर्तव्यः आसीत् – यत् सर क्लिफ् इत्यस्य सार्वजनिकरूपेण एवं प्रकारेण अपमानं न कर्तव्यम् इति सूचयति। दक्षिणयॉर्कशायरपुलिसस्य वरिष्ठाधिकारिणः अयोग्याः इति ब्राण्ड् करोति, छापेमारीविषये कथं ज्ञातवान् इति व्याख्यानस्य कृते बीबीसी-सङ्घं बेईमानं वदति च बीबीसी-सञ्चारकर्तुः बलस्य समीपं गतः ततः परं पुलिसप्रमुखाः कॅमेरा-दलसहितं रिपोर्टिंग्-दलं तारकस्य गृहे अन्वेषणं कुर्वन्तः अधिकारिणः दर्शयितुं अनुमतिं दत्तवन्तः । कवरेजस्य कारणेन प्रमुखा पङ्क्तिः अभवत्, स्वतन्त्र अन्वेषकस्य पूर्वमुख्यहवालदारस्य च एण्डी ट्रॉटर् इत्यस्य निष्कर्षेण विवादः पुनः प्रज्वलितः भविष्यति । सर क्लिफ् इत्यस्य गृहीतत्वं, आरोपः वा न कृतः। परन्तु बहवः दर्शकाः अवदन् यत् बीबीसी-कवरेजेन ७४ वर्षीयः गायकः दोषी दृश्यते इति । निन्दनीयः प्रतिवेदनः – सूचनास्वतन्त्रताकानूनस्य अन्तर्गतं दैनिकपत्राय प्रकाशितः – निष्कर्षः अस्ति यत् - . ट्रॉटर् महोदयः कथयति यत् ‘सर क्लिफ् रिचर्डस्य अपार्टमेण्टस्य अन्वेषणं दूरदर्शने जनाः दृष्टवन्तः यत्र पुलिसैः साक्षात्कारात् पूर्वं सार्वजनिकक्षेत्रे स्थापितस्य गम्भीरस्य आरोपस्य विवरणं भवति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . कवरेजः - सर क्लिफ् इत्यस्य गृहस्य बहिः बीबीसी-सञ्चारकः डेविड् सिलिटो। तस्य सहकर्मी दान जॉन्सन् (चित्रे नास्ति) दक्षिणयॉर्कशायरपुलिसस्य वरिष्ठैः व्यक्तिभिः सह समागमाय आमन्त्रितः आसीत् । परिणामः - बलस्य बीबीसी-सङ्घस्य च मध्ये कृतस्य सौदायाः कारणात् यस्मिन् परिसरे सर क्लिफ् इत्यस्य सनिङ्गडेल्, बर्कशायर-नगरे (चित्रे) एकः फ्लैटः आसीत्, यत्र समाचार-हेलिकॉप्टरः अपि आसीत् अन्वेषणं आरोपस्य स्वरूपं च... अवश्यमेव तस्य गोपनीयतायां बाधां जनयति स्म, अनावश्यकं दुःखं च जनयति स्म।’ सः निष्कर्षं यच्छति यत् यदि बलं सहकार्यं कर्तुं न अस्वीकृतवान् तर्हि बीबीसी सम्भवतः कदापि कथां न चालयिष्यति स्म। यद्यपि बीबीसी-सञ्चारकर्तुः दान जॉन्सन् इत्यस्य साक्षात्कारः न कृतः तथापि ट्रोटरमहोदयेन निर्णयः कृतः यत् सर क्लिफ् इत्यस्य विरुद्धं आरोपस्य विषये कथं श्रुतुं निगमः पूर्णतया मुक्तः न अभवत् इति। बीबीसी-दावः – यत् जॉन्सन्-महोदयेन दक्षिण-यॉर्कशायर-पुलिसं सौदान् सहमतुं प्रेरितवान् यदा सः केवलं सेलिब्रिटी-संदिग्धस्य नाम एव जानाति स्म – ‘एकः न तु यः मया विश्वसनीयः इति मन्यते’ इति ट्रोटर-महोदयः अवदत् प्रमाणानि पुलिस-लेखस्य समर्थनं कृतवन्तः यत् जॉन्सन्-महोदयस्य विस्तृतं ज्ञानं आसीत्, ‘यथा जानाति स्म’ तथा च यथा पुलिसैः सम्पर्कः कृतः तदा सः जानाति स्म । बीबीसी-संस्थायाः मूलसूचनायाः स्रोतः कदापि न प्रकाशितः । निकटतः : छापेमारीयाः दृश्येषु अनेके अन्वेषकाः प्रविशन्तः दृश्यन्ते स्म तथा च गृहस्य अन्तः चित्राणि आसन् . News event: परन्तु सर क्लिफ्, यः स्वस्य निर्दोषतां धारयति, सः दावस्य विषये न गृहीतः, आरोपः वा न कृतः . सर क्लिफ् इत्यनेन १९८५ तमे वर्षे १६ वर्षाणाम् अधः बालकस्य यौनशोषणं कृतम् इति आरोपः ‘पूर्णतया मिथ्या’ इति उक्तः । तस्य साक्षात्कारः पुलिसैः सावधानीपूर्वकं कृतः, षड्मासाभ्यधिकं यावत् अन्वेषणं प्रचलति। श्री ट्रॉटर् इत्यस्मै पुलिस-अपराध-आयुक्तेन शौन् राइट् इत्यनेन छापेमारीयाः पुलिस-नियन्त्रणस्य अन्वेषणं कर्तुं कथितम् । विश्लेषणेन ज्ञायते यत् बीबीसी-पत्रकारः जिम्मी सविले इत्यस्य दुरुपयोगस्य दावानां जाँचस्य ऑपरेशन येवट्री इत्यस्मात् कथितस्य लीकस्य अनन्तरं १४ जुलै दिनाङ्के बलस्य संचारनिदेशिका कैरी गुड्विन् इत्यनेन सह सम्पर्कं कृतवान् परदिने जॉन्सन् महोदयेन जासूस अधीक्षकेन च मैट् फेन्विक् इत्यनेन सह समागमः अभवत्, येन अन्वेषणस्य रक्षणार्थं तत् दिवसपर्यन्तं कथां धारयितुं तस्य विनिमयरूपेण छापेः तिथिं स्थानं च कथयितुं सहमतिः अभवत् मुख्यहवालदाराय अपि सम्झौतायाः विषये सूचितम्। ट्रॉटर् महोदयः अवदत् यत् मिस् गुड्विन् इत्यनेन फेन्विक् महोदयेन सह मिलनस्य व्यवस्था न कर्तव्या आसीत्, बीबीसी-सञ्चारकर्त्रे जिज्ञासायाः विषये किमपि सूचनां न पुष्टव्या आसीत्, अन्वेषणस्य विषये सूचयितुं च सहमतिः न कर्तव्या आसीत्। फेन्विक् महोदयेन बीबीसी-सञ्चारमाध्यमेन सह मिलितुं वा किमपि विवरणं प्रकटयितुं वा नकारयितव्यम् आसीत् । तथा च मुख्यहवालदारः डेविड् क्रॉम्पटनः ‘सम्झौतां निरस्तं कर्तुं शक्नोति स्म’। दक्षिण यॉर्कशायर-पुलिसस्य प्रवक्ता अवदत् यत् - 'यद्यपि वयं मन्यामहे यत् मीडिया-सम्बद्धेषु अस्माकं कार्याणि नीतेः अन्तः आसन्, सुइच्छितानि च आसन्, तथापि ते अन्ततः दोषपूर्णाः आसन् तथा च सर क्लिफ् रिचर्ड् इत्यस्य अतिरिक्तचिन्तायाः कारणं वयं खेदं अनुभवामः।' बीबीसी-संस्थायाः आसीत् ट्रॉटरमहोदयस्य समीक्षायां प्रत्यक्षतया न सम्बद्धः। एकः प्रवक्ता अवदत् यत् ‘गृहकार्यसमित्या पूर्वमेव बीबीसी-संस्थायाः एतस्य कथायाः संचालनस्य समर्थनं कृतम् अस्ति । अस्माकं किमपि योजयितुं नास्ति।’ सर क्लिफ् इत्यस्य प्रवक्ता सः टिप्पणीं न करिष्यति इति अवदत्।","""सर क्लिफ् प्रथमवारं गत अगस्तमासे टीवी-माध्यमेन स्वस्य £3.5m बर्कशायर-गृहे छापां दृष्टवान् ."" रो इत्यनेन पुलिस आयुक्तं स्वतन्त्रसमीक्षायाः आदेशं दातुं प्रेरितम् | तत्र उक्तं यत् दक्षिण यॉर्कशायरपुलिसः बीबीसी इत्यनेन सह कदापि सौदान् न कर्तव्यः आसीत् | बलेन सर क्लिफ् इत्यस्य गोपनीयतायाः उल्लङ्घनं कृत्वा 'अनावश्यकदुःखः' उत्पन्नः । सर क्लिफ् १९८५ तमे वर्षे बालकस्य उपरि आक्रमणं कृतवान् इति दावान् कृत्वा न गृहीतः | बीबीसी-सञ्चारमाध्यमेन ‘अत्यन्तसंवेदनशीलस्य गोपनीयस्य च’ अन्वेषणस्य विवरणं पुष्टयितुं पुलिसैः गलत् आसीत् । तेषां वरिष्ठजासूसस्य संवाददातुः च मध्ये गुप्तसमागमः न कर्तव्यः आसीत् यत् ते अनन्यसौदां सहमताः भवेयुः । अन्येभ्यः माध्यमेभ्यः अन्वेषणे शङ्कितः इति तस्य परिचयस्य प्रभावीरूपेण पुष्टिं कृत्वा बलेन सर क्लिफ् इत्यस्य गोपनीयतायाः उल्लङ्घनं कृतम् ।”" "मार्गसुरक्षासुधारार्थं वाहनचालनपरीक्षासु भेदश्रेणी भवितुमर्हति इति टोरीमन्त्री अवदत्। कौशलमन्त्री मैथ्यू हैन्कॉक् इत्यनेन उक्तं यत्, भविष्यत् चालकाः केवलं उत्तीर्णाः वा असफलाः वा भवितुम् अर्हन्ति इति दोषः। सः अवदत् यत् यदि आकांक्षितुं उच्चतरः स्तरः अस्ति तर्हि बीमासंस्थाः उत्तमचालकानाम् सस्तान् प्रीमियमं दातुं शक्नुवन्ति – येन देशस्य मार्गाः सुरक्षिताः भवितुम् अर्हन्ति |. परीक्षणम् : गतवर्षे मृत्युः अथवा गम्भीरः चोटः अभवत् इति मार्गदुर्घटनानां प्रायः चतुर्थांशः २४ वर्षाणाम् अधः चालकः सम्मिलितः आसीत् सः आयुवर्गः गम्भीरदुर्घटने (सञ्चिकाचित्रं) सम्मिलितस्य सम्भावना मोटेन चतुर्गुणाधिकः अस्ति (सञ्चिकाचित्रम्) सर्वकारेण उक्तस्य अनन्तरम् एव भवति घातकदुर्घटनानां संख्यां न्यूनीकर्तुं प्रयत्नरूपेण वाहनचालनवयोः १८ वर्षाणि यावत् वर्धयितुं विचारयति स्म – वर्तमानस्य १७ वर्षाणां मध्ये । युवानः पूर्णानुज्ञापत्रस्य योग्यतां प्राप्तुं १९ वर्षाणि यावत् प्रतीक्षितुं बाध्यन्ते, ३० वर्षाणाम् अधः सर्वेषां वाहनचालकानाम् परीक्षणं उत्तीर्णं कृत्वा १२ मासान् यावत् स्वमित्रेभ्यः लिफ्टं दातुं वा रात्रौ वाहनचालनं वा प्रतिषिद्धं भवितुम् अर्हति गतवर्षे मृत्योः गम्भीराघातस्य वा मार्गदुर्घटनानां प्रायः चतुर्थांशः २४ वर्षाणाम् अधः चालकः सम्मिलितः आसीत् ।तस्य आयुवर्गस्य गम्भीरदुर्घटनायाः सम्भावना प्रायः चतुर्गुणा अधिका भवति वेस्ट् सफोक्-नगरस्य कन्जर्वटिव-पक्षस्य सांसदः हैन्कॉक्-महोदयः गतसप्ताहे आक्सफोर्ड-नगरस्य एकस्मिन् कार-कारखाने स्वस्य सुझावं दत्तवान्, यस्मिन् कार्यक्रमे शिक्षुकाः डेविड् कैमरन्-महोदयेन सह मिलितवन्तः। ‘एकं वस्तु यत्’ . कार्यान्वयनमञ्चः अस्ति यत् भविष्ये प्रत्येकं शिक्षुवृत्तिः . पासः, असफलः वा भेदः वा भवतु’ इति सः अवदत् । पञ्चदश नाबालिकानां अनुमतिः : सम्प्रति, शिक्षिकाचालकानाम् परीक्षणस्य अन्ते स्वस्य रिपोर्ट् कार्डं दृष्ट्वा तेषां कथं भवति इति किञ्चित् संकेतं दीयते, यस्मिन् तेषां लघु वा प्रमुखदोषाः चिह्निताः सन्ति (सञ्चिकाचित्रम्) 'अहं व्यक्तिगतरूपेण अस्मिन् कृते अतीव प्रतिबद्धः अस्मि . जनाः वदन्ति ... भवान् सम्यक् उत्तमः इष्टकाकारः भवितुम् अर्हति अथवा तेजस्वी भवितुम् अर्हति। ये मातापितरः स्वसन्ततिं विद्यालयात् त्यक्त्वा वा उद्धर्तुं वा अवैधरूपेण पार्कं कुर्वन्ति ते शीघ्रमेव कैमरे गृहीताः भवितुम् अर्हन्ति। प्रातःकाले अपराह्णे च विद्यालयस्य चालनसमये चालू कर्तुं समयनिर्धारिताः कॅमेरा: प्रतिबन्धितक्षेत्रेषु स्थगितानां दर्शनं कुर्वन्ति । निगरानीयव्यवस्था नम्बरप्लेटस्य, नो-पार्किङ्गचिह्नस्य च दृश्यानि अभिलेखयित्वा परिषदेभ्यः प्रेषयति, ये ततः £१२० पर्यन्तं दण्डं निर्गन्तुं तस्य उपयोगं कर्तुं शक्नुवन्ति । लण्डन्-नगरस्य पञ्च परिषदाः राजधानीतः बहिः न्यूनातिन्यूनम् अन्ये द्वे च एतस्य प्रणाल्याः परीक्षणं कुर्वन्ति, यस्य मूल्यं १६,००० पाउण्ड् अस्ति । निर्माता Videalert इत्यनेन ते के इति वक्तुं न अस्वीकृतवान् । लण्डन्-नगरस्य विद्यालये पौत्रं त्यजन् ७१ वर्षीयः अभिनेता टॉम् कोण्टी इत्यनेन कैमरा-प्रणाल्याः तुलना स्तासी-इत्यस्य निगरानीयेन सह कृता । सः अवदत्- ‘परिषदः राजस्वार्थं एतत् कुर्वन्ति। मातापितरौ लक्ष्यं कर्तुं प्रत्यक्षतया घृणितम् अस्ति।’ ‘जनाः वदन्ति यत् वाहनचालनपरीक्षा केवलं उत्तीर्णता अथवा असफलता एव। परन्तु वस्तुतः यदि अस्माकं वाहनचालनपरीक्षायां भेदः आसीत् तर्हि ते जनाः न्यूनाधिकं प्रीमियमं प्राप्य सुरक्षिताः चालकाः भवितुम् अर्हन्ति स्म।’ सम्प्रति शिक्षिकाचालकानाम् परीक्षणस्य अन्ते स्वस्य रिपोर्ट् कार्डं दृष्ट्वा तेषां कथं भवति इति किञ्चित् संकेतं दीयते, on येषां तेषां लघु वा प्रमुखदोषाः चिह्निताः भवन्ति। असफलतायाः पूर्वं १५ नाबालिकानां यावत् अनुमतिः अस्ति। व्यापारकौशलविभागस्य सूत्राणि अवदन् यत् भेदस्तरः भवितुं आधिकारिकः सर्वकारस्य नीतिः नास्ति, परन्तु एषा एकः विचारः अस्ति यस्य पक्षे श्री हैन्काक् अस्ति। सः विशेषतया कुलपतिः जार्ज ओस्बोर्न् इत्यस्य समीपस्थः अस्ति, अर्थात् तस्य विचाराणां चर्चा उच्चतमस्तरस्य भवति । गतरात्रौ एए-सङ्घस्य अध्यक्षः एडमण्ड् किङ्ग् इत्यनेन उक्तं यत् एषः विचारः ‘रोचकः’ अस्ति, मार्गान् सुरक्षितान् कर्तुं साहाय्यं कर्तुं शक्नोति च। सः अवदत् यत् परीक्षासु उत्कृष्टतां प्राप्य उन्नतपाठान् सम्पन्नानां कृते भेद उत्तीर्णता आरक्षितुं शक्यते। ‘युवाः चालकाः परीक्षणं उत्तीर्णं कृत्वा ब्रिटेनस्य मार्गेषु सज्जाः न सन्ति’ इति सः अवदत् । ‘परीक्षां उत्तीर्णं कृत्वा प्रथमवर्षे तेषां दुर्घटनायाः सम्भावना दशगुणा अधिका भवति। ‘भेदः भवितुं विचारः रोचकः अस्ति। यदि कश्चन नूतनः चालकः मोटरमार्गेषु, रात्रौ वाहनचालनस्य च पाठं सम्पन्नं कृत्वा स्वपरीक्षायां उत्कृष्टतां प्राप्तवान् तर्हि ते न्यूनं बीमाप्रीमियमं प्राप्तुं शक्नुवन्ति स्म।’","""मैथ्यू हैनकोक् वदति यत् एतत् गलतम् अस्ति भविष्यत् चालकाः केवलं उत्तीर्णाः वा असफलाः वा भवितुम् अर्हन्ति ."" कौशलमन्त्री मन्यते यत् चालकानां कृते गन्तुं उच्चतरस्तरः भवितुमर्हति | ततः बीमासंस्थाः उत्तमचालकानाम् सस्तां प्रीमियमं प्रदास्यन्ति स्म |""" "एकस्याः महिलायाः वकिलः यः वदति यत् माइकल जोर्डन् स्वस्य किशोरपुत्रस्य पिता इति वदति, सः तस्याः पितृत्वस्य मुकदमा निवृत्तः, परन्तु पुनः दाखिलः भवितुम् अर्हति इति संभावनां मुक्तं त्यक्तवान्। पामेला स्मिथः 'स्वस्य मूलदाखिले कथितानां तथ्यानां पार्श्वे तिष्ठति' इति अटलाण्टानगरस्य वकीलः रेण्डल् केस्लरः अद्य द एसोसिएटेड् प्रेस इत्यस्मै अवदत्। केस्लरः अवदत् यत् शुक्रवासरे पूर्वाग्रहं विना मुकदमा निवृत्तः, अर्थात् पुनः दाखिलः कर्तुं शक्यते। विडियो कृते अधः स्क्रॉल कुर्वन्तु . दावाः - पामेला स्मिथः, वामभागे, बास्केटबॉल-किंवदन्तिः माइकल जोर्डन्, दक्षिणतः, विरुद्धं स्वस्य पितृत्व-प्रकरणं निवृत्तवती अस्ति । 'पिता पुत्रः च': ताज इत्यनेन सह जॉर्डन् महोदयः, यः पूर्वस्य क्रीडातारकस्य पुत्रः इति दावान् करोति . स्मिथः गतमासे स्वयं जॉर्डन् विरुद्धं मुकदमा दाखिलवती, बास्केटबॉल-हॉल-ऑफ्-फेमर-इत्यनेन पितृत्वपरीक्षां कृत्वा बाल-पोषणं दातुं च पृष्टम्। पश्चात् सा केस्लरस्य फर्मं नियुक्तवती । जोर्डन् इत्यनेन स्मिथस्य १६ वर्षीयस्य पुत्रस्य पिता इति अङ्गीकृतम्। एनबीए-सङ्घस्य शार्लोट्-बॉबकैट्स्-इत्यस्य बहुमत-स्वामिनः वकिलः उक्तवान् यत् स्मिथस्य तलाक-दाखिलेषु तस्याः पूर्वपतिः पिता इति स्थापितः । जॉर्डनस्य प्रवक्त्री एस्टी पोर्ट्नोय सोमवासरे पुष्टिं कृतवती यत् स्मिथः पितृत्वस्य मुकदमा निरस्तं कृतवान्। पोर्ट्नोयः अवदत् यत् स्मिथं प्रति निपटनं धनं वा न दत्तम्। सा अवदत् यत् मुकदमेन कोऽपि योग्यता नास्ति। मुकदमान् : जॉर्डन्, चित्रे स्वस्य शार्लोट् बॉबकैट्स् पश्यन्, पितृत्वप्रकरणे उलझितः आसीत्, यत् अधुना निवृत्तम् अस्ति . केस्लरः पूर्वं उक्तवान् यत् पूर्वपतिः बालविवाहं न दत्तवान् किशोरस्य जीवने वा न संलग्नः। स्मिथः 'एतत् प्रकरणं वकिलं विना आरब्धवती, यत् सा कानूनानुसारं समुचितं प्रकरणं मन्यते स्म तत् दातुं यथाशक्ति प्रयत्नं कृतवती' इति केस्लरः एकस्मिन् वक्तव्ये अवदत् । 'ततः सा प्रथमन्यायालये उपस्थितेः पूर्वमेव अस्माकं फर्मं नियुक्तवती।' स्मिथमहोदयेन अस्माकं सल्लाहस्य आधारेण निर्धारितं यत् अस्मिन् समये पूर्वाग्रहं विना निष्कासनं स्वपुत्रस्य हिताय भवति।' इति . किशोरः, यः जोर्डन् इति उपनामस्य उपयोगं करोति, सः पूर्वं . internet इति आग्रहं कर्तुं यत् पूर्वः शिकागो बुल्स्-तारकः तस्य पिता अस्ति । टीएमजेड् इत्यस्य अनुसारं महिला . पङ्कद्वारा जॉर्डनस्य नाम आनेतुं संकोचम् अनुभवति स्म किन्तु तस्याः किशोरपुत्रः . मातरं याचितवान् यत् सा यत्किमपि कर्तुं शक्नोति तत् सर्वं करोतु यत् जोर्डन् स्वीकारं कर्तुं शक्नोति | बालकः तस्य पुत्रः इति। उदयकालः : बास्केटबॉल-कथा १९८८ तमे वर्षे स्वस्य उल्लासकाले शिकागो-बुल्स्-क्लबस्य कृते क्रीडन् दृश्यते । Video: किशोरः यूट्यूब-माध्यमेन स्वस्य पिता प्रसिद्धः क्रीडकः इति आग्रहं कर्तुं गतवान् अस्ति . स्नेहः - जॉर्जियादेशे स्थितः आकांक्षी रैपरः ताजः स्वमातुः सह चित्रितः अस्ति . जॉर्डन् आगामिमासे मङ्गलकारिणी Yvette Prieto इत्यनेन सह विवाहं कर्तुं निश्चितः अस्ति . तारा सर्वाधिकं तेषु अन्यतमं तिष्ठति . विश्वे क्रीडाव्यक्तिं स्वीकृतवान् तस्य प्रायः १० वर्षाणाम् अनन्तरं . एनबीए-क्रीडायाः निवृत्तिः अभवत् तथा च बहुभिः सर्वकालिकः महान् बास्केटबॉलक्रीडकः इति मन्यते । सः १४ वारं एनबीए-सर्व-तारकः आसीत्, शिकागो-बुल्स्-क्लबस्य सह षट्-चैम्पियनशिप्-विजेता, षड्वारं च अन्तिम-क्रीडायाः एम.वी.पी. २०१० तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्के एनबीए बोर्ड् इत्यस्य . राज्यपालाः सर्वसम्मत्या जॉर्डनस्य Bobcats क्रयणं अनुमोदितवन्तः, . तस्मै प्रथमः पूर्वः एनबीए खिलाडी अद्यपर्यन्तं बहुमतस्य स्वामी अभवत् . लीग फ्रेञ्चाइज। एतत् प्रथमवारं न अस्ति . पितृत्वसूटस्य विषयः - १९९१ तमे वर्षे तस्य पूर्वप्रेमिका कार्ला क्नाफेल् . दावान् कृतवती यत् तारा तस्याः बालकस्य पिता अस्ति, परन्तु डीएनए परीक्षणेन सिद्धम् अभवत् . एतत् न आसीत् इति। अपीलः - ताजः उक्तवान् यत् सः इच्छति यत् श्री जोर्डन् स्वजीवने अधिकं संलग्नः भवतु . नियोजितः : जॉर्डन् तस्य मङ्गलकारिणी Yvette Prieto इत्यनेन सह चित्रितः अस्ति, यस्याः विवाहः सः आगामिमासे कर्तुं निश्चितः अस्ति . माइकल जोर्डनस्य पुत्रः इति दावान् कृत्वा ताजस्य विडियो पश्यन्तु .","""एनबीए-आख्यायिका स्वस्य १६ वर्षीयस्य पुत्रस्य ताजस्य पिता इति दावान् करोति पामेला स्मिथः कथयति यत् सा प्रकरणं पुनः दाखिलं कर्तुं शक्नोति ."" जॉर्डन् डीएनए परीक्षणं कृत्वा बालसहायतां दातुं आग्रहं करोति . स्टार न्यायालयं मुकदमान् बहिः क्षिप्तुं वदति तथा च दावान् करोति यत् किशोरस्य पितृत्वं पूर्वमेव 'निर्णायकरूपेण स्थापितं' अस्ति"" इति।" """सा अकरोत् – अस्मिन् समये च, तत् साधु कार्यम् अस्ति।"" लिण्ड्से लोहानः उन्मत्तवत् कार्यं कृतवती, गुरुवासरस्य समयसीमायाः पूर्तये जेलतः परिहाराय च ब्रुकलिन्-नगरे ११५ घण्टानां सामुदायिकसेवां सम्पन्नवती इति एकेन सूत्रेण दैनिकसमाचारपत्राय पुष्टिः कृता। “सा गतरात्रौ अद्य वा समाप्तवती” इति सुस्थापितः स्रोतः बुधवासरे अवदत्। तथा च यदा तस्याः प्रकरणस्य अभियोजकः लण्डन्नगरे विदेशेषु सेवां कृतानां घण्टानां पूर्वसमूहं प्रतिस्पर्धितवान्, तदा सांता मोनिकानगरस्य वकीलः टेरी व्हाइट् बुधवासरे अवदत् यत् सः नूतनान् ब्रुकलिन् घण्टान् स्वीकुर्वितुं योजनां करोति यदा ते गुरुवासरे प्रातःकाले लॉस एन्जल्सनगरस्य सुनवायीयां प्रस्तुताः भवन्ति। “इदं दृश्यते यत् लोहानमहोदयेन स्वस्य सामुदायिकसेवाघण्टाः सम्पन्नाः, अस्मिन् क्षणे अहं घण्टानां कृते किमपि प्रकारस्य आव्हानस्य पूर्वानुमानं न करोमि” इति व्हाइट् बुधवासरे द न्यूज इत्यस्मै अवदत्। MORE: LINDSAY LOHAN जेलसमयात् परिहाराय मोनाकोनगरं पलायितुं शक्नोति यदि सामुदायिकसेवाघण्टाः समयसीमापर्यन्तं पूर्णाः न भवन्ति: प्रतिवेदनम् सप्ताहत्रयपूर्वं मे ७ दिनाङ्के लॉस एन्जल्स काउण्टी सुपीरियर कोर्टस्य न्यायाधीशः अवदत् यत् लोहानः लण्डन्नगरे स्वस्य नूतनगृहात् ब्रुकलिन्नगरं प्रति दौडं कर्तुं शक्नोति तथा च मे २८ दिनाङ्कपर्यन्तं दानसमूहेन ब्रुकलिन् कम्युनिटी सर्विसेज (BCS) इत्यनेन सह ११५ घण्टानां सेवां पूर्णं कर्तुं प्रयतितुं शक्नोति समयसीमा। सः चेतावनीम् अयच्छत् यत् समयसीमा दृढा अस्ति, जेलः च मेजस्य उपरि अस्ति। लिण्ड्से लोहानः स्वस्य सामुदायिकसेवाघण्टानां सेवां कुर्वती। (मेलिसा रूसो/एनबीसी ४ न्यूयॉर्क) २. “एतस्य परिचर्यायै तस्याः वर्षत्रयं आसीत् । यदि मे २८ दिनाङ्कपर्यन्तं न क्रियते तर्हि परिणामाः भविष्यन्ति” इति न्यायाधीशः मार्क ए. MORE: LINDSAY LOHAN MISSES प्रथमदिनस्य सामुदायिकसेवा STINT BROOKLYN पूर्वस्कूले २८ वर्षीयः लोहानः शिलामयप्रारम्भं कृतवती, मे १२ दिनाङ्के फोर्ट् ग्रीननगरे बीसीएसस्य डफील्ड् बालकेन्द्रे प्रथमदिनं त्यक्तवती परन्तु सा परदिने प्रातःकाले आरब्धा, दिवसपालनकेन्द्रे पृष्ठतः पृष्ठतः पूर्णदिवसस्य पालीद्वारा शक्तिं कृतवती, पूर्वन्यूयॉर्कनगरे महिलानां आश्रयः सम्भवतः अन्ये बीसीएस-समूहाः च । तस्याः वकीलः शौन् होले गुरुवासरे तस्याः पक्षतः उपस्थितः भूत्वा सेवाप्रमाणं प्रस्तौति इति अपेक्षा अस्ति। यदि न्यायाधीशः हस्ताक्षरं करोति तर्हि लोहानः २०१२ तमस्य वर्षस्य लापरवाहवाहनचालनप्रकरणं समाप्तं कृत्वा २००७ तमे वर्षे पृष्ठतः पृष्ठतः DUI इत्यस्य दोषीत्वं प्राप्तस्य अनन्तरं प्रथमवारं परिवीक्षातः बहिः भवितुम् अर्हति “मीन गर्ल्स्” अभिनेत्री मूलतः सांता मोनिकानगरस्य प्रशान्ततटराजमार्गे जूनमासे २०१२ तमे वर्षे कारदुर्घटनायाः परिवीक्षां पूरयितुं गतनवम्बरमासपर्यन्तं २४० घण्टानां सामुदायिकसेवां सम्पन्नं कर्तुं आदेशः दत्ता आसीत् सा विस्तारं प्राप्तवती यदा न्यायाधीशः तस्याः अधिकं समयं दातुं सहमतः यतः सा गतवर्षस्य अन्ते डेविड् मेमेट् नाटकस्य “स्पीड् द प्लो”"" इत्यस्य लण्डन्-नगरस्य निर्माणे अभिनयं कृतवती परिश्रमः फलं ददाति। धन्यवादः येषां सर्वेषां कृते ये मां nyc मध्ये स्थित्वा स्वयंसेवकत्वेन कार्यं कर्तुं अनुमतिं दत्तवन्तः। ईश्वरः भवन्तं आशीर्वादं ददातु... https://t.co/tQtHIf9vzn — लिण्डसे लोहान (@lindsaylohan) मे २७, २०१५ पश्चात् लोहानः जनवरीमासे विस्तारितायाः समयसीमायाः पूर्तये त्वरितवती, अभियोजकाः आपत्तिं न कुर्वन्ति तावत् यावत् सा कटौतीं कृतवती इति चिन्तितवती । व्हाइट् इत्यनेन प्रश्नः कृतः यत् लोहानः १९ जनवरी दिनाङ्के १० घण्टाः कथं पूर्णं कर्तुं समर्था अभवत् यतोहि सा तस्मिन् दिने बोरा बोरा इत्यत्र कथितस्य मशकजनितस्य विषाणुस्य चिकित्सायै आपत्कालीन-कक्षं गता इति। “(क) नोट् इत्यत्र उक्तं यत् सा त्रयः दिवसाः यावत् तीव्रपरिचर्याम् अवाप्तवती, परन्तु तेषु त्रयेषु दिनेषु पुनः १० घण्टाः सेविताः” इति सः जनवरीमासे अन्ते क्रोधेन अवदत्। “न केवलं कार्यस्य गुणवत्तायाः अपितु कार्यं वस्तुतः कृतं वा न वा इति विषये मम कष्टं वर्तते” इति सः न्यायाधीशं अवदत् । सा विवादस्य निराकरणाय मे २८ दिनाङ्कपर्यन्तं १२५ घण्टाः सेवां कर्तुं सहमतवती, अन्तिमसुनवायीपर्यन्तं ११५ घण्टाः गन्तुं च आसीत् । लोहानस्य बीसीएस-सङ्गठनेन सह सेवा मातापितृभिः स्वसमर्थनं प्रदातुं पूर्वबाल-तारकस्य च निम्न-प्रोफाइलं कृत्वा सम्यक् गच्छति इति भासते स्म । ndillon@nydailynews.com ||||| केन्द्रितक्रॉलः संकीर्ण (व्यापकस्य वा विस्तृतस्य वा विपरीतम्) जालक्रॉलतः बहुधा अद्यतनं जालक्रॉलदत्तांशसङ्ग्रहः भवति, प्रायः एकस्मिन् डोमेने उपक्षेत्रे वा केन्द्रितः भवति |||||""","श्वः लिण्ड्से लोहानस्य कृते माइलस्टोन् दिवसः इति दृश्यते : तस्याः वकीलः लॉस एन्जल्स-नगरस्य न्यायाधीशाय निवेदयितुं समर्थः भविष्यति यत् सा स्वस्य सर्वाणि आवश्यकानि सामुदायिकसेवानि सम्पन्नवती अस्ति, येन सप्तवर्षेषु प्रथमवारं परिवीक्षायाः बहिः भवितुं मार्गः प्रशस्तः भविष्यति, टीएमजेड् इति वृत्तान्तः। सामुदायिकसेवा लापरवाहवाहनचालनप्रकरणात् उद्भूतः, लोहानस्य कृते सप्ताहत्रयात् न्यूनकालपूर्वं विषयाः निराशाजनकाः दृश्यन्ते स्म यदा न्यायाधीशः तां सूचितवान् यत् मे २८ दिनाङ्कस्य समयसीमायाः पूर्वं अद्यापि ११५ घण्टाः पूर्णाः कर्तव्याः इति न्यूयॉर्क दैनिकसमाचारपत्रेण टिप्पणीकृतम्। लोहानः तथापि तत् सम्पन्नवती, न्यूयॉर्क-नगरस्य महिला-आश्रये कार्ये स्वस्य छायाचित्रं च स्थापयति ।" "कोणस्य दुकानस्य बहिः विवादस्य समये श्वापदं दष्टवान् एकः पुरुषः पश्चात् अन्तः धावित्वा 'नियन्त्रितः' इति शङ्कितेन हृदयघातेन मृतः इति एतत् उद्भूतम्। चत्वारिंशत् वर्षीयः सः पुरुषः केम्ब्रिज्-नगरे ४५ वर्षीयेन पुरुषेण सह विवादस्य समये श्वः – स्टैफोर्डशायर-वृषभ-टेरियरः इति मन्यते – दष्टवान् । ततः सः समीपस्थे वन स्टॉप्-सुविधा-दुकाने मोजा-मध्ये धावितवान् इति कथ्यते, ततः किञ्चित्कालानन्तरं चतुर्भिः पुरुषैः गृहीतः इति कथितस्य अनन्तरं मृतः चत्वारिंशत् वर्षीयः सः पुरुषः केम्ब्रिज्-नगरस्य वन-स्टॉप्-दुकानस्य (चित्रे) बहिः ४५ वर्षीयेन पुरुषेण सह विवादस्य समये - श्वः - स्टैफोर्डशायर-वृषभ-टेरियरः इति मन्यते - दष्टवान् पश्चात् अन्तः हृदयघातस्य शङ्कायाः कारणेन सः मृतः | सोमवासरे प्रातः सार्धषष्ट्याः वादने एकस्य पुरुषस्य हृदयरोगस्य सूचनाः प्राप्य भण्डारं प्रति पुलिसं, चिकित्सकाः च आहूताः। अस्मिन् क्षेत्रे निवसति इति मन्यते किन्तु अद्यापि औपचारिकरूपेण परिचयः न प्राप्तः सः पुरुषः अल्पकालानन्तरं मृतः इति घोषितः। तस्य मृत्युकारणं निर्धारयितुं मृत्योः परीक्षणं निष्कर्षहीनं सिद्धम् इति पुलिसैः उक्तम्। अधुना पीटरबरो-नगरस्य चिकित्सालये अधिकपरीक्षाः भविष्यन्ति, यत्र विषविज्ञानपरीक्षा अपि भविष्यति । केम्ब्रिजशायर-नगरस्य ४०, ४४, ६९, ५० वर्षीयाः चत्वारः पुरुषाः तस्य मृत्योः अनन्तरं नरहत्यायाः शङ्केन गृहीताः । ततः परं ते ११ फेब्रुवरीपर्यन्तं जमानतेन मुक्ताः अभवन् ।दुकानस्य बहिः मूलविवादे सम्बद्धः इति कथ्यते यत् ४५ वर्षीयः पुरुषः गम्भीरशरीरक्षतिशङ्केन गृहीतः परन्तु ततः परं आरोपं विना मुक्तः अभवत् अग्रे कोऽपि कार्यवाही न भविष्यति इति पुलिसैः उक्तम्। घटनायाः साक्षिणः वीथिकायां द्वौ पुरुषौ 'क्रोधं कुर्वन्तौ संघर्षं च कुर्वन्तौ' दृष्ट्वा वर्णितवन्तः, तस्य पुरुषस्य मृत्योः पूर्वं। डड्ले रोड् इत्यत्र निवासी सामन्था लैण्डर् इत्यनेन केम्ब्रिज् न्यूज् इत्यस्मै उक्तं यत् सा उद्घोषस्य शब्देन जागृता अभवत्, ततः खिडक्याः बहिः एकं संघर्षं दृष्टवती, यस्मिन् स्टैफोर्डशायर-वृषभ-टेरियर-सदृशः श्वः सम्मिलितः इति भासते विवादस्य अनन्तरं मृतः पुरुषः दुकानं प्रति धावित्वा भण्डारे चतुर्भिः पुरुषैः नियन्त्रितः आसीत् यदा सः अस्वस्थः अभवत् इति मन्यते। इङ्ग्लैण्डस्य पूर्वदिशि एम्बुलेन्ससेवायाः पुष्टिः कृता यत् एकस्य पुरुषस्य हृदयरोगस्य सूचनां प्राप्य द्रुतप्रतिक्रियाकारः, एम्बुलेन्सः, वायुएम्बुलेन्सः च घटनास्थले प्रेषिताः। एकः प्रवक्ता अवदत् यत् - 'सोमवासरे प्रातः ६.५१ वादने वयं आहूताः सप्तनिमेषेषु घटनास्थले आस्मः।' 'दुर्भाग्येन सम्बद्धानां सर्वेषां प्रयत्नानाम् अभावेऽपि एकः पुरुषरोगी दुःखदः घटनास्थले एव मृतः।' प्रवक्ता पुष्टिं कृतवान् यत् चिकित्सकाः रोगी इत्यस्य उपरि CPR कृतवन्तः। पुलिसेन उक्तं यत् तेषां सूचनाः प्राप्ताः यत् विवादस्य समये सः पुरुषः केम्ब्रिज्-नगरस्य सुविधाभण्डारस्य बहिः (चित्रे) श्वापदं दष्टवान्, अनन्तरं भण्डारं प्रति धावितवान्, यत्र सः अल्पकालानन्तरं स्वर्गं गतः केम्ब्रिजशायर-हवलदार-संस्थायाः कथनमस्ति यत्, तस्य पुरुषस्य मृत्युः 'अव्याख्यातः' इति व्यवह्रियते किन्तु एतत् शङ्कितं न मन्यते इति पुष्टिः कृता। एकः प्रवक्ता अवदत् यत् - 'केम्ब्रिज्-नगरे डिसेम्बर्-मासस्य १५ दिनाङ्के एकस्य पुरुषस्य मृत्युः पुलिसैः अव्याख्यातरूपेण व्यवह्रियते । '40 वर्षीयः, केम्ब्रिज्-नगरस्य च अयं पुरुषः प्रातः सार्धषष्ट्याः अनन्तरमेव डिटन-लेन्-नगरस्य एकस्मिन् परिसरे एकस्याः घटनायाः विषये पुलिस-आहूतस्य अनन्तरं मृतः। 