Text,Summary """मैन्स्फील्ड्-जिल्लापरिषदः २५० मिलियन-पाउण्ड्-रूप्यकाणां लिण्डहर्स्ट्-योजनायाः विषये बहसः कृतवती, यस्याः विषये १४० तः अधिकानां आक्षेपाणां सामना अभवत् ।"" अस्मिन् १७०० यावत् गृहाणि सन्ति, तथैव नगरस्य दक्षिणप्रान्ते नूतनं प्राथमिकविद्यालयं, श्मशानं, सामुदायिककेन्द्रं, उद्यानं च अस्ति । योजनासमित्या पञ्च पक्षे, पञ्च विरुद्धं मतदानं कृतम्, अध्यक्षस्य पक्षे मतदानं कृतम् । सत्रे आन्दोलनकारिणः निर्णयस्य कृते """"लज्जा"""" इति उद्घोषयन्ति स्म । १६९ हेक्टेर् (४१७ एकर्) क्षेत्रे विद्यमानः अयं आवेदनपत्रः परिषदे अद्यपर्यन्तं प्रदत्तः बृहत्तमः अस्ति । विकासकाः लिण्डहर्स्ट् समूहः अवदन् यत् एतेन स्थानीय अर्थव्यवस्थायाः प्रमुखाः लाभाः भविष्यन्ति, यत्र ४००० यावत् कार्याणि सन्ति। परियोजनासमन्वयकः रिचर्ड बाउडेन् अवदत् यत् """"वयं निश्चिन्तः स्मः। प्रतिज्ञातकार्यं प्रदातुं अधुना अस्माकं प्रमुखं दायित्वम् अस्ति। """"मैन्स्फील्ड् इत्यस्य परिवर्तनार्थं यस्य आकारस्य गतिस्य च आवश्यकता भविष्यति तस्य विकासाय विकल्पः नासीत् । """"वयं केवलं आशास्महे यत् इदानीं अस्माकं योजनासहमतिः अस्ति, जनाः वयं यत् कुर्मः तस्य गुणं पश्यन्ति - यत् प्रचण्डं धनराशिं मैन्स्फील्ड् अर्थव्यवस्थायां आगमिष्यति। परन्तु आक्षेपेषु नॉटिङ्घम् वन्यजीवन्यासस्य, रेम्बलर्स् एसोसिएशनस्य च ग्राम्यक्षेत्रस्य, निवासस्थानस्य च हानिः इति चिन्ता अन्तर्भवति स्म । योजनानां विरोधं कृत्वा स्वतन्त्रः मैन्सफील्ड् पार्षदः एण्ड्रयू त्रिस्ट्रम् इत्यनेन उक्तं यत्, भीडस्य विषये चिन्ता, प्रतिज्ञातं लाभं प्रदातुं क्षमता च अद्यापि वर्तते। """"तथ्यं दृष्ट्वा निर्णयः विवादास्पदः आसीत् तथा च मतदानस्य निर्णयः कृतः, अपि च स्थानीययोजनातः प्रस्थानस्य कारणानि क्षीणानि आसन्, मम विश्वासः अस्ति यत् स्थानीयनिवासिनः राज्यसचिवः निर्णयं आह्वयति इति द्रष्टुम् इच्छन्ति। सः अवदत्।""","नॉटिङ्घम्शायर-नगरे गृहानाम्, व्यवसायानां च प्रमुखविकासस्य योजनाः संकीर्णतया अनुमोदिताः सन्ति ।" "इटालियनक्लबस्य महानिदेशकः बेप्पे मरोट्टा इत्यस्य आग्रहः अस्ति यत् युवेन्टस्-क्लबः कदापि लिवरपूल-क्लबस्य स्ट्राइकरस्य मारिओ बालोटेल्लि-इत्यस्य स्थाने नासीत् । म्यान्चेस्टर-नगरस्य पूर्व-अग्रेसरः एसी-मिलान्-नगरात् तेषां सेरी-ए-प्रतिद्वन्द्वीनां कृते