'मृत्युपरीक्षणं निष्कर्षहीनं सिद्धं जातम्, अतः अग्रे परीक्षणं कर्तव्यं भविष्यति।' 'दुकानस्य बहिः विवादः अभवत्।' वयं जानीमः यत् अस्मिन् मृतः पुरुषः ४५ वर्षीयः च पुरुषः सम्मिलितः आसीत् । 'यः पुरुषः मृतः सः ४५ वर्षीयस्य पुरुषस्य श्वापदं दष्टवान्, यः गम्भीरशरीरक्षतिशङ्केन गृहीतः अधुना पुनः किमपि कार्यं न कृत्वा मुक्तः अस्ति। 'मृत्युपश्चात् नरहत्याशङ्केन गृहीताः चत्वारः जनाः पुलिसजमानतया मुक्ताः।' घटनायाः अनन्तरं वन स्टॉप्-दुकानम् किञ्चित्कालं यावत् बन्दम् आसीत्, परन्तु अद्य प्रातः ७वादने पुनः उद्घाटितम्। एकः प्रवक्ता अवदत् यत् - 'केम्ब्रिज्-नगरस्य डिटन-लेन्-नगरे अस्माकं भण्डारे एकस्याः घटनायाः विषये वयं अवगताः स्मः । वयं पुलिसस्य अन्वेषणकार्य्ये साहाय्यं कुर्मः।'","""चत्वारिंशत् वर्षीयः मनुष्यः, केम्ब्रिज-कोण-दुकानस्य बहिः विवादे सम्बद्धः ."" विवादस्य समये सः एकं श्वापदं दष्टवान्, यः स्टैफोर्डशायर-वृषभ-टेरियरः इति मन्यते । ततः सः वन स्टॉप् भण्डारं प्रति धावित्वा हृदयघातस्य शङ्कितः अभवत् | मन्यते यत् मनुष्यः अस्वस्थः अभवत् तदा सः भण्डारे निरुद्धः आसीत् | चत्वारः जनाः नरहत्यायाः शङ्केन गृहीताः अनन्तरं पुलिसैः जमानतरूपेण दत्ताः | अन्यः ४५ वर्षीयः पुरुषः जीबीएच् इत्यस्य शङ्केन गृहीतः परन्तु आरोपं विना मुक्तः .""" """ते स्वयंसेवकरूपेण गृहीताः ततः परं सेवायाः अतिरिक्तचत्वारि पूर्णकालिकपरामर्शदातृन् नियोक्तुं निर्णयः कृतः अस्ति।"" बीबीसी-संस्थायाः दृष्टानि दस्तावेजानि दर्शयन्ति यत् तस्य कल्याण-परामर्श-दलस्य २००८ तमे वर्षे जून-मासस्य २०१७ तमस्य वर्षस्य च मध्ये प्रायः आर्धं न्यूनता अभवत् । लण्डन्-नगरस्य अग्निशामकदलेन उक्तं यत् कर्मचारिणां मानसिकस्वास्थ्यं """"मुख्यप्राथमिकता"""" इति । उत्तरकेन्सिङ्गटन्-नगरे जूनमासस्य १४ दिनाङ्के अग्निप्रकोपे न्यूनातिन्यूनं ८० जनाः मृताः । तस्मिन् समये २०० तः अधिकाः अग्निशामकाः गोपुरखण्डे उपस्थिताः आसन्, येन ६५ जनानां उद्धारः कृतः । अतिरिक्तचत्वारः पूर्णकालिकपरामर्शदातारः प्रभावीरूपेण २००८ तमे वर्षे स्थापितानां कृते कर्मचारीस्तरं प्रत्यागमिष्यन्ति स्म । बीबीसी अवगच्छति यत् २००८ तमे वर्षे ब्रिगेड्-सङ्घस्य कृते कार्यं कुर्वन्तः ९.६ पूर्णकालिकपरामर्शदातृणां समतुल्यम् आसीत् ।अग्निप्रकोपस्य समयपर्यन्तं संख्या ५.२ यावत् कटिता आसीत् लण्डन्-नगरस्य अग्निशामकदलः अतिरिक्तपरामर्शदातृणां मूल्यं दातुं स्वस्य आरक्षितबजटस्य उपयोगं कुर्वन् अस्ति । परन्तु लण्डन्-नगरस्य मेयरः सादिकखानः सर्वकाराय लिखितवान् यत् अग्निशामकसेवायाः कर्मचारिणां कृते अतिरिक्तं धनं प्रदातुम्, तथैव हवाई-उपकरणानाम्, उन्नत-श्वसन-यन्त्राणां च कृते अतिरिक्तं धनं प्रदातुम्। अग्निशामकसेवा ६० स्वैच्छिकपरामर्शदातृभिः दत्तस्य समर्थनस्य विस्तारस्य पुष्टिं न कृतवती अथवा अद्यापि तेषां उपयोगः क्रियते वा इति। आघातविशेषज्ञः, लण्डन्-नगरस्य अग्निशामकदलस्य पूर्वपरामर्शदाता च सियोभान् मेक्गी इत्यनेन उक्तं यत् यद्यपि अग्निशामकाः सामान्यतया """"अतिलचीलाः जनाः"""" भवन्ति तथापि ग्रेन्फेल्-अग्नि-आग्नि-आग्नेय-आघातस्य अनन्तरं आघात-तनावस्य लक्षणं भवितुं सामान्यम् अस्ति """"तेषां शरीरे शारीरिकरूपेण कम्पः, हृदयस्पन्दनस्य उन्नतिः इत्यादीनि विषयाणि अनुभवन्ति स्यात्"""" इति सा विक्टोरिया डर्बीशायर इत्यस्मै अवदत् । """"तेषां निद्रा बाधितवती स्यात्, तेषां दुःस्वप्नाः स्यात्, तेषां चित्राणि, फ़्लैशबैक् च प्रेरितानि स्यात्।"""" सा अवदत् यत् कालान्तरे यथा यथा मस्तिष्केन आघातस्मृतिः संसाधिता भवति तथा तथा बिम्बाः स्मृतयः च न्यूनाः दुःखदाः भवन्ति। लण्डन्-नगरस्य अग्निशामकदलस्य प्रवक्ता अवदत् यत् ग्रेन्फेल्-नगरे यः प्रत्येकः अग्निशामकः आसीत्, सः कर्तव्यात् बहिः आगमनात् पूर्वं परामर्शदातृणा व्यक्तिगतरूपेण सम्भाषितः आसीत् । """"यदा ते कर्तव्यं प्रति प्रत्यागतवन्तः तदा अस्माकं कर्मचारिणां परामर्शदात्रेण अपि प्रवेशः आसीत्, एनएचएस-अन्य-अग्निशामक-उद्धार-सेवाभ्यः च अधिकारी-समर्थनेन ब्रिगेड्-परामर्श-दलस्य सुदृढीकरणं जातम्"""" इति प्रवक्ता अवदत् """"अग्रे गत्वा परामर्शदातारः अस्मिन् सप्ताहे कर्मचारिणां समीपं गत्वा प्रत्येकस्य व्यक्तिस्य मनोवैज्ञानिकस्वास्थ्यपरीक्षां कुर्वन्ति तथा च अग्रे कर्मचारिणां पहिचानं कुर्वन्ति येषां समर्थनस्य आवश्यकता भवितुम् अर्हति। """"अस्माकं कृते सर्वेषां कर्मचारिणां कृते २४/७ एकः ऑन-कॉल-परामर्शदाता उपलब्धः अस्ति। अस्माकं सर्वेषां कर्मचारिणां निरन्तरं मानसिककल्याणं मुख्यप्राथमिकता वर्तते।"""" विक्टोरिया डर्बीशायर कार्यक्रमः सप्ताहदिनेषु ०९:०० तः ११:०० वादनपर्यन्तं बीबीसी टू तथा बीबीसी न्यूज चैनल् इत्यत्र प्रसारितः भवति।""",ग्रेन्फेल् टॉवर-अग्न्याः आघातग्रस्तानां अग्निशामकानाम् सहायार्थं लण्डन्-अग्निशामकदलेन अतिरिक्ताः ६० परामर्शदातृणां मसौदां कृतम् इति विक्टोरिया डर्बीशायर-कार्यक्रमेण ज्ञातम्। "एम्स्टर्डम-नगरे द्वितीयपदस्य अनन्तरं ए.जे. कसाई इप्सविच्-दले क्रीडितः यत् पोर्टमैन्-रोड्-नगरे ३-०-विजयस्य अनन्तरं समुच्चय-रूपेण कप-अन्तिम-क्रीडायां विजयं प्राप्तवान् तदनन्तरं हॉलैण्ड्-देशे ४-२-पराजयस्य अनन्तरं सः एकस्य दानसाइकिलदलस्य भागः अस्ति यत् विजयस्य स्मरणार्थं हॉलैण्ड्-देशं प्रति २६० माइलपर्यन्तं गोलयात्राम् अकरोत् । ते प्रोस्टेट् कैंसर यूके इत्यस्य कृते इप्स्विच् टाउन एकेडमी इत्यस्य कृते च धनसङ्ग्रहं कुर्वन्ति स्म।""",टेरी कसाईः १९८१ तमे वर्षे इप्स्विच्-नगरेण यूईएफए-कप-विजेतृत्वे एलन-ब्राजील्-इत्यस्य स्नानवस्त्रे दृश्यं स्मरणं कुर्वन् आसीत् । """एकदा वार्ताकारः समागमस्थानम् आगत्य सः तावत् प्रतीक्षते यावत् तस्य उपग्रह-फोनः पाठसन्देशेन सह बीपं न करोति। सन्देशे जीपीएस-निर्देशाङ्कयुगलम् अस्ति।"" सः पञ्चषड्घण्टाः अपि चालयति यावत् सः वालुकायाम् नूतनं पत्तनं न प्राप्नोति तथा च अग्रिमपाठं प्रतीक्षते, यस्मिन् अन्यः निर्देशांकसमूहः अस्ति अन्ततः जिहादीः स्वं दर्शयितुं पूर्वं न्यूनातिन्यूनं त्रीणि वाराः एषा प्रक्रिया पुनरावृत्तिः भवति । धनं एकस्मिन् कम्बले गण्यते यस्मिन् योद्धवः पादौ क्रॉस् कृत्वा उपविशन्ति, तेषां पार्श्वेषु बन्दुकाः सन्ति इति अधिकारी अवदत्। ततः कोटिजनाः स्तम्भेषु विभक्ताः, प्लास्टिकेन वेष्टिताः, शतशः माइलदूरे छिद्रेषु च निहिताः भवन्ति, एतत् विवरणं सः आतङ्कवादीकोष्ठकेन सह पुनः पुनः मिलित्वा संग्रहीतुं समर्थः अभवत् ते स्वस्य जीपीएस-इत्यत्र स्थानं चिह्नयन्ति, यथा ते स्वस्य दग्धकारस्य, ईंधनस्य ढोलस्य च निरीक्षणं कुर्वन्ति । एतत् धनं यूरोपीयसर्वकारैः सहायतादेयतारूपेण विलिख्यते, अन्यथा मध्यस्थैः वितरितं भवति, यथा फ्रांसदेशस्य परमाणुविशालकायः अरेवा, राज्यनियन्त्रितकम्पनी यस्याः वरिष्ठवार्ताकारः २०११ तमे वर्षे १२.५ मिलियन यूरो, २०१३ तमे वर्षे ३० मिलियन यूरो च मुक्तं कर्तुं दत्तवान् इति अवदत् पञ्च फ्रांसीसीनागरिकाः । (अरेवा-संस्थायाः प्रवक्ता ईमेल-पत्रेण अङ्गीकृतवान् यत् मोचनं दत्तम् इति ।) यमनदेशे मध्यस्थौ ओमान-कतार-देशौ सन्ति, ये यूरोपीयसर्वकाराणां कृते मुक्तिदण्डं ददति, यत्र विगतवर्षे मुक्तयोः बन्धकसमूहयोः कृते द्विकरोडडॉलर्-अधिकं धनं ददाति इति यूरोपीय-यमन-अधिकारिणः वदन्ति २०१२ तमे वर्षे बन्धनस्य प्रायः एकवर्षं यावत् मारियासान्द्रा मरियानी इत्यनेन चिन्तितम् यत् सा इदानीं तत् ग्रहीतुं न शक्नोति इति । तस्याः बन्धकाः उत्तरमालीदेशे कृष्णग्रेनाइटस्य परिदृश्ये तां धारयन्ति स्म, येन श्वासप्रश्वासयोः तापः प्रवर्धितः । यदा वायुः प्रवहति स्म तदा तस्याः त्वचातः इञ्चैः दूरं कश्चन ब्लोड्रायरं धारयति इव आसीत् । सा सर्वं दिवसं जलस्य लोटायाः पार्श्वे एव शीतलतां प्राप्तुं प्रयत्नार्थं स्पञ्जं कृत्वा व्यतीतवती । सा स्वस्य रक्षकं अवदत् यत् फ्लोरेंस्-नगरस्य उपरि स्थितेषु पर्वतस्थानेषु जैतुनस्य उत्पादनं कुर्वन्तः तस्याः विनयशीलस्य कुटुम्बस्य धनं नास्ति, तस्याः सर्वकारः मोचनं दातुं न अस्वीकृतवान् इति तस्याः बन्धकः तां आश्वासितवान् । “भवतः सर्वकाराः सर्वदा वदन्ति यत् ते न दास्यन्ति” इति सः मरियानीमहोदयाय अवदत् । “यदा भवन्तः पुनः गच्छन्ति तदा अहं इच्छामि यत् भवन्तः स्वजनं वदन्तु यत् भवतः सर्वकारः अवश्यमेव दास्यति। ते सर्वदा दास्यन्ति” इति । ||||| सलाफीस्ट् ग्रुप् फ़ॉर् प्रीचिंग् एण्ड् कम्बैट् इत्यस्य योद्धाभिः २००३ तमे वर्षे अपहरणं कृतम् । तेषां नेतारः अल्जीरियादेशस्य उत्तरतटीयप्रदेशात् आगताः, सहारा-वालुकायां वाहनचालनस्य अभ्यस्ताः न आसन् इति बन्धकाः अवदन् । जिहादिनः जर्मनीदेशस्य पर्यटकान् गृहीतवन्तः ये मोटरसाइकिलेन गच्छन्ति स्म, परन्तु द्विचक्रिकायाः संचालनं न जानन्ति स्म । ते पर्यटकान् आसनस्य पृष्ठभागे आरुह्य बन्दुकधारिणा सह चालयितुं बाध्यं कृतवन्तः । अस्य अभियानस्य नेता अब्देर्राजाक् एल पारा, यस्य नाम फ्रांसीसीवार्तामाध्यमाः “सहारा-देशस्य बिन् लादेन्” इति आह्वयन्ति, प्रथमवारं मोटरसाइकिलं आरुह्य प्रायः चक्करः दृश्यते तस्य यूरोपीयबन्दी — अपहृतः इति अद्यापि न जानाति इति भाति — तं दर्शयति यत् आसने सम्यक् कथं स्थातव्यम् इति । “एतत् भिडियो दर्शयति, क्रमाङ्कः, जिहादीनां परिष्कारस्य अभावः” इति भिडियो समीक्षां कृत्वा अताल्लाहमहोदयः अवदत् । “एतत् अपि निर्णायकरूपेण दर्शयति यत् ते एड-लिबिंग् कुर्वन्ति स्म। तेषां पूर्वं कदापि एतत् न कृतम् आसीत्” इति । आस्ट्रियादेशस्य साल्जबर्ग्-नगरस्य ६० वर्षीयः आविष्कारकः इङ्गो ब्लेक्मैन् प्रारम्भे यदा आतङ्कवादिनः तस्य सम्मुखीकरणं कृतवन्तः तदा सः लुण्ठितः इति चिन्तितवान् । सः अवदत् यत् सः शीघ्रमेव अवगच्छत् यत् सः वैचारिक-उग्रवादिनः हस्ते अस्ति। |||||""","ब्रिट् एड्विन् डायर् इत्यस्य अपहरणं २००९ तमे वर्षे उत्तराफ्रिकादेशे अलकायदा-सङ्घटनेन कृतम्, तस्य अपहरणं जर्मन-स्विस-दम्पत्योः सह अभवत् । अमेरिका इव ब्रिटेनदेशः अपि मुक्तिदण्डं न ददाति, अस्मिन् सन्दर्भे न च दत्तवान्—डायरः च मारितः । परन्तु तस्य सहकारिणः बन्दिनः मुक्ताः अभवन् यतः तेषां सर्वकारेण अलकायदा-सङ्घस्य सामूहिकरूपेण १०.७ मिलियन डॉलरं दत्तम्; तस्मिन् एव वर्षे स्विस-विधायकाः मानवीयसाहाय्यार्थं स्वस्य बजटे एकं पङ्क्तिं योजितवन्तः ... मुक्तिदण्डस्य धनस्य कोडः इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः । यूरोपीयसरकाराः-प्रायः फ्रान्स्, स्पेन्, स्विट्ज़र्ल्याण्ड् च-नियमितरूपेण बद्धानां नागरिकानां कृते अलकायदा-सङ्घटनस्य मुक्तिदण्डं ददति, अन्यथा तेषां वधः भवति । संक्षेपेण आतङ्कवादीसमूहस्य ""यूरोपः अनवधानेन अण्डरराइटरः जातः"" इति रुक्मिणी कल्लीमाची लिखति । तथा च महत् धनम् : २००८ तः प्रायः १२५ मिलियन डॉलर तथा गतवर्षे एव ६६ मिलियन डॉलर। अरबद्वीपसमूहे अलकायदा-सङ्घस्य नेता वदति यत्, “बन्धकानाम् अपहरणं सुलभं लूटं भवति, यत् अहं लाभप्रदव्यापारः बहुमूल्यं च निधिः इति वर्णयितुं शक्नोमि। अद्यतन-अल्कायदा-सङ्घस्य एकेन अनुमानेन तस्य व्ययस्य अर्धं मुक्तिदण्डः आच्छादयति स्म । समूहः तस्य सम्बद्धाः च अपहरणस्य अनन्तरं वार्तायां च सर्वेषु पक्षेषु निपुणाः अभवन्, येषु आतङ्कं जनयितुं मौनस्य अवधिः अपि अन्तर्भवति अमेरिकीकोषस्य एकः अधिकारी वदति यत्, “मोचनार्थं अपहरणं अद्यतनस्य आतङ्कवादीनां वित्तपोषणस्य महत्त्वपूर्णः स्रोतः अभवत् । ""प्रत्येकः व्यवहारः अन्यं व्यवहारं प्रोत्साहयति।” कलिमाची इत्यस्य पूर्णकथां पठितुं अथवा अपहरणकारिणां कार्येषु टाइम्स्-पत्रिकायाः विडियो द्रष्टुं क्लिक् कुर्वन्तु।" "विश्वकपस्य आक्रमणपदकक्रीडायां केन्द्रीकरणं वैश्विकप्रशंसां प्राप्तवान् परन्तु मंगलवासरे प्रतियोगितायां मेघः त्वरितवान् यतः कैमरूनस्य आयोजने भागग्रहणं परितः मैचनिर्धारणदावाः उद्भूताः। कैमरून-फुटबॉल-सङ्घः (फेकाफुट्) जर्मन-माध्यमेषु कृतानां आरोपानाम् अन्वेषणं कुर्वन् अस्ति यत् ब्राजील्-देशे विश्वकप-अन्तिम-क्रीडायाः समूह-चरणस्य समये तस्य सप्त-क्रीडकाः मैच-निर्धारणे सम्मिलिताः इति पुष्टिं कृतवान् यद्यपि पूर्वानुसन्धानं अन्तर्राष्ट्रीयमैत्रीक्रीडाः अथवा निम्नस्तरीयक्वालिफायरक्रीडाः निश्चयितुं प्रयत्नः केन्द्रीकृताः आसन् तथापि १९८२ तमे वर्षात् परं प्रथमवारं विश्वकपसमूहचरणक्रीडाः निरीक्षणस्य अधीनाः अभवन् ""अदम्यसिंहाः"" क्रोएशिया, मेक्सिको, आतिथ्यराष्ट्रं ब्राजील् इत्येतयोः सह एकस्मिन् एव कुण्डे सममूल्यम् अभवत्, त्रयः अपि क्रीडाः पराजिताः । एकः दोषी म्याचनिर्धारकः जर्मनपत्रिकायाः डेर् स्पीगेल् इत्यनेन सह आफ्रिकाराष्ट्रस्य एकस्य परिणामस्य सम्यक् पूर्वानुमानं कृत्वा भाषितवान् । ""वयं सामान्यजनं सूचयितुम् इच्छामः यत्, यद्यपि अस्य विषये फीफा-संस्थायाः सम्पर्कः न कृतः, तथापि अस्माकं प्रशासनेन पूर्वमेव स्वस्य नैतिकतासमित्याः निर्देशः दत्तः, एतेषां आरोपानाम् अग्रे अन्वेषणं कर्तुं"" इति फेकाफुट्-वक्तव्ये उक्तम् अस्मिन् वर्षे प्रारम्भे अन्तर्राष्ट्रीयनिरोधपत्रेण फिन्लैण्ड्देशे पुलिसैः निरुद्धः विल्सनराजपेरुमाल् इत्ययं डेर् स्पीगेल् इत्यस्मै अवदत् यत् कैमरूनदेशः क्रोएशियादेशेन सह पराजितः भविष्यति, तथैव एकः खिलाडी अपि प्रेषितः भविष्यति। सीएनएन-संस्थायाः स्वतन्त्रतया डेर् स्पीगेल्-रिपोर्ट्-सत्यापनं कर्तुं न शक्तम् । मध्यक्षेत्रस्य खिलाडी एलेक्स सोङ्गः क्रीडायाः समये क्रोएशियादेशस्य स्ट्राइकरं मारिओ मण्डजुकिच् इत्यस्य उपरि आक्रमणं कृत्वा लालकार्डं प्राप्तवान्, इविका ओलिच्, इवान् पेरिसिच् इत्यस्य गोलानि, उत्तरं विना मण्डजुकिच् इत्यस्य ब्रेस् च ४-० इति स्कोरेन विजयं प्राप्तवन्तः अस्मिन् मेलने कैमरूनदेशस्य खिलाडयः बेनोइट् अस्सोउ-एकोट्टो, बेन्जामिन मौकान्जो च आक्रामकरूपेण परस्परं सम्मुखीभवन्ति स्म, दूरदर्शनचित्रेषु अस्सोउ-एकोट्टो मौकान्जो इत्यस्य शिरः-बट्-प्रयत्नः इति दृश्यते सीएनएन-संस्थायाः सोङ्गस्य एजेण्टेन सह सम्पर्कः कृतः यद्यपि सः तत्क्षणमेव टिप्पणीं कर्तुं उपलब्धः नासीत् । फेकाफुट्-वक्तव्ये अग्रे उक्तं यत्, ""कैमरून-२०१४ फीफा-विश्वकप-त्रयस्य प्रारम्भिकक्रीडाणां परितः धोखाधड़ीयाः हाले आरोपाः, विशेषतः कैमरून-विरुद्ध-क्रोएशिया-क्रीडायाः, तथैव 'सप्तदुष्टसेबस्य अस्तित्वस्य (अस्माकं राष्ट्रियदले)' मूल्यानि सिद्धान्तानि च न प्रतिबिम्बयन्ति अस्माकं प्रशासनेन प्रवर्धितम्, फीफा आचारसंहितानुसारं अस्माकं राष्ट्रस्य नीतिशास्त्रस्य च अनुरूपम्।"" डेर् स्पीगेल् साक्षात्कारे पेरुमाल्, यस्य सम्पर्कं सीएनएन-संस्थायाः प्रयतते, सः ""सप्त दुष्टाः सेबः"" इति अभिव्यक्तिं प्रयुक्तवान् । फीफा-संस्थायाः प्रवक्ता मंगलवासरे पत्रकारैः उक्तवान् यत् क्रीडायाः हेरफेरस्य विषये अन्वेषणं प्रचलति वा इति विषये ते टिप्पणीं कर्तुं न शक्नुवन्ति। इतरथा फेकाफुट् इत्यनेन स्वस्य वक्तव्ये अपि उक्तं यत् ""अस्तित्वस्य ५५ वर्षेषु कदापि मेलनिर्धारणस्य वा किमपि प्रकारस्य धोखाधड़ीयाः कृते अनुमोदितं, संलग्नं, वा सम्बद्धं वा न कृतम्"" इति अन्वेषणेन कैमरूनदेशस्य विनाशकारीविश्वकप-अभियानस्य असहजः समाप्तिः भवति । प्रारम्भे ब्राजीलदेशं प्रति गन्तुं विमानं यावत् फेकाफुट् इत्यनेन सह बोनस्-देयताविषये विवादः न निराकृतः तावत् यावत् क्रीडकाः न अस्वीकृतवन्तः । यद्यपि अन्ते सम्झौता अभवत् तथापि दलस्य प्रस्थानम् एकदिनं विलम्बितम् । मेक्सिकोदेशेन सह १-० इति उद्घाटनक्रीडायाः अनन्तरं क्रोएशियादेशस्य ४-० इति स्कोरेन पराजयः अभवत् । ततः आतिथ्यं ब्राजील् चतुर्वारं आफ्रिकाकपविजेतारं ४-१ इति स्कोरेन पराजयित्वा दुःखं सम्पन्नवान् । क्रोएशियादेशस्य पराजयानन्तरं प्रशिक्षकः वोल्कर् फिन्के इत्यनेन स्वस्य केषाञ्चन क्रीडकानां व्यवहारः ""अस्वीकार्यः"" इति वर्णितः । केचन क्रीडकाः अतीव दुर्व्यवहारं कृतवन्तः, अतः एव वयं चत्वारि गोलानि स्वीकृतवन्तः इति फिन्के ल'इक्विप् इत्यस्मै अवदत् । ""अहं जानामि यत् १० पुरुषैः सह क्रीडितुं कठिनं भवति, परन्तु तत् एतावत्पर्यन्तं तस्य हानिः कारणं नास्ति। ""लालपत्रपर्यन्तं क्रीडा सन्तुलितवती आसीत्। क्रोएशियादेशिनः गोलस्य पुरतः अधिकं क्लिनिकल् आसन्, परन्तु कैमरूनदेशे अपि गोलस्य अवसराः आसन् । ""केषाञ्चन क्रीडकानां व्यवहारः वस्तुतः सन्तोषजनकः नास्ति। यदा वयं ११-ए-पक्षे आसन् तदा अपि तत् स्वीकार्यं नासीत्।"" १९८२ तमे वर्षे तदानीन्तनस्य पश्चिमजर्मनीदेशं पराजयित्वा अपि अल्जीरियादेशः आस्ट्रियादेशस्य विरुद्धं १-० इति कल्पितप्रतीतविजयं कृत्वा बहिः गतः ।","""कैमरूनदेशः विश्वकप-क्रीडायां स्वक्रीडकैः मेलनिर्धारणस्य आरोपानाम् अन्वेषणं करिष्यति।"" दोषी मेलनिर्धारकः जर्मनपत्रिकायाः Der Spiegel इत्यस्मै आफ्रिकाराष्ट्रस्य परिणामस्य सम्यक् भविष्यवाणीं करोति। मैच फिक्सरः विल्सन रैग् पेरुमाल् कैमरून-दले """"सप्त दुष्टसेबस्य"""" विषये चर्चां करोति । ब्राजील्देशे विश्वकपसमूहक्रीडासु त्रयोऽपि कैमरूनदेशः पराजितः” इति ।" "रोजर् चार्ल्टनः शनिवासरे एकसप्ताहं एस्कोट्-नगरे कम्बर्लैण्ड्-लॉज्-स्टेक्स्-क्रीडायां अल-कजीम्-इत्यस्य संचालनं कर्तुं अर्हति । षड् वर्षीयः, २०१३ तमे वर्षे त्रिवारं समूह-एकविजेता, स्टड्-स्थले प्रजनन-समस्यानां सामना कृत्वा अस्मिन् ग्रीष्मकाले प्रशिक्षणं प्रति प्रत्यागत्य त्रीणिवारं दौडं कृतवान्, विन्डसर-नगरे १०-फर्लाङ्ग-समूह-त्रि-शीतकालीन-हिल्-स्टेक्स्-क्रीडायां विजयं प्राप्तवान्, ततः पूर्वं पञ्चमस्थानं प्राप्तवान् आयरिश चॅम्पियन स्टेक्स् इत्यस्मिन् ग्रे गैट्स्बी अन्तिमवारं बहिः। चार्ल्टनः, यस्य द्वयात्मकः समूहत्रिविजेता माइलरः कप्तानः बिल्ली शुक्रवासरे न्यूमार्केट्-स्थले जोएल-स्टेक्स्-क्रीडायां प्रथमं समूह-द्वितीय-पुरस्कारं प्राप्तुं प्रयतते, सः अवदत् यत् - 'यात्रायां पदं वर्धयितुं वर्गे पदं त्यक्तुं च केवलं अल-कजीमस्य आवश्यकता अस्ति।' अल-कजीमस्य आवश्यकता अस्ति शनिवासरे एकसप्ताहं एस्कोट् इत्यत्र कम्बर्लैण्ड् लॉज स्टेक्स् इत्यत्र धावति . रोजर् चार्ल्टनस्य मतं यत् यात्रायां पदानि अपि च कक्षायां पदानि अवतरणं च अल काजीमस्य आवश्यकता अस्ति | कम्बर्लैण्ड् लॉज स्टेक्सः जेरेमी नोसेडा इत्यस्य भव्यतायाः विकल्पः आसीत् किन्तु अस्मिन् ग्रीष्मकाले अटलाण्टिकस्य पारं भाग्यं विना त्रिवारं धावितः गेल्डिंग् पुनः १९ अक्टोबर् दिनाङ्के वुडबाइन इत्यत्र $१ मिलियन कनाडादेशस्य अन्तर्राष्ट्रीयक्रीडायां शॉट् कृत्वा स्वयात्रायां भविष्यति पञ्चवर्षीयः द्वितीयवर्षं यावत् गुडवुड्-नगरे सूचीबद्ध-फाउण्डेशन-स्टेक्स्-क्रीडायां विजयं प्राप्तवान् किन्तु नोसेडा-इत्यस्य कनाडा-देशे नूतनं जॉकी-इत्येतत् अन्वेष्टव्यं भविष्यति । बुधवासरस्य सवारस्य रायन् मूर् इत्यस्य आवश्यकता सर माइकल स्टौट् इत्यनेन प्रशिक्षितस्य हिल्स्टार इत्यस्य कृते भवितुमर्हति, यः शनिवासरे न्यूबरी इत्यत्र विजेता अस्ति। नोसेडा इत्यस्य न्यूमार्केट्-सहकर्मी रोजर् वैरियन् इदानीं एव सेण्ट् लेगर-क्रीडायां किङ्ग्स्टन्-हिल्-इत्यनेन सह प्रथमं क्लासिकं विजयं प्राप्तवान् स्यात् किन्तु तस्य सीवी-मध्ये एकः आश्चर्यजनकः लोपः आसीत् । यावत् आन्द्रे अत्जेनी-सवारः १५-८ प्रियः अमेरिकन-कलाकारः ब्रिटिश-स्टैलियन्स् स्टड् मेडेन्-स्टेक्स्-क्रीडायां प्रथमं पदं उत्तीर्णं न कृतवान् तावत् यावत् वरियन्-महोदयस्य चतुर्वर्षीय-प्रशिक्षण-वृत्ते ५० धावकानां मध्ये गुड्वुड्-नगरे कदापि विजेता नासीत् वैरियन् पुष्टिं कृतवान् यत् किङ्ग्स्टन् हिल् अक्टोबर् ५ दिनाङ्के लॉन्ग्चैम्प् इत्यत्र प्रिक्स् डी ल आर्क डी ट्रायम्फ् इत्यत्र दरारस्य मार्गे आसीत्, सः अवदत् यत् - 'इदं सर्वाणि प्रणाल्यानि गच्छन्ति – अहं लेगर इत्यस्मात् आरभ्य तस्य विषये अतीव प्रसन्नः अस्मि।' रोजर् वैरियन्स् वदति समूहः प्रथमः मोयग्लेर् स्टड् स्टेक्स् विजेता कर्सरी ग्लान्स् अस्मिन् सत्रे पुनः धावितुं शक्नोति | वैरियनः अपि एतां सम्भावनां निराकर्तुं न अस्वीकृतवान् यत् तस्य ग्रुप् वन मोयग्लेर् स्टड् स्टेक्स् विजेता कर्सरी ग्लान्स् अस्मिन् सत्रे पुनः धावितुं शक्नोति इति। मूर् स्वपितुः गैरी इत्यस्य गुड् लक चार्म इत्यत्र अपि सफलः अभवत् । तत् रिचर्ड ह्युग्स् इत्यस्य उपरि तस्य उपाधिदौडस्य अग्रतां पञ्च (१४२-१३७) यावत् प्रसारितवान्, यः उपविजेता शैडो रॉक् इत्यस्य उपरि द्विदिवसीयं चाबुकप्रतिबन्धं अपि गृहीतवान् ।","""षड्वर्षीयः प्रजननसमस्यानां सम्मुखीभवनात् त्रिवारं दौडं कृतवान् अस्ति ."" अल काजीमः अन्तिमवारं आयरिश - चॅम्पियन स्टेक्स् - स्पर्धायां पञ्चमस्थानं प्राप्तवान् | चार्ल्टनः स्वीकुर्वति यत् कक्षायां पदं त्यक्त्वा अल काजीमस्य आवश्यकता एव अस्ति |""" """डेस्मण्ड्, ईवा, फ्रैङ्क्, गेर्ट्रूड् इत्यादीनां तूफानानां कारणेन अस्मिन् क्षेत्रे प्रमुखाः विषयाः उत्पन्नाः, तथैव २७ जनवरी दिनाङ्के एकः तीव्रः परन्तु अनामिकः तूफानः अपि अभवत् ।"" हविक्, जेड्बर्ग्, न्यूकास्लेटन, पीबल्स् च नगराणि तीव्रजलप्रलयेन आहतानि । सर्वेषां क्षतिनां मरम्मतस्य पूर्णव्ययस्य गणना अद्यापि न कृता किन्तु तस्य निवारणाय परिषदः बेल्विन् योजनायाः अन्तर्गतं समर्थनं प्राप्स्यति। तथापि स्थानीयाधिकारिणः स्वस्य शुद्धराजस्वबजटस्य ०.२% भागं योगदानरूपेण आगन्तुं प्रवृत्ताः भविष्यन्ति - यस्य अनुवादः £५०८,००० इति भवति । परिषदः कार्यकारिणीसमितेः सदस्येभ्यः कृते प्रतिवेदने २४० कार्यखण्डानां रूपरेखा कृता - ११४ प्रमुखरूपेण वर्गीकृताः - येषां कार्याणि सम्यक् कर्तुं कर्तव्यानि भविष्यन्ति। अस्मिन् अधिकानि कार्याणि न समाविष्टानि ये जलस्तरात् अधः सेतुषु परीक्षणं कृत्वा आवश्यकाः भवेयुः” इति ।",सीमापार्षदान् क्षेत्रे क्रमिकरूपेण तीव्रशीतकालतूफानानां आर्थिकप्रभावः कथितः अस्ति। "आप्रवासनमन्त्री स्कॉट् मॉरिसनः निरोधस्थाने स्थितानां बालकानां व्यवहारविषये जाँचं स्वस्य कार्यस्य 'नैतिकभारस्य' 'भावनात्मकचुनौत्यस्य' च विषये अवदत्, परन्तु भावनायां प्रवृत्तस्य परिणामेण समुद्रे अधिकानि शरणार्थीनां मृत्युः भविष्यति इति वदति। श्री मॉरिसनः आस्ट्रेलिया-देशस्य मानवाधिकार-आयोगस्य जाँच-सुनवाये निरोध-बालानां व्यवहारस्य उद्घाटन-वक्तव्यस्य समये एव एतां टिप्पणीं कृतवान् । 'अस्मिन् गम्भीरे विषये बहु भावः अस्ति यः भवतः जिज्ञासायाः पुरतः अस्ति।' तत्र भवितुमर्हति' इति सः केन्बरानगरे एएचआरसी-अध्यक्षं गिलियन ट्रिग्स् इत्यस्मै अवदत् । विडियो कृते अधः स्क्रॉल कुर्वन्तु . अद्य केन्बरानगरस्य संसदभवने मानवअधिकारआयोगस्य जनसुनवाये वदन् आप्रवासनमन्त्री स्कॉट् मॉरिसनः | 'द्वयोः लघुबालकयोः मातापिता इति नाम्ना अस्मिन् नीतिविभागे कार्यं कर्तुं भावनात्मकाः आव्हानाः यथा वास्तविकाः सन्ति तथा च यथा महत् [यथा] मम स्थाने अन्यः कोऽपि मातापिता भविष्यति। 'किन्तु जीवनं रक्षन्त्याः प्रभावीनीतेः व्ययेन भावः न प्रवर्तयितुं शक्यते, यत् अराजकतायाः, दुःखदघटनायाः च समाप्तिः भवति स्म।' सः अवदत् यत् आस्ट्रेलिया-देशस्य जनाः गतनिर्वाचने निर्णयं कृतवन्तः यत् शरणं याचन्ते सति पर्याप्ताः बालकाः डुबन्ति इति। 'नैतिकभाररहिते अस्मिन् क्षेत्रे अहं, मम पूर्ववर्ती कश्चन वा मन्त्रीरूपेण न गृह्णामि इति निर्णयः नास्ति।' शरणार्थीनां समूहः २०१२ तमस्य वर्षस्य जुलैमासे क्रिसमसद्वीपं प्रति परिवहनं क्रियते यतः तेषां नौकायाः दुःखसंकेतः निर्गतः | मुख्यभूमिनिरोधकेन्द्रेभ्यः १५० बालकाः समुदाये मुक्ताः भविष्यन्ति। परन्तु क्रिसमसद्वीपे (चित्रे) नाउरुदेशे च प्रायः ७०० बालकाः निरोधस्थाने एव तिष्ठन्ति । अस्मिन् सप्ताहे मॉरिसनमहोदयेन घोषितं यत् मुख्यभूमिनिरोधकेन्द्रेषु स्थापिताः १५० बालकाः वर्षस्य अन्ते यावत् ब्रिजिंग् वीजाद्वारा समुदाये मुक्ताः भविष्यन्ति। प्रायः ७०० बालकाः निरोधकेन्द्रेषु एव तिष्ठन्ति, येषु नाउरुनगरे, क्रिसमसद्वीपे च सन्ति । अनिवार्यनिरोधेन बालकानां उपरि किं प्रभावः भवति इति विषये शरणार्थीवकालतसमूहैः चिन्ता उक्तवती अस्ति, यत्र शारीरिक-यौन-दुर्व्यवहारस्य, वंचनस्य च आरोपाः आस्ट्रेलिया-देशस्य मानवाधिकार-आयोगेन प्रकाशितेन हाले प्रकाशितेन प्रतिवेदने उल्लिखिताः सन्ति तथापि मॉरिसनमहोदयः अवदत् यत् अन्वेषणं तस्य लेबर-पक्षस्य पूर्ववर्तीनां अन्वेषणं करणीयम्, येषां निरीक्षणे अधिकांशः बालकाः आस्ट्रेलियादेशम् आगताः। श्री मॉरिसनः निराशां प्रकटितवान् यत् आयोगेन तस्य चतुर्णां लेबर-पूर्ववर्तीनां साक्ष्यं न याचितम्, यतोहि लेबर-वर्षेषु ८,४६९ तः अधिकाः बालकाः नौकायाः माध्यमेन आस्ट्रेलिया-देशम् आगतवन्तः 'मम पूर्ववर्तीनां निमन्त्रणं कृत्वा एतां स्थितिं सम्यक् कर्तुं आयोगं आमन्त्रयामि' इति सः अवदत् । एबट्-सर्वकारे स्थापितानां बालकानां अपेक्षया अधिकाः बालकाः निरोधात् मुक्ताः इति सः अवदत्। सः अवदत् यत् सेप्टेम्बरमासस्य निर्वाचनात् परं केवलं ३५३ बालकाः नौकायाः माध्यमेन आस्ट्रेलियादेशम् आगताः, ५३७ बालकाः तु निरोधात् मुक्ताः - आगामिषु मासेषु अपि १५० बालकाः बहिः आगमिष्यन्ति। वर्तमानकाले ऑस्ट्रेलियादेशे निरुद्धेन षड्वर्षीयेन शरणार्थिना कृतं रेखाचित्रम् . निरोधकेन्द्राणां स्थितिः बालकानां कृते अवसादं , आघातं च जनयितुं शक्नोति इति आरोपाः अभवन् | प्रो ट्रिग्स् इत्यनेन मॉरिसनमहोदयेन किमपि प्रमाणं प्राप्तुं दबावः कृतः यत् बालकान् दीर्घकालं यावत् निरोधेन निवारणप्रभावः भवति इति। 'एतयोः मध्ये कोऽपि सम्बन्धः नास्ति इति भासते' इति सा अवदत् । मुख्यभूमिकेन्द्रेषु क्रिसमसद्वीपे च तया साक्षात्कारं कृतानां जनानां सर्वकारस्य नीतेः तस्य पक्षस्य 'कोऽपि विचारः नासीत्' । परन्तु मॉरिसनमहोदयः अवदत् यत् लघुबालानां निरोधः केवलं सर्वकारस्य नीतेः परिणामः यत् शरणार्थीनां प्रक्रियां ऑस्ट्रेलियादेशे न करणीयम् इति। तदनन्तरं निरोधस्थानेषु सशस्त्ररक्षकाः, कारागारसदृशाः च सन्ति वा इति विषये उष्णः आदानप्रदानः अभवत् । प्रो ट्रिग्स् इत्यनेन उक्तं यत् सशस्त्ररक्षकान् विहाय केन्द्रेषु प्रवेशस्य कोऽपि मार्गः नास्ति। आप्रवासनविभागस्य सचिवः मार्टिन् बाउल्स् इत्यनेन मुद्दा गृहीतः, केन्द्रेषु सशस्त्ररक्षकाणां कार्यं कर्तुं स्पष्टतया अङ्गीकृत्य प्रो ट्रिग्स् इत्यनेन स्वस्य वक्तव्यं प्रत्याहरितुं आह्वानं कृतम्। ततः आयुक्तः क्रिसमसद्वीपस्य परिस्थितयः कारागारस्य सदृशाः इति दावान् अकरोत्, येन मॉरिसनमहोदयः प्रश्नं कृतवान् यत् सा लाङ्गबेकारागारेण सह एतस्य सुविधायाः तुलनां करोति वा इति। प्रो ट्रिग्स् इत्यनेन उक्तं यत् सा अग्रे गन्तुम् इच्छति। मॉरिसनमहोदयेन अस्थायीवीजानां पुनः प्रवर्तनं पारितं कर्तुं नकारयन्त्याः सिनेट्-समित्याः दशसहस्राणां पश्चात्तापानां शरणार्थीनां आवेदनानां प्रक्रियायां सर्वकारस्य आन्दोलनस्य अभावस्य दोषः दत्तः। शरणार्थीनां कृते स्थायी वीजा न दातव्या इति सर्वकारस्य नीतिः आसीत् अर्थात् तेषां कृते वीजा उपलब्धा नास्ति इति सः अवदत्। 'अथ च सर्वकारः एतादृशानां नीतीनां समुच्चयस्य दुर्बलतां न अनुमन्यते यत् पुनः बालशवस्य मुखं प्रेक्षमाणः आस्ट्रेलियादेशीयः द्रष्टुं शक्नोति' इति सः अवदत्। क्रिसमसद्वीपे निरुद्धस्य विश्वस्य न्यूनतमानां जनानां मध्ये एकः इति वर्णितेन रोहिङ्ग्या-बालकेन आकृष्टं चित्रम् .","""आप्रवासनमन्त्री अद्य ऑस्ट्रेलिया-मानवाधिकार-आयोगस्य अन्वेषणं सम्बोधितवान् ."" सः अवदत् यत् विषयः 'बहुभावना' जनयति चेदपि 'भावना'-प्रवृत्त्या जीवनस्य हानिः भविष्यति . वर्षस्य अन्ते यावत् १५० बालकाः निरोधकेन्द्रेभ्यः समुदाये मुक्ताः भविष्यन्ति इति घोषणायाः दिवसाभ्यन्तरे एव अन्वेषणं भवति |""" "Octuplets mom Nadya Suleman तस्याः विरुद्धं कल्याणकारी धोखाधड़ी प्रकरणस्य निपटनं $26,000 अभियोजकाः वदन्ति यत् सा अवैधरूपेण दावान् कृतवती। एकस्मिन् दिने अष्टशिशुं जनयति इति कारणेन मीडियायां ""ऑक्टोमॉम्"" इति नाम्ना प्रसिद्धा सुलेमानः अपि सोमवासरे घोषितस्य याचनासौदान्तरेण वर्षद्वयं परिवीक्षायाः सेवां कर्तुं, २०० घण्टानां सामुदायिकसेवायाश्च कार्यं कर्तुं च अर्हति। लॉस एन्जल्स-नगरस्य जिलाधिवक्ता ३९ वर्षीयायाः सुलेमानस्य उपरि आरोपं कृतवान् यत् गतवर्षे स्वस्य १४ बालकानां कृते सार्वजनिकसहायतायाः आवेदनस्य अनन्तरं मासेषु टॉपलेस् नर्तकी वयस्कचलच्चित्रनट्यरूपेण च अर्जितस्य प्रायः ३०,००० डॉलरस्य सूचनां न दत्तवती। लॉस एन्जल्स काउण्टी सुपीरियर कोर्ट न्यायाधीश डेविड होर्वित्ज् इत्यनेन सोमवासरे न्यायालये एकस्य अपराधस्य आरोपस्य कृते सुलेमानस्य नो कण्टेस्ट् याचिका स्वीकृता यतः सा सिद्धवती यत् सा राज्याय काउण्टी च प्रतिपूर्तिं दत्तवती। सुलेमानः षड्वर्षाणि चतुःमासपर्यन्तं कारावासं प्राप्तुं शक्नोति स्म यदि चतुर्णां आरोपानाम् अपि दोषी इति अभियोजकः अवदत्। सुलेमानः २०१२ तमे वर्षे एच् एल एन-संस्थायाः डॉ. ड्रु इत्यस्मै अवदत् यत् तस्याः अश्लील-वीडियो ""मया कृतं सर्वाधिकं सशक्तं मुक्तिप्रदं च कार्यम्"" इति । Octuplets mom Suleman पुस्तकं stripper gigs गृहं रक्षितुं .","""सुलेमानः """"Octomom"""" इति नाम्ना प्रसिद्धः अस्ति यतः सा एकस्मिन् दिने ८ शिशवः जनयति स्म . सा स्वीकृतवती यत् टॉपलेस् नर्तकी वयस्कचलच्चित्रनट्या च इति रूपेण अर्जितस्य प्रायः ३०,००० डॉलरस्य सूचनां न दत्तवती । टॉपलेस् नर्तकी वयस्कचलच्चित्रनट्यरूपेण च कार्यं कृत्वा आयः प्राप्तः |""" """विकल्पान् अवलोक्य त्रयः विकल्पाः वर्णिताः, एकः सम्पत्ति-आधारितः, अन्ये भूमि-आय-आधारितः।"" दलान्तरसङ्घस्य मतं आसीत् यत् कोऽपि नूतनः व्यवस्था """"विशिष्टसेवानां शुल्कव्यवस्था"""" इत्यस्य अपेक्षया """"सामान्यकरस्य"""" एव भवितुम् अर्हति । स्कॉटिश-परिषदाः सामान्यतया परिषद्-करात् व्ययितस्य प्रत्येकस्य पाउण्ड्-इत्यस्य १५p-रूप्यकाणि संग्रहयन्ति । आयोगस्य प्रधानं मतं यत् स्थानीयसर्वकारस्य करमूलं यदि सम्भवं सिद्धं कर्तुं शक्यते तर्हि आयस्य समावेशार्थं विस्तृतं कर्तव्यम् प्रतिवेदने कोऽपि विशेषविकल्पः न अनुशंसितः किन्तु आगामिवर्षस्य होलीरूड् निर्वाचनात् पूर्वं वादविवादं सूचयिष्यति इति आशास्ति। वर्तमानव्यवस्था स्थानीयसर्वकारस्य व्ययस्य यथा कचरा-पुनःप्रयोगः, शिक्षा, मार्ग-रक्षणं, अवकाश-सुविधाः च इत्यादीनां भुक्तिं कर्तुं सहायतार्थं £2bn योगदानं ददाति आयोगेन त्रयः विकल्पाः वर्णिताः ये समानं धनराशिं आनेतुं शक्नुवन्ति; तस्य प्रतिवेदने उक्तं यत् - """"आयोगस्य प्रधानं मतं यत् स्थानीयसर्वकारस्य करमूलं यदि सम्भवं सिद्धं कर्तुं शक्यते तर्हि आयस्य समावेशार्थं विस्तृतं कर्तव्यम्। """"आयः व्यापकरूपेण न्याय्यतरः आधारः इति गृह्यते यस्मिन् करं ग्रहीतुं शक्यते, यद्यपि स्थानीयरूपेण परिवर्तनशीलः आयकरः पर्याप्तप्रशासनिकचुनौत्यं प्रस्तुतं करोति।"""" सुधारसमूहस्य स्थापना स्कॉटिशसर्वकारेण स्कॉटिशस्थानीयाधिकारिणां सम्मेलनेन च फरवरी २०१५ तमे वर्षे कृतम् आसीत्, तस्य कार्यं च विकल्पानां परीक्षणं कृतम् यत् """"स्थानीयकरस्य निष्पक्षतरव्यवस्थां प्रदास्यति"" अस्मिन् अनेकाः अनुशंसाः सूचीकृताः, यथा; प्रतिवेदने अपि उक्तं यत् - """"अस्माकं विश्वासः अस्ति यत् एषः समयः स्थानीयकरसुधारस्य समयः अस्ति। वादविवादं विस्तृतप्रस्तावनिर्माणं च सूचयितुं वयं पूर्वस्मात् अपेक्षया उपलब्धकरस्य सम्भाव्यरूपेषु अधिकं गहनं विश्लेषणं कृतवन्तः। """"अस्माभिः निष्कर्षः कृतः यत् एकः आदर्शकरः नास्ति किन्तु अस्माभिः दर्शितं यत् उत्तमकरव्यवस्थायाः परिकल्पनायाः उपायाः सन्ति। """"अधुना स्थानीयकरं न्याय्यं कर्तुं कार्यक्रमस्य आरम्भस्य वास्तविकसंभावना अस्ति - अधिकं प्रगतिशीलं, अधिकं स्थिरं, अधिकं कुशलं, अधिकं स्थानीयतया सशक्तं च।"""" मार्को बियागी,स्कॉटिश-सर्वकारस्य स्थानीयशासनमन्त्री - """"वयं प्रतिवेदनस्य निष्कर्षेषु सावधानीपूर्वकं विचारं करिष्यामः तथा च आयोगस्य प्रतिवेदनस्य सिद्धान्तान् मूर्तरूपं दत्त्वा संसदीयकार्यकालस्य अन्ते सुधारस्य विस्तृतप्रस्तावान् स्थापयिष्यामः। जैकी बेली, स्कॉटिश लेबरस्य लोकसेवाप्रवक्त्री - """"एषा एकः व्यापकः प्रतिवेदनः अस्ति यः स्थानीयसर्वकारस्य वित्तस्य कृते अनेकविभिन्नविकल्पान् पश्यति। इदानीं सर्वेषां राजनैतिकदलानां कृते आव्हानं अस्ति यत् एतेषां विकल्पानां विषये विचारः करणीयः, आगामिवर्षे मतदातानां समक्षं स्थापयितुं तेषां समाधानं च अग्रे आगन्तुं।"""" विल्ली रेनी, स्कॉटिश लिबरल डेमोक्रेट् नेता - """"एतस्मिन् प्रतिवेदने स्थानीयसर्वकारस्य वित्तस्य सुधारस्य बहुविकल्पाः निर्धारिताः सन्ति किन्तु अष्टवर्षेभ्यः अनन्तरं जनाः परिषद्करव्यवस्थायां सुधारं कर्तुं प्रतिबद्धः इति उक्तं सर्वकारात् अधिकं अपेक्षितवन्तः स्यात्। "" "" . रूथ् डेविड्सन, स्कॉटिश-कन्जर्वटिव-नेता - """"स्कॉटिश-कन्जर्वटिव्-दलेन एतेषां विषयाणां अध्ययनार्थं गतवर्षे न्यायपूर्ण-प्रतिस्पर्धात्मक-कर-विषये स्वतन्त्र-आयोगस्य स्थापनायाः निर्णयः कृतः, यस्य नेतृत्वं सर इयन् मेक्मिलनः कृतवान् एकदा तत् निवेदितं जातं चेत् वयं स्थानीयकरविषये स्वकीयाः योजनाः स्थापयिष्यामः।"""" एण्डी वाइटमैन्, स्कॉटिश ग्रीन एमएसपी उम्मीदवारः आयोगस्य सदस्यः च - """"स्कॉटिश ग्रीन पार्टी आयोगस्य निष्कर्षेषु सावधानीपूर्वकं विचारं करिष्यति तथा च २०१६ तमस्य वर्षस्य होलीरूड् निर्वाचनस्य अस्माकं घोषणापत्रे प्रस्तावान् अग्रे आनयिष्यति।","स्कॉटलैण्ड्देशे वर्तमानपरिषद्करव्यवस्था ""अन्तं भवितुमर्हति"" इति विशेषरूपेण स्थापितेन स्थानीयकरसुधारस्य आयोगेन समाप्तम्।" "सूर्यस्य अधः प्रत्येकं आहारस्य प्रयोगं कृत्वा दशकं व्यतीतवती महिला केवलं १२ सप्ताहेषु एव शरीरस्य परिवर्तनं कृतवती अस्ति । दक्षिणपूर्वलण्डननगरस्य ३३ वर्षीयः लिसा ओ’डेली २० वर्षस्य आरम्भात् एव स्वस्य आकारेण सह संघर्षं कृतवती, अतिरिक्तं वजनं विशेषतः स्वस्य मध्यभागस्य परितः कदापि स्थानान्तरयितुं न सफला अभवत् विगत 10 वर्षेषु वेट वॉचर्स् तः दुकन् आहारपर्यन्तं सर्वं एकवारं दत्त्वा अन्ततः सा भारउत्थापनस्य आविष्कारं कृत्वा स्वप्नं दृष्टं टोन्ड्, तनावपूर्णं शरीरं प्राप्तवती, तथा च स्वस्थ आहारेन सह युग्मम् अकरोत् विडियो कृते अधः स्क्रॉल कुर्वन्तु . लिसा इत्यस्याः शरीरे मेदः प्रतिशतं २४ प्रतिशतात् १९ प्रतिशतं यावत् अभवत्, तथा च सा केवलं १२ सप्ताहेषु २.३ किलोग्रामं न्यूनीकृतवती . यदा तस्याः भारः केवलं ९ १२ पाउण्ड् तः ९ ७ पाउण्ड् यावत् ५ पाउण्ड् न्यूनः अभवत् तदा तस्याः आकारे अत्यन्तं परिवर्तनं जातम् । पूर्वं १४ आकारः अधुना ८ आकारस्य वस्त्रेषु उपयुक्तः भवितुम् अर्हति, तस्याः शरीरस्य मेदः प्रतिशतं २४ तः १९ प्रतिशतं यावत् न्यूनीकृतः अस्ति, येन तस्याः टोन्ड् मांसपेशीः दृश्यन्ते लिसा अवदत् - 'भवता चिन्तनीयं प्रत्येकं आहारं मया प्रयतितम् किन्तु वस्तुतः किमपि न अटत्।' प्रथमं व्यायामशालायां भारकक्षे मम मार्गं मांसपेशीं कृत्वा विचित्रम् आसीत्।' विश्वविद्यालयं समाप्तं कृत्वा लिसा वर्षे द्वौ वा त्रीणि वा आहाराः प्रयतमाना प्रतिवर्षं व्यतीतवती आसीत् । तस्याः भोजनयोजनासु जोन् आहारः, ५:२ आहारः, वजननिरीक्षकाः, कैरोल् वर्डमैन् इत्यस्य २१ दिवसीयः डिटॉक्स्, सायं ५वादनस्य अनन्तरं नो कार्ब्स्, लो कार्ब् सायं, ड्यूकन् आहारः, रस-उपवासः च अन्तर्भवति स्म परन्तु लिसा यो-योएड् कृत्वा भारं दूरं स्थापयितुं न शक्तवती, १० वर्षेषु ८ तः १६ यावत् आकारस्य मध्ये। तनावे एव सा डोनट्, चॉकलेट्, कॉफी च प्रति मुखं करोति स्म, मानवसंसाधनक्षेत्रे तस्याः कार्यं व्यस्तं भवति चेत् व्यायामशालां त्यजति स्म । सा USN फिटनेस कार्यक्रमं प्रारब्धवती यस्मिन् स्वस्थभोजनस्य तीव्रभारप्रशिक्षणस्य च संयोजनं भवति | तस्याः सर्वाणि आहार-व्यायाम-अभ्यासाः परिवर्तिताः सन्ति तथा च सा स्वस्थजीवनशैलीं कथं निर्वाहयितुम् इति सुरागं प्राप्तवती अस्ति . यदा तस्याः मित्रं टारिन् इत्यनेन अल्टीमेट् स्पोर्ट्स् न्यूट्रीशन कार्यक्रमस्य प्रयासः कर्तुं सूचितं तदा लिसा कदापि न चिन्तितवती यत् सा भारविभागे बेन्च् प्रेसिंग् इत्यनेन सह गृहे एव प्राप्स्यति इति। परन्तु स्वस्थभोजनं तीव्रभारप्रशिक्षणं च संयोजयति इति फिटनेसकार्यक्रमस्य केवलं १२ सप्ताहेषु सा २.३किलोग्रामं न्यूनीकृत्य षड्पैक् विकसितवती । निःशुल्कशरीरपरिवर्तनचुनौत्यं पञ्चदिवसीयकार्यक्रमस्य परितः आधारितं भवति यस्य विश्रामदिनद्वयं भवति, ऑनलाइन बुकं कृतम् अस्ति, परन्तु वैकल्पिकं USN पूरकं शेक् पाउडरं च भुक्तं भवति, यत् तेषां वेबसाइटद्वारा उपलभ्यते। बेन् एण्ड् जेरीस् तथा डेयरी मिल्क् इत्येतयोः स्नैकिंग् इत्येतत् कृशमांसम्, वेज्, ब्राउन राइस इत्येतयोः कृते स्विच् कृत्वा लिसा स्वशरीरस्य मेदः २४ प्रतिशतात् १९ प्रतिशतं यावत् अधः प्रेषितवती सा स्वस्य एब्स्, बाहून्, पादौ च टोन कर्तुं दैनिकव्यायामस्य योजनां अनुसृत्य स्वस्य सम्पूर्णं मेकओवरं किक-स्टार्ट् कर्तुं सहायतार्थं प्रोटीनपूरकद्रव्याणां प्रयोगं कृतवती यत् सा 14 आकारात् 8 आकारं यावत् गन्तुं दृष्टवती।नाश्ता: किमपि नास्ति मध्याह्नभोजनम् : रोटिकायाः सह सूपस्य त्रयः पाठ्यक्रमाः, पनीरयुक्तः पास्ता, मरुभूमिस्य कृते केकः च . रात्रिभोजनम् : बृहत् स्पेगेटी बोलोग्नीज . जलपानम् : बहुधा पूर्णवसायुक्तानि दुग्धकॉफी, डोनट् . पूर्व तथा पश्चात् कसरत मट्ठा प्रोटीन शेक . प्रातःभोजनम् : दलिया . मध्याह्नभोजनम् : ग्रिल-कृते कुक्कुटेन सह सलादः, ब्राउन् राइस . रात्रिभोजनम् : वाष्पयुक्तैः शाकैः सह मत्स्यः . जलपानम् : मुष्टिभ्यां नट्स् . पूर्व-वर्कआउट USN पूरक: Xedra Cut Slim Pack and CLA Thermo . सा प्रोटीन - पूरकं स्वीकृतवती यत् सा स्वस्य सम्पूर्णं परिवर्तनं साहाय्यं कृतवती यत् सा 14 आकारात् 8 आकारं यावत् गता | प्रथमदिनम् – पादौ च कूर्चा च (स्क्वाट्स्, फुफ्फुसाः, मुक्तभाराः) द्वितीयदिनम् – वक्षःस्थलं त्रिकोष्ठं च (फ्लैट बेन्च डम्बलप्रेस् तथा ओवरहेड् चेस्ट् एक्सटेंशन) तृतीयदिवसः – स्कन्धाः (ओवरहेड् प्रेस्स् तथा रेइस्स्) चतुर्थदिनम् – पृष्ठं च बाइसेप्स् च (बारबेल पङ्क्तयः, dead lifts and curls) Day 5 – तख्ता च क्रन्च् च सह सर्किट् . लिसा USN कार्यक्रमस्य बहु निकटतया अनुसरणं कृतवती, १२ सप्ताहेषु प्रतिदिनं ४५ निमेषान् यावत् वर्कआउट् कृतवती, सप्ताहे पञ्चदिनानि यावत् द्वौ दिवसौ अवकाशौ च। सा क्रमेण कार्यक्रमस्य माध्यमेन अधिकं गच्छन्ती भारं वर्धयति स्म । सप्ताह 1 - बाहु कर्लिंग 2kg, लेग प्रेस 65kg . सप्ताह 12 - बाहु कर्लिंग 8kg, लेग प्रेस 200kg . लिसा अवदत्- 'मया आहारस्य भारः आरब्धः, कदाचित् च समाप्तः, परन्तु तत् कदापि कार्यं न कृतवान्।' अहं पुनः मम पुरातनभोजनाभ्यासेषु पतित्वा सर्वं पुनः स्थापयिष्यामि स्म। 'मया चिन्तितम् यत् अहं स्वस्थं भोजनं करोमि तथा च व्यायामशालायां स्पिन-वर्गं अपि गतः परन्तु मम उदरस्य परितः अद्यापि रोल्स् आसन्।' मया कल्पितं यत् भोजनं मम कृते उत्तमम् अस्ति केवलं यतोहि लेबले न्यूनकार्ब् न्यूनवसा च इति लिखितम् अस्ति। मया कल्पितं यत् मम कृते हितकरम् अस्ति। 'अहं स्थूलः नासीत् वा तथा च जनाः मां न पश्यन्ति स्म, अहं स्थूलः इति मन्यन्ते स्म, परन्तु अहं सुखी नासीत् तथा च अहं जानामि यत् मम कतिपयानि पौण्ड् न्यूनीकर्तुं आवश्यकम्।' यदा अहं सार्ध ११ शिलाखण्डं मारितवान् तदा अहं आधिकारिकतया अतिभारयुक्तः इति वर्गीकृतः अभवम् तत् च मां कार्ये आघातं कृतवान् । परन्तु अहं किमपि कर्तुम् इच्छामि यत् परिपालनीयं भवति यत् USN अस्ति। 'भारः शीघ्रमेव अवतरत् केवलं षड् सप्ताहेभ्यः अनन्तरं जनाः अवलोकयन्ति स्म यत् अहं परिवर्तितः अस्मि।' 'किन्तु इदमपि दूरं स्थितम् अस्ति।' मम सर्वाणि आहार-व्यायाम-अभ्यासाः परिवर्तन्ते, स्वस्थ-भोजनस्य च सुरागं प्राप्तवान्।'","""लिसा ओ'डेली, ३३, दक्षिणपूर्वलण्डनतः, यो-योड् आकारात् ८-१६ ."" 5:2, Weight Watchers, Dukan and juice fasts इत्यत्र 10 वर्षाणि व्यतीतानि . अन्ततः षड्पैक् प्राप्तवान् तथा च भारोत्तोलनकार्यक्रमस्य माध्यमेन 5lbs न्यूनीकृतवान् | शरीरस्य मेदः २४ प्रतिशतात् १९ प्रतिशतं यावत् न्यूनीकृतः |""" "मिस्रदेशस्य एकः रियल एस्टेट्-मोगुल् पूर्वपुलिस-अधिकारी च शनिवासरे एकस्याः उदयमानस्य लेबनान-देशस्य पॉप्-गायिकायाः हत्यायाः अपराधं न स्वीकृतवन्तः यस्याः संयुक्त अरब-अमीरात्-अपार्टमेण्ट्-मध्ये हतः दृश्यते स्म। लेबनानदेशस्य गायिका सुजैन तमीम् जुलैमासे दुबईनगरे स्वस्य अपार्टमेण्टे हता दृश्यते स्म । अभियोजकाः आरोपयन्ति यत् सत्ताधारी नेशनल् डेमोक्रेटिक पार्टी इत्यस्य संसदसदस्यः हिशाम तलात् मुस्तफा इत्यनेन सुजैन तमीम् इत्यस्य वधार्थं मुहसेन् एल सुक्करी इत्यस्मै २० लक्षं डॉलरं दत्तम्। उभौ अपि आरोपं अङ्गीकृतवन्तौ। ३० वर्षीयः तमीमः जुलैमासे दुबई-नगरस्य अपार्टमेण्ट्-मध्ये कण्ठः विदारितः अभवत् । मुस्तफा-वकीलः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् तस्य ग्राहकः गायकं प्रेम्णा पश्यति, परन्तु तमीम् द्वितीयपत्नीरूपेण ग्रहीतुं न शक्नोति यतोहि तस्य परिवारस्य आक्षेपः आसीत् । मिस्रदेशे बहुविवाहः वैधानिकः अस्ति, तथा च पुरुषाणां कृते -- यथा त्रयाणां बालकानां विवाहितः पिता मुस्तफा -- अतिरिक्तपत्नीनां ग्रहणं असामान्यं न भवति । अभियोजकाः वदन्ति यत् एषा हत्या ""प्रतिशोधस्य साधनम्"" आसीत् किन्तु तेषां विस्तरेण न उक्तम्। हत्याविचाराणां विषये प्रतिवेदनं पश्यन्तु » . रायटर्-पत्रिकायाः समाचारेण शनिवासरे न्यायालये मुस्तफा उक्तवान् यत् एतत् न अभवत्, अहं दोषी नास्मि इति सर्वाणि प्रमाणानि प्रस्तुतानि। ""एतत् न अभवत्"" इति सुक्करी अवदत् इति रायटर्-पत्रिकायाः समाचारः । ""सर्वशक्तिमान् ईश्वरेण मम रक्तं तस्याः निर्दोषम् अस्ति।"" यद्यपि तमीमस्य वधः संयुक्त अरब अमीरातदेशे अभवत् तथापि मिस्रस्य न्यायपालिका कैरोनगरे अस्य प्रकरणस्य न्यायाधीशत्वं कुर्वती अस्ति यतोहि मिस्रदेशस्य कानूनेन अन्येषु देशेषु न्यायाधीशस्य कृते स्वनागरिकाणां प्रत्यर्पणं न भवति। प्रतिवादीः शनिवासरे पञ्जरेषु उपस्थिताः -- यथा मिस्रदेशे विशिष्टं भवति -- त्रयाणां न्यायाधीशानां समक्षं जनसङ्ख्यायुक्ते नगरस्य न्यायालयस्य कक्षे। भवनं परितः प्रचण्डसुरक्षा आसीत्, संवाददातृणां प्रेक्षकाणां च क्रशस्य मध्ये । उच्चस्तरीयपीडितप्रतिवादी च सह अयं प्रकरणः मिस्रदेशं क्षेत्रं च मोहितवान् अस्ति। सेप्टेम्बरमासे तस्य गृहीतस्य अनन्तरं मिस्रदेशस्य अधिकारिणः मुस्तफा इत्यस्य विरुद्धं अभियोगं कृत्वा तस्य संसदीयप्रतिरक्षां हृत्वा न्यायाधीशस्य लम्बनपर्यन्तं जेलम् अस्थापयत् । सः तलाट् मुस्तफा समूहस्य अध्यक्षपदमपि त्यागपत्रं दत्तवान् -- निर्माणस्य, अचलसम्पत्शस्त्रस्य च समूहस्य यस्य स्थापना तस्य पित्रा तलात् मुस्तफा इत्यनेन कृता मुस्तफा इत्यस्य भ्राता तारेक तलात् मुस्तफा इदानीं कम्पनीयाः अध्यक्षः अस्ति । नवम्बर् १५ दिनाङ्के पुनः प्रकरणं आरभ्यते।तदापर्यन्तं प्रतिवादीः कारागारे एव तिष्ठन्ति।","""लेबनानी-पॉप्-गायिका सुजैन तमिम् दुबई-अपार्टमेण्ट्-मध्ये कण्ठ-विच्छेदेन सह प्राप्ता ."" मिस्रस्य दिग्गजः विधायकः च हिशाम मुस्तफा न्यायालयं वदति यत् सः हत्यायाः आदेशं न दत्तवान् . मिस्रस्य मुख्य अभियोजकः आरोपयति यत् पूर्वपुलिसपदाधिकारी हत्यां कर्तुं धनं दत्तवान् | केसः मध्यपूर्वे प्रबलरुचिं जनयति .""" "आर्सेन् वेङ्गर् इत्यस्य मतं यत् तस्य आर्सेनल-दलः क्रिस्टल्-पैलेस्-विरुद्धं विजयस्य अन्ते 'स्विच-ऑफ्' कृतवान् स्यात् यतः सः २-१ इति स्कोरेन विजयं प्राप्य पलायितवान् । आगन्तुकाः अर्धसमये प्रारम्भिकसन्टी काजोर्ला-दण्डस्य सौजन्येन, विरामात् पूर्वमेव ओलिवियर-गिरोड्-इत्यस्य प्रहारस्य च सौजन्येन द्विगोल-अग्रतां प्राप्तवन्तः आसन् परन्तु प्यालेस् द्वितीय-अर्धे सङ्घटनं कृत्वा आर्सेनल-क्लबः गभीरं रक्षणं कृतवान् - विकल्पेन ग्लेन् मरे इत्यनेन क्रीडायाः अन्तिमसार्थकस्पर्शेन एकं पोस्ट् क्रैक कर्तुं पूर्वं स्टॉप-टाइम् सान्त्वनं कृतम् आर्सेन् वेङ्गर् इत्यस्य मनसि अस्ति यत् क्रिस्टल् पैलेस् इत्यस्य विरुद्धं २-१ इति स्कोरेन विजयस्य समये तस्य आर्सेनल-पक्षः 'स्विच्' अफ् अभवत् इति । आर्सेनल - क्रीडासमूहस्य स्ट्राइकरः डैनी वेल्बेक् प्यालेस् - मध्यक्षेत्रस्य माइल जेडिनाक् - क्रीडासमूहस्य अग्रे कन्दुकं नियन्त्रयति | आर्सेनलस्य अग्रेसरः ओलिवियर गिरोड् क्रिस्टल् पैलेस् इत्यस्य मध्यक्षेत्रस्य जेसन पञ्चिओन् इत्यस्य दबावं निवारयति | आर्सेनल-क्लबः विजयेन तृतीयस्थानं प्राप्तवान् तथापि वेङ्गर् स्वक्रीडकानां युद्धभावनायाः प्रशंसाम् अकरोत् तथापि सः स्वीकृतवान् यत् तेषां एकाग्रतायाः चूकः अभवत् यतः प्यालेस्-क्लबः तान् बिन्दु-अन्वेषणार्थं पुनः पिन-कृतवान् 'नूनम् ते मन्यन्ते स्म यत् एतत् कृतम्' इति सः स्वक्रीडकानां विषये अवदत् । 'प्रीमियरलीग्-क्रीडायां वयं जानीमः यत् एतत् कदापि न कृतम्, विशेषतः २-० इति स्कोरेन।' तत् कन्दुकं स्तम्भे कृत्वा वयं किञ्चित् भाग्यवन्तः आसन्। 'प्रत्येकक्रीडायाः कृते वयं शिक्षितुं शक्नुमः।' अहं मन्ये यत् क्रीडकाः जानन्ति यत् कदाचित् ते किञ्चित् पूर्वमेव स्विच-ऑफ् कृतवन्तः। समग्रतया मया अद्यापि वक्तव्यं यत् अस्माकं केन्द्रीयरक्षकाः अद्य पृष्ठभागे अतीव प्रत्यक्षस्य अत्यन्तं शारीरिकस्य च क्रीडायाः विरुद्धं बहु उत्तमं क्रीडितवन्तः। 'वयं तृतीयक्रमाङ्कस्य गोलं त्यक्तवन्तः यदा ते पुनः २-१ इति क्रमेण आगतवन्तः तदा वयं किञ्चित् भाग्यवन्तः, किञ्चित् भाग्यवन्तः।' वयं उत्तमं कृतवन्तः अतः समग्रतया अहं प्रसन्नः अस्मि यत् एतादृशे स्थाने त्रीणि अंकाः प्राप्तवान्। अहं बहु बलवान् अनुभवामि, केवलं युद्धं कुर्मः, अन्त्यपर्यन्तं कठिनाः भवेम।' गिरोड् शनिवासरे सेल्हर्स्ट् पार्क् इत्यत्र आर्सेनलस्य २-० अग्रतां प्राप्तुं seaosn - मध्ये स्वस्य ११तमं गोलं गृहं टैपं करोति | आर्सेनलस्य एंकरमैन् फ्रांसिस् कोकेलिन् मध्यक्षेत्रे युगलस्य झगडस्य कारणतः पन्चेओन् इत्यस्य निरोधं करोति । क्रिस्टल् पैलेस्-क्लबस्य मालिकः एलन पार्डेवः निश्चिन्तः अस्ति यत् आर्सेनलस्य द्वितीयं गोलं आफ्साइड् आसीत् । ईगल्स्-क्लबस्य मालिकः एलन-पार्डेवः रेफरी-मार्क-क्लाटेनबर्ग्-इत्यस्य निन्दां कुर्वन् अवशिष्टः आसीत् यतः सः अनुभवति स्म यत् पेप-सौरे-महोदयस्य डैनी-वेल्बेक्-इत्यस्य उपरि कृतं फाउलं यत् काजोर्ला-इत्यस्य पेनाल्टी-इत्यस्य कारणम् अभवत्, तत् पेटीतः बहिः अभवत् - ततः वेल्बेक्-इत्यस्य गिरोड्-प्रहारस्य निर्माणे आफ्साइड्-रूपेण अभवत् 'प्रथमं लक्ष्यं पेपे इत्यस्य त्रुटिः आसीत् - सः उत्तमं कर्तव्यम्, यद्यपि अस्माकं कृते कठिनम् आसीत् यतोहि घटना पेटीतः बहिः इव दृश्यते स्म' इति सः अवदत्। 'द्वितीयं गोलं आफ्साइड् आसीत्।' सः आह्वानः कर्तव्यः आसीत् । अर्धसमयात् एकनिमेषपूर्वं भवता तत् आह्वानं सम्यक् प्राप्तव्यम्।' पराजयस्य अभावेऽपि पर्ड्यूः वर्षस्य परिवर्तने सेल्हर्स्ट् पार्क् इत्यत्र कार्यभारं स्वीकृत्य दृष्टवान् इति सर्वोत्तमः इति स्वपक्षस्य प्रदर्शनस्य प्रशंसाम् अकरोत् । 'आर्सेनल्-क्लबं प्रति क्रीडां नेतुम् वयं सामरिकनिर्णयं कृतवन्तः' इति सः अपि अवदत् । 'वयं क्रीडा-योजनां निरन्तरं कृतवन्तः, प्रतिक्रियायाः विषये अहं बहु प्रसन्नः अभवम्।' इदं सम्भवतः सर्वोत्तमम् वयं क्रीडितवन्तः यतः अहं प्रबन्धकः अभवम्। 'यदा तत् स्तम्भं प्रहृत्य गोलकीपरस्य हस्ते पतितं तदा अस्माकं दिवसस्य सारांशः अभवत्।' मया चिन्तितम् यत् एतत् जाले भ्रमति इति। 'किञ्चित् महान् दलक्रीडा आसीत् सम्भवतः अस्माकं दलस्य उत्तमाः क्रीडकाः आसन्।' परन्तु वयं हारितवन्तः कदाचित् तत् भवति। तस्मिन् पेटीयां अस्माकं अन्तिमक्षणे सुधारः आवश्यकः किन्तु वयं शिष्टदलत्वात् दूरं न स्मः।' नाचो मोन्रियलः ज़ाहा इत्यस्य निवारणार्थं स्लाइड् भवति, परन्तु विङ्गरः आव्हानं लङ्घयति, कन्दुकं च शिरः करोति । आर्सेनलस्य चिलीदेशस्य अग्रेसरः एलेक्सिस् सञ्चेज् द ईगल्स्-क्लबस्य विङ्गर् विल्फ्रेड् ज़ाहा इत्यनेन सह टस्सलं करोति । सेल्हर्स्ट् पार्क् इत्यत्र २-१ इति स्कोरेन विजयस्य अनन्तरं आर्सेनलः प्रीमियरलीग् तालिकायां ४८ अंकैः तृतीयस्थाने अस्ति ।","""सेल्हर्स्ट् पार्क् इत्यत्र आर्सेनल-क्लबः क्रिस्टल् पैलेस् -क्लबः २-१ इति स्कोरेन पराजितवान् । तथापि आर्सेन् वेङ्गर् स्वपक्षः 'स्विच ऑफ' अभवत् इति स्वीकुर्वति। सान्ति कार्जोला , ओलिवियर गिरोड् च आर्सेनल - क्रीडासङ्घस्य २ - ० अग्रतां प्राप्तवन्तौ | ९० तमे मिनिट् मध्ये प्यालेस् - कृते ग्लेन् मरे एकं पश्चात् आकर्षितवान् | क्रिस्टल् पैलेस्-क्लबस्य मालिकः एलन पार्डेवः कथयति यत् आर्सेनलस्य द्वितीयं गोलं ऑफसाइड् आसीत् .""" "ब्राजीलस्य आख्यायिका रोनाल्डो इत्यस्य मतं यत् नेमारः विश्वस्य सर्वोत्तमः खिलाडी इति गणयितुं केवलं समयस्य विषयः एव। ३८ वर्षीयः अयं मन्यते यत् नेमारः ब्राजील्-दलस्य बहु आवश्यकं प्रवर्धनं दत्तवान्, बार्सिलोना-तारकः लियोनेल् मेस्सी, क्रिस्टियानो रोनाल्डो च गृह्णाति इति च। 'अतिसमीपम् अस्ति।' नेमारस्य कृते विश्वस्य सर्वोत्तमः इति स्वस्थानं ग्रहीतुं समयः अस्ति’ इति ब्राजीलस्य वृत्तपत्रे फोल्हा डी साओ पाउलो इत्यस्मै रियल मेड्रिड्-क्लबस्य पूर्व-स्ट्राइकरः अवदत् । ब्राजीलस्य दिग्गजः रोनाल्डो इत्यनेन आग्रहः कृतः यत् नेमारः (चित्रे) विश्वस्य सर्वोत्तमः खिलाडी भवितुं केवलं समयस्य विषयः अस्ति . बार्सिलोना - तारा नेमारः ब्राजील् - देशस्य नेतृत्वं कर्तुं पुनः एकवारं महान् राष्ट्रियदलः भवितुं आहूतः अस्ति | 'क्रिस्टियानो रोनाल्डो, मेस्सी च सम्प्रति सर्वोत्तमौ स्तः, परन्तु नेमारः बहुदूरं गतः।' यूरोपदेशं गमनेन तस्य हितं कृतम्।' तथा च रोनाल्डो इत्यस्य मनसि ब्राजीलदेशः रूक्षं मन्त्रं अनुसृत्य नेमार इव कस्यचित् तृष्णां करोति। 'अस्माकं बहवः महान् क्रीडकाः नास्ति' इति सः स्वीकुर्वति । 'उत्तमः, देशस्य सर्वोत्तमः, नेमार् इत्यस्य विषये वयं आशापूर्वकं जीवामः, परन्तु अन्येषु समये अस्माकं अन्ये बहवः आसन् येषां उपरि वयं ब्राजील-दलस्य कृते क्रीडितुं अवलम्बितुं शक्नुमः।' रोनाल्डो इत्यस्य मतं यत् रोनाल्डिन्हो, काका, रोबिन्हो इत्यादयः दलस्य पूर्णक्षमतायां नेतुं असफलाः अभवन्, नेमार् इत्यनेन च तानि खण्डानि उद्धर्तव्यानि इति । ब्राजील्-देशः स्वगृहभूमौ निराशाजनकविश्वकपस्य अनन्तरं दुङ्गा-इत्यस्य प्रबन्धकत्वेन नियुक्तवान्, ततः परं षट्-क्रीडासु क्रमशः विजयं प्राप्तवान् । अतः, किं तत् उत्तमं नियुक्तिः आसीत् ? 