गन्तुं सम्बद्धः आसीत्, परन्तु २४ वर्षीयः अयं खिलाडी तस्य स्थाने सैन्-सिरो-नगरात् एन्फील्ड्-नगरं प्रति १६ मिलियन-पाउण्ड्-रूप्यकेन परिवर्तनं कृतवान् तथा च मरोट्टा, यस्य क्लबः अस्मिन् सत्रे त्रयाणां मध्ये त्रीणि विजयं प्राप्तवान्, सः आग्रहं करोति यत् युवेन्टस्-क्लबस्य बालोटेल्लि-इत्यस्य हस्ताक्षरं कर्तुं कदापि रुचिः नासीत् । युवेन्टस् कदापि लिवरपूलस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य स्थाने नासीत् इति क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः अग्रेसरः मारिओ बालोटेल्ल्लि एसी मिलान - नगरात् सेरी - ए - - मध्ये प्रतिद्वन्द्वी - मध्ये गन्तुं सम्बद्धः आसीत् | २४ वर्षीयः मारिओ बालोटेल्लि नामकः स्ट्राइकरः तस्य स्थाने सैन् सिरोतः एन्फील्ड् -नगरं प्रति £१६ मिलियनं स्वीकृतवान् । 'बलोटेलि? सः कदापि अस्माकं लक्ष्यं न अभवत्। तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति मरोट्टा रेडियो उनो इत्यस्मै अवदत्। 'जनवरीमासे यदि अस्माकं आवश्यकता अस्ति तर्हि वयं सुधारात्मकानि उपायानि करिष्यामः।' अलेग्री इत्यस्य नियन्त्रणे स्थापितेन समूहेन सह वयं प्रसन्नाः स्मः, इटलीदेशे यूरोपे अपि स्पर्धां कुर्मः, यत्र अस्मात् अन्ये क्लबाः बलिष्ठाः सन्ति। 'अस्माकं रक्षायाः आलोचना मया श्रुता, परन्तु यदि अहं न भ्रान्तः अस्मि तर्हि त्रयः क्रीडाः अनन्तरं वयं गोलं न स्वीकृतवन्तः।' 'अन्तिमेषु वर्षेषु युवेन्टस्-सङ्घस्य आह्वानं पूर्वं यथा आसीत् तथा पुनः आगतं । वर्षाणां पूर्वं (उडिनीज-अग्रेसरः एण्टोनियो) डि नताले न आगमिष्यति स्म, परन्तु अधुना विजेतारः स्वेच्छया एवम् कुर्वन्ति । 'अस्माभिः एकां संरचना निर्मितवती, (क्रीडानिर्देशकः फबियो) पराटिसि इत्यनेन सह यत् अस्मान् विपण्यां अवसरानां लाभं ग्रहीतुं शक्नोति।' युवेन्टस् कदापि लिवरपूलस्य नवीनतमस्य स्ट्राइकरस्य मारियो बालोटेल्लि इत्यस्य कृते न आसीत्, बेप्पे मरोट्टा (चित्रे) मारियो बालोटेल्लि लिवरपूलस्य ३-१ हारस्य समये वेस्ट् हैम् गोलकीपर एड्रियन इत्यनेन सह संघर्षे सम्मिलितः इति आग्रहं करोति लिवरपूलस्य स्ट्राइकरः मारियो बालोटेल्लि, विवादात् कदापि दूरं न भवति, वेस्ट् हैम् गोलकीपर एड्रियन इत्यस्मै स्क्वेर् करोति ।","प्रीमियरलीगक्लबः लिवरपूलः ग्रीष्मकालीनस्थानांतरणविण्डोमध्ये सेरीए-क्लबस्य एसी-मिलान्-क्लबतः १६ मिलियन-पाउण्ड्-मूल्येन मारियो बालोटेल्लि-इत्यस्य हस्ताक्षरं कृतवान् । म्यान्चेस्टर - सिटी - नगरस्य पूर्वः स्ट्राइकरः इटालियन - प्रतिद्वन्द्वी युवेन्टस् - संस्थायाः सह सम्बद्धः आसीत् | युवेन्टस्-क्लबस्य महानिदेशकः बेप्पे मरोट्टा आग्रहं करोति यत् '(बालोटेल्ली) अस्माकं लक्ष्यं कदापि न अभवत् । तस्य कृते वयं कदापि वार्तालापं न कृतवन्तः' इति।" "एकेन स्वतन्त्रेन आयोगेन निष्कर्षः कृतः यत् चेल्सी-क्लबस्य एश्ले-कोल्-इत्यस्य ""चोक्-आइस"" इति वर्णनं कृत्वा ट्वीट्-कृते फर्डिनेण्ड्-महोदयस्य प्रतिक्रियायाः कारणात् सः जातिवादीः न अभवत् । ""कृष्णवर्णीयः केवलं त्वक्वर्णे एव कृष्णः भवति परन्तु अन्तः ते वास्तवतः श्वेतवर्णीयाः इति विचारः। अत्यन्तं अपमानजनकं पदम् अस्ति। इदं खतरनाकं पदं यतः इदं कृष्णवर्णीयबालकानाम् विशेषतः परन्तु सामान्यतया कृष्णवर्णीयानाम्, कृष्णवर्णीयत्वस्य एकः मार्गः अस्ति इति विश्वासं कर्तुं शक्नोति यत् श्वेतवर्णीयत्वात् कथञ्चित् भिन्नः अस्ति। तत्र जनाः सन्ति ये मन्यन्ते यत् यदि भवान् कञ्चित् प्रकारस्य वस्त्रं न धारयति वा कस्मिंश्चित् प्रकारस्य सङ्गीतं न शृणोति तर्हि भवान् वास्तवतः कृष्णवर्णीयः नास्ति। यथार्थतः खतरनाकं वस्तु अस्ति। तत्र कृष्णवर्णीयाः बालकाः सन्ति ये विद्यालये न्यूनं उत्तमं कुर्वन्ति यतोहि ते मन्यन्ते यत् तत्र उत्तमं कृत्वा ते श्वेतवर्णीयं अभिनयं कुर्वन्ति। मम कृते एतत् सर्वत्र कृष्णवर्णीयबालकानाम्, कृष्णवर्णीयानाम् च कृते विनाशकारी अस्ति। जातिगतार्थैः सह गहनतया आक्षेपार्हः पदः अस्ति।"" परन्तु केन्द्रार्धेन क्रीडायाः बदनामी कृता इति निर्णयः कृतः । ""आयोगेन ज्ञातं यत् उल्लङ्घने जातीयमूलस्य, वर्णस्य वा जातिस्य वा सन्दर्भः अन्तर्भवति,"" इति FA-वक्तव्यं पठितम् । फर्डिनाण्ड् इत्यस्य भविष्यस्य आचरणस्य विषये अपि चेतावनी दत्ता आसीत् । म्यान्चेस्टर युनाइटेड् इत्यनेन निर्णयस्य विरुद्धं अपीलं न कर्तुं निर्णयः कृतः। युनाइटेड् रक्षकः ट्वीट् कृतवान् यत् ""I hear you fella! Choc ice is classic hahahahahaha!!"" @carltonEbanks इत्यस्य सन्देशस्य प्रतिक्रियारूपेण यस्मिन् उक्तं यत्: ""एशले कोलः तेषां choc बर्फः भविष्यति इव दृश्यते। ततः पुनः सः सर्वदा विक्रयणं कृतवान्। तस्य लज्जा भवतु।"" पदं चोक हिमस्य कृष्णशुक्लस्वभावेन सह सम्बद्धं भवति