'कठिनं वक्तुं।' अहं तत्र नास्मि, नूतनप्रबन्धनस्य विषये च न पृष्टः’ इति रोनाल्डो अपि वदति । '७-१ (जर्मनीविरुद्ध) आघातः ब्राजीलदेशीयान् अतीव आहतवान्।' षड्क्रीडाणाम् अनन्तरं एषः नूतनः आरम्भः उत्तमः इति वयं द्रष्टुं शक्नुमः, ठीकम्, परन्तु अद्यापि वयं अनुभूयन्ते। 'वयं तां स्मृतिं मेटयितुम् इच्छामः।' परन्तु मम स्मृतिः बहु उत्तमः अस्ति, यत् २००२ तमे वर्षे जर्मनीदेशस्य विरुद्धं एव (विश्वकपस्य अन्तिमपक्षे)। अहम् एतया स्मृत्या सह स्थातुं वरम्।' २००२ तमे वर्षे जर्मनीविरुद्धं विश्वकपस्य अन्तिमपक्षे रोनाल्डो इत्यस्य चित्रं ब्राजीलदेशस्य विश्वविजेता इति अभिषिक्तम् अभवत् |","""ब्राजील्-देशस्य आख्यायिका रोनाल्डोः कथयति यत् नेमारः विश्वस्य सर्वोत्तमः भवितुम् मार्गे अस्ति ."" 'नेमारस्य कृते विश्वस्य श्रेष्ठत्वेन स्वस्थानं ग्रहीतुं समयः अस्ति' इति। बार्सा-तारकः लियोनेल् मेस्सी, क्रिस्टियानो रोनाल्डो च गृह्णाति इति सः अजोडत् .""" "अस्मिन् स्लाइड् इत्यत्र भ्रमणं कृत्वा पुनः सोपानं ग्रहीतुं वा उत्थापनं वा कदापि न इच्छसि यत् पुनः बालकवत् अनुभूयते। ग्राहकानाम् प्रत्येकं आवश्यकतां पूरयितुं दृष्टिः कृत्वा दक्षिणवेल्सदेशस्य विलासपूर्णे बङ्कहाउसे सोपानस्य विकल्परूपेण इण्डोरस्लाइड् स्थापिता अस्ति अतिथयः शीर्षस्तरस्य विशालसोफाभ्यः भूमिस्तरं यावत् शीघ्रं निर्गमनं कर्तुं शक्नुवन्ति, येन औसतसमूहावकाशस्य लीलामयः मोडः योजितः भवति । इण्डोर क्रीडाङ्गणम् : Wye Valley Canoe Center इत्यनेन स्वस्य bunkhouse इत्यस्य द्वयोः स्तरयोः मध्ये स्लाइड् स्थापिता अस्ति । ग्लास्बरीनगरस्य वाइ वैली कैनो केन्द्रे समकालीनबङ्कहाउस् इत्यत्र योजितस्य अनन्तरं तलतः तलपर्यन्तं ट्यूबलर स्लाइड् अतिथिभिः सह हिट् अभवत् स्वामिनी जेन् ह्युग्स् अवदत्- ‘एकः ग्राहकः मां पृष्टवान् यत् मम तस्मिन् स्लाइड् भविष्यति वा इति, अस्तु, तत् एव आसीत् । एकः कल्पनाशीलः स्थानीयः क्रीडाङ्गणस्य डिजाइनरः जर्मन-कम्पनीयाः सम्पर्कं कृतवान् यः अस्माकं कृते तत् निर्मितवान् । ‘इदं मुख्यतया प्रौढानां कृते चिल् कर्तुं, विशालेषु सोफासु विश्रामं कर्तुं वा बीनबैग्स् मध्ये फ्लॉप् कर्तुं स्लाइडं च हूश कर्तुं स्थानम् अस्ति। मम प्रेम्णः विषयः अस्ति तथा च अन्ये सर्वे अपि कुर्वन्ति इति मन्ये।’ ब्रेकोन् बीकन्स् पर्वतशृङ्खलायां वाइ-नद्याः उपरि स्थितं बंकहाउस्-इत्येतत् वाइ-उपत्यकायाः डोंगी-केन्द्रस्य रिवर-कैफे-इत्यस्य पार्श्वे स्थितं परिवर्तितं चैपल् अस्ति, यत्र आगन्तुकाः नौकाः, कायाक-यानानि, पर्वतं च भाडेन ग्रहीतुं शक्नुवन्ति द्विचक्रिकाः, टैण्डेम्, वेस्पा च। पुनः बालक इव अनुभूयताम्: स्लाइड् अतिथिभिः सह हिट् अभवत् यतः एतत् बंकहाउस् मध्ये योजितम् अस्ति . २० जनानां कृते पर्याप्तं स्थानं भवति, बंकहाउसः पारिवारिकसमागमस्य वा कुक्कुटस्य वा हरणपक्षस्य वा कृते आदर्शः अस्ति । बंकहाउसः ब्रेकोन् बीकन्स् पर्वतशृङ्खलायां वाइ - नदीयां स्थितं परिवर्तितं चैपल् अस्ति | २० जनानां कृते पर्याप्तं स्थानं विद्यमानं बंकहाउस् गतजूनमासे उद्घाटितम् अस्ति तथा च परिवारस्य वा मित्राणां वा समागमस्य, कार्यस्य भ्रमणस्य वा मुर्गी-हरणस्य पार्टिषु आदर्शम् अस्ति अत्र त्रीणि स्नानगृहाणि, सुसज्जितं पाकशाला, काष्ठदहनचूल्हं, शोषण-प्रक्षालन-सुविधा च सन्ति । मूल्यानि द्विरात्रौ सप्ताहान्ते स्थातुं £१,०७० तः क्रिसमस-नववर्षस्य सप्ताहेषु £२,४५० पर्यन्तं भवन्ति । अधः पश्यन्तु: अतिथयः शीर्षस्तरस्य विशालसोफाभ्यः भूतलस्तरं यावत् शीघ्रं निर्गमनं कर्तुं शक्नुवन्ति . आरामेन निद्रा : समकालीनबंकहाउसे १२ विलासिताः बङ्काः एकः विशालः डबलबेडः च अस्ति । भोजनस्य समयः : अतिथयः सुसज्जितपाकशालायां स्वस्य सहायतां कर्तुं शक्नुवन्ति अथवा काष्ठदहनचूल्हस्य पुरतः आरामं कर्तुं शक्नुवन्ति .","""गतमासे Wye Valley Canoe Center bunkhouse इत्यत्र स्लाइड् स्थापिता आसीत् ."" अतिथयः सोपानं विना शीर्षस्तरात् भूतलपर्यन्तं गन्तुं शक्नुवन्ति | बंकहाउस् ग्लास्बरी, पोविस्, वेल्स इत्यत्र वाइ नदीयां स्थितम् अस्ति .""" """क्वीन् स्ट्रीट् इत्यत्र समागमे शरणार्थिनः उक्तवन्तः, यतः ठोसकार्याणां आह्वानं कृतम् आसीत्।"" वेल्स्-शरणार्थीपरिषदः हन्ना-घाटः यूके-देशे युद्धेन विस्थापितानां २०,००० सीरिया-देशवासिनां पुनर्वासार्थं कृतानां कदमानां स्वागतं कृतवती । इदानीं स्वान्सी-नगरस्य कास्ल्-चतुष्कस्य प्रदर्शनं जातम्, ग्विनेड्-नगरस्य केर्नार्फोन्-नगरे मानवशृङ्खलायाः योजना अस्ति । सुश्री व्हार्फ् अवदत् यत् - """"वेल्सदेशेन स्पष्टं कृतम् यत् वयं शरणार्थीनां स्वागताय सज्जाः स्मः। """"सीरियादेशस्य समीपस्थेषु शरणार्थीशिबिरेषु बहवः दुर्बलाः जनाः शिशिरः शीघ्रं समीपं गच्छति। पुनर्वासस्य आवश्यकता अधुना अस्ति।"""" कार्डिफ्-नगरस्य कैण्टन्-नगरे स्थितः मेथोडिस्ट्-मन्त्री पौल् मार्टिन् इत्ययं """"अस्माकं समयस्य मानवनिर्मितं गम्भीरतमं आपदा"""" इति आह्वयत् । डेविड् कैमरन् सोमवासरे घोषितवान् यत् यूके-देशः सीरिया-देशस्य परितः शिबिरेभ्यः २०,००० यावत् जनान् स्वीकुर्यात्, यत्र दुर्बलबालानां प्राथमिकता दत्ता भविष्यति। प्रथममन्त्री कार्विन् जोन्सः आगामिसप्ताहे शरणार्थीसंकटविषये वेल्सदेशस्य शिखरसम्मेलनं करिष्यति। वेल्सदेशस्य स्थानीयाधिकारिणः """"स्वभागं कर्तुं"""" इच्छन्ति इति उक्तवन्तः परन्तु व्ययस्य पूर्तये साहाय्यं याचितवन्तः ।","कार्डिफ्-नगरस्य केन्द्रे 'वेल्स-देशः शरणार्थीनां स्वागतं वदति' इति कार्यक्रमे प्रायः १,००० जनाः भागं गृहीतवन्तः ।" """द्वयोः फर्मयोः कथनमस्ति यत् तेषां नकद-शेयर-प्रस्तावस्य विषये सहमतिः अभवत् यत् निवेशकान् ७ एप्रिल-दिनाङ्के बीजी-समूहस्य शेयर-मूल्ये ५०% प्रीमियमं ददाति।"" एषः सौदाः २०१५ तमस्य वर्षस्य बृहत्तमेषु अन्यतमः भवितुम् अर्हति तथा च £२००bn ($२९६bn) अधिकं मूल्यं युक्तं कम्पनीं उत्पादयितुं शक्नोति । बीजी ग्रुप् इत्यस्य शेयर्स् लण्डन् स्टॉक् एक्स्चेन्ज् इत्यत्र ४२% इत्येव १,२९३.५p इति मूल्ये उद्घाटिताः । शेल् इत्यस्य १७७ अरब पाउण्ड् मार्केट् कैपिटलाइजेशन बीजी इत्यस्य बौनरूपेण भवति, यत् अधुना विगतवर्षे तस्य शेयरमूल्ये २०% न्यूनतायाः अनन्तरं ३१ अरब पाउण्ड् इत्येव अस्ति बीजी ग्रुप् यूके-देशस्य तृतीयः बृहत्तमः ऊर्जा-कम्पनी अस्ति, सम्प्रति २४ देशेषु प्रायः ५,२०० जनाः कार्यरताः सन्ति । १९९७ तमे वर्षे यदा ब्रिटिश-गैस्-कम्पनी बीजी, सेन्ट्रिका इति पृथक् पृथक् कम्पनीद्वये विभक्तवती तदा अस्य निर्माणम् अभवत् । बीजी अन्वेषणस्य उत्पादनस्य च नियन्त्रणं स्वीकृतवान् यदा सेन्ट्रिका पूर्वस्य ब्रिटिशगैस् इत्यस्य यूके खुदराव्यापारस्य प्रभारं स्वीकृतवती । २००० तमे वर्षे बीजी बीजी समूहः, लैटिस् समूहः च इति विभक्तः । शेल् इत्यनेन उक्तं यत् बीजी ग्रुप्-समूहस्य भागधारकाः अधिकं लाभांशं प्राप्नुयुः, यतः अस्मिन् वर्षे स्वस्य विद्यमान-शेयरधारकाणां कृते प्रतिसाधारण-शेयरं १.८८ डॉलरं दातुं स्वस्य अभिप्रायं पुष्टिं कृतवान् तस्य तुलना केवलं $0.14 लाभांशेन सह भवति यत् BG Group भागधारकाः अस्मिन् वर्षे प्राप्तुं शक्नुवन्ति। तैलविशालकायः अपि अवदत् यत् २०१७ तमे वर्षे न्यूनातिन्यूनं २५ अरब डॉलरस्य शेयरपुनर्क्रयणकार्यक्रमः आरभ्यते इति अपेक्षा अस्ति। शेल् इत्यनेन उक्तं यत् सः बीजी ग्रुप्-समूहस्य भागधारकाणां कृते """"मिक्स एण्ड् मैच् सुविधा"" अपि प्रदास्यति, येन तेषां कृते कियत् नगदरूपेण, नूतनानि शेल्-शेयराणि च प्राप्नुवन्ति इति भिन्नं कर्तुं शक्यते शेल्, बीजी ग्रुप् च अस्य सौदास्य अनन्तरं वार्षिकरूपेण २.५ अरब डॉलरस्य बचतम् अपेक्षन्ते । परन्तु शेल् इत्यस्य मुख्यकार्यकारी बेन् वैन् बेउर्डेन् इत्यनेन उक्तं यत् सः उत्तरसागरस्य तैलस्य प्रति प्रतिबद्धः अस्ति तथा च २०१६ तः २०१८ पर्यन्तं ४ अरब पाउण्ड् निवेशं करिष्यति इति अपेक्षा अस्ति। शेल् इत्यनेन उक्तं यत्, एतत् सौदान् तस्य सिद्धतैल-गैस-भण्डारयोः २५%, उत्पादनक्षमतायाः २०% च वृद्धिं करिष्यति, विशेषतः आस्ट्रेलिया-देशस्य तरल-प्राकृतिक-गैस- (LNG)-विपण्ये ब्राजील-तटस्य गहने जल-तैल-अन्वेषणे च। बीजी समूहस्य भागधारकाः सौदानां अनन्तरं संयुक्तसमूहस्य प्रायः १९% भागस्य स्वामित्वं प्राप्नुयुः । तैल-गैस-कम्पनीनां कृते अनिश्चिततायाः समये एषः सौदाः अभवत् । विगतषड्मासेषु तैलस्य मूल्यं प्रायः ५०% न्यूनीकृतम् अस्ति । इदानीं विश्लेषकाः चेतवन्तः यत् उत्तरसागरस्य तैलस्य अन्वेषणस्य निवेशः सर्वं प्रायः शुष्कं जातम्, येन सम्पूर्णस्य उद्योगस्य कृते खतरा वर्तते। गतमासे कुलपतिः जार्ज ओस्बोर्न् उत्तरसागरे कार्यं कुर्वतां तैलकम्पनीनां विरुद्धं पूरकनिगमकरं न्यूनीकृतवान्। बीजी ग्रुप् इत्यनेन फरवरीमासे चेतावनी दत्ता यत् तैलस्य मूल्यस्य मन्दतायाः कारणात् सः स्वस्य तैलस्य, गैसस्य च सम्पत्तिमूल्यं प्रायः £६bn ($९bn) यावत् लिखिष्यति इति। तथैव शेल् इत्यनेन जनवरीमासे घोषितं यत् आगामिषु वर्षत्रयेषु प्रायः १० अरब पाउण्ड् व्ययस्य कटौतीं करिष्यति इति । यथा सः अधिग्रहणस्य बोलीं घोषितवान् तथा शेल् इत्यनेन उक्तं यत् २०१६ तः २०१८ पर्यन्तं कुलम् ३० अरब डॉलरस्य सम्पत्तिविक्रयणं भविष्यति इति अपेक्षा अस्ति, यद्यपि विक्रयणार्थं काः सम्पत्तिः समीक्षां कुर्वन्ति इति न निर्दिष्टम्। उत्तरसागरे सम्भाव्यकार्यहानिविषये पृष्टे शेल्-बीजी-समूहः च अवदन् यत् """"वैश्विक-सहकार्यम्"""" भविष्यति इति अपेक्षा अस्ति, तथा च यदि एषः सौदाः न अभवत् तर्हि तयोः द्वयोः अपि कार्य-कटाहः कर्तव्यः स्यात् इति च उक्तवन्तौ वर्तमानः बीजी समूहस्य मुख्यकार्यकारी हेल्गे लुण्ड्, यः गतमासे एतत् पदं स्वीकृतवान्, सः सौदाः यावत् गच्छति तावत् बीजी समूहे एव तिष्ठति, परन्तु एकवारं सम्पन्नं जातं चेत् सः गमिष्यति इति अपेक्षा अस्ति। बीजी समूहस्य अध्यक्षः एण्ड्रयू गौल्ड् इत्यनेन उक्तं यत् बीजी बोर्डः लुण्ड् महोदयस्य अधीनं ऊर्जासंस्थायाः दीर्घकालीनसंभावनासु विश्वस्तः अस्ति, परन्तु शेल् इत्यस्य प्रस्तावः """"अस्माभिः अस्य मूल्यस्य वितरणं त्वरितुं जोखिमं च मुक्तुं च अनुमतिं ददाति"" इति तदपि लुण्ड् महोदयः यत् भुक्तिं प्राप्नुयात्, तस्य पार्श्वे स्वस्य बीजी-समूहस्य भागधारकाणां आयस्य कृते यत् वर्धनं प्राप्स्यति, तत् भ्रूभङ्गं कर्तुं शक्नोति। दिसम्बरमासे बीजी-मण्डलेन श्री लुण्ड्-महोदयस्य प्रस्तावितं £१२ मिलियन-अपफ्रंट-शेयर-बोनस्-इत्येतत् संशोधितं, यतः शेयरधारकाणां निदेशक-संस्थायाः च शिकायतां कृतम् । विश्लेषकाः अस्य सौदास्य वार्तायां मिश्रितप्रतिक्रियाम् अददुः । इन्वेस्टेक् विश्लेषकः नील मोर्टन् इत्यनेन उक्तं यत् """"प्रायः २० वर्षाणि यावत् विवादः कृतः"""" इति । सः अपि अवदत् यत् """"बीजी निवेशकाः यत् वयं आकर्षकप्रस्तावरूपेण पश्यामः तत् प्राप्नुवन्ति। शेल्-भागधारकाणां कृते वयं योग्यतायाः विषये न्यूनतया निश्चिन्ताः स्मः । """"एषः सौदाः तैलस्य मूल्येषु सशक्तपुनर्प्राप्तेः (२०१८ तः प्रति बैरल् ९० डॉलर) आधारितः अस्ति, यदा तु अस्माकं शङ्का अस्ति यत् शेल् बीजी इत्यस्य आसन्नमुक्तनगदप्रवाहस्य उपरि आक्रमणं कुर्वन् अस्ति यत् स्वस्य बोझिललाभांशस्य भुक्तिं रक्षति। वारविक् बिजनेस स्कूल् इत्यस्मिन् रणनीतिकप्रबन्धनस्य सहायकप्रोफेसरः क्रिश्चियन स्टैडलरः अवदत् यत् बीजी शेल् इत्यस्य विभागे सम्यक् उपयुक्तः भविष्यति। """"शैलस्य अपतटीयतैल-गैस-क्षेत्रेषु अतीव उत्तमः अभिलेखः अस्ति, बीजी च तेषां अस्य क्षेत्रस्य ठोसीकरणे साहाय्यं करिष्यति"" इति सः अवदत् । सः अजोडत् यत् बीजी-अधिग्रहणेन शेल्-संस्थायाः प्रतिस्थापन-अनुपातस्य सहायता भविष्यति: वर्तमान-उत्पादन-तैलस्य स्थाने शेल्-इत्यस्य तैलक्षेत्राणां परिमाणं पङ्क्तिबद्धम् अस्ति परन्तु सः चेतावनीम् अयच्छत् यत् व्ययस्य बचतं प्राप्तुं कठिनं भविष्यति तथा च """"तैल-उद्योगे वर्तमान-आकारस्य न्यूनीकरणेन सह भवान् किञ्चित् कार्य-हानिम् अपेक्षते"""" इति ।",रॉयल डच् शेल् इत्यस्य कथनमस्ति यत् सः तैलस्य गैसस्य च अन्वेषणसंस्थायाः बीजी ग्रुप् इत्यस्य क्रयणार्थं सहमतः अस्ति यस्मिन् सौदान्तरे व्यापारस्य मूल्यं ४७ अरब पाउण्ड् इति भवति। """पोपेये इति उपनामः झोन् जैरो वेलास्केज् स्वर्गीयस्य कोलम्बियादेशस्य ड्रग्स् बैरन पाब्लो एस्कोबारस्य शीर्ष हिट् मेन् आसीत् ।"" सः ३०० जनानां वधं कृतवान् इति स्वीकृतवान्, १९८०, १९९० दशकेषु ३००० यावत् वधेषु अपि हस्तं दापितवान् । परन्तु सः प्रतिद्वन्द्वस्य वधस्य आदेशं दत्तवान् इति दोषीकृतस्य पूर्वन्यायमन्त्रिणः विरुद्धं अपि प्रमाणं दत्तवान् । ५२ वर्षीयः वेलास्केज् मङ्गलवासरे कोम्बिटा उच्चसुरक्षाकारागारात् मुक्तः भूत्वा चतुर्वर्षस्य परिवीक्षाकालस्य आरम्भं कृतवान्। सः प्रचण्डपुलिस-अनुरक्षणेन प्रस्थितवान्, यत् कारागारात् बहिः सः यत् जोखिमं प्राप्स्यति इति मन्यते तस्य चिह्नम् । बोगोटानगरस्य बीबीसी-संस्थायाः आर्टुरो वालस् इत्ययं कथयति यत् कोलम्बियादेशः तस्य शीघ्रं मुक्तिं कृत्वा विभक्तः अस्ति। अनेके पीडिताः आग्रहं कुर्वन्ति यत् सः अद्यापि स्वस्य सर्वेषां अपराधानां मूल्यं न दत्तवान्, अन्ये तु वदन्ति यत् दशकद्वयस्य कारागारस्य अनन्तरं तस्मै द्वितीयं अवसरं दातुं समयः अस्ति इति अस्माकं संवाददाता वदति। १९८९ तमे वर्षे राष्ट्रपतिपदस्य आशावादी लुईस् कार्लोस् गालान् इत्यस्य हत्यायां वेलास्केज् इत्यस्य भागस्य कारणेन दोषी इति ज्ञातम् । परन्तु पश्चात् सः १९९० तमे वर्षे राष्ट्रपतिनिर्वाचने प्रतिद्वन्द्वी उम्मीदवारस्य पूर्वन्यायमन्त्री अल्बर्टो सैन्टोफिमियो इत्यस्य विरुद्धं राज्यस्य साक्षी अभवत्, यः श्री गलान् इत्यस्य वधस्य आदेशं दत्तवान् इति दोषी अभवत् श्री गलान् शक्तिशालिनः मादकद्रव्यकार्टेल्-विरुद्धं कठोरपङ्क्तिं स्वीकृतवान् आसीत्, निर्वाचने विजयं प्राप्तुं च प्रियः आसीत्, परन्तु बोगोटा-नगरात् बहिः एकस्मिन् नगरे भाषणं दातुं सज्जः सन् सः गोलिकाभिः हतः इदानीं २४ वर्षाणां दण्डं भुङ्क्ते सन्तोफिमियो एस्कोबारस्य निकटसहकारिणी आसीत् - मेडेलिन् कार्टेल्-संस्थायाः संस्थापकः यः कोलम्बिया-राज्यस्य विरुद्धं युद्धे प्रवृत्तः आसीत्",कोलम्बियादेशस्य एकः कुख्यातः भाडेहत्यारा ३० वर्षाणां दण्डस्य २२ वर्षाणि यावत् कारागारात् मुक्तः अभवत् । "इदं किञ्चित् नवीनतास्थिरकारवान् इव दृश्यते, परन्तु बेल्जियमदेशस्य वास्तुविदः सामान्यगृहस्य आवश्यकघटकाः विशाले अण्डे निपीडयितुं सफलाः अभवन् केवलं २१५ वर्गफीट् परिमाणस्य फलीयां पोलिएस्टर-प्लाईवुड्-शैले पाकशाला, स्नानगृहं, शय्यागृहं च अस्ति । मूलतः इटालियन-डिजाइन-संस्थायाः समाधानरूपेण परिकल्पितः आसीत् यत् कार्यालयविस्तारस्य योजनानुमतिं प्राप्तुं संघर्षं कुर्वन् आसीत् । इदं किञ्चित् नवीनतास्थिरकारवान् इव दृश्यते, परन्तु बेल्जियमदेशस्य वास्तुविदः सामान्यगृहस्य आवश्यकघटकानाम् एकस्मिन् विशाले अण्डे निपीडयितुं सफलाः अभवन् केवलं २१५ वर्गफीट् परिमाणस्य फलीयां पाकशाला, स्नानगृहं (प्रतिबिम्बस्य केन्द्रे दृश्यते) तथा च पॉलिएस्टर-प्लाईवुड-शैले शय्यागृहस्थानं च अस्ति पूर्णतया प्रकाशितं गृहं अन्तः उष्णकान्तिः भवितुम् अर्हति, यत् पीतवर्णीयं अण्डं इव दृश्यते तथा च उपलब्धस्य जीवनस्थानस्य परिमाणं वर्धयितुं बहुविधं उद्घाटनं भवति ब्लोब् वीबी३ सूक्ष्मगृहं तदा अभवत् यतः स्थानीयनियोजनप्राधिकरणेन कस्यापि स्थायीसंरचनायाः अनुमतिं दातुं नकारितम्, येन विचित्रवास्तुसंस्था dmvA इत्ययं सौन्दर्यदृष्ट्या-प्रसन्नं डिजाइनं कल्पयितुं समर्थः अभवत् यत् लघुः चलः च अस्ति इति गिज्मोडो-संस्थायाः सूचना अस्ति फर्माः वदन्ति यत् अस्य अण्डं सुलभतया परिवहनीयं भवति, कार्यालयं, अतिथिकक्षं वा उद्यानगृहं वा रूपेण उपयोक्तुं शक्यते यतः स्थानं एतावत् लचीलं भवति। सूक्ष्मगृहे बहु बृहत्तरस्य गृहस्य कार्याणि निपीडयितुं, आन्तरिकं पाकशालायाः आवश्यकवस्तूनि स्थापयितुं, मुख्यस्थानात् (अण्डस्य सूचक-अन्ते) स्नानगृहं पृथक् कर्तुं, प्रदातुं च बहुधा कब्बी-छिद्राणि भवितुं डिजाइनं कृतम् आसीत् निद्रां कर्तुं स्थानम् । मूलतः इटालियन - डिजाइन - फर्मस्य समाधानरूपेण एतत् डिजाइनं परिकल्पितम् आसीत् यत् कार्यालयविस्तारस्य योजनानुमतिं प्राप्तुं संघर्षं कुर्वन् आसीत् |. सूक्ष्मगृहे बहु बृहत्तरस्य गृहस्य कार्याणि निपीडयितुं, आन्तरिकं पाकशालायाः आवश्यकवस्तूनि स्थापयितुं स्नानगृहं मुख्यस्थानात् पृथक् कर्तुं च बहुधा कब्बी छिद्राणि भवितुं डिजाइनं कृतम् आसीत् पूर्णप्रकाशितस्य गृहस्य अन्तः उष्णकान्तिः भवितुम् अर्हति, यः पीतवर्णीयः अण्डः इव दृश्यते । अण्डे निवसन्तः वा कार्यं कुर्वन्तः जनाः विशालं ऊर्ध्वं उत्थापनद्वारं वा 'नासिका' उद्घाट्य ओसारा वा वितानं वा निर्मातुं शक्नुवन्ति, तेषां जीवनस्थानं विस्तारयति केचन कब्बीहोल्स् संयोजिताः सन्ति येन जनाः अन्येषां छिद्राणां पार्श्वे 'बङ्क्स्' इत्यत्र निद्रां कर्तुं शक्नुवन्ति येषु तेषां सम्पत्तिः भवति . अण्डे निवसन्ति वा कार्यं कुर्वन्तः जनाः विशालं ऊर्ध्वं उत्थापनद्वारं वा 'नासिका' उद्घाट्य ओसारा वा वितानं वा निर्मातुं शक्नुवन्ति, स्वजीवनस्थानं विस्तारयन्ति","""अण्डाकारस्य सूक्ष्मगृहस्य परिमाणं केवलं २१५ वर्गफीट् अस्ति किन्तु कब्बी छिद्ररूपेण भण्डारणस्थानं बहु अस्ति - यस्मिन् जनाः निद्रां अपि कर्तुं शक्नुवन्ति डिजाइनं बेल्जियमदेशस्य वास्तुविदः dmvA द्वारा स्वप्नं दृष्टवन्तः यत् एकस्य ग्राहकस्य कृते अस्थायीकार्यालयस्थानम् आसीत् यः विस्तारस्य योजनानुमतिं प्राप्तुं न शक्तवान् |. Blob VB3 सूक्ष्मगृहं पॉलिएस्टर-प्लाईवुड्-इत्येतयोः निर्मितं भवति, तस्य उपयोगः कार्यालयस्य, अतिथिकक्षस्य वा उद्यानगृहस्य वा रूपेण कर्तुं अभिप्रेतः अस्ति .""" "आर्कान्सास्-देशे स्वाट्-दलेन सह बन्दुकयुद्धे प्रविष्टः कालः १०७ वर्षीयः पुरुषः मृतः। आर्कान्सास्-देशस्य पाइन् ब्लफ्-नगरस्य अधिकारिणः एतावता एतस्य घटनायाः विषये केवलं एकं वक्तव्यं प्रकाशितवन्तः । ते वदन्ति यत् ते एकस्मिन् निवासस्थाने सायं ५वादनस्य समीपे घरेलुविकारस्य आह्वानस्य प्रतिक्रियां ददति स्म, तदा गृहे द्वयोः जनानां विरुद्धं व्यापकः आक्रमणः अभवत् इति ज्ञातवन्तः। शताब्दीपुरुषः मृतः : एकः १०७ वर्षीयः पुरुषः स्वाट्-दलेन गोलिकाभिः मारितः यतः तेषां सह अग्नियुद्धे प्रवृत्तः अभवत् Pine Bluff, Arkansas -नगरस्य निवासस्थाने १०७ वर्षीयः मोन्रो इसाडोरः इति शङ्कितः द्वयोः जनानां उपरि बन्दुकं निदर्शितवान् आसीत् । पुलिसेन द्वयोः पीडितयोः बहिः प्रवेशः कृतः, इसाडोरः च एकस्मिन् कक्षे स्वं प्रतिबन्धं कृतवान् । यदा अधिकारिणः कक्षं प्रविष्टुं प्रयतन्ते स्म तदा इसाडोरे द्वारे गोलीं मारितवान् अतः अधिकारिणः सुरक्षितक्षेत्रं प्रति निवृत्ताः । ततः स्वाट्-दलः आहूतः, एकः वार्ताकारः इसाडोरे इत्यनेन सह वार्तालापं कर्तुं प्रयतितवान् । यदा वार्ता असफलतां प्राप्तवती तदा स्वाट् इत्यनेन कक्षे गैसः प्रविष्टः । गोलीकाण्डः - पुलिस निवासस्थाने घरेलुविकारस्य आह्वानस्य प्रतिक्रियां ददाति स्म, यत् एकं व्यापकं आक्रमणप्रकरणं जातम् पुनः इसाडोरः शय्यागृहस्य खिडक्याः बहिः गैसं प्रविशन्तः अधिकारिणः उपरि गोली मारितवान् । गोलीकाण्डे कोऽपि अधिकारी घातितः नास्ति। कक्षे गैसः क्षिप्तस्य किञ्चित्कालानन्तरं स्वाट्-दलेन कक्षं प्रविष्टुं प्रयत्नः कृतः, इसादोर्-इत्यनेन गोलीकाण्डः आरब्धः । प्रवेशदलेन प्रतिशूलेन इसाडोरे इत्यस्य वधः कृतः । सम्प्रति अस्य घटनायाः अन्वेषणं प्रचलति।","""पाइन ब्लफ्, आर्कान्सास् मध्ये पुलिस शनिवासरे सायं घरेलुविकारस्य प्रतिक्रियां ददाति स्म यदा संदिग्धः मोन्रो इसाडोरः, आयुः १०७, एकस्मिन् शयनकक्षे स्वयमेव बैरिकेडं कृतवान् यदा अधिकारिणः शय्यागृहात् बहिः तस्य सह वार्तालापं कर्तुं प्रयतन्ते स्म तदा इसाडोरः द्वारेण गोलिकाप्रहारं कृतवान् . स्वाट् - दलम् आनीतं किन्तु इसाडोरे वार्तालापं कर्तुं वा कक्षं त्यक्तुं वा न अस्वीकृतवान् | सः पुनः अधिकारिणां उपरि गोली मारितवान् यदा ते कक्षे गैसम् क्षिप्तुं कक्षं प्रविष्टुं च प्रयतन्ते स्म | कक्षं प्रविष्टुं प्रयतमानानां अधिकारिणः इसाडोरे अधिकशूलैः नियोजितस्य अनन्तरं गोलिकाभिः मारितवन्तः | आदानप्रदानस्य मध्ये कोऽपि अधिकारी घातितः नास्ति , अद्यापि एतस्य घटनायाः अन्वेषणं क्रियते |""" "गुरुवासरे २२-८ इति पराजयस्य समये वुल्फ्स्-क्लबस्य कर्ट् गिड्ले (३४) प्रथमः रग्बी-लीग्-क्रीडकः अभवत् यः कॅमेरा-धारकः अभवत् । दूरदर्शनदर्शकानां कृते अर्धसमये एव उक्तं यत् """"तकनीकीसमस्यानां"""" कारणेन एतत् यन्त्रं निष्कासितम् अस्ति । """"अहं न जानामि यत् तस्य कृते किमपि प्रभावः अभवत् वा, परन्तु कॅमेरा अर्धसमये एव गतः"" इति वायर-प्रशिक्षकः टोनी स्मिथः अवदत् । """"कर्टः पादक्रीडायां गन्तुम् इच्छति स्म । अहं न मन्ये तस्मिन् स्तरे कर्टस्य कृते विषयाः महत् गच्छन्ति स्म। तस्य तत् अवतरितुं केवलं क्रीडने एव प्रवर्तयितुं आवश्यकता आसीत्।"""" गिड्ले इत्यस्य शर्टस्य छिद्रस्य पृष्ठतः बनियाने स्थापितः अयं कॅमेरा दर्शकान् सम्पर्कक्रीडायाः अद्वितीयदृष्टिकोणं दातुं प्रयत्नार्थं धारितः आसीत् गिड्ले इत्यनेन किक-ऑफ् इत्यस्मात् पूर्वं उक्तं यत् प्रयोगात्मकः विचारः तस्य उपरि """"लक्ष्यं चित्रितवान्"""" इति । वुल्व्स् सुपरलीगस्य तलभागे अस्ति तथा च पञ्चानां क्रमशः पराजयानां अनन्तरं विजयं विना अस्ति, परन्तु स्मिथः अवदत् यत् एतत् प्रौद्योगिकी बहानारूपेण उपयोक्तुं न शक्यते। """"आशासे तेभ्यः तस्मात् किञ्चित् उत्तमं दृश्यं प्राप्तम्"" इति सः अपि अवदत् । """"अहं मन्ये सर्वेषां समीचीनकारणानां कृते एतत् कृतम् यत् जनानां कृते रग्बीलीगस्य दृष्टिकोणं भिन्नकोणात् दातुं प्रयत्नः कृतः।"""" सुपरलीग् इत्यस्य लाइव प्रसारणं कुर्वन् स्काई स्पोर्ट्स् इत्यनेन प्रयोगः निरन्तरं करिष्यामि इति उक्तम्। """"अस्माकं कॅमेरे कतिपयानि तान्त्रिकविषयाणि आसन् येषां समाधानं अर्धसमयविरामसमये कर्तुं न शक्यते स्म"" इति प्रवक्ता अवदत्। """"कर्टः तत् निरन्तरं धारयितुं प्रसन्नः आसीत् तथा च अस्माकं निर्माणदलेन वारिङ्गटनेन च कृतः निर्णयः आसीत्, न तु तस्य, एतत् उद्धर्तुं। """"क्रीडायाः, कॅमेरा च समीक्षां कृत्वा वयं अवश्यमेव अन्यं गन्तुं पश्यामः।""""",सुपरलीगस्य प्लेकैमस्य परीक्षणं लेह-वारिङ्गटनयोः मध्ये प्रथमप्रयोगं स्थगयित्वा तकनीकीसमस्यानां अभावेऽपि निरन्तरं भवितुं निश्चितम् अस्ति। "बुधवासरे प्रकाशितानां करदस्तावेजानां अनुसारं बिल, हिलारी, चेल्सी क्लिण्टन फाउण्डेशन इत्यनेन २०१३ तमे वर्षे १४४.४ मिलियन डॉलरं प्राप्तम्, यत् २०१२ तमे वर्षे फाउण्डेशनेन प्राप्तस्य ५१.५ मिलियन डॉलरस्य त्रिगुणं वृद्धिः अभवत् यद्यपि समूहेन एकस्मिन् वक्तव्ये उक्तं यत् संस्थायाः अधः अन्यैः दानसंस्थाभिः सह एकीकरणात् एषः उछालः आगतः, तथापि एतत् कूर्दनं द्रष्टुं शक्यते यत् फाउण्डेशनं स्वस्य एण्डोमेण्ट् इत्यस्य उपरि गच्छति तथा च २०१६ तमे वर्षे हिलारी क्लिण्टन राष्ट्रपतिपदार्थं धावति चेत् स्वं उत्तमपदे स्थापयति। ""२०१३ तमे वर्षे फाउण्डेशनेन क्लिण्टन ग्लोबल इनिशिएटिव् इत्यस्य कार्येषु पुनः एकीकरणं कृतम्"" इति फाउण्डेशनस्य मुख्यवित्तीयपदाधिकारी एण्ड्रयू केसेल् करप्रपत्रेषु संलग्नपत्रे लिखितवान् ""तथा ९९० करदस्तावेजे राजस्वव्यययोः तदनुरूपवृद्धिः दृश्यते।"" दाखिलीकरणानुसारं नव दातारः सामूहिकरूपेण ६० मिलियन डॉलरात् अधिकं दत्तवन्तः । एकः दाता १५ मिलियन डॉलरं दत्तवान्, त्रयः अपि प्रायः एककोटि डॉलरं दत्तवन्तः । फाउण्डेशनं स्वदातृणां श्रेणीं ऑनलाइन-रूपेण प्रकटयति एव -- यद्यपि तेषां कानूनानुसारं बाध्यता नास्ति -- परन्तु एतेषां दातृणां नाम करदाखिले कृष्णवर्णीयं भवति ""२०१३ तमे वर्षे फाउण्डेशनेन अस्माकं कार्यस्य विस्तारः कृतः, अस्माकं वित्तीयपदं सुदृढं कृतम्, आगामिषु वर्षेषु अस्माकं प्रभावं अधिकतमं कर्तुं च उत्तमस्थानं प्राप्तम्"" इति केसेल् अवदत् ""अस्माकं करविवरणेषु एतानि सुधारणानि प्रतिबिम्बितानि सन्ति।"" राजस्वं वर्धमानं व्ययः अपि वर्धते स्म । फाउण्डेशनस्य ८४.६ मिलियन डॉलर व्ययस्य प्रायः १०% -- अथवा ८.१ मिलियन डॉलर -- यात्रायां व्ययितम् । केवलं अधिकव्यययुक्ताः वर्गाः वेतनं वेतनं च ""सम्मेलनानि, सम्मेलनानि, सभाः च"" आसन् । अधुना च न्यूनातिन्यूनम् एकः रूढिवादी समूहः अमेरिका राइजिंग् पीएसी इति क्लिण्टनं आह्वयति यत् सः संस्थायाः व्ययस्य विस्तरेण विवरणं ददातु यत् २०१४ तमस्य वर्षस्य मध्यावधिकाले क्लिण्टन-वंशजस्य राजनैतिकसम्बद्धयात्रायाः वित्तपोषणं अलाभकारी-सङ्गठनेन कृतम् वा इति। ""वयं फाउण्डेशनं आह्वयामः यत् तेषां यात्रायाः धनसङ्ग्रहस्य च बजटं कथं व्ययितम् इति विवरणं प्रकाशयतु येन मतदातारः जानन्ति यत् क्लिण्टन-जनाः स्वस्य विलासपूर्णयात्रायाः अनुदानार्थं दान-संस्थायाः कियत् परिमाणेन उपयोगं कुर्वन्ति, सम्भाव्य-२०१६-दातृणां प्रेमालापः, राजनैतिक-कार्यक्रमः च"" इति पीएसी-जनाः कार्यकारीनिदेशकः टिम मिलरः ईमेलद्वारा अवदत्। २०१३ तमे वर्षे आरम्भे हिलारी क्लिण्टन-महोदयेन अमेरिका-देशस्य शीर्ष-कूटनीतिज्ञत्वेन स्वस्य पदं त्यक्त्वा किञ्चित्कालानन्तरं एकदा केवलं विलियम-जे. संस्थायाः आयोजनेषु हिलारी क्लिण्टनः अतीव दृश्यमानः अस्ति । सा अस्मिन् वर्षे न्यूयॉर्कनगरे समूहस्य वार्षिकक्लिण्टन ग्लोबल इनिशिएटिव्-समागमस्य अनेकसत्रस्य नेतृत्वं कृतवती तथा च केवलं गतसप्ताहे लिटिल् रॉक्-नगरे एकस्मिन् संस्था-कार्यक्रमे एकस्य सत्रस्य नेतृत्वं कृतवती। विदेशविभागं त्यक्त्वा क्लिण्टनः अपि संस्थायाः कृते धनसङ्ग्रहे स्वस्य भूमिकां वर्धितवती अस्ति । यदा क्लिण्टनः राज्यसचिवरूपेण कार्यं कृतवती तदा संस्थायाः स्वदातृणां प्रकटीकरणस्य प्रतिज्ञा कृता, तस्याः भूमिकायाः संस्थायाः च मध्ये हितविग्रहस्य दावान् परिहरितुं विदेशेषु आयोजनानि अपि त्यक्तवती क्लिण्टनः राष्ट्रपतिपदस्य अन्यं धावनं दृष्ट्वा अस्मिन् वर्षे पूर्वं संस्थायाः प्रवक्ता अवदत् यत् यदि क्लिण्टनः राष्ट्रपतिपदार्थं धावति तर्हि राज्यसचिवरूपेण कार्यं कुर्वती संस्थायाः किं कृतम् इति ""पूर्वसूचना"" ते कथं करिष्यन्ति इति मार्गदर्शकरूपेण कार्यं करिष्यति तस्याः धावनं सम्पादयतु .","""बिल्, हिलारी, चेल्सी क्लिण्टन फाउण्डेशनस्य २०१२ तः २०१३ पर्यन्तं योगदानस्य त्रिगुणं वृद्धिः अभवत् ."" करदाखिलानुसारं नवदातारः सामूहिकरूपेण $60 मिलियनं अधिकं दत्तवन्तः . संस्थायाः ८४.६ मिलियन डॉलर व्ययस्य प्रायः १०% -- अथवा ८.१ मिलियन डॉलर -- यात्रायां व्ययितम् आसीत् ।" "सर्वाधिकविक्रयितबालपुस्तकं The Elf On The Shelf इति विक्षोभजनकं सांस्कृतिकघटना अस्ति या लघुबालानां मनसि एतत् विचारं प्रवर्तयति यत् निगरानीयराज्यं सम्यक् स्वीकार्यम् इति विश्वविद्यालयस्य प्राध्यापकः दावान् करोति। ओण्टारियो विश्वविद्यालयस्य प्रौद्योगिकीसंस्थायाः डिजिटलप्रौद्योगिक्याः प्राध्यापिका लौरा पिन्टो इत्यनेन एकं पत्रं प्रकाशितम् यस्मिन् सा तर्कयति यत् एल्फस्य अत्यन्तं दुष्टः अण्डरटोवः अस्ति सद्यः प्रकाशितस्य पत्रे Who's The Boss इति सा दावान् करोति यत् एल्फः प्रतिरात्रं बालस्य व्यवहारस्य विषये सांता इत्यस्मै पुनः प्रतिवेदनं ददाति इति विचारः 'बालानां शक्तिसंरचनानां खतरनाकं, असमीक्षात्मकं स्वीकारं कर्तुं स्थापयति' इति प्रोफेसर लौरा पिन्टो इत्यस्य मतं यत् बालकस्य व्यवहारस्य विषये प्रतिरात्रं सांता प्रति प्रतिवेदनं दातुं एल्फस्य विचारः 'शक्तिसंरचनानां खतरनाकं, असमीक्षात्मकं स्वीकारं कर्तुं बालकान् स्थापयति' यतः प्रथमवारं २००५ तमे वर्षे प्रकाशितम्, द एल्फ् ऑन द शेल्फ् शीघ्रमेव एकः... आधुनिकक्रिसमस-उत्सवस्य अभिन्नः भागः । अस्य षड् लक्षं प्रतिकृतयः विक्रीताः सन्ति तथा च २०१३ तमे वर्षे प्रथमवारं मेसी-थैंक्सगिविंग्-परेड-मध्ये प्लवकरूपेण समाविष्टम् । कथायां वर्णितं यत् कथं सांता-महोदयस्य 'स्काउट्-एल्फ्स्' जनानां गृहेषु निगूढाः भूत्वा घटनां पश्यन्ति । एकदा सर्वे शयनं कुर्वन्ति तदा स्काउट्-पिशाचः पुनः उत्तरध्रुवं प्रति उड्डीयते यत् सः सांता इत्यस्मै तान् क्रियाकलापानाम् सूचनां ददाति - 'दुष्टः' 'सुन्दरः' च - यत् दिवसं यावत् अभवत् प्रतिदिनं प्रातःकाले परिवारस्य जागरणात् पूर्वं स्काउट्-पिशाचः उत्तरध्रुवात् पुनः उड्डीय निगूहति । प्रतिदिनं प्रातःकाले गृहस्य परितः नूतने स्थाने निगूढः भूत्वा स्काउट्-पिशाचः परिवारः च गुप्तक्रीडां निरन्तरं कुर्वन्ति । पिन्टो इत्यनेन पिशाचः 'अपारिवारिकनिरीक्षणस्य बाह्यरूपम्' इति उक्तं, सम्भाव्यतया बालकान् अपि राज्यनिरीक्षणं स्वीकुर्वन्तु इति शर्तं स्थापयति इति च वदति २००५ तमे वर्षे प्रथमवारं प्रकाशितस्य द एल्फ् ऑन द शेल्फ् इत्यस्य ६० लक्षं प्रतिकृतयः विक्रीताः सन्ति तथा च २०१३ तमे वर्षे प्रथमवारं मेसी इत्यस्य धन्यवाददिवसस्य परेड् इत्यस्मिन् प्लवकरूपेण समाविष्टः अभवत् 'यदि भवन्तः एल्फ्स् कृते मां पश्यन् सांता प्रति प्रतिवेदनं कर्तुं शीतलम् इति चिन्तयित्वा वर्धन्ते, तर्हि एनएसए कृते मां पश्यन् सर्वकाराय प्रतिवेदनं कर्तुं शीतलम् अस्ति' इति सा इन्साइड् हाल्टन् इत्यस्मै अवदत्। पिन्टो प्रथमः व्यक्तिः नास्ति यः द एल्फ् ऑन द शेल्फ् बालकान् पाठयति इति सन्देशस्य आलोचनां प्रश्नं च करोति। अटलाण्टिक-स्तम्भलेखिका केट् टटल इत्यनेन एतत् '""परम्परा"" इति परिधानं कृत्वा विपणन-जगरनाट्' इति उक्तम्, तस्य उद्देश्यं च 'बालकानाम् गुप्तचर्या' इति अवकाश-ऋतुः अनुचितम् इति उक्तम् वाशिङ्गटनपोस्ट्-पत्रिकायाः समीक्षकः हॅन्क् स्टुएवरः अस्य अवधारणायाः विशेषतां दत्तवान् यत् 'दण्डसंहिताभिः आकृष्टः नानी-राज्ये अन्यः एव नानीकैम्' इति । मनोविज्ञान टुडे इत्यस्य कृते लिखन् डॉ. डेविड् काइल जॉन्स्टन् इत्यनेन एतत् 'खतरनाकं मातापितृबैसाखी' इति उक्तं, यस्य तर्कः सः 'सान्ता-असत्यम्' इति कथयति तत् एव तर्कः अस्ति अमेरिकीलेखिका कैरोल एबरसोल्ड् तस्याः पुत्री चण्डा बेल् इत्यनेन च सर्वाधिकविक्रयितपुस्तकस्य लेखनं स्वप्रकाशनं च कृतम् । स्वस्य पत्रे पिण्टो इत्यस्याः तर्कः अपि अस्ति यत् पुस्तकं बालकान् सम्भाव्यतया द एल्फ् ऑन द शेल्फ् इत्यस्य 'अन्यः' इति रूपेण पूरयितुं शिक्षयति, न तु सहपाठिभिः, मातापितृभिः, शिक्षकैः, 'वास्तविकजीवनस्य' अन्यैः च सह सामाजिकसम्बन्धानां अवगमनेषु संलग्नाः, निखारयितुं च। 'भवन्तः (बालकानाम्) महत्तरं पाठं पाठयन्ति, यत् अन्येषां जनानां कृते भवतः गुप्तचर्यं ठीकम् अस्ति तथा च भवतः गोपनीयतायाः अधिकारः नास्ति' इति सा टोरोन्टो स्टार इत्यस्मै वदति।","""सर्वश्रेष्ठविक्रयितबालपुस्तके एकस्य पिशाचस्य कथा कथ्यते यत् सः प्रतिरात्रं बालस्य व्यवहारस्य विषये सांता इत्यस्मै प्रतिवेदयति ."" प्राध्यापिका लौरा पिन्टो इत्यस्य मतं यत् एषः विचारः 'शक्तिसंरचनानां खतरनाकं, असमीक्षात्मकं च स्वीकारं कर्तुं बालकान् स्थापयति'। 'भवन्तः (बालकानाम्) महत्तरं पाठं पाठयन्ति, यत् अन्येषां जनानां कृते भवतः गुप्तचर्यं ठीकम् अस्ति तथा च भवतः गोपनीयतायाः अधिकारः नास्ति' इति सा अवदत् २००५ तमे वर्षात् अस्य ६० लक्षं प्रतिकृतयः विक्रीताः सन्ति तथा च २०१३ तमे वर्षे प्रथमवारं मेसी इत्यस्य धन्यवाददिवसस्य परेडस्य प्लवकः अभवत् ।" "राष्ट्रपति ओबामा इत्यस्य प्रशासनस्य प्रतिज्ञायाः अनुरूपं यत् ""पारदर्शकं उत्तरदायी च"" भवति, श्वेतभवनेन एकं साइट् प्रारब्धं यत् करदातृभ्यः दर्शयितुं प्रतिज्ञायते यत् तेषां प्रोत्साहन-पैकेज-डॉलर् कुत्र व्ययः भवति। Recovery.gov इत्यत्र आगन्तुकानां स्वागतं राष्ट्रपति ओबामा इत्यस्य विडियो सन्देशेन क्रियते। Recovery.gov इति साइट् आगन्तुकानां कृते मन्दगतस्य आवासबाजारस्य, विशालस्य कार्यहानिस्य च मध्ये डगमगमानायाः अर्थव्यवस्थायाः कूर्दनं कर्तुं प्रयत्नानाम् अनुसरणं कर्तुं शक्नोति। एतत् ७८७ अरब डॉलरस्य संकुलं वर्गानुसारं विभजति : कर-राहतार्थं २८८ अब्ज डॉलर, स्वास्थ्यसेवायाः कृते ५९ अब्ज डॉलर इत्यादयः । एकदा संघीयसंस्थाः धनस्य आवंटनं कथं करिष्यन्ति इति निर्णयं कृत्वा अधिकविस्तृतव्ययसूचनाः स्थापिताः भविष्यन्ति इति साइट् प्रतिज्ञायते। धनं कुत्र गच्छति इति अधिकं ज्ञातुं » . आलेखाः, चार्ट्स्, सामान्यजनानाम् शब्दावलीं च उपयुज्य, एतत् ऑनलाइन-पोर्टल् एकं उदाहरणं यत् कथं टेक्-सवी ओबामा प्रशासनं अमेरिकन-जनानाम् कृते स्वसन्देशं नयति। राष्ट्रपतिपदार्थं प्रत्याययन् ओबामा स्वस्य तृणमूल-अभियानस्य ऊर्जां कर्तुं जालस्य धनसङ्ग्रहस्य सामाजिक-जालस्य च क्षमतां सदुपयोगं कृतवान् । तथा च यस्मिन् क्षणे सः अमेरिकादेशस्य ४४ तमे राष्ट्रपतित्वेन शपथं गृहीतवान्, तस्मिन् क्षणे प्रशासनस्य अधिकारिणः Whitehouse.gov इति आधिकारिकस्य व्हाइट हाउसस्य जालस्थलस्य एकं चिकणं अन्तरक्रियाशीलं संस्करणं अनावरणं कृतवन्तः। ओबामा इत्यनेन मंगलवासरे प्रोत्साहनविधेयकस्य हस्ताक्षरस्य घण्टाभिः अन्तः एव प्रारब्धं Recovery.gov इति संस्था उपयोक्तृ-अनुकूलरूपेण सूचनां प्रदातुं विषयं निरन्तरं करोति। आगन्तुकानां स्वागतं ओबामा इत्यस्य संक्षिप्तेन भिडियो सम्बोधनेन भवति। ""अमेरिकन-पुनर्प्राप्ति-पुनर्निवेश-योजना अस्माकं देशस्य भविष्ये सामरिकं महत्त्वपूर्णं च निवेशं प्रतिनिधियति"" इति राष्ट्रपतिः व्याख्यायते । ""अस्याः योजनायाः आकारः, परिमाणं च अपव्ययस्य, अक्षमतायाः, अनावश्यकव्ययस्य च मूलतः अभूतपूर्वप्रयत्नानाम् आग्रहं करोति। Recovery.gov एतेषां प्रयत्नानाम् ऑनलाइन-पोर्टल् भविष्यति। प्रोत्साहननिधिः कथं व्ययः भविष्यति इति विषये सूचनां साइट् प्रकाशयिष्यति इति ओबामा अवदत्। हार्वर्डविश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः एडवर्ड ग्लेसरः अवदत् यत् पारदर्शिता ""वर्षेभ्यः उत्तमसरकारीप्रकारानाम् एकः प्रहरणशब्दः अस्ति"" इति । ""अत्र भावः अस्ति यत् करदातारः अस्मिन् विषये बहु उत्तमं अनुभविष्यन्ति यदि ते वास्तवतः जानन्ति यत् तेषां धनं कुत्र गच्छति"" इति ग्लेसरः अवदत्। ""उत्तमपारदर्शिता मूल्याङ्कनं बहु सुलभं करोति।"" ग्लेसर इत्यनेन दर्शितं यत् Recovery.gov इत्यस्य पृष्ठतः विचारः सर्वथा नूतनः नास्ति। सः अवदत् यत् प्रबन्धन-बजट-कार्यालयस्य वर्षाणां यावत् एकं स्थलं वर्तते यत्र नागरिकाः अनेकानाम् सर्वकारीय-कार्यक्रमानाम् उपलब्धानि व्यय-लाभ-सूचनाः ज्ञातुं शक्नुवन्ति |. नूतनसाइट् मध्ये ""Where is Your Money Going"" इत्यत्र क्लिक् करणेन एकः चार्टः दृश्यते यत्र मुख्यक्षेत्राणि प्रदर्शयति यत्र ७८७ अरब डॉलरस्य वितरणं भविष्यति, यत्र करराहतं, ऊर्जा, स्वास्थ्यसेवा तथा च आधारभूतसंरचना विज्ञानं च सन्ति ""जवाबदेही पारदर्शिता च"" इत्यस्य अन्तर्गतं एकं वक्तव्यं वर्तते यत् ""एतत् भवतः धनम् अस्ति। भवतः अधिकारः अस्ति यत् एतत् कुत्र गच्छति, कथं व्ययः भवति इति ज्ञातुं। ज्ञातव्यं यत् वयं के पदानि गृह्णामः यत् भवान् प्रत्येकं अस्माकं प्रगतिम् अनुसरणं कर्तुं शक्नोति मार्गस्य पदम्” इति । अन्येषां ओबामा-अनलाईन-पोर्टल्-सदृशं साइट्-स्थलं उपयोक्तृ-अन्तर्क्रियाम् प्रोत्साहयति । पुनर्प्राप्ति-अधिनियमः तान् कथं प्रभावितं करोति इति विषये कथाः साझां कर्तुं जनसमूहः आमन्त्रितः अस्ति। अमेरिकादेशस्य मानचित्रं स्क्रॉल कृत्वा प्रत्येकस्मिन् राज्ये निर्मितानाम्, रक्षितानां च कार्याणां संख्यायाः आँकडानि ज्ञायन्ते । ये हस्ते किञ्चित् समयं धारयन्ति ते अपि सम्पूर्णतया विधानस्य पूर्णपाठं पठितुं शक्नुवन्ति ।","""नवीन व्हाइट हाउस जालस्थले आर्थिकप्रोत्साहनव्ययस्य व्याख्यां करोति ."" ओबामा प्रशासनं """"पारदर्शकं उत्तरदायी च"" इति प्रतिज्ञां निरन्तरं कुर्वन् अस्ति। Recovery.gov अन्येषां ओबामा-समर्थितस्थलानां सदृशम् अस्ति . हार्वर्ड-प्रोफेसरः """"उत्तमपारदर्शिता मूल्याङ्कनं बहु सुलभं करोति""""""" "आर्जेन् रोबेन् स्पेनदेशस्य विरुद्धं हॉलैण्ड्-देशस्य ५-१ इति स्कोरेन विजये रियल-मैड्रिड्-केन्द्रपृष्ठं त्यक्त्वा सर्जिओ रामोस्-इत्येतत् मूर्खं दृष्टवान् स्यात्, परन्तु क्रोएशिया-देशस्य डारिजो स्र्ना-इत्येतत् विश्वस्य द्रुततम-फुटबॉलक्रीडकस्य अभिषिक्तत्वेन एकं उत्तमं गतः। तथा च ३२ वर्षे क्रोएट्-नगरस्य पूर्णपृष्ठस्य अभिलेख-भङ्ग-स्प्रिन्ट्-इत्यनेन रोबेन्-महोदयस्य धावनं मन्दं दृश्यते यतः सः कैमरून-विरुद्धे स्वपक्षस्य ४-०-विजये प्रायः २०.५ मील प्रतिघण्टां वेगं कृतवान् शाख्तर-डोनेट्स्क-राइट्-बैक्-क्रीडकः स्वस्य पेस्-सेटर्-इत्यनेन सर्वान् आश्चर्यचकितं कृतवान् - सः रिकार्ड्-कृतेषु ३१-स्प्रिन्ट्-मध्ये एकः, यत् फीफा-द्वारा विमोचितस्य समूह-ए-क्रीडायाः अभिलेखेषु प्रकाशितम् VIDEO कैमरून - देशं 4-0 - इति स्कोरेन पराजयित्वा क्रोएशिया - प्रशंसकानां उत्सवं द्रष्टुं अधः स्क्रॉल कुर्वन्तु | स्पीडस्टरः - स्र्ना क्रोएशियायाः कृते सर्वाम् रात्रौ दक्षिणपक्षेण अधः उड्डीयते स्म - तथा च नूतनं स्प्रिन्ट्-अभिलेखं स्थापितवान् . आँकडा असत्यं न वदन्ति: फीफा-अभिलेखाः दर्शयन्ति यत् Srna कैमरून-विरुद्धं 32.98km/h स्प्रिन्ट्-क्रीडायां घण्टां कृतवान् । यदा रोबेन् १९.३ मील प्रतिघण्टां प्रभावशालिनीं शीर्षवेगं कृतवान्, तदा स्र्ना डच्-पक्ष-जादूगरं स्प्रिन्ट्-इत्यनेन पराजितवान् यत् यदि एकघण्टायाः अधिकं धावनं कृत्वा २०.५ मील प्रतिघण्टां यावत् प्रहारं कृत्वा सः सम्पूर्णं द्वौ किलोमीटर् अग्रे त्यक्ष्यति क्रोएशिया-देशस्य कप्तानः अस्मिन् वर्षे पूर्वमेव प्रकटितवान् यत् सः युक्रेन-विजेताभिः सह स्थातुं चेल्सी-बायर्न-म्यूनिख-योः मध्ये सम्मिलितुं अवसरं अङ्गीकृतवान् । बुधवासरे क्रोएशियादेशः कैमरूनदेशं ४-० इति स्कोरेन पराजय्य आतिथ्यराष्ट्रं ब्राजील्-देशस्य पार्श्वे ए-समूहात् योग्यतां प्राप्तुं उत्तमं अवसरं दत्तवान् । यदि शक्नुथ तर्हि मां गृहाण: कैमरून-रक्षकाणां कोऽपि अवसरः नासीत् यतः Srna दक्षिणपक्षस्य अधः द्रुतं गतः . VIDEO मनौस् मध्ये क्रोएशियादेशः कैमरूनदेशं धक्कायति . प्रयासस्य योग्यम् : Srna मनौस् -नगरे क्रोएशिया-देशस्य ४-० इति स्कोरेन विजये इविका ओलिच् इत्यस्याः उद्घाटनस्य उत्सवं करोति ।","""क्रोएशिया दक्षिणपृष्ठः कैमरूनविरुद्धं सर्व-आउट्-स्प्रिन्ट्-सहितं नूतनं अभिलेखं स्थापयति ."" फीफा-संस्थायाः आँकडानि प्रकाशितानि येषु ३२ वर्षीयः विश्वस्य द्रुततमः इति दर्शयति .""" "एकः तैल-उद्यमी स्वपत्न्याः तलाक-निपटने प्रायः एक-अर्ब-डॉलर्-रूप्यकाणां दानाय आदेशं प्राप्तवान्, येन इतिहासस्य बृहत्तमेषु भुक्तिषु अन्यतमम् अस्ति सोमवासरे सार्वजनिकरूपेण कृतस्य न्यायालयस्य दाखिलस्य अनुसारं कॉन्टिनेन्टल रिसोर्स्स् इत्यस्य मुख्यकार्यकारी हेरोल्ड् हैम् इत्यस्य ओक्लाहोमा काउण्टी न्यायाधीशेन आदेशः दत्तः यत् सः स्वस्य पूर्वपत्न्या स्यू एन् हैम् इत्यस्मै एकबिलियन डॉलरस्य समीपे एव समर्पयतु। विशेषन्यायाधीशः हावर्ड हरल्सन् इत्यनेन ज्ञातं यत् ६८ वर्षीयः हैम् इत्यनेन श्रीमती हैम् इत्यस्मै कुलम् ९९५.५ मिलियन डॉलरं दातव्यं, तस्य धनस्य प्रायः तृतीयभागः अथवा ३२२.७ मिलियन डॉलरः वर्षस्य अन्ते यावत् दातव्यः इति दाखिले प्रकाशितम्। सोमवासरे प्रकाशितस्य न्यायालयस्य दाखिलानां अनुसारं हेरोल्ड् हैम् इत्यस्य ओक्लाहोमा-मण्डलस्य न्यायाधीशेन स्वस्य पूर्वपत्न्याः स्यू एन् हैम् (चित्रे) कृते १ अरब-डॉलर्-रूप्यकाणां समीपे समर्पयितुं आदेशः दत्तः फोर्ब्स् इत्यनेन २०१२ तमे वर्षे अमेरिके ३०तमः धनी व्यक्तिः इति तैलस्य दिग्गजः विश्वस्य ७६तमः धनी इति नामाङ्कितः । अद्य तस्य भाग्यं $14billion इति अनुमानितम् अस्ति . ततः हैम् इत्यनेन शेषं निर्णयं, केचन ६५० मिलियन डॉलरं, प्रतिमासं न्यूनातिन्यूनं ७ मिलियन डॉलरस्य किस्तयोः दातव्यं भविष्यति । २०१२ तमे वर्षे प्रकरणस्य दाखिलस्य अनन्तरं स्यू एन् हैम् इत्यस्मै पूर्वमेव प्रायः २५ मिलियन डॉलरं पुरस्कृतम् अस्ति ।निर्णयस्य सुरक्षिततायै न्यायाधीशः हरल्सन् इत्यनेन कॉन्टिनेण्टल-समूहस्य २ कोटि-शेयरेषु ग्रहणाधिकारः स्थापितः अपीलीयः एषः निर्णयः गतमासे समाप्तस्य दशसप्ताहात्मकस्य तलाकविचारस्य अनन्तरम् अस्ति। हैम् इत्यनेन १९६७ तमे वर्षे कॉन्टिनेण्टल् इति संस्थायाः आरम्भः कृतः, तस्य फर्मस्य प्रायः ६८ प्रतिशतं भागाः तस्य नामधेयेन सन्ति । अगस्तमासे यदा परीक्षणं आरब्धम् तदा तस्य भागस्य मूल्यं १८ अरब डॉलरात् अधिकं आसीत् । अद्यत्वे अस्य मूल्यं प्रायः १४ अब्ज डॉलर अस्ति । १९८८ तमे वर्षे दम्पत्योः विवाहात् आरभ्य कॉन्टिनेण्टल् ५० मिलियन डॉलरात् न्यूनमूल्येन लघुसमयस्य ड्रिलरतः २० अरब डॉलरस्य विशालकायः ओक्लाहोमा-नगरस्य बृहत्तमेषु कम्पनीषु अन्यतमः च अभवत् यतः हेरोल्ड् इत्यस्य स्वभागाः सु एन् इत्यनेन सह विवाहात् पूर्वं स्वामित्वं प्राप्तवन्तः, ते तस्य एव सन्ति । परन्तु ओक्लाहोमा-कानूनस्य अन्तर्गतं १९८८ तमे वर्षात् तेषां 'सक्रिय' प्रशंसा 'समता-वितरणस्य' अधीनम् अस्ति, सा कॉन्टिनेण्टल्-संस्थायाः पूर्वकार्यकारी स्यू एन् इत्यनेन सह अस्ति, यया २०१२ तमे वर्षे हेरोल्ड्-इत्यस्मात् तलाकस्य निवेदनं कृतम् ।तस्याः कानूनीदलस्य तर्कः अस्ति यत् न्यायालयेन वैवाहिकधनस्य परिमाणं दातव्यम् divide is more than $17 billion, एषा राशिः यस्मिन् परीक्षणस्य आरम्भात् कतिपयेभ्यः मासेभ्यः पूर्वं Continental इत्यस्मिन् हेरोल्ड् इत्यस्य अधिकांशः भागः अन्तर्भवति स्म । २०१३ तमे वर्षात् न्यायालये दाखिले श्रीमती हैम् इत्यनेन आरोपितं यत् तस्याः पतिः सम्बन्धं कुर्वन् अस्ति, येन सा तलाकस्य दाखिलीकरणं कर्तुं प्रेरितवती । ५६ वर्षीयायाः हैम्-महोदयायाः कण्टिनेण्टल्-संस्थायां प्रमुखपदानि सन्ति, परन्तु सा अधुना कम्पनीयाः कृते कार्यं न करोति । न्यायालयस्य दाखिलेषु ज्ञातं यत् तस्य वकिलाः तर्कयन्ति स्म यत् दम्पत्योः साझीकृतं धनं तस्य राशियाः अल्पभागः एव । दम्पती विवाहपूर्वं कदापि सम्झौते हस्ताक्षरं न कृतवान् । कॉन्टिनेण्टल् इत्यत्र हेरोल्ड् हैम् इत्यस्य नेतृत्वं प्रकरणस्य केन्द्रम् अस्ति । हैम्स्-वंशजः एकत्र चत्वारि गृहाणि स्वामित्वं कुर्वन्ति यत्र निकोल्स-हिल्स्, ओक्लाहोमा-नगरस्य अनन्य-एन्क्लेव्-मध्ये एतत् विशालं सम्पत्तिः अस्ति । उच्चजीवनम् : स्यू एन् हैम तथा दम्पत्योः पुत्री जेन् वालस्ट्रीट् जर्नल् इनोवेटर आफ् ईयर पुरस्काराय मध्याह्नभोजने चित्रितौ स्तः . न्यायालये तस्य वकिलाः कॉन्टिनेण्टलस्य अधिकांशसफलतायाः कारणं न तु हैमस्य व्यापारज्ञाः अपितु तस्य नियन्त्रणात् परं कारकं कृतवन्तः - यत् तैलस्य मूल्यवृद्धिः इत्यादयः विपण्यकारकाः, अथवा विवाहात् पूर्वं कृताः निर्णयाः कॉन्टिनेण्टलस्य वृद्धिं जनयन्ति इति अक्टोबर्-मासस्य ९ दिनाङ्के अस्य विवादस्य समाप्तिः अभवत् ।१९८७ तमे वर्षे प्रथमपत्न्याः जूडिथ् एन् इत्यस्याः तलाकस्य अनन्तरं हैम् इत्यस्य द्वितीयः तलाकः अस्ति ।तयोः एकत्र त्रयः बालकाः सन्ति । १९८८ तमे वर्षे हैम् अर्थशास्त्रज्ञं वकिलं च सु एन् इत्यनेन सह विवाहम् अकरोत् । दम्पत्योः जेन्, हिलारी च इति द्वौ पुत्रौ आस्ताम् । तैलस्य धनी ओक्लाहोमा-नगरे निवसति, ओक्लाहोमा-नगरस्य एनिड्-नगरे, ओक्लाहोमा-नगरस्य निकोल्स्-हिल्स्-नगरे च गृहाणि स्वामित्वं धारयति । विशालस्य निकोल्स हिल्स सम्पत्तिस्य मूल्यं $3million क्षेत्रे अस्ति इति विश्वासः अस्ति । विडियो स्रोतः यूट्यूब . व्हाइट हाउसस्य कृते धावनस्य समये मिट् रोम्नी इत्यनेन सह हैरोल्ड् हैम् इत्यनेन सह चित्रं गृहीतम् । तैलस्य दिग्गजः रिपब्लिकनपक्षस्य उम्मीदवारस्य अभियानाय $1million इत्यस्य समीपे दानं कृतवान् . फोर्ब्स् इत्यनेन २०१२ तमे वर्षे अमेरिकादेशस्य ३०तमः धनी इति, विश्वस्य ७६तमः धनी इति च नामाङ्कितः । तस्य विनयशीलः आरम्भः आसीत्, सः ग्रामीणे ओक्लाहोमा-नगरे वर्धितः यत्र सः ओक्लाहोमा-नगरस्य कपास-भागिनां १३तमः बालकः आसीत् । हैम् महोदयः स्वस्य यौवनं कपासं चिन्वन् व्यतीतवान्, ततः पूर्वं २० वर्षे तैलस्य पिपासाभ्यः मलं बहिः कृत्वा स्वस्य करियरस्य आरम्भं कृतवान् । सः उपरि कार्यं कृत्वा अन्ते स्वस्य कूपं खनितुं समर्थः अभवत् । बर्गर-बार-स्थानेषु भोजनं कर्तुं प्रीतिमान् हैम्-महोदयस्य पृथिव्याः कृते प्रतिष्ठा अस्ति, सः स्वस्य ट्रकं चालयति च । तस्य महती सफलता नवतिदशके अभवत्, यदा सः उत्तरडाकोटा-देशस्य बक्केन्-क्षेत्रस्य आविष्कारे साहाय्यं कृतवान्, यत् षष्ट्याः दशकात् परं बृहत्तमं नूतनं अमेरिकी-तैल-संभावना अस्ति । श्री हैम एकः कट्टरः रिपब्लिकनः अस्ति तथा च 2012 तमे वर्षे मिट् रोम्नी इत्यस्य राष्ट्रपतिपदस्य बोलीं प्रति एकलक्षं डॉलरस्य समीपे दानं कृतवान् हैमः विनम्रगृहस्य (दक्षिणे) त्वरितं भ्रमणं कृत्वा गच्छति यत्र सः लेक्सिङ्गटन, ओक्लाहोमा-नगरे बालकत्वेन निवसति स्म","""हैरोल्ड् हैम् इत्यस्मै ओक्लाहोमा-मण्डलस्य न्यायाधीशेन आदेशः दत्तः यत् सः स्वस्य पूर्वपत्न्याः स्यू एन् हैम् इत्यस्मै १ अरब-डॉलर्-रूप्यकाणां समीपे समर्पयतु । हैम् इत्यस्मै वर्षस्य अन्ते यावत् धनस्य तृतीयभागं अथवा ३२२.७ मिलियन डॉलरं दातुं कथितम् अस्ति . १९८८ तमे वर्षे विवाहं कृतवन्तौ दम्पत्योः प्रौढकन्याद्वयम् अस्ति । विवाहपूर्वं ते कदापि सम्झौते हस्ताक्षरं न कृतवन्तः | ओक्लाहोमा-नगरस्य ग्राम्यदरिद्रतायां वर्धितः हैम् इत्यस्य मूल्यं १४ अरब डॉलर इति अनुमानितम् अस्ति ।" "९० वर्षीयस्य विक्षिप्ततायाः पीडितस्य £१००,००० चोरीं कृतवान् इति स्वीकृत्य परिचर्याकर्ता एन्जेला पर्किन्स् वर्षद्वयस्य कारावासं प्राप्तवती । ९० वर्षीयस्य विक्षिप्ततायाः रोगिणः एकलक्षपाउण्ड्-रूप्यकाणि अपहृतवान् एकः परिचर्याकर्ता वर्षद्वयस्य कारावासं प्राप्तवान् । एन्जेला पर्किन्स् इत्यनेन २००५ तमे वर्षे २०१० तमे वर्षे च दुर्बलरोगस्य जीवनबचतात् धनं सिफोन् कृतम् ।नॉर्फोक्-नगरस्य नॉर्विच्-नगरस्य पर्किन्स्-इत्यनेन रोगिणां शॉपिङ्ग्-कार्यं कर्तुं साहाय्यं कृतम्, तस्याः महिलायाः पिन-बैङ्क-खातानां च प्रवेशः अपि अभवत् तस्याः उपरि मूलतः गतवर्षस्य जुलैमासे तस्याः महिलायाः ५५,००० पाउण्ड्-रूप्यकाणां चोरी इति आरोपः आसीत्, परन्तु पश्चात् ज्ञातं यत् सा तस्मात् प्रायः दुगुणं धनं चोरितवती । ४७ वर्षीयस्य अस्य पुरुषस्य पूर्वविचारे चोरीं स्वीकृत्य नॉर्विच्-क्राउन-न्यायालये द्विवर्षस्य कारावासस्य दण्डः दत्तः आसीत् । पीडिता २४ घण्टासु आवासीयपरिचर्यायां वर्तते। नॉर्फोक् पुलिसस्य Det Con Huw Caine इत्यनेन दण्डनिर्णयानन्तरं उक्तं यत् - 'पर्किन्स् इत्यस्य कार्याणि पीडितां भ्रमितवती, दुःखिता, चिन्तया अत्यन्तं आघातिता च अभवन् यतोहि तस्याः बचतस्य न्यूनता न्यूनीभूता अभवत्, तस्याः अन्तः किमपि धनं नासीत् वृतांत्तः। 'पर्किन्स् इत्यनेन पीडितायाः दुर्बलतायाः तथ्यस्य शोषणं कृत्वा पीडितायाः खातेः स्वस्य उपयोगाय धनं निष्कासितम्, तस्याः विश्वासस्य स्थितिः दुरुपयोगः कृतः। 'यदा पर्किन्स् इत्यस्याः साक्षात्कारे पीडितायाः खातेः नगदनिष्कासनस्य लेखाविषये आव्हानं कृतम् यत् तस्याः स्वस्य खाते निक्षेपैः सह सङ्गतम् आसीत् तदा सा किमपि सन्तोषजनकं उत्तरं दातुं असमर्था आसीत्।' सः अपि अवदत् यत् - 'प्रकरणेन प्रकाशितं यत् एतादृशाः अपराधाः समाजे अस्माकं केषाञ्चन दुर्बलतमानां जनानां लक्ष्यीकरणं च न सह्यते।' 'अहम् आशासे यत् अस्य प्रकरणस्य परिणामाः अन्येभ्यः सम्भाव्य-अपराधिभ्यः प्रकाशयन्ति यत् नॉर्फोक्-हवालदारः एतादृशानां घटनानां अन्वेषणं कियत् दृढतया करिष्यति, तेषां निवारणं च करिष्यति।' नॉर्फोक् पुलिस इत्यनेन उक्तं यत् इदानीं अपराधस्य आय-अधिनियमस्य अन्तर्गतं पर्किन्स् इत्यस्मात् धनं जब्धं कर्तुं प्रयतते। यदि जब्धीकरणस्य आदेशः प्रदत्तः भवति तथा च पर्किन्स् इत्ययं भुक्तिं न करोति तर्हि सा अतिरिक्तदण्डस्य सामना कर्तुं शक्नोति । जेलम् : पर्किन्स् नॉर्विच् क्राउन कोर्ट इत्यत्र वृद्धायाः महिलायाः एकलक्षं पाउण्ड् चोरीं कृतवान् इति स्वीकृतवान्, चित्रे .","""४७ वर्षीयायाः एन्जेला पर्किन्स् इत्यस्याः वर्षद्वयस्य कारावासस्य दण्डः दत्तः आसीत् ."" सा पूर्वं नॉर्विच् - क्राउन - न्यायालये चोरीं स्वीकृतवती | पर्किन्स् इत्यस्य विरुद्धं मूलतः तस्याः महिलायाः ५५,००० पाउण्ड्-रूप्यकाणां चोरी इति आरोपः आसीत् । परन्तु पश्चात् तत् प्रायः द्विगुणं धनं चोरितवती इति ज्ञातम् | पीडितः २४ घण्टानां आवासीयपरिचर्यायां वर्तते .""" """एकः आश्चर्यजनकः आरम्भः पेसेली याटो, डेविड् स्ट्रेटल् च प्रयत्नाः क्लेर्मोण्ट् इत्यस्य प्रारम्भे १५-० अग्रतां प्राप्तुं साहाय्यं कृतवन्तः।"" ततः जॉनी सेक्स्टनस्य चत्वारि दण्डानि अन्तरं त्रीणि यावत् कटितवन्तः परन्तु मोर्गन पार्रा पेनाल्टी तथा केमिल् लोपेज् इत्यस्य ड्रॉप्-गोल् इत्यनेन तत् जितम् इव आसीत् । गैरी रिन्ग्रोस् इत्यस्य स्कोरेन अन्तरं द्वौ यावत् कटितम् किन्तु लोपेज् इत्यस्य बूट् इत्यनेन क्लेर्मोण्ट् इत्यस्य गृहं दृष्टम् । क्लेर्मोण्ट् - द्विवारं अन्तिमपक्षे गतः परन्तु अद्यापि प्रतियोगितायां विजयं न प्राप्तवान् - एडिन्बर्ग्-नगरे मे-मासस्य १३ दिनाङ्के शनिवासरे सरसेन्-क्लबस्य साक्षात्कारं करिष्यति । क्लेर्मोण्ट् फ्रांस्-रग्बी-क्रीडायाः प्रायः पुरुषाः सन्ति, २०१३, २०१५ च अन्तिम-क्रीडायां यूरोपस्य शीर्ष-क्लब-प्रतियोगितायां टौलोन्-नगरेण सह पराजिताः, तेषां १२ फ्रांस-अन्तिम-क्रीडासु केवलं एकं विजयं च प्राप्तवन्तः - तत् च ११ तमे प्रयासे परन्तु ते बृहत्तममञ्चेषु अभ्यस्तपक्षरूपेण आरब्धाः, तेषां प्रारम्भिकदबावः च तेषां कृते प्रभावशालिनः फिजी-फ्लैङ्कर-याटो-लाइववायर-पूर्व-इङ्ग्लैण्ड्-विङ्गर्-स्ट्रेट्ल्-इत्यस्य च योग्याः प्रयासाः आनयत् उभयपक्षः आक्रमण-बुद्धिः अस्ति किन्तु लेनस्टर्-क्लबः कन्दुकं ग्रहीतुं संघर्षं कुर्वन् आसीत् तथा च अर्धस्य अन्ते यावत् अन्ते स्वस्य किञ्चित् दबावं न आनन्दितवन्तः आयर्लैण्ड्-देशस्य फ्लाई-हाफ् सेक्स्टन्-इत्यनेन अर्धस्य अन्तिम-किक्-द्वारा तान् बोर्ड्-मध्ये स्थापिताः यस्मिन् ते सर्वथा आउट्प्लेड्-कृताः आसन् । लेनस्टर्-क्लबस्य द्वितीय-अर्धस्य आरम्भस्य आवश्यकता आसीत्, प्रथम-कब्जे गभीरात् यथाविधि-आक्रमणं च कृतम् । ते प्रत्येकं कोणात् क्लेर्मोण्ट्-नगरे आगन्तुं प्रवृत्ताः, त्रयः द्रुतदण्डाः कृत्वा सेक्सटन् केवलं त्रयः बिन्दवः यावत् अन्तरं कटयितुं समर्थाः अभवन् । ततः क्रीडायाः निर्णायकः क्षणः आगतः । समर्थकः दान लीवी इत्यनेन चिन्तितम् यत् सः लेन्स्टर्-क्लबस्य कृते गोलं कृतवान्, परन्तु दूरदर्शन-क्रीडा-अधिकारिणा चालनस्य आरम्भे एव उल्लङ्घनं दृष्टम् आसीत् । तस्य गरुडनेत्राणि दृष्टवन्तः यत् फ्लैङ्करः लीवी स्वयं एकस्मिन् रक् मध्ये औरेलियन रूजेरी इत्यस्य कृते धारितवान् यत् लेनस्टर् प्रथमं ६० मीटर् पृष्ठतः अपफील्ड् मार्गेण प्रवाहितवान् अन्तरं उद्घाटितवान् आसीत् न केवलं लेनस्टर्-क्लबस्य प्रयासः प्रहारः अभवत् अपितु ते दण्डं अपि स्वीकृतवन्तः, यत् पार्रा क्लेर्मोण्ट्-इत्यस्य अग्रे स्थापनार्थं स्तम्भितवान् । लोपेजः दूरतः एकं ड्रॉप्-गोलं कृत्वा क्लेर्मोण्ट् सप्ताधिकं अंकं स्पष्टं कृतवान्, केवलं आयर्लैण्ड्-केन्द्रस्य रिन्ग्रोस् कृते उत्तमं परिवर्तितं प्रयासं कृत्वा अन्तरं द्वौ अंकौ यावत् कटितवान् परन्तु उत्कृष्टः फ्रिट्ज् ली लेनस्टर्-आक्रमणं स्थगयितुं रक्-मध्ये श्रृङ्खलायां दण्डेषु नवीनतमं विजयं प्राप्तवान् तथा च लोपेजस्य सटीक-बूट्-इत्यनेन क्लेर्मोण्ट्-इत्यस्य अन्तिम-पर्यन्तं प्रेषयितुं शेषं कृतम् लेनस्टर् फ्लाई-हाफ जॉनी सेक्स्टनः : १. """"अर्धसमये अपि वयं तत् जितुम् शक्नुमः इति मया अनुभूतम्। अस्माभिः तेषां स्कोरस्य कृते अधिकं परिश्रमं कर्तव्यम् आसीत् - तेषां १५-बिन्दु-शिरः-प्रारम्भः प्राप्तः । """"वयं एकेन प्रभावशालिना पक्षेण ताडिताः अभवम, ये वर्षभरि प्रभावशालिनः सन्ति। अस्माभिः टोप्याः उद्धृत्य ते अस्मात् श्रेष्ठाः इति वक्तव्यम् अस्ति।"""" क्लेर्मोण्ट् इत्यस्य पूर्वः इङ्ग्लैण्ड् एण्ड् सरसेन्स् पक्षः डेविड् स्ट्रेटल् : १. """"वयं सर्वदा जानीमः यत् तेषां बैंगनीवर्णीयः पटलः भविष्यति। अस्माभिः सम्यक् आरम्भः करणीयः आसीत्, अर्धसमयानन्तरं यदा ते शीर्षस्थाने आगच्छन्ति तदा धारयितुं ततः दृढतया समाप्तुं च अभवत् । """"अहं मन्ये मम गमनात् परं सरसेन्स्-क्लबः सुस्थः अभवत्, परन्तु अहम् अत्र आसम् इति वर्षद्वये द्रष्टुं शक्नोमि यत् एषा स्पर्धा क्लबस्य कृते कियत् महत्त्वपूर्णा अस्ति।"""" क्लेर्मोण्ट् औवेर्ग्ने: स्पेडिंग्; स्ट्रेटल, रूजरी, लामेराट्, एबेण्डनन्; लोपेज, पर्रा; चौमे, कायसेर, जिरकाशविली, इतुरिया, वहामहिना, चौली, यातो, ली। प्रतिस्थापनम् : रूगेरी (५६) कृते पेनौड्, लामेराट् (६५) कृते फर्नाण्डिज, पार्रा कृते राडोसाव्ल्जेविच् (६९), चौमे (६४) कृते फाल्गौक्स्, कायसेर् (५३) कृते उलुगिया, जिराकाशविली (६४) कृते जार्विस, वहामहिना (६९) कृते जेद्रासियाक् , यतो (५३) कृते लापाण्ड्री। लेनस्टर् : कार्बेरी ; मैकफैडेन्, जी रिंगरोज, हेनशॉ, नासेवा; सेक्सटन, एल मैकग्रा; जे मैकग्रा, स्ट्रॉस, फर्लोंग, टोनर, ट्रिग्स, रुडॉक, लीवी, कोनन। प्रतिस्थापनम् : कार्बेरी इत्यस्य कृते किर्चनर् (७१), एल.