तथा च कश्चन बहिः कृष्णः अन्तः श्वेतश्च भवति इति सूचयितुं शक्नोति । गतवर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के क्यूपीआर-विरुद्धे क्रीडायां फर्डिनेण्ड्-अनुजस्य एण्टोन्-इत्यस्य जातिगत-दुर्व्यवहारात् मुक्तः, सङ्गणकस्य सहचरस्य जॉन् टेरी-इत्यस्य रक्षासाक्षीरूपेण न्यायालये उपस्थितस्य अनन्तरं फर्डिनेण्ड्-इत्यस्य समयरेखायां एतत् ट्वीट् दृश्यते स्म . म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रबन्धकः सर एलेक्स् फर्गुसनः अवदत् यत् - ""ते (एफए) एतादृशे विषये द्वारं पिधातुम् इच्छन्ति । ""मम आश्चर्यं यत् अन्ये क्रीडकाः युगपर्यन्तं ट्विट्टर् कुर्वन्ति, एफए-सङ्घटनेन कदापि आव्हानं न प्राप्तवन्तः। ""क्रीडायां तस्य (फर्डिनेण्ड्) स्थितिः तत् कारणीभूतवती अस्ति तथा च सः कस्य कृते क्रीडति इति अन्यः विषयः स्यात्।"" स्वप्रभारम् आनयन् एफए स्पष्टं कृतवान् यत् तेषां मनसि फर्डिनाण्ड् जातिवादी इति न मन्यते, अपितु सः अनुचितं कार्यं कृतवान् इति । तेषां निर्णयस्य रूपरेखां दत्त्वा विज्ञप्तौ आयोगेन उक्तं यत् - ""फुटबॉलसङ्घः स्पष्टतया वदति यत् एषः आरोपः नास्ति यत् फर्डिनेण्ड् महोदयः जातिवादी अस्ति, सः जातिवादी नास्ति इति स्वीकुर्वति परन्तु @carltonEbanks इत्यस्य समर्थने तस्य आचरणं क सार्वजनिकमञ्चः दुरुपयोगस्य शब्दः अस्ति, तस्मात् क्रीडायाः बदनामी अभवत्।"" एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति फर्डिनाण्ड् इत्यनेन एतत् ट्वीट् अपमानजनकम् इति स्वीकृतम्, यद्यपि सः सुनवायीयां जातिवादी मतं न प्रकटयति इति आग्रहं कृतवान् । आयोगस्य प्रतिवेदने अग्रे आसीत् यत् ""फर्डिनेण्ड् महोदयेन उक्तं यत् 'चोक् आइस' इति शब्दाः जातिसन्दर्भः अस्ति... परन्तु तस्य अर्थः अपि अस्ति यत् सः व्यक्तिः नकली अस्ति। ""सः ट्वीट्-वचनानि अपमानजनकाः इति स्वीकृत्य स्वीकृतवान् यत् कृष्णवर्णीयस्य मिश्रजातीयस्य वा व्यक्तिस्य उल्लेखं कुर्वन् एव एतत् पदं प्रयोक्तुं शक्यते न तु श्वेतत्वक्-युक्तस्य व्यक्तिस्य विषये। ""अतः फर्डिनेण्ड् महोदयः स्वीकृतवान् यत् 'चोक् आइस' इति पदं कोलमहोदयस्य वर्णं, जातीयमूलं वा जातिं वा निर्दिशति । ""आरोपः सिद्धः अस्ति तथा च कोलमहोदयस्य वर्णस्य, जातीयमूलस्य वा जातिस्य वा सन्दर्भेण FA नियमस्य E3 इत्यस्य उल्लङ्घनं व्यापकं जातम्।"" श्रवणेन स्वीकृतं