मैक्ग्रा इत्यस्य कृते गिब्सन-पार्कः (६४), जे.मैक्ग्रा इत्यस्य कृते डूली (६०), क्रोनिन् स्ट्रॉस् इत्यस्य कृते (४९), फुर्लोन् इत्यस्य कृते बेन्ट् (७१), ट्रिग्स् इत्यस्य कृते मोलोनी (६०), लीवी (६४) इत्यस्य कृते van der Flier । न प्रयुक्तम् : आर बायर्न्। सिन् बिन् : नासेवा (८)। नवीनतम-रग्बी-सङ्घस्य वार्तानां कृते ट्विट्टर्-माध्यमेन @bbcrugbyunion इति अनुसरणं कुर्वन्तु।""",क्लेर्मोण्ट् औवर्ग्न् लायन्-नगरे रोमाञ्चकारी-लेन्स्टर्-युद्धविरोधात् जीवितः सन् चॅम्पियन्स्-कप-क्रीडायाः अन्तिम-क्रीडायां धारकाणां सारासेन्स्-इत्यनेन सह क्रीडति । "बालिकाः रॉक्। अस्मिन् च ऋतौ भवतः बाहुतः लम्बितुं एकमात्रं सहायकं भवतः सर्वोत्तममित्रम् अस्ति। मॉडल मेट् पोप्पी डेलेविंग्, एलेक्सा चुङ्ग च अस्मिन् ग्रीष्मकालस्य आरम्भे एव ऑनलाइन फैशन पत्रिकायाः द एडिट् इत्यस्य कृते गम्भीररूपेण स्टाइलिशं केवलं बालिकानां कृते रोडट्रिप् इत्यत्र प्रस्थितौ। तथा च स्वस्य क्लासिक कन्वर्टिबल इत्यस्मिन् पोजं दत्त्वा द्वौ सुन्दरौ बीएफएफौ स्वस्य दशवर्षीयमैत्रीविषये, स्वस्य वन्यतमरात्रौ, तथा च किमर्थं तेषां जीवने महिलानां समर्थनं प्रोत्साहयितुं च एतावत् महत्त्वपूर्णं मन्यन्ते इति विषये उद्घाटितवन्तौ। २८ वर्षीयः पोप्पी प्रथमवारं दशवर्षपूर्वं कास्टिंग्-कॉल-समये ३० वर्षीयायाः एलेक्सा-इत्यस्याः साक्षात्कारं कृतवान्, तदा अपि श्यामला-शैल्याः विशिष्टा आसीत् इति स्मरणं करोति । पोप्पी वदति- 'अहं स्मरामि यत् सा अतीव सुन्दरी, प्रायः बिडालसदृशी, परन्तु निश्चितरूपेण किञ्चित् ब्लोक् इति चिन्तितवान्।' सा कृशजीन्स-पट्टिकां धारयति स्म यत् मम जीवने तत्क्षणमेव इच्छितम्/आवश्यकम् आसीत् – एषा भावना मम कल्पना नासीत् यत् प्रत्येकं तां दृष्ट्वा प्रतिध्वनितुं शक्नोति।' बालकानां अनुमतिः नास्ति : मॉडल् मेट् एलेक्सा चुङ्ग्, पोप्पी डेलेविंग् च केवलं बालिकानां कृते मार्गयात्रायै इबिजा-नगरं गच्छतः । अलेक्सा धारयति: केप बाय तलिथा; रोबर्टो कावल्ली इत्यस्य शर्टः; shorts by . Rag & Bone, Poppy: Hedi Slimane द्वारा Saint Laurent द्वारा जैकेट तथा पोशाक . पोप्पी : ज़ो कार्सेन् द्वारा शीर्ष; माइकल कोर्स् इत्यनेन स्कर्टः; दुपट्टा अलेसान्द्रा रिच द्वारा, . अलेक्सा : एलिजाबेथः जेम्स् च कृतौ शर्टः; choker by गिवेन्ची। शाल् सम्पूर्णे स्टेला मेकार्ट्नी द्वारा . अलेक्सा: शर्ट द्वारा द्वारा Malene Birger; लिसा मैरी फर्नाण्डिज् द्वारा बिकिनी शीर्ष; shorts by Rag & Bone; गुच्ची द्वारा टोपी; एलेक्सा इत्यस्य स्वस्य सम्पूर्णे वलयः, पोप्पी: कार्डिगनः एपीस् अपार्ट् द्वारा; शीर्षे हेल्मुट् लैङ्ग द्वारा; मिगेलिना द्वारा शॉर्ट्स्; रे-बैन् द्वारा धूपचश्मा। ग्रहगोपालकेन टोपी; मेक्सिकोना द्वारा गहरे भूरेण बूट्स्; tan boots by Isabel Marant . फैशनप्रेमस्य अतिरिक्तं द्वयोः महिलायोः वन्यकालस्य प्रति प्रीतिः अस्ति । 'वास्तविकः मोक्षबिन्दुः तदा आसीत् यदा वयं कान्स्-नगरे समुद्रे चन्द्रप्रकाशित-कृश-निमज्जन् गतवन्तः।' अद्भुतम् आसीत् । प्रातः ४:०० वा. फैशन-मित्राः भाग्यवन्तः सन्ति यत् ते एकत्र विश्वस्य भ्रमणं कृतवन्तः, कार्यस्य विनोदस्य च कृते, परन्तु द्वयोः मध्ये पोप्पी इत्यस्याः मतं यत् एलेक्सा एव सर्वाधिकं आश्चर्यजनकाः कथाः सन्ति: 'अहं तस्याः प्रेमजीवनस्य कथाभिः प्रतिनिधीयरूपेण जीवितुं प्रेम करोमि। तदेव तस्याः अस्मिन् यात्रायां आमन्त्रणस्य एकं कारणम् आसीत् – वयं बालक-उन्मत्ताः स्मः । जेम्स् (पोप्पी इत्यस्य नूतनः पतिः) जानाति यत् अहं बालक-उन्मत्तः अस्मि, सर्वदा भविष्यामि च, परन्तु अलेक्सा वस्तुतः बालक-उन्मत्तः अस्ति । 'अन्यत् किम् ? (अलेक्सा) प्रातःभोजार्थं पास्तां उपहासयति, शीर्षरहितं सूर्यस्नानं करोति, जनानां सह तेजस्वी च अस्ति – संक्षेपेण, सम्यक् अवकाशसहचरः।' अलेक्सा : क्लो द्वारा पोशाक; इसाबेल् मरन्ट् द्वारा बूट्स्, पोप्पी: क्लोए द्वारा केप; अलेस्सान्द्रा रिच् द्वारा शर्ट; shorts by Rag & Bone; इसाबेल् मरन्ट् द्वारा बूट्स् . खसखसः अलेसान्द्रा रिचस्य शर्टः; शॉर्ट्स् द्वारा Rag & Bone, Alexa: पोशाकः Chloé द्वारा; hat by ग्रह गोपालकः . खसखसः मिगेलिना द्वारा शीर्ष; एलिजाबेथ् जेम्स् च कृतौ शर्ट् (कटिपरिधितः); जेसन वू द्वारा स्कर्टः; गुच्ची द्वारा टोपी, अलेक्सा: थॉर्न्टन ब्रेगाज्जी द्वारा प्रीन् द्वारा पोशाक; choker by गिवेन्ची . अमेरिकन-प्रेरितानां डिजाइनर-डेनिम-वेष-चयनस्य चयनेन चित्रिता पोप्पी अपि भगिन्या सह क्षणस्य मॉडल्-रूपेण च कारा डेलेविंग्-इत्यनेन सह स्वस्य सम्बन्धे गहनतया गच्छति यत् 'यदा कार्यस्य विषयः आगच्छति तदा अहं सर्वथा प्रतिस्पर्धां न करोमि कारा मम शिशुत्वेन मया शीघ्रमेव ज्ञातव्यं यत् अहं स्पर्धां कर्तुं न शक्नोमि यतोहि मम भगिनी मम कृते अधिकं अर्थं धारयति स्म । 'अहं च जानामि स्म यत् सा तेजस्वी भविष्यति, अतः मया अतुलनीयतायाः विषये अतीव अवगतः भवितुम् अभवत्।' 'न स्त्रियो न अवगच्छामि ये परस्परं न चोदयन्ति।' अहं मन्ये प्रशंसाः, स्नेहप्रदर्शनं च वस्तुतः महत्त्वपूर्णम् अस्ति, अपि। स्त्रियः तत् पर्याप्तं न कुर्वन्ति तथा च एतावत् अत्यावश्यकं यतः भवन्तः प्रशंसां दातुं लज्जन्ते अपि सा सद्शक्तिः, उत्थानकरः” इति । एलेक्सा: शर्ट द्वारा MiH जीन्स; ब्रा स्टेला मेकार्ट्नी द्वारा; हेडी स्लिमेन् इत्यनेन सेण्ट् लॉरेण्ट् इत्यस्य जीन्सः; ribbon stylist’s own, Poppy: शर्ट बाय IRO; अलेक्जेण्डर वाङ्ग द्वारा टी द्वारा शीर्ष; नीना रिच्चि इत्यस्याः स्कर्टः; गुच्ची द्वारा टोपी; रिंग्स् throughout पोप्पी इत्यस्य स्वस्य . अलेक्सा: माइकल माइकल कोर्स् द्वारा पोन्चो; इसाबेल् मरन्ट् इत्यस्य बूट्स्; गिवेन्ची द्वारा हार, पोप्पी: बारबाजाडा द्वारा दुपट्टा; शीर्षस्थाने मिगेलिना द्वारा; जेसन वू द्वारा स्कर्टः; इसाबेल् मरन्ट् द्वारा बूट्स् . पोप्पी : एमिलिओ पुच्ची द्वारा जैकेट; shirt by Dolce & Gabbana, Alexa: Dolce & Gabbana द्वारा पोशाक; गिवेन्ची द्वारा चोकर; scarf by Marc by Marc Jacobs Eyeko + Alexa Chung Eye Do इत्यनेन सह Alexa¿s बिल्ली-फ्लिक-नेत्र-मेकअपं पुनः निर्मातुम् । तरल नेत्ररेखा . खसखस: शर्ट by Alessandra Rich . अलेक्सा: क्लो द्वारा पोशाक .","""प्रस्तोता Alexa Chung Poppy Delevingne इत्यनेन सह The Edit इत्यस्य कृते मार्गयात्रायां सम्मिलितः अस्ति ।"" फैशनसर्किट् इत्यत्र युगलं मित्रं जातम् | दृष्टं मॉडलिंग् अमेरिकन इबिजा मध्ये स्टाइलिश शूटिंग् अन्वेषयति . पोप्पी कथयति यत् एलेक्सा परम अवकाशस्य मित्रम् अस्ति यतः सा 'प्रातःभोजार्थं पास्तां उपहासयति, शीर्षरहितं सूर्यस्नानं करोति, जनानां सह तेजस्वी च अस्ति।' गोरा स्वीकुर्वति यत् सा सुपरमॉडेल् भगिन्या कारा (21) इत्यनेन सह स्वस्य तुलनां न करोति । net-a-porter.com पत्रिकायाः The Edit इत्यस्य अस्मिन् सप्ताहे अंकस्य पूर्णं शूटिंग् साक्षात्कारं च पश्यन्तु .""" "३१ वर्षीयः यूनेस् त्सोली २००७ तमे वर्षे बम्बनिर्माणनिर्देशानां वितरणस्य कारणेन १६ वर्षाणां कारावासं प्राप्तवान् आसीत् तथा च निर्वासनस्य विरुद्धं अपीलार्थं मानवअधिकारकानूनस्य उपयोगं कृतवान् अस्ति ब्रिटिशकारागारात् जिहादीनां ‘नायकाः’ इति घोषयन् पत्रं लिखन् जेलबद्धः आतङ्कवादी मानवअधिकारस्य आधारेण यूके-देशात् निर्वासनं परिहरितुं प्रयतते। अन्तर्जालजिहादी ३१ वर्षीयः यूनेस् त्सोली – यः एकदा अलकायदा-सङ्घस्य प्रभावशालिनः साइबर-आतङ्कवादी इति वर्णितः आसीत् – सः २००७ तमे वर्षे बम्ब-निर्माण-निर्देशान् वितरितवान्, तथैव अन्तर्जाल-माध्यमेन शिरःच्छेदनं कृतवान् इति कारणेन १६ वर्षाणां कारावासं प्राप्नोत् स्वं ‘आतङ्कवादी००७’ इति आह्वयन् त्सोली इराक्-देशे अलकायदा-सङ्घस्य कृते सामग्रीं प्रकाशयति स्म । तस्य कारावासस्य अवधिः गत नवम्बरमासे समाप्तः अभवत्, परन्तु कारागारस्य अधिकारिणः तस्य कोष्ठके अलकायदापत्रिकायाः प्रतिलिपिं प्राप्य तस्य मुक्तिपूर्वं पुनः गृहीतः, निरुद्धः च। गतसप्ताहे ओल्ड बेली इत्यत्र कृता सुनवायी त्सोली इत्यस्य अवैधरूपेण सामग्रीं धारयितुं मुक्तं जातम्, तस्य तत्क्षणमेव स्वस्य मूलदेशं मोरक्कोदेशं प्रति निर्वासितः भवितुम् अर्हति स्म परन्तु सः मानवअधिकारकारणात् स्वस्य निर्वासनस्य विरुद्धं अपीलं कृतवान्, मानवअधिकारकानूनस्य अनुच्छेद 2 इत्यस्य अन्तर्गतं यूके-देशं प्रति शरणार्थम् आवेदनं कृतवान्, यस्मिन् उक्तं यत् कस्यचित् ‘यातनायाः अथवा अमानवीयस्य अथवा अपमानजनकस्य व्यवहारस्य वा दण्डस्य वा’ अधीनता न कर्तव्या इति विश्वासः अस्ति यत् त्सोली २००१ तमे वर्षे लण्डन्-महाविद्यालये सूचनाप्रौद्योगिकी-अध्ययनार्थं यूके-देशं गतः तदा आरभ्य वैश्विक-साइबर-जिहादी-दृश्ये सक्रियः आसीत् ।साइबर-आतङ्कवादी आदरणीय-जालस्थलेषु हैक कृत्वा तान् विडियो-सहितस्य होस्ट्-रूपेण उपयुज्यते स्म ब्रिटिशबन्धकस्य केन् बिग्ले इत्यस्य अमेरिकनजनानाम् डैनियल पर्ल्, निक बर्ग् च शिरःच्छेदनम् । त्सोली इत्यनेन YouBombIt इति जालपुटं स्थापितं यत् सः इराक्-अफगानिस्तान-देशयोः गठबन्धन-सैनिकानाम् बम-प्रहारस्य विडियो-स्थापनार्थं यूट्यूब इव मञ्चः’ इति वर्णितवान् सः अन्यं DeadZionists इति नामकं स्थापितवान्, इस्लामिक-आतङ्कवादः इति तृतीयस्य स्थापनायाः प्रक्रियायां च आसीत्, यदा २००५ तमे वर्षे Shepherd’s Bush इत्यस्मिन् तस्य तहखाने फ्लैट्-मध्ये पुलिस-आक्रमणं कृतवती ।तस्य जालपुटानां मञ्चानां च उपयोगः विश्वे सर्वत्र जिहादीभिः संवादार्थं क्रियते स्म गतवर्षस्य जुलैमासे कारागारस्य अधिकारिणः त्सोली इत्यनेन स्वपितुः कृते अरबीभाषायां लिखितं पत्रं अवरुद्धवन्तः, यत्र सः स्वपरिवारं सीरियादेशे जिहाद्-सङ्घस्य सदस्यतां प्राप्तुं आग्रहं कृतवान् तस्मिन् सः लिखितवान् यत् - 'एतत् मम परिवारस्य तेषां सदस्यानां कृते सल्लाहपत्रम् अस्ति ये स्वपाठं ज्ञास्यन्ति तथा च अहम् आशासे यत् ते तेषु सन्ति येषां कृते अल्लाहः तेषां हृदयं शुभं प्रति उद्घाटितवान्।' अनावरणं : लाङ्ग लार्टिन् इत्यत्र कारागारस्य अधिकारिणः वॉर्सेस्टरशायरस्य कारागारे त्सोली इत्यस्य कोष्ठके अन्तः पत्रिका प्राप्ता . सः मोहम्मदः पैगम्बरस्य एकां वचनं उद्धृतवान् यस्मिन् उक्तं यत् ‘अल्लाहः अल्लाहस्य तस्य नबीषु च विश्वासात् विश्वासात् च जिहादार्थं बहिः गच्छतां कृते पुरस्कारं ददाति। येषां कृते अल्लाहः विजयं वा स्वर्गं वा प्रदास्यति।’ सः अद्यतनस्य धार्मिकनिर्णयस्य अपि उल्लेखं कृतवान् यत् सीरियादेशे ‘शस्त्रस्य आह्वानम्’ आसीत्, तत्र उक्तवान् यत् ‘युद्धस्य सज्जतां कुर्वन्तु यतः तस्य ज्वालाः उद्भवन्ति।’ पत्रं गतकाले पठितम् सप्ताहस्य सुनवायी, यत्र त्सोली इत्यस्य आरोपः आसीत् यत् गतवर्षस्य सितम्बरमासे स्वस्य कोष्ठके इन्स्पायर् इत्यस्य प्रतिलिपिं धारयति इति, पत्रस्य अवरुद्धस्य मासद्वयस्य अनन्तरम्। न्यायालयेन श्रुतं यत् पत्रिकायां कृतेषु न्यायिकपरीक्षासु ज्ञातं यत् एषा कारागारस्य परितः गता, यतः अटलाण्टिकस्य उपरि विमानविमानं विस्फोटयितुं प्रयतमानस्य गिरोहस्य नेता अब्दुल्ला अहमद अली सहितस्य अनेकानाम् आतङ्कवादीनां कैदिनां अङ्गुलिचिह्नानि आसन् तस्मिन् प्राप्यते । परन्तु पत्रिका कानूनीसामग्रीणां भागः इति तर्कं कृत्वा त्सोली स्वच्छः अभवत् । गृहकार्यालयः तस्य स्थातुं प्रयत्नस्य विरुद्धं युद्धं कुर्वन् सः निरोधस्थाने एव स्थापितः अस्ति। त्सोली इत्यस्य उपरि आरोपः आसीत् यत् सः गतवर्षस्य सितम्बरमासे अल कायदा पत्रिकायाः इन्स्पायर् इत्यस्य प्रतिलिपिं स्वस्य कोष्ठके धारयति स्म | जिहादी जॉन् इत्यनेन ISIS - शासनस्य अधीनं चत्वारि अमेरिकी - ब्रिटेन - बन्धकान् कैमरे - मध्ये मारिताः | एकदा टोनी ब्लेयरस्य व्यक्तिगतविवरणं हैक् कृतवान् एकः ब्रिटिशजिहादी रविवासरे जिहादी जॉन् इत्यस्य परिचयं द मेल इत्यस्मै ३००० पाउण्ड् मूल्येन विक्रेतुं प्रयतितवान्। २० वर्षीयः जुनैद हुसैनः २०१२ तमे वर्षे पूर्वप्रधानमन्त्रीपतेः राष्ट्रियबीमासङ्ख्या च अन्तर्जालमाध्यमेन प्रकाशयित्वा षड्मासानां कारावासं प्राप्तवान् । ऑनलाइन-वार्तालापस्य श्रृङ्खलायां सः एम.ओ. बर्मिन्घम्-नगरस्य हुसैनः अवदत् यत् सीरियादेशस्य आईएस-दुर्गस्य रक्का-नगरस्य परितः स्वपरिवारं गन्तुं कारं क्रेतुं तस्य धनस्य आवश्यकता अस्ति। सः अपि दावान् अकरोत् यत् चित्रितः जिहादी जॉन्, यः कैमरे चत्वारि अमेरिकी-यूके-बन्धकान् मारितवान्, सः अरब-मूलस्य, मुस्लिम-जन्मनि, ‘युगपर्यन्तं’ सीरिया-देशे अस्ति मेल ऑन रविवासरे तत् धनं दातुं न अस्वीकृतवान्, स्कॉटलैण्ड् यार्ड् इत्यस्मै च सूचितम् अस्ति।","""३१ वर्षीयः यूनेस् त्सोली अल कायदा इत्यस्य कृते विडियो पोस्ट् कृत्वा १६ वर्षाणां कारावासं प्राप्तवान् । कारागारस्य रक्षकाः अल कायदा पत्रिकां प्राप्तवन्तः ततः परं गतवर्षे सः पुनः गृहीतः आसीत् | गतसप्ताहे ओल्ड बेली इत्यत्र श्रुत्वा तस्य अवैधरूपेण तस्य स्वामित्वस्य मुक्तिः अभवत् | सः स्वस्य मूलदेशं मोरक्कोदेशं प्रति निर्वासितः भवितुम् अर्हति स्म किन्तु अपीलं कृतवान् | मानवाधिकारकानूनस्य अन्तर्गतं शरणार्थम् आवेदनं कृतम्, यस्मिन् उक्तं यत् कस्यचित् ‘यातनायाः अथवा अमानवीयस्य वा अपमानजनकस्य वा व्यवहारस्य वा दण्डस्य वा न कर्तव्यः” इति।" """मङ्गलवासरे कैम्पबेल्टाउननगरस्य औचिन्ली-केयर-होम् इत्यत्र पुलिस-आह्वानं कृतम्।"" पुलिसप्रवक्त्र्या उक्तं यत् """"कथितयौनअपराधानां"" विषये अस्य पुरुषस्य सूचना अभियोजकवित्तवित्तकाये कृता अस्ति। केयर होम् क्षेत्रस्य नियमनं कुर्वन् केयर इन्स्पेक्टरेट् इत्यनेन उक्तं यत् सः पुलिसैः सह कार्यं कृत्वा स्थितिं निकटतया निरीक्षते। निरीक्षणालयस्य प्रवक्ता अवदत् यत् - """"अस्मिन् सेवायां गम्भीरघटनायाः आरोपस्य विषये अस्मान् सूचितम् अस्ति तथा च पुलिस स्कॉटलैण्ड् इत्यस्य सहकारिभिः अन्यैः भागिनैः सह निकटतया कार्यं कुर्मः। """"वयं पूर्णतया सूचिताः स्मः, अस्य परिचर्यागृहस्य निकटतया निरीक्षणं च कुर्मः। """"यः कोऽपि परिचर्याम् अवाप्नोति तस्य सुरक्षा कल्याणं च अस्माकं प्रथमा प्राथमिकता सर्वदा भवति।"""" प्रवक्ता अजोडत् - """"यस्याः अपि परिचर्यासेवायाः विषये चिन्ताम् अनुभवन्ति सः अस्माकं सहायतारेखायाः 0345 600 9527 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नोति। """"वयं स्वेन सह उत्थापितान् सर्वान् विषयान् अतीव गम्भीरतापूर्वकं गृह्णामः, तस्याः बुद्धेः उपयोगं च अस्माकं निरीक्षणस्य योजनां कर्तुं समर्थनं च कर्तुं साहाय्यं कुर्मः।"""" पुलिस स्कॉटलैण्ड् इत्यस्य प्रवक्त्री अवदत् यत् """"वयं पुष्टिं कर्तुं शक्नुमः यत् २६ जनवरी मंगलवासरे कैम्पबेल्टाउन-नगरे ७६ वर्षीयायाः महिलायाः यौनशोषणस्य कथितं प्रतिवेदनं पुलिसैः प्राप्तम्। """"कथितयौनअपराधानां सन्दर्भे ८२ वर्षीयः पुरुषः अभियोजकवित्तकाये प्रतिवेदनस्य विषयः अस्ति।""""""",आर्ग्यल्-नगरस्य एकस्मिन् केयर-होमे ७६ वर्षीयायाः महिलायाः यौनशोषणस्य अनन्तरं ८२ वर्षीयस्य पुरुषस्य अभियोजकानाम् सूचना प्राप्ता अस्ति। """बीजिंग — चीनदेशस्य राज्यदूरदर्शनस्य अनुसारं वन्यपाण्डायाः वधं कृत्वा तस्य अङ्गविच्छेदनं कृत्वा तस्य मांसविक्रयणस्य शङ्केन दश जनाः गृहीताः। सीसीटीवी-संस्थायाः सूचना अस्ति यत् डिसेम्बरमासे युन्नान्-प्रान्तस्य यान्जिन्-नगरे एकस्मिन् गृहे छापेमारीयां पुलिसैः पाण्डायाः त्वचा, अस्थि, २२ पाउण्ड् मांसं च प्राप्तम्। शङ्कितेषु द्वौ भ्रातरौ स्तः ये पुलिसं ज्ञापयन्ति यत् ते एकस्य पशुस्य मृगयाम् कुर्वन्ति यत् तेषां बकं मारितवान्। वृक्षे तत् प्राणिनं प्राप्य तस्य उपरि विस्फोटं कृत्वा पतन्तं पशुं विशालं पाण्डा इति ज्ञातवन्तः । यदा क्षतिग्रस्तः पाण्डा अन्यवृक्षम् आरुह्य पुनः तस्य उपरि विस्फोटं कृत्वा तस्य मृत्युः अभवत् । युन्नान् वनब्यूरो इत्यनेन अन्यस्मै चीनीयपत्रकाराय एतस्य खातेः पुष्टिः कृता । डीएनए-परीक्षायां पाण्डा प्रौढा महिला इति ज्ञातम् इति सीसीटीवी-संस्थायाः सूचना अस्ति । चीनस्य दक्षिणपश्चिमस्य युन्नानप्रान्तस्य झाओटोङ्गनगरस्य यानजिन् काउण्टी इत्यत्र पाण्डायाः वधं कर्तुं सम्बद्धानां १० संदिग्धानां पुलिसेन मे १३ दिनाङ्के निरोधितस्य वन्यविशालपाण्डा-फरस्य एकं खण्डं मापितं भवति Yang linhua / Imaginechina via AP अस्य घोरप्रकरणस्य कारणेन सामाजिकमाध्यमेषु प्रबलप्रतिक्रियाः उत्पन्नाः । “एतादृशान् आराध्यपशून् प्रति जनाः कथं एतावन्तः हृदयहीनाः भवेयुः?” पृष्टवान् सिना वेइबो उपयोक्ता, जिवुगे। परन्तु नेटीज-उपयोक्ता क्षियाजी अवदत् यत् “क्रेतृणां अस्तित्वं विना एषः वधः न स्यात्” इति । चीनदेशे केवलं प्रायः १८०० वन्यपाण्डाः एव अवशिष्टाः इति सीसीटीवी-संस्थायाः सूचना अस्ति । अस्मिन् प्रतिवेदने जूलिया झोउ, एलिस्टर जेमिसन च योगदानं दत्तवन्तौ । ||||| बीजिंग (एपी) — दक्षिणपश्चिमे चीनदेशे पुलिसैः एकस्याः वन्यविशालकायस्य पाण्डायाः महिलायाः वधस्य, तस्य भागानां क्रयणविक्रयणस्य च कारणेन १० जनाः गृहीताः इति राज्यसञ्चारमाध्यमेन बुधवासरे उक्तम्। दक्षिणपश्चिमचीनस्य सिचुआनप्रान्तस्य चेङ्गडुनगरस्य चेङ्गडुपाण्डुप्रजननसंशोधनकेन्द्रे बुधवासरे, मे १३, २०१५ दिनाङ्के मादा पाण्डा बांसं खादन्ति।दक्षिणपश्चिमचीनदेशे पुलिसैः १० जनान् वधस्य कारणेन गृहीताः... (एसोसिएटेड् प्रेस) चीनस्य दक्षिणपश्चिमस्य सिचुआनप्रान्ते चेङ्गडुनगरस्य चेङ्गडुपाण्डुप्रजननसंशोधनकेन्द्रे भोजनसमये पृथक् पृथक् कटोरे परोक्षितं विशेषं दुग्धदलियां पञ्च पाण्डाशावकाः खादन्ति बुधवासरे, मे... (एसोसिएटेड प्रेस) विशालः पाण्डा इति विलुप्तप्रजातिः चीनदेशस्य संरक्षितपशूनां सूचीयां शीर्षस्थाने अस्ति । तेषां शिकारः दुर्लभः, परन्तु पाण्डाभागाः दुर्लभाः इति कारणेन कृष्णविपण्ये उच्चमूल्यानि आनयन्ति इति विश्वासः अस्ति । चीनस्य केन्द्रीयदूरदर्शनेन उक्तं यत् युन्नानप्रान्ते वनपुलिसः शिकारीविक्रेतृभ्यः पाण्डाचर्म, मांसं, अस्थि, आन्तरिकं अङ्गं च बरामदं कृतवान्। यदि दोषी भवति तर्हि शङ्कितानां वर्षाणां कारावासः भवितुम् अर्हति स्म । अधिकारिणः आधिकारिकं सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदन् यत् एकः संदिग्धः, यस्य परिचयः वाङ्ग इति तस्य कुलनाम्ना, सः डिसेम्बरमासे स्वस्य मेषान् वन्यजन्तुभिः मारितं इति ज्ञात्वा जालं स्थापितवान्। सः जालं भग्नं ज्ञात्वा तस्य भ्रात्रा वन्यजन्तुस्य पदचिह्नानि दृष्टवान् ततः परं तौ पाण्डाम् अनुसृत्य तं मारितवन्तौ इति मीडिया-समाचार-पत्रे उक्तम् ते पुरुषाः एकस्मै क्रेतुः कृते ३५ किलोग्रामं विशालं पाण्डामांसं तस्य चत्वारि पञ्जराणि च ४८०० युआन् (८०० डॉलर) मूल्येन विक्रीतवन्तः, तस्य भागाः पुनः अन्येभ्यः विक्रीताः इति च सिन्हुआ अवदत्। अद्यतनजनगणनायां ज्ञायते यत् चीनदेशे २००३ तमे वर्षे समाप्तस्य अन्तिमसर्वक्षणस्य अनन्तरं वन्यपाण्डाजनसंख्या २६८ वर्धिता, कुलम् १,८६४ अभवत् । विश्वव्यापी प्रकृतिकोषः उक्तवान् यत् चीनदेशे वन्यपाण्डानां कृते पारम्परिकः खतरा शिकारः न्यूनः अभवत् किन्तु आर्थिकविकासः प्रमुखः खतरा अभवत्। जलविद्युत्संस्थानानि, मार्गाणि, खननपरियोजनानि च पशुस्य प्राकृतिकवासस्थानं बाधन्ते । अद्यापि चीनदेशस्य अधिकारिणः वदन्ति यत् दुर्लभपशूनां शिकारः, तेषां भागानां तस्करी च समस्या एव वर्तते, दुर्लभपशूनां संकटं जनयन्तः कार्याणि निवारयितुं अधिकारिणः प्रयत्नाः वर्धयन्ति इति। |||||""","अधुना जगति एकः न्यूनः विशालः पाण्डा अस्ति । चीनस्य केन्द्रीयदूरदर्शनस्य सूचना अस्ति यत् पुलिसेन संरक्षितस्य वन्यपाण्डायाः वधस्य, अङ्गविच्छेदनस्य च शङ्कितानां १० जनान् गृहीताः, येषु द्वौ भ्रातरौ अपि वास्तवतः पशुं मारितवन्तौ इति कथ्यते। एकं सूचनां स्वीकृत्य युन्नान् प्रान्ते पुलिसैः एकस्मिन् गृहे आक्रमणं कृत्वा पाण्डामांसम्, अस्थिः, फरः च प्राप्ताः । ते वदन्ति यत् भ्रातरः प्रायः ७७ पाउण्ड् मांसं चतुर्णां पङ्गवानां च एकस्मै वणिक् ८०० डॉलरं विक्रीतवान्, ततः सः अन्येभ्यः क्रेतृभ्यः अङ्गानि विक्रीतवान् इति ए.पी. भ्रातरः पुलिसं ज्ञापयन्ति यत् ते एकस्य वन्यजन्तुस्य मृगयाम् कुर्वन्ति यत् तेषां एकं बकं मारितवान् इति एनबीसी न्यूज् इति वृत्तान्तः। वृक्षे केवलं ""बृहत् पशुः"" इति यत् वदन्ति तत् दृष्ट्वा भ्रातरः ऋक्षं गोलिकाभिः क्षतिं कृतवन्तः । ततः ते क्षतिग्रस्तां महिलां पाण्डा इति ज्ञात्वा अपि घातकरूपेण गोलिकाभिः मारितवन्तः इति पुलिसैः उक्तम्। यदि दोषी भवति तर्हि शङ्किताः-लुब्धाः, वणिक् च-वर्षेभ्यः कारावासस्य सामना कर्तुं शक्नुवन्ति । केवलं प्रायः १८०० विशालाः पाण्डाः वन्यजीवेषु विद्यन्ते, येन तेषां कृते कृष्णविपण्यं लाभप्रदं भवति ।" "जेरी सैण्डस्की इत्यस्य विरुद्धं यौनशोषणप्रकरणे एकः पीडितः पेन् स्टेट् विश्वविद्यालये मुकदमान् कृतवान् यत् सः विश्वविद्यालयेन सह निपटनं कर्तुं न शक्तवान् इति दावानां विषये यत् सः दीर्घकालीनः सहायकः फुटबॉलप्रशिक्षकः तस्य दुर्व्यवहारं कृतवान् इति। केवलं ""पीडितः ९"" इति नाम्ना प्रसिद्धः अयं पुरुषः १० पीडितानां मध्ये एकः अस्ति यः आपराधिकविचारे भागः आसीत्, यस्मिन् निट्टानी लायन्स् इत्यस्य पूर्वरक्षात्मकसमन्वयकः २०१२ तमस्य वर्षस्य जूनमासे यौनशोषणस्य ४५ आरोपेषु दोषी अभवत् ।विचारात् आरभ्य २६ पुरुषाः पेन् स्टेट् इत्यनेन सह कुलम् ५९.७ मिलियन डॉलरस्य दावान् निराकृतवन्तः इति विश्वविद्यालयेन गतमासे घोषितम्। सम्प्रति ३० तः ६० वर्षाणां दण्डं भुङ्क्ते सैण्डस्की सर्वदा स्वस्य दानसंस्थायाः द सेकेण्ड् माइल इत्यस्य माध्यमेन मिलितानां बालकानां दुर्व्यवहारस्य कारणेन निर्दोषः, गलत्रूपेण दोषी च इति वदति सैण्डस्की अन्यं आह्वानं उत्थापयति . पेन् स्टेट् परिसरे बहवः पीडिताः दुर्व्यवहारं कृतवन्तः, केचन च कथितरूपेण द्वयोः घटनायोः अनन्तरम् अपि विश्वविद्यालयस्य समीपं आनीताः -- एकवारं १९९८ तमे वर्षे पुनः २००१ तमे वर्षे च पीडितः ९ २००५ तमे वर्षे आरभ्य पुनः पुनः बलात्कृतः यदा सः १२ वर्षीयः आसीत्, तथा च तस्य समयस्य परितः समाप्तः यदा अन्यस्य पीडितस्य आरोपाः अन्ततः सैण्डस्की इत्यस्य दशकशः दुरुपयोगस्य पुलिस-अनुसन्धानं आरब्धवन्तः । ""यावत् अस्य बालकस्य परिचयः पेन् स्टेट् परिसरे सैण्डस्की इत्यनेन सह कृतः तावत् पेन् स्टेट् इत्यस्य शीर्षप्रशासकाः जानन्ति स्म यत् सैण्डस्की यौनशिकारी अस्ति"" इति तस्य पुरुषस्य वकीलः स्टीफन् ई. रेन्स् इत्यनेन प्रेसविज्ञप्तौ उक्तम् ""अधुना स्पष्टं भवति यत् पेन् स्टेट् इत्यनेन सैण्डस्की इत्यनेन अन्येभ्यः विंशतिभ्यः अधिकेभ्यः बालकेभ्यः यौनशोषणं कर्तुं शक्यते स्म, ततः पूर्वं सैण्डस्की इत्यनेन अस्य बालकस्य शिकारः कृतः। तेषु प्रत्येकं दुःखदं आक्रमणेषु पेन् स्टेट् इत्यनेन सैण्डस्की इत्यस्य निवारणस्य अवसरः प्राप्तः, ये अवसराः पेन् स्टेट् अपव्ययितवान्। एतस्य माध्यमेन वयं ज्ञास्यामः lawsuit किमर्थं तत् अभवत् तथा च पेन् राज्येन स्वस्य इतिहासे अस्मात् दुःखदप्रकरणात् के अतिरिक्ताः पाठाः शिक्षितव्याः।"" पेन् राज्यं सैण्डस्की प्रकरणानाम् निराकरणाय ५९.७ मिलियन डॉलरं ददाति . रेन्स् इत्यनेन उक्तं यत् पीडितः ९ पेन् स्टेट् इत्यनेन सह निपटनस्य वार्तालापं कर्तुं प्रयतितवान्, परन्तु विश्वविद्यालयः ""तस्य आवश्यकतायाः, यत् अर्हति च तस्य पर्याप्तं क्षतिपूर्तिं कर्तुं"" न अस्वीकृतवान् पेन् राज्यस्य पूर्वराष्ट्रपतिः, उपाध्यक्षः, एथलेटिकनिदेशकः च सर्वे अभियोगस्य प्रतीक्षां कुर्वन्ति यत् ते भव्यन्यायाधिकरणस्य समक्षं मृषावादं कृतवन्तः, न्याये बाधां कृतवन्तः, २००१ तमे वर्षे तेभ्यः प्रतिवेदितस्य दुरुपयोगस्य आरोपानाम् सूचनां दातुं असफलाः अभवन् ।दुरुपयोगस्य काण्डस्य परिणामः अभवत् यत्, नवम्बर २०११ तमे वर्षे of legendary head coach Joe Paterno amid allegations that सः सैण्डस्की इत्यस्य अपराधानां सूचनानां प्रति पर्याप्तं बलात् प्रतिक्रियां दातुं असफलः अभवत्। पटेर्नो इत्यस्य मृत्युः केवलं सप्ताहेभ्यः अनन्तरं २०१२ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के ८५ वर्षे अभवत् ।पेन्-राज्येन उक्तं यत् सैण्डस्की-पीडितानां अन्ये कतिचन दावाः अद्यापि निराकृताः न सन्ति । अन्वेषकाः उच्चविद्यालये द्वितीयं दृष्टिपातं कर्तुं शक्नुवन्ति यत्र जेरी सैण्डस्की प्रशिक्षणं दत्तवान् |","""""""पीडितः ९"""" जेरी सैण्डस्की यौनशोषणप्रकरणे १० पीडितानां मध्ये एकः आसीत् । सः दावान् करोति यत् सः पेन् राज्यविश्वविद्यालयेन सह निपटनं कर्तुं असमर्थः अभवत् | २६ पुरुषाः कुलम् ५९.७ मिलियन डॉलरस्य दावान् निराकृतवन्तः इति विश्वविद्यालयेन अक्टोबर् मासे उक्तम् । सैण्डस्की २०१२ तमे वर्षे एकस्मिन् प्रकरणे दोषी इति निर्णीतः यत् कथाप्रधानं महाविद्यालयस्य फुटबॉलकार्यक्रमं निन्दितवान् |""" """डेस् मेक्डेड्, यः स्वस्य अनामत्वस्य अधिकारं त्यक्तवान्, सः ऐतिहासिकसंस्थागतदुरुपयोगजाँचाय साक्ष्यं ददाति स्म।"" सः डेरीनगरस्य सेण्ट् जोसेफ् होम्, टेर्मोन्बक्कातः पर्थनगरस्य क्लोन्टार्फ् अनाथालयं यावत् गतः आसीत्, यदा सः अष्टवर्षीयः आसीत् । सः अवदत् यत् क्लोन्टार्फ् गृहे बहु क्रूरता अभवत् तथा च अनेके भ्रातरः बालकानां यौनशोषणं कृतवन्तः। सः अवदत् यत् वृद्धैः बालकैः, क्रिश्चियन ब्रदर्स् धार्मिकसङ्घस्य सदस्यैः, लौकिकशिक्षकैः च तस्य यौनशोषणं कृतम् । मूलतः आयर्लैण्ड् गणराज्यस्य काउण्टी डोनेगलनगरस्य म्याक्डेड् महोदयः जिज्ञासायाम् अवदत् यत् """"अहं यत् महत् वस्तु भवन्तः स्मर्तुं इच्छामि तत् असहायता अस्ति।"" सः अवदत् यत् १९५३ तमे वर्षे आस्ट्रेलियादेशं प्रति निर्यातितानां १६ बालकानां मध्ये सः एकः अस्ति । स्थानीय प्राधिकरणस्य गृहाणि : १. • लिस्सु बाल इकाई, लिस्बर्न • किन्कोरा बालकगृहं, बेलफास्ट् • बावनमोर बालगृहं, न्यूटाउनएब्बी किशोरन्यायसंस्थाः : १. • सेण्ट् पैट्रिकस्य प्रशिक्षणविद्यालयः, बेल्फास्ट् • लिस्नेविन् प्रशिक्षण विद्यालय, काउण्टी डाउन • रथगैल प्रशिक्षण विद्यालय, बंगोर धर्मनिरपेक्षस्वैच्छिकगृहाणि : १. • बर्नार्डो इत्यस्य शेरोन्मोर् परियोजना, न्यूटाउनएबी • बर्नार्डो के मैसिडोन, न्यूटाउनएबी कैथोलिकचर्च-सञ्चालितगृहाणि : १. • सेण्ट् जोसेफ् होम, टेर्मोनबक्का, लण्डनडेरी • नासरत हाउस बालगृह, डेरी • नासरत हाउस बालगृह, बेल्फास्ट • नासरत लॉज बालगृहं, बेल्फास्ट् • डी ला सल्ले बालकगृहं, किर्कबिन्, काउण्टी डाउन सः अवदत् यत् टेर्मोन्बक्का बालकगृहे वृद्धेन बालकेन बलात्कृतः, आस्ट्रेलियादेशे अन्यैः दुर्व्यवहारः अपि कृतः। ऑस्ट्रेलियादेशस्य एकं विडियोलिङ्क् उपयुज्य सः अवदत् यत् """"अत्र मम बहु अधिकं आसीत्, क्रिश्चियन ब्रदर्स् इत्यादिभ्यः।"""" म्याक्डेड् महोदयः अवदत् यत् सः ४८ वर्षीयः सन् स्वमातुः अन्वेषणं कृतवान् परन्तु सः चिन्तितः अस्ति यत् सा तं न स्वीकुर्यात् इति। तस्याः प्रथमं वचनं तस्मै आसीत्- """"क्षमस्व, क्षमस्व, क्षमस्व"""" इति । काउण्टी डाउन-नगरस्य बैन्ब्रिड्ज्-नगरे उपविष्टा अन्वेषणं श्रुतवान् यत् सः अद्यापि स्वमातुः सम्पर्कं कुर्वन् अस्ति, आगामिमासे तस्याः दर्शनं करिष्यति इति । सोमवासरे उत्तरायर्लैण्ड्देशस्य १३१ बालकाः बालप्रवासीरूपेण आस्ट्रेलियादेशं प्रेषिताः इति अन्वेषणेन श्रुतम्। तेषु ५० जनानां अनुभवाः ऐतिहासिकसंस्थागतदुरुपयोगजागृत्या (HIA) मौखिकसाक्ष्येण वा लिखितसाक्ष्येण वा श्रूयते। एनआई-नगरे १९२२ तः १९९५ पर्यन्तं धार्मिक-राज्यसञ्चालित-संस्थासु बाल-दुर्व्यवहारस्य विस्तारस्य परीक्षणं कुर्वन् अस्ति ।""",लण्डन्डेरी-नगरस्य कैथोलिक-सञ्चालितगृहात् ७० वर्षीयः पूर्वबालप्रवासी आस्ट्रेलियादेशं प्रेषितस्य यौनशोषणं कृतवान् इति उक्तवान्। "वायुप्रदूषणं गर्भवतीनां मातृषु सम्भाव्यं घातकं प्री-एक्लैम्पसियां प्रेरयितुं इति अध्ययनेन ज्ञातम् अस्ति . वायुप्रदूषणस्य संपर्कात् गर्भिणीषु सम्भाव्यं घातकं प्री-एक्लैम्पसिया भवितुं शक्नोति इति शोधकर्तारः चेतवन्तः। दम्मारोगयुक्ताः महिलाः विशेषतया . उच्चरक्तचापेन द्रवेण च चिह्नितायाः स्थितिः प्रति दुर्बलः | retention - एकस्य नूतनस्य अध्ययनस्य अनुसारम्। तया प्री-एक्लैम्पसिया-रोगस्य प्रत्येकं २० प्रकरणेषु एकस्य दोषः गर्भस्य प्रथमत्रिमासेषु वायुमध्ये ओजोन-प्रदूषणस्य उच्चस्तरस्य कारणं कृतम्, तथा च अकालजन्मवृद्धित्वेन । अस्य दरस्य अर्थः स्यात् यत् यूके-देशे प्रतिवर्षं २००० यावत् प्री-एक्लैम्पसिया-प्रकरणेषु प्रदूषणं कारकम् आसीत् । प्रथमवारं २० मातृषु एकस्याः यावत् प्री-एक्लैम्पसिया भवति, यदा तु . उच्चरक्तसम्बद्धासु परिस्थितिषु प्रतिवर्षं प्रायः २० महिलाः म्रियन्ते | प्रबलता। वर्षे ६०० शिशवः प्राणान् गृह्णन्ति इति चिन्तितम् । एकमात्रं चिकित्सा अस्ति यत् आपत्कालीनसिजेरियनेन शिशुं शीघ्रं प्रसवः । नूतनः अध्ययनः वायुप्रदूषणस्य . अकालजन्म, अस्मिन् सप्ताहे आरम्भे अन्तर्राष्ट्रीयसंशोधनेन सह दर्शितं यत् . उच्चतरप्रदूषणस्तरेन न्यूनजन्मभारस्य जोखिमः वर्धितः । अध्ययनेन १९९८ तः २००६ पर्यन्तं स्वीडेन्देशस्य ग्रेटरस्टॉकहोम्-नगरे प्रायः १२१,००० जन्मनि अवलोकितानि ।अस्मिन् अभिलेखानां तुलना दम्मस्य प्रसारस्य राष्ट्रियदत्तांशैः सह कृता बालमातृषु; तथा वायुप्रदूषकाणां स्तरः ओजोन तथा . स्टॉकहोम्-क्षेत्रे वाहनस्य निष्कासनं (नाइट्रोजन-आक्साइड्) । सर्वेषु ४.४ प्रतिशतं गर्भधारणेषु अकालजन्मः अभवत् । तथा प्री-एक्लैम्पसिया-रोगस्य प्रसारः २.७ प्रतिशतं आसीत् इति निष्कर्षाः वदन्ति . BMJ Open इति ऑनलाइन पत्रिकायां प्रकाशितम्। वाहनस्य निष्कासनस्य स्तरस्य संपर्कस्य मध्ये कोऽपि सम्बन्धः नासीत् | तथा गर्भस्य जटिलताः, न च कस्यापि वायुस्य कृते किमपि कडिः प्राप्तः . प्रदूषकाः शिशवः च ये जन्मसमये अल्पभाराः आसन्। परन्तु कालखण्डे ओजोनस्तरस्य संपर्कस्य मध्ये सम्बन्धः अस्ति इति भासते स्म | गर्भस्य प्रथमत्रिमासाः अकालजन्मस्य जोखिमः च | ३७ सप्ताहात् पूर्वं प्री-एक्लैम्पसिया च । प्रत्येकं प्रतिघनमीटर् प्रति १० माइक्रोग्रामं प्रति चतुर्प्रतिशतं वर्धितम् | अस्मिन् काले परिवेशस्य ओजोनस्य वृद्धिः इति विश्लेषणं वदति । दम्मारोगयुक्तानां मातृणां बालकस्य जन्मनः सम्भावना २५ प्रतिशतं अधिका आसीत् | अकालं तथा च मम्स् इत्यस्मात् १० प्रतिशतं अधिकं प्री-एक्लैम्पसिया भवति . एतां शर्तं विना। दुर्बलाः : दम्मारोगयुक्तानां गर्भिणीनां पूर्व-एक्लैम्पसिया-रोगस्य सम्भावना १० प्रतिशतं अधिका आसीत् . शरीरे शोथप्रक्रियासु प्रदूषणस्य प्रभावः सम्भाव्यं तन्त्रं भवितुम् अर्हति इति स्वीडिश-संशोधकाः वदन्ति । दम्मा एकः शोथः अस्ति अतः ओजोन् इत्यस्य . श्वसनलक्षणं तथा प्रणालीगतशोथं दुर्गतिम्, अतः लेखा . मम् - मध्ये अकालजन्मस्य जोखिमस्य बृहत्तरवृद्ध्यर्थम् | दम्मेन सह इति शोधकर्तारः सूचयन्ति। विविधकारकाणां गणनां कृत्वा ते . प्रत्येकं २० (पञ्चप्रतिशतम्) प्री-एक्लैम्पसिया-प्रकरणाः ओजोन-सम्बद्धाः आसन् । प्रारम्भिकगर्भधारणकाले स्तराः। जनस्वास्थ्यविभागस्य प्रमुखः शोधकः डेविड् ओल्सनः च . clinical medicine at Umea University, उक्तवान् निष्कर्षेण . गर्भावस्थायां दम्मारोगयुक्तानां महिलानां निरीक्षणं सुदृढम्। सः अवदत् ‘It’s difficult to put into practice measures that will . प्रभावीरूपेण जोखिमं न्यूनीकरोति, परन्तु एतत् सुनिश्चित्य महत्त्वं दर्शयति . गर्भधारणकाले स्त्रियाः दम्मस्य लक्षणं नियन्त्रणे भवति । ते । सम्भाव्यस्वास्थ्यस्य प्रतिकारार्थं सहायतार्थं स्वस्य औषधस्य उपयोगं कर्तुं आवश्यकता वर्तते . प्रदूषणस्य प्रभावाः । ‘अध्ययनेन प्रमाणानि वर्धन्ते यत् अस्माभिः . मानवस्वास्थ्यस्य उन्नयनार्थं प्रदूषणस्तरं न्यूनीकर्तुं’ इति सः अजोडत् ।","""प्री-एक्लैम्पसिया मातुः शिशुस्य च जीवनाय खतरान् जनयितुं शक्नोति ."" यूके - देशे प्रतिवर्षं २००० यावत् प्रकरणानाम् कारणं प्रदूषणं भवितुम् अर्हति |""" "सुण्डर्लैण्ड् कार्डिफ्-क्लबस्य जॉर्डन् मच्-इत्यस्य विषये अधिकान् पृच्छाम् अकरोत्, वेस्ट्-हैम्-क्लबस्य रुचिः अस्ति चेदपि मार्कोस् एलोन्सो-इत्यस्य कृते फिओरेन्टिना-इत्यनेन सह शर्ताः सहमताः भविष्यन्ति इति आशास्ति जूनमासे ब्लूबर्ड्स्-क्लबस्य मध्यक्षेत्रस्य कृते सुण्डर्लैण्ड्-देशः १.५ मिलियन-पाउण्ड्-रूप्यकाणां सौदान् सहमतः इति कथ्यते स्म । २२ वर्षीयः गतसीजनस्य कार्डिफ्-क्लबस्य सर्वोच्चगोलस्कोररः आसीत्, सः पुनः चॅम्पियनशिप-क्रीडायां पतितुं न उत्सुकः आसीत् । क्लबः पूर्वमेव बहवः सौदान् समाप्तुं पश्यति, बिली जोन्स्, जोर्डी गोमेज् च पूर्वमेव हस्ताक्षरितौ सन्ति । शीर्ष बोयो ! जॉर्डन् मच् गतसीजनस्य कार्डिफ्-नगरस्य सर्वोच्चस्कोररः आसीत् किन्तु प्रीमियरलीग्-क्रीडायां स्थातुम् इच्छति । कृष्णबिडालः अपि एलोन्सो इत्यस्य कृते स्वैप-सौदां कृतवान् आसीत्, यः गतसीजनस्य स्टेडियम आफ् लाइट् इत्यत्र २० वारं क्रीडितः, मोडिबो डायकिटे विपरीतदिशि गतः परन्तु फ्रांसीसी रक्षकः डायकिटे इत्यनेन तत्र ऋणरूपेण अभियानस्य भागं व्यतीतवान् ततः परं फिओरेन्टिना स्वैप् प्लस् £२ मिलियन नगदं अधिकं रुचिं लभते। वेस्ट् हैम्, स्वान्सी च २३ वर्षीयस्य रक्षकस्य एलोन्सो इत्यस्य विषये अपि रुचिं दर्शितवन्तौ, विशेषतः यदि हैमर्स्-क्लबः नाइस-वामपक्षस्य टिमोथी-कोलोड्जेज्जाक्-इत्यस्य भूमिं प्राप्तुं प्रयत्ने असफलः भवति स्थातुं वा ? मार्कोस् एलोन्सो (R) गतसीजनस्य सुण्डर्लैण्ड्-क्लबस्य ऋणेन २० वारं क्रीडितः आसीत् ।","""सुण्डर्लैण्ड् कार्डिफ् मध्यक्षेत्रस्य जॉर्डन् मच् इत्यस्य हस्ताक्षरं कर्तुं रुचिं लभते ।"" मच् गतसीजनस्य ब्लूबर्ड्स् - क्रीडासमूहस्य सर्वोच्चस्कोररः आसीत् , सः प्रीमियरलीग् - क्रीडायां स्थातुम् इच्छति | ब्लैक कैट्स् इत्यस्य आशा अस्ति यत् मार्कोस् एलोन्सो इत्यस्य स्थायी चालनं पूर्णं कर्तुं शक्नोति यः गतसीजनस्य फियोरेन्टिना इत्यस्मात् ऋणरूपेण २० क्रीडाः क्रीडितः आसीत् | वेस्ट् हैम् , स्वान्सी च एलोन्सो इत्यस्य विषये रुचिं प्रकटितवन्तौ |""" "एकः किशोरी I-95-मार्गे विश्रामस्थाने प्रसवार्थं स्वस्य बृहद्भगिनीं साहाय्यं कृतवती यदा शिशुः निश्चयं कृतवान् यत् सा तेषां चिकित्सालयं प्राप्तुं प्रतीक्षां कर्तुं न शक्नोति इति। १४ वर्षीयः केनेडी स्मिथः तस्याः भगिनी २१ वर्षीयः केल्सी मार्कसः च रविवासरे स्वमम्मया नेवार्कनगरस्य क्रिश्चियाना-अस्पतालं प्रति वाहयन्तौ आस्ताम्। परन्तु ते शीघ्रमेव अवगच्छन् यत् शिशुः यावत् ते चिकित्सालयं न प्राप्नुवन्ति तावत् प्रतीक्षां न करिष्यति यतः ते डेलावेर्-नगरस्य समीपे व्यस्तमार्गेण गच्छन्ति स्म । सुन्दरः: लघु कार्टर ज़ो मार्कसः अत्र तस्याः मम्मया केल्सी मार्कस इत्यनेन सह चित्रितः अस्ति, यतः सा लेक्ससस्य अग्रपीठे विश्वे नाटकीयं प्रवेशं कृतवती विशेषप्रसवः : आपत्कालीनकर्मचारिणः आगच्छन्ति तदा मम्मा केल्सी स्वस्य नवजातं शिशुं कारस्य अग्रपीठे धारयति . आश्चर्यजनकः: अयं सुन्दरः लघुः शिशुः कार्टर ज़ो मार्कसः, रविवासरे तस्याः मातुलस्य केनेडी स्मिथेन प्रसवः अभवत् . 'सर्वः उन्मत्तः भवति स्म, अतः कस्यचित् शान्तं भवितुं सर्वं एकत्र स्थापयितुं च अभवत्' इति केनेडी फॉक्स २९ इत्यस्मै अवदत्।केनेडी इत्यनेन उक्तं यत् सा अग्रे आसने उपविष्टस्य मार्कसस्य समर्थनं कुर्वन्ती कारस्य पृष्ठपीठे उपविष्टा आसीत्, तेषां मातरं यथा शान्तं करोति स्म सा तान् उच्चवेगेन चिकित्सालयं प्रति वाहितवती। यदा स्मिथः डेल् ८९६ तः उत्तरदिशि गच्छन्त्याः I-95 मार्गेण प्रविशति स्म तदा मार्कसः तां अवदत् यत् सा न धक्कायितुं प्रयतते, 'किन्तु कर्तव्यम्' इति । केनेडी अवदत्- ‘मम भगिन्याः जलस्य भग्नतायाः दशनिमेषेभ्यः अनन्तरं शिशुः आगतः।’ केनेडी ९११ इति क्रमाङ्कं आहूय तस्याः माता I-९५ इत्यत्र डेलावेर् स्वागतकेन्द्रे आकर्षितवती। तावत्पर्यन्तं केनेडी इत्यस्य साहाय्येन शिशुः पूर्णतया प्रसवः अभवत् । ९११-सञ्चालकाः केनेडी इत्यस्मै शिशुस्य नाभिरज्जुं कथं बद्ध्वा शिशुस्य मुखक्षेत्रं कथं मार्जयेत् इति निर्देशं दत्तवन्तः । सुरक्षितहस्ताः : केनेडी स्मिथः, १४, एकः सम्मानस्य छात्रः अस्ति तथा च शिशुं प्रसवयितुं साहाय्यं कृतवान्, तस्याः चिकित्साक्षेत्रे प्रवेशस्य योजना अस्ति तथा च आगामिनि ग्रीष्मकाले पेन्सिल्वेनियाविश्वविद्यालये अध्ययनं करिष्यति षड् इञ्चं अधः गत्वा नाभिं बद्धुं च निर्देशं दत्तवन्तः । सा अवदत् यत् यदि सा जूताफीता न धारयति स्म तर्हि तस्य स्थाने स्वस्य फणायुक्तस्य स्वेटशर्टस्य तारस्य उपयोगं कर्तुं सज्जा अस्ति। सुन्दरी बालिका स्वस्थसप्तपाउण्ड्, एक औंसभारयुक्ता जाता । सा मातुलस्य, मम्मया, प्रपितामहस्य च चुम्बनैः, आलिंगनैः च जगति स्वागतं कृतवती । अचिरेणैव न्यूकास्ले-चिकित्सकाः घटनास्थले आगत्य शिशुस्य तस्याः मातुः च मूल्याङ्कनं कृतवन्तः । ततः तेषां चिकित्सालयं प्रति परिवहनं कृतम्। २० सेप्टेम्बर् दिनाङ्के शिशुः प्रसवः आसीत् किन्तु तस्य जन्म न अभवत् । मार्कसस्य प्रेरणा सायं ९ वादने निर्धारितम् आसीत् । रविवासरे। परन्तु शिशुस्य स्पष्टतया अन्याः योजनाः आसन् । इदानीं केनेडी नामिका सम्मानछात्रा वदति यत् सा वैद्यः भवितुम् योजनां करोति। अस्मिन् ग्रीष्मकाले सा डल्लास्-नगरस्य दक्षिण-मेथोडिस्ट्-विश्वविद्यालये अध्ययनं कृतवती, आगामि-ग्रीष्मकाले पेन्सिल्वेनिया-विश्वविद्यालये अध्ययनं कर्तुं निश्चिता अस्ति । सा फॉक्स २९ इत्यस्मै अवदत् यत् - 'अहं STEM कार्यक्रमे अस्मि अतः अहं चिकित्सकत्वस्य प्रशिक्षणं करोमि।' एतेन च मम अधिकः अनुभवः प्राप्यते इति अनुमानं करोमि अतः अहं मन्ये यत् अहं वास्तवतः चिकित्साक्षेत्रे गत्वा शिशुप्रसवस्य विषये विचारं करिष्यामि।' तस्याः गर्विता माता अपि अवदत्- ‘यदि केनेडी अस्मान् शान्तं कृत्वा कारमध्ये न स्यात् तर्हि वयं किं करिष्यामः इति वयं न जानीमः । भयङ्करम् आसीत्।’ इति ।","""21 वर्षीयः मम्मा-भविष्यत् केल्सी मार्कसः प्रसवार्थं चिकित्सालयं गच्छति स्म ."" तस्याः लघुभगिनी केनेडी स्मिथ (१४) तया सह कारमध्ये आसीत् . परन्तु शिशुः निश्चयं कृतवान् यत् सा जन्मनः प्रतीक्षां कर्तुं न शक्नोति | परिवारः I-95 इत्यत्र डेलावेर् स्वागतकेन्द्रे आकर्षितवान् । केनेडी ९११ इति क्रमाङ्कं आहूय ते तां नवजातस्य पालनं कथं कर्तव्यमिति अवदन् | मम्मा, शिशुः, मातुलः, पितामही च चिकित्सालयं नीताः . केनेडी इत्यनेन उक्तं यत् सा वृद्धावस्थायां वैद्यः भवितुम् योजनां करोति |""" "यथा व्यापारी जेफ्री एडेल्स्टेन् आस्ट्रेलिया-करकार्यालयेन अमेरिकी-ऋणदातृभिः च कोटि-कोटि-रूप्यकाणां कृते अनुसरणं क्रियते, अधुना एतत् प्रकाशितं यत् तस्य निजी-न्यास-खात-लेजर्-मध्ये ३० मिलियन-डॉलर्-अधिकं 'अव्याख्यातरूपेण' निष्कासितम् अस्ति। ऑस्ट्रेलिया-करकार्यालयः पूर्ववैद्यस्य १४,१३०,००० डॉलर-रूप्यकाणां करदण्डानां च कृते अनुसरणं कुर्वन् अस्ति तथा च गतमासे एडेल्स्टेन्-महोदयस्य तस्य ऋणदातृणां च, अर्थात् फ्लोरिडा-देशस्य मावर्दी-परिवारस्य च मध्ये गुप्त-निपटनस्य विषये शुक्रवासरे अमेरिकी-दिवालिया-न्यायालये प्रस्तावः दाखिलः इति दैनिक-टेलिग्राफ-पत्रिकायाः समाचारः। एटीओ कथयति यत् एडेल्स्टेनमहोदयस्य सम्पत्तिं परिसमापयन् अमेरिकीन्यासः दर्शितवान् यत् सः 'न्यासस्य (न्यासस्य) असमानानुपातेन अनुकूलः अस्ति' तथा च जूनमासपर्यन्तं तस्य नॉर्मन् साउथ् ट्रस्ट् इत्यस्मिन् ३०.९ मिलियन डॉलरस्य विषये अनभिज्ञः भवितुम् अर्हति, यतः सा धनराशिः न्यासस्य पूर्वं न प्रकटिता स्यात् सहमति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . Geoffrey Edelsten (चित्रे वामभागे), मंगेतरेण सह Gabi Grecko (चित्रे दक्षिणतः) सह ऑस्ट्रेलियाकरकार्यालयेन अमेरिकीऋणदातृभिः च कोटिकोटिरूप्यकाणां कृते अनुसरणं क्रियते एटीओ शुक्रवासरे अमेरिकी दिवालियापनन्यायालये प्रस्तावः दाखिलवान् यत् गतमासे श्री एडेल्स्टेन (चित्रे वामभागे) तस्य ऋणदातृणां च, अर्थात् फ्लोरिडा-नगरस्य मावर्दी-परिवारस्य च मध्ये गुप्तनिपटनस्य विषये दैनिकतारपत्रेण अपि एटीओ-प्रस्तावे उक्तं यत् २०१२ तमे वर्षे एडेल्स्टेन्-महोदयेन स्वस्य न्यासाय ३५.१ मिलियन-डॉलर्-रूप्यकाणां ऋणं प्रदत्तम् । तया उक्तं यत् अमेरिकादेशे अपार्टमेण्ट्-सङ्कुलाः, विमानं, आस्ट्रेलियादेशे गृहाणि, काराः च इत्यादीनां सम्पत्तिभ्यः धनं वितरितुं प्रयतमानं निपटनं अयुक्तम् अस्ति। कारणं यतः तया 'एकं आकारयुक्तं ऋणं एडेल्स्टेनः न्यासं प्रति विस्तारितं यत् पश्चात् वित्तीयविवरणात् अव्याख्यातरूपेण निष्कासितम्' इति न विचारयति स्म। सः अस्मिन् वर्षे पूर्वं अमेरिकादेशे दिवालियापनस्य निवेदनं कृतवान्, अमेरिकीन्यायाधीशेन तस्य सम्पत्तिविषये 'स्वयंसेवकरूपेण अस्पष्टः' इति वर्णितः । एडेल्स्टेन् महोदयः 'कानूनविरुद्धम्' इति वदन् टिप्पणीं कर्तुं अनागतवान् । व्यापारी जेफ्री एडेल्स्टेन् (चित्रे दक्षिणतः) अस्मिन् वर्षे पूर्वं अमेरिकादेशे दिवालियापनस्य दाखिलं कृतवान् तथा च अमेरिकीन्यायाधीशेन तस्य सम्पत्तिविषये 'स्वयंसेवकरूपेण अस्पष्टः' इति वर्णितः दैनिकमेल आस्ट्रेलिया एटीओ इत्यनेन सह सम्पर्कं कृतवान् तथा च मीडियाप्रवक्ता अवदत् यत् ते व्यक्तिगतग्राहकानाम् विषये सूचनां वितरितुं असमर्थाः सन्ति।","""व्यापारिणः, जेफ्री एडेल्स्टेनस्य निजीन्यासलेखालेखानां कृते ३० मिलियन डॉलरात् अधिकं धनं निष्कासितम् अस्ति ."" एटीओ इत्यनेन शुक्रवासरे अमेरिकी दिवालियापनन्यायालये गुप्तनिपटनस्य विषये प्रस्तावः दाखिलः | तत्र उक्तं यत् एडेल्स्टेन् महोदयस्य सम्पत्तिं परिसमापनं कुर्वन् अमेरिकी न्यासी तस्य न्यासस्य ३०.९ मिलियन डॉलरस्य विषये अवगतः स्यात् . पूर्ववैद्यः अस्मिन् वर्षे पूर्वमेव अमेरिकादेशे दिवालियापनस्य निवेदनं कृतवान् |""" """विश्वस्य ४५ क्रमाङ्कस्य प्रथमः सेट् गृहीतवान् परन्तु वर्तमानस्य यूएस ओपनविजेतुः विरुद्धं ६-७ (२-७) ६-४ ६-४ इति स्कोरेन पराजितः।"" २१ वर्षीयः एडमण्ड् प्रभावितः अभवत् किन्तु वावरिन्का द्वितीयसेट् मध्ये ३-२ इति स्कोरेन सर्व् भङ्गं कृत्वा निर्णायकक्रीडायां द्विवारं द्वौ घण्टाः ३६ निमेषेषु विजयं प्राप्तवान् । स्विस-देशस्य ३१ वर्षीयः अयं खिलाडी सेमीफाइनल्-क्रीडायां तृतीय-सीड-केई निशिकोरी-इत्यनेन सह क्रीडति । कनाडादेशस्य शीर्षबीजस्य रक्षकविजेता च मिलोस रावनिकः १४ वारं ग्राण्डस्लैम्विजेता राफेल् नडाल् इत्यस्य ४-६ ६-३ ६-४ इति स्कोरेन पराजितः भूत्वा अन्तिमचतुष्टयं प्राप्तवान् । विश्वस्य तृतीयक्रमाङ्कस्य खिलाडी बल्गेरियादेशस्य सप्तमबीजस्य ग्रिगोर् दिमित्रोवस्य विरुद्धं भविष्यति, यः आस्ट्रियादेशस्य डोमिनिक थिमं पराजितवान्। शुक्रवासरे भारते चेन्नै ओपनक्रीडायाः क्वार्टर् फाइनलपदे ब्रिटिशचतुर्थक्रमाङ्कस्य अल्जाज् बेडेने अपि पराजितः। विश्वस्य १०१ क्रमाङ्कस्य खिलाडी फ्रांसदेशस्य पञ्चमबीजस्य बेनोइट् पेर् इत्यनेन सह ६-३ ६-० इति स्कोरेन पराजितः अभवत्” इति ।","ब्रिटिश-द्वितीय-क्रमाङ्कस्य काइल-एडमण्ड्-क्लबः क्वार्टर्-फायनल्-क्रीडायां विश्वस्य चतुर्थ-क्रमाङ्कस्य स्टैन्-वाव्रिन्का-इत्यनेन सह पराजितः अभवत्, ततः सः ब्रिस्बेन्-अन्तर्राष्ट्रीय-क्रीडायाः बहिः अस्ति ।" "बीयरः विश्वस्य प्राचीनतमेषु ब्रेवेषु अन्यतमः अस्ति तथा च समाजे - पोषणात्मकं संस्कारात्मकं च महत्त्वं च - सहस्राब्दपर्यन्तं अत्यावश्यकं भूमिकां निर्वहति अधुना इजरायलस्य तेल अवीव-नगरस्य भवनस्थले प्राचीनमिस्र-देशस्य जनाः बीयर-निर्माणार्थं प्रयुक्ताः ५००० वर्षाणि पुराणाः कुम्भकारस्य खण्डाः आविष्कृताः । कुम्भकारस्य खण्डाः बृहत् सिरेमिक-कुण्डेभ्यः आगच्छन्ति, येषां उपयोगेन सूर्यस्य अधः किण्वनं कर्तुं त्यक्तं फलयुक्तं बीयरं निर्मायते स्म । विडियो कृते अधः स्क्रॉल कुर्वन्तु . ‘स्थानीयसंस्कृतेः विशेषतां विद्यमानानाम् शतशः कुम्भकारस्य खण्डानां (चित्रे) मध्ये बृहत्-सिरेमिक-बेसिनस्य अनेकाः खण्डाः आविष्कृताः ये मिस्र-परम्परायां निर्मिताः आसन्, तेषां उपयोगः बीयर-निर्माणार्थं भवति स्म,’ इति डॉ. बर्कनः अवदत् इजरायलस्य प्राचीनवस्तूनाम् प्राधिकरणस्य डिएगो बार्कान् इत्यनेन उक्तं यत् १७ गर्ताः प्राप्ताः येषां उपयोगः प्रारम्भिककांस्ययुगे, ३,५०० तः ३,००० पर्यन्तं ईपू यावत् उत्पादानाम् संग्रहणार्थं कृतः आसीत् प्राचीनमिस्रदेशे मनुष्याणां देवानां च प्रियं पेयं बीयरम् आसीत् । धनिकैः दरिद्रैः प्रौढैः बालकैः अपि पिब्यते स्म । यतो हि नदीतः नहरात् वा आगत्य प्रायः दूषितं जलात् स्वच्छतरम् आसीत् । रोटिकायाः सह बीयरं मुख्यं गण्यते स्म इति रेशाफिम् डॉट् ओर्ग् इति वृत्तान्तः । श्रमिकाणां नियोक्तृभिः रोटिका, तैलं, बीयरं, शाकं च दत्तं भवति स्म । मानकराशनं द्वौ जारौ आसीत् यस्मिन् सार्धत्रिपिण्ट् (द्वौ लीटरौ) बीयरः आसीत् । अद्यत्वे इव मिस्रदेशिनः स्वस्य बीयरं शीतलं कृत्वा जले जारं स्थापयन्ति स्म । ‘स्थानीयसंस्कृतेः लक्षणं ये शतशः कुम्भकारस्य खण्डाः सन्ति, तेषु बृहत्-सिरेमिक-बेसिन्-खण्डानां सङ्ख्या आविष्कृताः ये मिस्र-परम्परायां निर्मिताः, बीयर-निर्माणार्थं च उपयुज्यन्ते स्म’ इति सः विज्ञप्तौ अवदत् पात्राणि सुदृढं कर्तुं ‘स्ट्रॉ टेम्पर्’ इत्यादिभिः जैविकसामग्रीभिः निर्मिताः आसन् – एषा पद्धतिः स्थानीयकुम्भकारेषु नासीत् । ५,००० वर्षपूर्वं तेल अवीव-नगरस्य केन्द्रे ‘मिस्र-देशस्य कब्जा’ इत्यस्य प्रमाणं प्रथमं उत्खननम् अस्ति । तथैव कुण्डानि, कांस्यस्य खड्गः, ६,००० वर्षाणि पुराणानि चकमक पत्थरस्य उपकरणानि च उद्घाटितानि । डॉ. बार्केन् अवदत्- ‘एतत् अपि अस्माकं समीपे कांस्ययुगस्य आरम्भे मिस्रदेशस्य उपस्थितेः उत्तरतमं प्रमाणम् अस्ति । ‘अधुना यावत् वयं केवलं उत्तरे नेगेव्-देशे दक्षिणतटीय-मैदाने च मिस्र-देशस्य उपस्थितिम् एव अवगताः आसन्, येन मिस्र-देशस्य कब्जायाः उत्तरतमः बिन्दुः अजोर्-नगरे अभवत् प्रायः ५००० वर्षाणि पुराणाः कुम्भकारस्य खण्डाः प्राचीनमिस्रदेशिनः बीयरनिर्माणार्थं प्रयुक्ताः आसन्, ते तेल अवीव-नगरस्य एकस्मिन् भवनस्थले आविष्कृताः अत्र, डिएगो बार्कान् बेसिन् भागान् धारयति . इजरायल-प्राचीनवस्तूनाम् प्राधिकरणस्य(चित्रे) कर्मचारी तेल अवीव-नगरस्य तस्मिन् स्थले कार्यं कुर्वन्ति यत्र प्राचीन-मिस्र-देशवासिनां प्रयुक्तानां कुम्भकारस्य खण्डाः आविष्कृताः सन्ति कुलम् १७ गर्तेषु निष्कर्षाः प्रकाशिताः सन्ति | तथैव तेल अवीवस्य केन्द्रे स्थितेभ्यः गर्तेभ्यः आकृष्यमाणाः बेसिन्स् (चित्रे वामभागे) कांस्यस्य खड्गः, ६,००० वर्षाणि पुराणानि चकमक पत्थरस्य साधनानि च उद्घाटितानि एकः चकमकपात्रस्य कटः सम्यक् चित्रितः अस्ति . गतवर्षे मिस्रदेशस्य एकस्य प्रमुखस्य प्राचीनस्य बीयर-निर्मातृणां समाधिः आविष्कृतः । ३२०० वर्षपूर्वं निवसन् खोन्सो एम् हेब् इत्यस्य समाधिः जापानीदलेन प्राप्तः, लक्सर-नगरस्य थीब्स्-मृत्युपालिकस्थले कृतानां 'महत्त्वपूर्णानां आविष्कारानाम् एकः' इति वर्णितः अस्ति मिस्रस्य प्राचीनवस्तूनाम् मन्त्री मोहम्मद इब्राहिमः खोन्सो एम् हेब् इत्यस्य मुख्यः ‘मृतानां देवानां कृते बीयरनिर्माता’ इति वर्णितवान् । सः गोदामस्य प्रमुखः इति चिन्तितम् आसीत्, तस्य समाधिस्थलानां अलङ्कारानाम् आधारेण न्याय्यः महत्त्वपूर्णः धनी च पुरुषः आसीत् । समाधिस्थलस्य भित्तिषु दैनन्दिनजीवनं, संस्कारं च दर्शयन्तः चित्राणि सन्ति । ‘अधुना वयं जानीमः यत् ते अपि तेल अवीवप्रदेशे यत् किमपि प्रदत्तं तत् प्रशंसन्ति स्म, ते अपि एकं गिलासं बीयरस्य आनन्दं ग्रहीतुं जानन्ति स्म, यथा अद्य तेल अवीवदेशिनः कुर्वन्ति’ इति प्राचीनवस्तूनाम् प्राधिकरणस्य मते ‘बीयरः मिस्रदेशस्य राष्ट्रियपेयम् आसीत्, रोटिकायाः सह च मुख्यं भोजनम् आसीत् ।’ तत्र उक्तं यत् मिस्रस्य सम्पूर्णजनसङ्ख्यायाः आयुः, लिङ्गं, स्थितिः वा न कृत्वा बीयरस्य सेवनं भवति स्म ‘यवजलमिश्रेण निर्मितं यत् अंशतः पक्त्वा ततः सूर्ये किण्वनं कर्तुं त्यक्तम् । ‘अस्मिन् मिश्रणे बीयरस्य स्वादार्थं विविधानि फलसान्द्राणि योजिताः ।’ सेवनात् पूर्वं विशेषपात्रेषु मिश्रणं छानितम् मिस्रस्य डेल्टाक्षेत्रे पूर्वं कृतेषु उत्खननेन मद्यनिर्माणकेन्द्राणि ज्ञातानि येषु सूचयति यत् पूर्वं चतुर्थसहस्राब्दस्य मध्यभागे एव बीयरस्य उत्पादनं भवति स्म इति इजरायलप्राधिकरणेन उक्तम्। मध्यटेल अवीवस्य हा-मास्गेर्-वीथिकायां (नक्शे चिह्नितं) गड्ढेषु एते खण्डाः आविष्कृताः । कार्यालयभवनस्य निर्माणात् पूर्वं उत्खननं भवति | पात्राणि (चित्रे) ‘स्ट्रॉ टेम्पर्’ इत्यादिभिः जैविकसामग्रीभिः निर्मिताः येन तेषां सुदृढीकरणं भवति स्म – एषा पद्धतिः स्थानीयकुम्भकारेषु नासीत् अयं प्रथमस्य कांस्ययुगस्य प्रारम्भिकस्य (३५०० ईपू) डॉ. बार्केन् अवदत् यत् ‘एतत् अपि अस्माकं समीपे कांस्ययुगस्य आरम्भे मिस्रदेशस्य उपस्थितेः उत्तरतमं प्रमाणम् अस्ति अत्र इजरायल-प्राचीनवस्तूनाम् प्राधिकरणस्य एकः कार्यकर्ता स्थले निष्कर्षान् स्वच्छं करोति .","""इजरायलस्य तेल अवीव्-नगरस्य १७ गर्तात् सिरेमिक-बेसिन्-खण्डानां खण्डाः आकर्षिताः आसन् ."" ५,००० वर्षपूर्वं फलयुक्तं बीयरं निर्मातुं बेसिनस्य उपयोगः कृतः आसीत्, यत् मुख्यं भोजनम् आसीत् . बीयरं भागं पक्त्वा यवं जलं च निर्मितं भवति स्म, फलानि च योजितं भवति स्म . 5,000 वर्षपूर्वं तेल अवीवनगरे मिस्रदेशस्य कब्जां सिद्धयितुं प्रथमं निष्कर्षाः सन्ति |""" """५० वर्षीयः सङ्गीतकारः म्यूनिखनगरस्य विशेषज्ञ-न्यूरोसर्जरी-चिकित्सालये चिकित्सां कृतवान्, तत्र कतिपयान् दिनानि यावत् स्थास्यति इति अपेक्षा अस्ति।"" ततः सः अधिकं स्वस्थतां प्राप्तुं आयर्लैण्ड्देशे स्वगृहं प्रत्यागमिष्यति इति प्रवक्ता अवदत्। अमेरिकादेशे ३ जून दिनाङ्के अस्य समूहस्य अग्रिमभ्रमणस्य तिथिः स्थगिता अस्ति, यदा तु तेषां ग्लास्टन्बरी-नगरे उपस्थितिः संशयः भवितुम् अर्हति । अन्येषु भ्रमणदिनेषु सम्भाव्यप्रभावस्य विषये अधिकसूचनाः समये एव घोषिताः भविष्यन्ति इति समूहस्य जालपुटे विज्ञप्तौ उक्तम्। आयरिश-रॉक्-बैण्ड्-समूहः सम्पूर्णे उत्तर-अमेरिका-देशे एकं गीतं प्रदर्शयितुम् आसीत्, अगस्त-मासे यूरोप-देशं प्रति प्रत्यागत्य । तेषां पूर्वाभ्यासः मंगलवासरे साल्ट् लेक् सिटी इत्यत्र उद्घाटनदिनस्य आरम्भः भवितुम् अर्हति स्म, तथा च २५ जून दिनाङ्के ग्लास्टन्बरी महोत्सवस्य शीर्षकं भवितुं निश्चितम् अस्ति। U2-प्रबन्धकः Paul McGuinness भ्रमणस्य विषये अवदत् यत् """"वयं यथाशीघ्रं तिथयः पुनः स्थापयितुं योजनां करिष्यामः"" इति । सः अपि अवदत् यत् एतत् """"दुर्भाग्यं यत् वयं प्रशंसकान् असुविधां कुर्मः"""" तथा च एतत् समूहस्य ४००-सशक्त-दलस्य बाधां जनयति इति । सः प्रशंसकान् अधिकवार्तानां कृते U2 जालपुटस्य निरीक्षणं निरन्तरं कर्तुं सल्लाहं दत्तवान्। ३६० डिग्री-भ्रमणेन २००९ तमे वर्षे १०९ मिलियन-डॉलर् (£७५.३ मिलियन) इत्येव अस्य समूहस्य अर्जनं कृतम्, येन बिलबोर्ड-पत्रिकायाः आँकडानुसारं वर्षस्य विश्वस्य सर्वाधिकं लाभप्रदः इति समूहः अभवत्",U2 इत्यस्य मुख्यगायकः बोनो भ्रमणस्य तिथयः सज्जतां कुर्वन् चोटं प्राप्य आपत्कालीनमेरुदण्डस्य शल्यक्रियाम् अकरोत् । "एमटीवी रियलिटी शो ""बकवाइल्ड्"" इत्यस्य तारकाणां मध्ये एकः शैन् गण्डी अन्ययोः जनानां सह पश्चिमवर्जिनिया-देशस्य कनावा-मण्डले मृतः प्राप्तः इति सोमवासरे अधिकारिणः अवदन्। कनावहा-मण्डलस्य आयुक्तः केन्ट् कार्परः अवदत् यत् एषा अतीव दुःखदः दुःखदः च घटना अस्ति । ""वयं अत्यल्पे समुदाये निवसेम। अस्माकं विचाराः प्रार्थनाः च गण्डी-परिवारेण सह सन्ति।"" २१ वर्षीयः गण्डी स्वमातुलस्य डेविड् ड्वाइट् गण्डी (४८), डोनाल्ड रोबर्ट् मायर्स् (२७) च सह वाहनस्य अन्तः मृतः अभवत् इति अधिकारिणः अवदन्। 'बकवाइल्ड्' निर्माता शो विषये वदति . ""अस्मिन् दिने पूर्वं शैन् गण्डी लापता इति सूचनां प्रकाशयित्वा कनावा काउण्टी शेरिफ् कार्यालयेन थैक्सटन होलो, सिसोन्विल्, कनावा काउण्टी डब्ल्यूवी इत्यस्य समीपे वनक्षेत्रे विकलाङ्गवाहनस्य सूचना प्राप्ता,"" इति शेरिफ् कार्यालयस्य वक्तव्ये उक्तम्। ""सिसोन्विल् स्वयंसेवी अग्निशामकविभागस्य प्रतिनिधयः सदस्याः च तस्य वाहनस्य प्रवेशाय सर्वेषां भूभागवाहनानां उपयोगं कृतवन्तः, १९८४ तमे वर्षे निर्मितं फोर्ड ब्रॉन्को इति गाण्डी-परिवारस्य । वाहनं जीर्णमार्गे पङ्कयुक्ते क्षेत्रे आसीत् । अन्तः त्रयाणां जनानां शवः आसीत् तदनन्तरं विज्ञप्तौ शेरिफ् कार्यालयेन उक्तं यत् वाहनम् आंशिकरूपेण पङ्के निमग्नम् अस्ति। विषमम् किन्तु ऋजुम् आसीत्; तस्य मफलरः अधः आसीत् । ब्रोंको-वाहनस्य यात्रीपक्षस्य द्वारस्य अधः भागं पङ्केन आच्छादितम्, परन्तु चालकस्य पक्षः, यत्र कनिष्ठः गण्डी उपविष्टः, तत्र मुक्तः इति शेरिफ्-कार्यालयेन उक्तम्। गण्डी मृत्योः पूर्वं जीवनेन सुखी आसीत् | सः ""बकविल्ड्"" इत्यस्य नवकास्ट्-सदस्यानां मध्ये एकः आसीत् । शो पश्चिमवर्जिनिया-राज्यस्य सिस्सोन्विल्-नगरे मज्जितुं प्रयतमानानां युवानां समूहस्य अनुसरणं करोति, यत् डम्प-ट्रकं तरणकुण्डे परिणमयितुं वा केवलं स्वस्य सर्व-भूमि-वाहनेषु काननेषु परितः सवारः इत्यादीनि स्टन्ट्-आकर्षयति गण्डी पूर्व उच्चविद्यालयस्य प्रोम् राजा इति बिलम् अयच्छत् यः ""अङ्गारखननात् आरभ्य कचरापुरुषत्वपर्यन्तं सर्वं कार्यं कृतवान्"" आसीत् । एमटीवी इत्यनेन गण्डीविषये एकं वक्तव्यं प्रकाशितम् यत् ""शैनगण्डी इत्यस्य विषये भयानकवार्ताभिः वयं स्तब्धाः दुःखिताः च स्मः, अस्मिन् दुःखदघटने च सम्बद्धाः। वयं अधिकसूचनानाम् प्रतीक्षां कुर्मः किन्तु अस्मिन् समये अस्माकं मुख्यचिन्ता गण्डीपरिवारस्य तेषां च विषये वर्तते मित्राणि।अस्माकं विचाराः प्रार्थनाः च तेषां समीपे सन्ति।शैनस्य चुम्बकीयव्यक्तित्वं आसीत्, जीवनस्य अनुरागः आसीत् यः सः मिलितः सर्वान् स्पृशति स्म, वयं तं बहु स्मरामः। गण्डी इत्यस्य केचन कलाकाराः स्वभावं प्रकटयितुं सामाजिकमाध्यमेषु गतवन्तः । ""RIP Shain Gandee"" इति कलाकारसदस्यः एश्ले विट् ट्वीट् कृतवान् । ""भवन्तः मया ज्ञाताः सर्वाधिकं आश्चर्यजनकाः व्यक्तिः आसन्। अहं जानामि यत् भवन्तः पश्यन्ति भविष्यन्ति ..."" ""एतत् मया अनुभूतं सर्वाधिकं शून्यम्"" इति कारा पैरिशः ट्वीट् कृतवती। ""कृपया डेल् लोरेट्टा च [गण्डी मातापितरौ] कृते प्रार्थनां कुर्वन्तु।"" ""बकवाइल्ड्"" इत्यस्य तुलना एमटीवी इत्यस्य रियलिटी शो ""जर्सी शोर्"" इत्यनेन सह कृता अस्ति, सोमवासरे तस्य शो इत्यस्य एकः स्टारः जेन्नी ""जेवॉव्"" फार्ले इत्यनेन ट्वीट् कृतः यत्, ""तत् भयंकरं यत् शैन् अतीतः... सः केवलं शिशुः एव आसीत्। रिप्। # बकवाइल्ड।"" अधिकारिणः अवदन् यत् अत्र दुष्टक्रीडायाः लक्षणं नास्ति। मृत्युकारणानां विषये अद्यापि अन्वेषणं प्रचलति। २०१३ तमे वर्षे वयं हारितवन्तः जनाः: तेषां जीवनं . अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः करण-ओल्सनः योगदानं दत्तवान् ।","""NEW: गण्डी फोर्ड ब्रॉन्को इत्यस्य अन्तः मृतानां त्रयाणां जनानां मध्ये एकः आसीत् । नवीनम् : यानं आंशिकरूपेण डुबितम् आसीत्; तस्य मफलरः पङ्केन आवृतः आसीत् | अधिकारिणः वदन्ति यत् तत्र दुष्टक्रीडायाः लक्षणं नासीत् | गण्डी """"बकवाइल्ड"""""" इति रियलिटी शो इत्यस्य कलाकारसदस्यः आसीत् ।" """एबरगावेन्नी-राग्लान्-नगरयोः मध्ये प्रायः १५:२५ BST वादने एषा घटना अभवत्।"" द्वौ यात्रिकौ पायलट् च चिकित्सालयं नीतः अस्ति। विमानदुर्घटनाधिकारिणः अपि सचेष्टिताः सन्ति। मार्गः निरुद्धः अस्ति, दक्षिणवेल्सदेशस्य अग्निशामकयन्त्रद्वयं घटनास्थले अस्ति । जहाजे प्रायः १२० लीटर इन्धनं अस्ति इति चालकाः मन्यन्ते स्म, यत् तेषां लीकं निवारयन्ते सति नियन्त्रितम् आसीत् ।",मोनमाउथशायर-नगरे ए४०-मार्गे तेषां लघुविमानस्य दुर्घटनायाः अनन्तरं त्रयः जनाः लघु-लघु-आघाताः अभवन् । "विश्वस्य पञ्चसु शीर्षस्थानां उदयमानानाम् अर्थव्यवस्थानां नेतारः गुरुवासरे एकं विकासबैङ्कं स्थापयितुं समीपं गतवन्तः यत् एकस्मिन् दिने विश्वबैङ्कस्य विकल्परूपेण कार्यं कर्तुं शक्नोति। ब्राजीलस्य, रूसस्य, भारतस्य, चीनस्य, दक्षिणाफ्रिकादेशस्य च नेतारः -- सामूहिकरूपेण ब्रिक्स् इति नाम्ना प्रसिद्धाः -- ""ब्रिक्स-नेतृत्वेन दक्षिण-दक्षिण-विकास-बैङ्कस्य स्थापनायाः प्रस्तावस्य अधिकविस्तारेण परीक्षणं कर्तुं सहमताः, यस्य वित्तपोषितं, प्रबन्धनं च ब्रिक्स्-संस्थायाः कृतम् अन्ये च विकासशीलदेशाः"" इति भारतस्य प्रधानमन्त्री मनमोहनसिंहः अवदत् । गुरुवासरे नवदिल्लीनगरे चतुर्थवार्षिकशिखरसम्मेलनार्थं नेतारः मिलन्ति स्म। पञ्चदेशेभ्यः वित्तमन्त्रिभ्यः विकासबैङ्कस्य विचारं दृष्ट्वा अग्रिमे शिखरसम्मेलने प्रतिवेदनं दातुं निर्देशः दत्तः इति सिंहः अवदत्। अन्तर्राष्ट्रीयमुद्राकोषं मतदानसमूहरूपेण विकासशीलविश्वस्य उत्तमं प्रतिनिधित्वं कर्तुं स्वशासने परिवर्तनं शीघ्रं कर्तुं नेतारः अपि आहूतवन्तः। सिंहः अवदत् यत् वित्तीयसंकटात् ब्रिक्स-अर्थव्यवस्थानां तीव्र-पुनरुत्थानेन वैश्विक-अर्थव्यवस्थायाः विकास-चालकत्वेन तेषां भूमिका प्रकाशिता। ब्रिक्स-राष्ट्राणि मिलित्वा विश्वस्य जनसंख्यायाः ४०% अधिकं, वैश्विक-अर्थव्यवस्थायाः पञ्चमांशं च भवन्ति । सः समूहः सीरिया-ईरानी-संकटयोः शान्तिपूर्णसमाधानं कर्तुं आह्वयति स्म । सिरिया-इरान्-देशयोः समस्यानां स्थायिसमाधानं केवलं संवादद्वारा एव प्राप्यते इति वयं सहमताः इति सिंहः अवदत् । IMF इत्यस्य अतिरिक्तं विकासशीलविश्वस्य कृते बृहत्तरस्य स्वरस्य कृते संयुक्तराष्ट्रसङ्घस्य अन्येषां च अन्तर्राष्ट्रीयसंस्थानां सुधारस्य आग्रहः अपि नेतारः कृतवन्तः । सिंहः अवदत् यत्, ""षड्दशकाधिककालपूर्वं निर्मिताः वैश्विकराजनैतिक-आर्थिकशासनस्य संस्थाः परिवर्तनशीलस्य विश्वस्य तालमेलं न गतवन्तः। अन्तर्राष्ट्रीयवित्तीयसंस्थासु यद्यपि किञ्चित् प्रगतिः अभवत् तथापि राजनैतिकपक्षे आन्दोलनस्य अभावः अस्ति।"" ""संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सुधारादिषु महत्त्वपूर्णेषु विषयेषु ब्रिक्स्-संस्थायाः एकस्वरं वक्तव्यम्।""","""ब्राजील्, रूस, भारत, चीन, दक्षिण आफ्रिका इत्यादीनां नेतारः गुरुवासरे वार्ताम् कुर्वन्ति ."" ते स्वस्य विकासबैङ्कस्य स्थापनायाः विचारस्य अध्ययनं कर्तुं सहमताः सन्ति | अन्तर्राष्ट्रीयमुद्राकोषे सुधारस्य अपि आह्वानं कुर्वन्ति नेतारः | ते वदन्ति यत् सीरिया - इरान् - देशयोः समस्याः केवलं संवादद्वारा एव समाधानं कर्तुं शक्यन्ते |""" "न्यूयॉर्क-नगरस्य एकस्मिन् आडम्बरपूर्णे विश्रामगृहे अद्यैव कथितस्य आक्रमणस्य अनन्तरं न्यूयॉर्क-जाइन्ट्स्-क्लबस्य पूर्वक्रीडकस्य लुक् पेटिटगाउट्-इत्यस्य पत्नी तलाकस्य अर्जनं कृतवती अस्ति न्यूयॉर्क-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् जेनिफर-मरीनो-पेटिगाउट्-इत्यनेन न्यूजर्सी-नगरे मंगलवासरे तलाकस्य निवेदनं कृत्वा १३ वर्षीयस्य विवाहस्य समाप्त्यर्थं कृतम्, यस्मात् तस्याः त्रीणि बालकानि सन्ति। सा अपि कथितं यत् स्वस्य वर्तमानस्य अस्थायी निरोधस्य आदेशं स्थायिरूपेण कर्तुं प्रयतते। अत्र चित्रिता जेनिफर मेरिनो पेटिटगाउट् स्वत्रिभिः पुत्रीभिः सह मंगलवासरे स्वपतिना ल्यूक पेटिटगाउट् इत्यनेन सह तलाकस्य निवेदनं कृतम् इति कथ्यते | लुक् पेटिटगाउट् एनएफएल - दलस्य द न्यूयॉर्क जाइन्ट्स् इति पूर्वः फुटबॉलक्रीडकः अस्ति | एकः स्रोतः द पोस्ट् इत्यस्मै अवदत् यत् जेनिफरः, 'तेषां वैवाहिकगृहस्य तालानि परिवर्तयति, तस्याः अलार्म-प्रणाल्यां च नूतनाः कोडाः सन्ति' इति । स्रोतः तान् अपि अवदत् यत् शुक्रवासरे लुक् इत्यस्य गृहं प्रति पुलिसैः अनुसरणं करिष्यति येन सः स्वस्य सम्पत्तिं संग्रहीतुं शक्नोति। दम्पती वुडक्लिफ्-सरोवरे, एन्.जे. तेषां च मिलित्वा त्रीणि बालकानि सन्ति। अद्यतनतमः कथितः आक्रमणः जूनमासस्य ५ दिनाङ्के अभवत् यदा जेनिफरः म्यानहट्टन्-नगरस्य ४८ लाउन्ज्-इत्यत्र मित्रद्वयेन सह पार्टीं कुर्वती आसीत् । जेनिफरः तस्याः मित्रैः सह द्वयोः पुरुषयोः सह वदति स्म, येषु एकं महिलाः जानन्ति स्म । प्रायः अर्धरात्रे लुक् क्रोधेन विश्रामगृहं प्रविष्टवान् इति कथ्यते, दक्षिणनेत्रे एकस्य पुरुषस्य जॉन् कान्स्टन्टिनिड्स् (४३) इत्यस्य उपरि आक्रमणं कृत्वा स्वपत्न्याः थप्पड़ं मारयितुं पूर्वं कथितम् यावत् पुलिसाः तं गृहीतुं न आगच्छन्ति तावत् यावत् सः बाउन्सर्-इत्यनेन निरुद्धः भवितुम् अभवत् इति कथ्यते । जेनिफर मेरिनो पेटिटगाउट् इत्यस्याः पतिना ल्यूक पेटिटगाउट् इत्यनेन 48 लाउन्ज् (चित्रे) इत्यत्र जूनमासस्य ५ दिनाङ्के आक्रमणं कृतम् इति कथ्यते । Luke Petitgout (अत्र चित्रितम् 2005) अपि कथितं यत् प्रायः एकवर्षपूर्वं अगस्तमासे तेषां विवाहवर्षदिने स्वपत्न्याः उपरि आक्रमणं कृतवान् . न्यूयॉर्क-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् लुक् पेटिटगाउट्-इत्यस्य विरुद्धं म्यानहट्टन्-आपराधिक-न्यायालये अपराध-आक्रमण-आरोपेण अभियोगः करणीयः आसीत्, यतः सः कॉन्स्टेनिड्स्-इत्यस्य उपरि कथितरूपेण प्रहारं कृतवान् प्रायः एकवर्षपूर्वं अगस्तमासे पूर्वजाइन्ट्स्-टैकल्-इत्यस्य विरुद्धं अपराध-आक्रमणस्य आरोपः आसीत् यतः सः जेनिफर-महोदयायाः शिरसि भग्नं कृत्वा तेषां विवाह-वार्षिकी-दिने कारात् बहिः क्षिप्तवान् इति कथ्यते ते तस्याः रात्रौ म्यानहट्टन्-नगरस्य मीट्पैकिंग्-मण्डले बहिः उत्सवं कुर्वन्तः आसन् । आक्रमणस्य अनन्तरं जेनिफरस्य क्षतविक्षतानां कारणात् न्यूयॉर्क-नगरस्य डाउनटाउन-अस्पताले चिकित्सा कृता । पुलिसाः वदन्ति यत् सा तान् अवदत् यत् सा 'स्वजीवनात् भयम् अनुभवति।' पेटिगौट् अपराध-आक्रमणस्य आरोपः आसीत् किन्तु जेनिफरः स्वस्य ६-पाद-६, ३१० पाउण्ड्-भारस्य पतिस्य विरुद्धं आरोपं त्यक्तवती-अस्मिन् समये न तथापि। जेनिफरस्य वकिलाः न्यायाधीशः लुक् इत्यस्मै क्रोधप्रबन्धनं मादकद्रव्यपरीक्षणं च कर्तुं आदेशं दातुं प्रयतन्ते। 'एषः अन्तिमः तृणः आसीत्' इति एकः स्रोतः पृष्ठषष्ठं प्रति अवदत् । 'सः मन्यते यत् एतत् सर्वं गमिष्यति, ते च सामञ्जस्यं करिष्यन्ति।' It’s not going to happen,' he added.जेनिफरस्य सल्लाहकारः निकोल नूनान्, नेशनल् डिवोर्स कैपिटलस्य अध्यक्षा, पत्रकारैः अवदत् यत् सा स्वग्राहकस्य सुरक्षायाः, स्वसन्ततिनां सुरक्षायाः च विषये सर्वाधिकं चिन्तिता अस्ति। 'मम सर्वोपरि चिन्ता मम ग्राहकस्य तस्याः बालकानां च सुरक्षा, स्वास्थ्यं, कल्याणं च अस्ति।' अतः सावधानताः कृताः' इति नूनान् अवदत् । 'अहं केवलं मम बालकानां कृते स्वस्य सुखाय च स्वजीवनेन सह अग्रे गन्तुम् इच्छामि' इति जेनिफरः विज्ञप्तौ अवदत् । जेनिफर मेरिनो पेटिटगाउट् (मित्रैः सह चित्रे) स्वपतिस्य विरुद्धं स्थायी निरोध-आदेशं इच्छति इति कथ्यते Luke . जेनिफर मेरिनो पेटिटगाउट् स्वस्य त्रयाणां युवानां बालिकानां च सुरक्षां इच्छति |","""जेनिफर मेरिनो पेटिटगाउट् इत्यनेन कथितं यत् न्यूजर्सीनगरे १३ वर्षीयविवाहस्य समाप्त्यर्थं मंगलवासरे तलाकस्य निवेदनं कृतम् ."" जूनमासस्य ५ दिनाङ्के म्यानहट्टन् - नगरस्य ४८ लाउन्ज् इत्यत्र कथितस्य आक्रमणस्य अनन्तरं एषः तलाकः अभवत् | प्रायः . ५ जून दिनाङ्के अर्धरात्रे लुक् पेटिटगौट् इत्यनेन कथितं यत् सः विश्रामगृहे आक्रमणं कृत्वा स्वपत्न्याः उपरि थप्पड़ं मारितवान् तथा च सा सह आसीत् तस्य पुरुषस्य उपरि आक्रमणं कृतवान् . दम्पत्योः त्रीणि युवानि कन्याः सन्ति |""" "स्विस-चिडियाघरस्य नूतने गज-वेष्टने आगन्तुकाः समुपस्थिताः सन्ति यत्र जलान्तरदर्शनक्षेत्रं दृश्यते । कालः काएङ्ग क्राचान् इति गजनिकुञ्जं आगन्तुकानां कृते उद्घाटितम् अभवत् ततः परं पशूनां स्नानं तरणं च द्रष्टुं ज्यूरिच्-चिडियाघरं प्रति जनसमूहः आकृष्टः अस्ति। ११,००० वर्गमीटर् व्यासस्य परिसरे चिडियाघरस्य निवसतां षट् गजानां कृते विशालं निवासस्थानं प्राप्यते । स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच् चिडियाघरस्य नव उद्घाटितस्य गजपरिसरस्य जले एकः गजः शीतलं भवति | चिडियाघरस्य आगन्तुकाः नूतनेन जलान्तरदर्शनपरिसरेन आनन्दिताः सन्ति यतः एतेन गजानां तरणं स्नानं च द्रष्टुं शक्यते |. काएङ्ग क्रचान् इति गजनिकुञ्जं ११,००० वर्गमीटर् व्यासस्य परिसरः अस्ति, यत्र षट् गजानां निवासस्थानं प्राप्यते .","""स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच् चिडियाघरे गजानां कृते नूतनं परिसरं उद्घाट्यते ."" जलान्तरदर्शनक्षेत्रं दृश्यते यत्र आगन्तुकाः तान् स्नानं द्रष्टुं शक्नुवन्ति | ११,००० वर्गमीटर् व्यासस्य अस्मिन् परिसरे षट् गजाः निवसन्ति |""" "टोरोन्टो-चिडियाघरस्य एकः पाण्डा हिमयुक्तं मौसमं सुसमयस्य मार्गे वा वायरल्-वीडियो-मध्ये अभिनयस्य मार्गे वा बाधितुं न दत्तवान्। टोरोन्टोनगरे शनिवासरे भारी हिमपातः अभवत्, टोरोन्टो-चिडियाघरस्य पञ्चवर्षीयः आराध्यः पाण्डा, डी माओ, मृदुशुक्लटीलेषु भ्रमन् असम्भवतया प्रियः दृष्टः। नेशनल् पोस्ट् इति पत्रिकायाः समाचारः अस्ति यत् टोरोन्टो-चिडियाघरं मौसमस्य कृते पूर्वमेव बन्दं जातम् किन्तु सुरक्षाकैमराणि अद्यापि क्रीडन्तः पशूनां दृश्यानि गृह्णन्ति इति अस्मिन् ४६ सेकेण्ड् यावत् यावत् कालस्य भिडियो दृश्यते यत् डी माओ परितः लुठन् शिलातः प्रभावशालिनः नासिकागोताखोरी करोति। चंचलस्य भिडियोस्य पूर्वमेव ४८६, ५४९ दृश्यानि सन्ति । किमर्थं इति स्वयमेव पश्यन्तु। VIDEO कृते अधः SCROLL कुर्वन्तु . अहम् अस्य वृक्षस्य आरोहणं कर्तव्यम् वा ? Snow's too slippery... अयं पाण्डा हिमे साहसिककार्यं कर्तुं निश्चितः इव दृश्यते . अयं पाण्डा यथाशक्ति प्रियं अस्मात् शिलातः कूर्दितुं सज्जः भवति | डी माओ वीरतया मृदुहिमे नासिका - डुबकी मारयति | डी माओ हिमे सुरक्षिततया अवतरति तथा च अद्यापि क्रीडनं न कृतवान्... मौसमस्य उत्सवं कर्तुं डी माओ सर्वथा आनन्देन परितः लुठितुं निश्चयति .","""टोरोन्टो-चिडियाघरस्य ५ वर्षीयः पाण्डा डी माओ हिमे क्रीडितुं बहु रोचते, चिडियाघरस्य सुरक्षाकैमरेण च गृहीतः . पाण्डावादनस्य विडियो वायरल् हिट् जातः अस्ति तथा च पूर्वमेव ४८६, ५४९ दृश्यानि सन्ति . अधुना प्रचण्डहिमपातस्य कारणात् चिडियाघरः निरुद्धः अस्ति |""" "४१ वर्षीयः गजः दशकत्रयाधिकेषु प्रथमवारं स्वप्रकारस्य अन्यस्य गजस्य परिचयं प्राप्तवान् । मिला सैन् डिएगो-चिडियाघरस्य यूथस्य नेता मैरी इत्यस्याः साक्षात्कारं कृतवान्, यतः सा ३० वर्षाणाम् अधिकं यावत् सर्कस-मध्ये एकान्तगजरूपेण स्थापिता, ततः न्यूजीलैण्ड्-देशस्य फ्रेंक्लिन्-चिडियाघरेन गृहीतवती हृदयस्पर्शी-समागमस्य भिडियो-दृश्यानि आफ्रिका-देशस्य गजाः तार-वेष्टनद्वारा स्वस्य कूपं गुञ्जयन्ति इति दृश्यते । विडियो कृते अधः स्क्रॉल कुर्वन्तु . सगोत्राः आत्माः : मिला ३० वर्षाणाम् अधिककालं यावत् सर्कसमध्ये एकान्तगजरूपेण स्थापितः सन् सैन डिएगो चिडियाघरे यूथनेतृणां मैरी इत्यनेन सह मिलति . आफ्रिकादेशस्य गजविशेषज्ञस्य टिम फुल्मैन् इत्यस्य जालपुटे गजानां कूपं स्पृश्य, संयोजयित्वा च संवादः सामान्यः अस्ति । सः लिखति यत् कूपाः 'गन्धे महत्त्वपूर्णां भूमिकां निर्वहन्ति, अभिवादने कूर्चानां मर्दनं च सूचनाप्राप्त्यर्थं परस्परं गन्धं कर्तुं आंशिकरूपेण भवितुम् अर्हति' इति २०१२ तमे वर्षे दुर्घटनायां मिलाना मर्दितः मिलायाः पूर्वरक्षिका हेलेन स्कोफील्ड् इत्यस्याः आशा सर्वदा आसीत् यत् एकदा गजः स्वप्रकारस्य यूथं प्रति प्रत्यागमिष्यति इति दुःखदघटनायाः कारणात् चिडियाघरस्य समर्थकैः धनसङ्ग्रहप्रयासः उत्पन्नः, ये आशां कृतवन्तः यत् मिलायाः कृते पर्याप्तं धनं संग्रहीतुं शक्यते यत् अन्ये आफ्रिकादेशस्य गजाः सन्ति इति चिडियाघरं प्रति स्थानान्तरितुं शक्नोति समर्थकाः १५ लक्षं डॉलरं संग्रहितवन्तः, यत् मिला न्यूजीलैण्ड्देशात् सैन् डिएगो-चिडियाघरं प्रति स्थानान्तरितुं पर्याप्तम् । मैत्री वर्धते: मिला हृदयस्पर्शी दृश्ये यूथस्य मैट्रिचस्य सह ट्रंक्स् गुञ्जयति . स्पर्शः कूपः : गजाः स्वकन्दं स्पृश्य, संयोजयित्वा च परस्परं संवादं कुर्वन्ति इति सामान्यम् अस्ति । गजस्य वार्तालापः गन्धस्य महत्त्वपूर्णा भूमिका भवति तथा च एतत् अभिवादनं सूचनां प्राप्तुं परस्परं गन्धं ग्रहीतुं भवितुम् अर्हति . सैन् डिएगो-चिडियाघरस्य आफ्रिका-देशस्य गज-समूहे ३३ तः ४९ वर्षाणि यावत् आयुषः षट् आफ्रिका-भारतीय-गजाः सन्ति । चिडियाघरस्य प्रमुखः रक्षकः रॉन् रिङ्गर् कथयति यत् एतावता मिला, मेरी च वास्तवमेव तत् प्रहारं कुर्वतः। 'मैरी मिलानगरं गत्वा तौ एकस्मात् वृक्षात् खादितुम् आरब्धवन्तौ' इति रिङ्गर् महोदयः अवदत्। 'एषः महान् व्यवहारः द्रष्टुं यतः तौ शान्तौ परस्परं स्वीकारकौ च आस्ताम् तथा च पशुपरिचयेन वयं यत् प्रकारं अन्वेषयामः तत् प्रकारेषु अन्यतमम् अस्ति।' आकस्मिकमृत्युः : मिला-नगरस्य पूर्वरक्षिका हेलेन स्कोफील्ड् २०१२ तमे वर्षे दुर्घटनायां गजेन मर्दितः अभवत् । चिडियाघरस्य पालकाः मिलां यूथं प्रति परिचयस्य सर्वोत्तमः उपायः इति अनुभवन्ति स्म यत् मातृकेन सह एकैकेन आरम्भः करणीयः इति । 'जनवरीमासे अन्ते वयं मिलां प्रथमवारं सीमितपरस्परक्रियायुक्तेन अन्येन गजेन सह मिलितुं अवसरं दत्तवन्तः।' वयं निश्चयं कृतवन्तः यत् मैरी सर्वोत्तमः विकल्पः अस्ति, यतोहि सा यूथस्य प्रबलः गजः अस्ति, तुल्यकालिकरूपेण शान्तः अस्ति, नव आगन्तुकानां साक्षात्कारस्य च उत्तमः अभिलेखः अस्ति।' 'उत्साहितः, घबराहटः, भयभीतः, आक्रामकः, वशीभूतः वा इति सर्वाणि संभावनानि आसन् येषां अवलोकनं अस्माभिः अपेक्षितुं शक्यते स्म' इति चिडियाघरस्य रक्षकः रॉबी क्लार्कः अवदत् । 'मैरी नवीनस्य विषये जिज्ञासुः आसीत्, मिला तु भित्तिस्य परे पार्श्वे तस्याः इव विशालं किमपि प्राप्य आश्चर्यचकिता आसीत्!'","""४१ वर्षीयः गजः ३७ वर्षेभ्यः प्रथमवारं अन्येन गजेन सह मिलति ."" पशवः परस्परं अभिवादनार्थं ट्रकान् मन्दं गुञ्जयन्ति | रक्षकः अकस्मात् मर्दितः मृतः अभवत् ततः मिला स्थानान्तरितः |""" "दुबईनगरस्य रॉयल अमीरात् समूहेन सह सौदान् कृत्वा गुरुवासरे विदेशीयस्वामित्वं प्राप्तवान् गेटाफे तृतीयः स्पेन्देशस्य फुटबॉलक्लबः अभवत्। मैड्रिड्-नगरस्य दलं मलागा-रेसिंग्-सैण्डर्-इत्येतयोः पदचिह्नानि अनुसृत्य गतवर्षे विदेशहितैः अपि गृहीतम् । शेख बुट्टी बिन् सुहैल अल मकतूम इत्यस्य अध्यक्षतायां रॉयल अमीरात् समूहः इति समूहस्य 200 तः अधिकानां कम्पनीनां पोर्टफोलियो अस्ति यत्र तेलं गैसं च, नवीकरणीय ऊर्जा, यात्रा तथा पर्यटनं, स्वास्थ्यसेवा, जलशुद्धिः, अचलसम्पत् & निर्माणं च सन्ति अस्य सौदास्य मूल्यं €७०-९० मिलियन ($१०१-१३१ मिलियन) मध्ये अस्ति तथा च क्लबस्य उपाधिः पुनः ""गेटाफे सीएफ टीम दुबई"" इति ब्राण्ड् करणीयः भविष्यति । गेटाफे इत्यस्य पूर्वस्वामिना अध्यक्षः च डॉन् एन्जेल् टोरेस् सञ्चेज् गुरुवासरे दुबईनगरस्य बुर्ज अल अरबहोटेले एकस्मिन् समारोहे क्लबस्य कप्तानः मनु डेल् मोराल् इत्यनेन सह स्वस्य उत्तराधिकारिणां कृते हस्ताक्षरं कृतवान्। संयुक्त अरब अमीरात् विदेशेषु च क्रीडासु बहुधा संलग्नः इति सः समूहः अवदत् । रॉयल अमीरात् इत्यस्य भागीदारप्रबन्धनिदेशकः डॉ. कैसर रफीकः अवदत् यत्, ""गेटाफे सीएफ इत्यस्मिन् निवेशः अस्याः दृष्टेः विकासः अस्ति तथा च नवीनविश्वासस्य अभिव्यक्तिः अस्ति यत् दुबई-नगरस्य व्यवसायाः अद्यत्वे विदेशेषु अपि च स्वदेशे अपि बृहत्निवेशं कर्तुं अधिकं विश्वसिन्ति। ""क्रीडाद्वारा समुदायस्य आवश्यकतानां परिचर्या रॉयल अमीरात् समूहस्य लक्ष्यस्य मूलं वर्तते। एतेन विश्वाय सकारात्मकः सन्देशः प्रेषितः यत् दुबई चिन्तयति। रफीकः अवदत् यत् अरब-युवानां मध्ये फुटबॉल-क्रीडायाः लोकप्रियतायाः विषये सचेतनः सन् सः समूहः कतार-देशे २०२२ तमे वर्षे भवितुं शक्नुवन्तः विश्वकपस्य पूर्वं यूरोप-मध्यपूर्वयोः मध्ये सेतुः निर्मातुम् आशां कुर्वन् अस्ति ""रॉयल अमीरात् समूहः नूतनरक्तस्य प्रवर्तने, क्षेत्रे दलस्य प्रचारार्थं च महतीं निवेशं कर्तुं योजनां करोति"" इति सः अवदत् । प्रथमवारं १९४६ तमे वर्षे निर्मितः १९८३ तमे वर्षे पुनः स्थापितः गेटाफे २००४-०५ तः स्पेनदेशस्य शीर्षस्थाने अस्ति । अस्मिन् सत्रे क्लबः सशक्तः आरम्भं कृतवान् परन्तु यूरोपदेशाय योग्यतायाः आशाः वाष्पिताः अभवन्, प्रशिक्षकस्य मिशेलस्य दलं २० मध्ये १४ तमे स्थाने षट् मेलनानि अवशिष्टानि सन्ति मलागा प्रथमः स्पेन्-देशस्य क्लबः अभवत् यः विदेशीय-निवेशकेन क्रीतः यदा कतार-देशस्य अरबपतिः शेख-अब्दुल्लाह-अल्-थानी-इत्यनेन जून-मासस्य १० दिनाङ्के ३६ मिलियन-यूरो (५२ मिलियन-डॉलर्) इति मूल्यं दत्तम् इति कथितम् क्लबः अवरोहणं परिहरितुं युद्धं कुर्वन् अस्ति। सन्तण्डर् जनवरीमासे भारतीयव्यापारिणं अहसान अली सैयद् इत्यस्मै विक्रीतवान्, तस्य पश्चिमखाड़ीपरामर्शकम्पनी च तस्य कार्यभारं स्वीकृतवती । प्रशिक्षकस्य मिगेल् एन्जेल् पुर्तगालस्य स्थाने क्लबस्य पूर्वप्रमुखं मार्सेलिनो इत्यस्य स्थाने कान्टाब्रिया-नगरस्य दलं १७ तमे स्थाने स्थितस्य मलागा-नगरात् चतुर्बिन्दुभ्यः उपरि अस्ति ।","""रॉयल अमीरात् समूहः स्पेन्देशस्य क्लबस्य गेटाफे इत्यस्य अधिग्रहणं सम्पन्नवान् ."" मैड्रिड्-नगरस्य दलस्य कप्तानः पूर्वस्वामिना च आधिकारिकहस्ताक्षरार्थं दुबईनगरं गच्छति . यूरोपस्य मध्यपूर्वस्य च मध्ये सेतुनिर्माणं कर्तुं समूहः आशास्ति | मलागा , रेसिंग् सैन्टाण्डर् च गतवर्षे विदेशनिवेशकैः क्रीतवन्तौ |"""