यत् तेषां दण्डनिर्णयात् पूर्वं उपशमनकारकाः विचारिताः सन्ति। ""दण्डनिर्धारणे अनेककारकाणां विचारः करणीयः"" इति वक्तव्ये पठितम् । ""एषः फर्डिनेण्ड् महोदयस्य प्रथमः अपराधः अस्ति। तस्य स्पष्टः अनुशासनात्मकः अभिलेखः अस्ति । सः ट्विट्टर्-प्रयोगे अन्येषां व्यावसायिक-फुटबॉलक्रीडकानां कृते फुटबॉल-सङ्घस्य 'पोस्टर-बॉय'-रूपेण आदर्शः च आसीत्, फुटबॉल-क्रीडायां जातिवाद-विरोधी-अभियानानां अग्रणीः च तस्य अभिलेखः अस्ति ""मूलट्वीट् इत्यस्य अपेक्षया ट्वीट् इत्यस्य प्रतिक्रियारूपेण एव आसीत्।"" कोलस्य प्रतिनिधिः फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं शीघ्रमेव एकं वक्तव्यं प्रकाशितवान् यत् सः अद्यापि म्यान्चेस्टर युनाइटेड् रक्षकं मित्ररूपेण पश्यति इति बोधयति। ""एश्ले कोलः स्पष्टं कर्तुम् इच्छति यत् सः रियो फर्डिनेण्ड् च सुहृदः सन्ति, तस्य किमपि प्रकारस्य शिकायतां कर्तुं कोऽपि अभिप्रायः नास्ति"" इति पठितम् । ""एश्ले प्रशंसति यत् ट्वीटिङ्ग् एतावत् शीघ्रं भवति यत् प्रायः अप्रचलित-आवारा-टिप्पण्याः परिणामः भवति।"" फर्डिनेण्ड् इत्यस्य ट्वीट् इत्यस्य अनन्तरं टेरी इत्यस्य विरुद्धं एण्टोन् फर्डिनेण्ड् इत्यस्य विषये कथितानां टिप्पणीनां कृते एफए-सङ्घटनेन अनुचित-आचरणस्य आरोपः कृतः, एषः आरोपः सः प्रतिस्पर्धां कर्तुं प्रतिज्ञां कृतवान् अस्ति ३१ वर्षीयः टेरी इत्यनेन क्रीडायाः समये ""अपमानजनकाः/अथवा अपमानजनकाः शब्दाः/व्यवहारः वा"" इति प्रयोगः कृतः इति आरोपः अस्ति ।","म्यान्चेस्टर-युनाइटेड्-क्लबस्य रियो-फर्डिनेण्ड्-क्लबस्य ट्विट्टर्-माध्यमेन टिप्पणीं कृत्वा फुटबॉल-सङ्घः अनुचित-आचरणस्य दोषी इति निर्णीतः, ४५,००० पाउण्ड्-दण्डः च दत्तः ।" "चिकित्सालयस्य कर्मचारिणां वर्तनीदोषस्य अर्थः अभवत् यत् ते एकस्याः व्याकुलायाः मातुः साहाय्यस्य महत्त्वपूर्णं अवसरं त्यक्तवन्तः यया पश्चात् आत्महत्या कृता । एनएचएस-कर्मचारिणः एकां लघुकीबोर्ड-त्रुटिं कृतवन्तः येन ते मैरी नताली-पिनर्-महोदयायाः अवसादस्य दीर्घकालीन-इतिहासस्य विषये अनभिज्ञाः अभवन् । तस्याः मानसिकस्वास्थ्यविषयान् दर्शयिष्यन्ति स्म ये अभिलेखाः ते गम्यन्ते, तरुणी माता च विसर्जिता । मैरी नताली पिनर् इत्यस्याः चिकित्सालयात् निर्गमनानन्तरं मृता ज्ञाता । एनएचएस - कर्मचारिणां वर्तनीदोषस्य अर्थः आसीत् यत् ते तस्याः दीर्घकालीन अवसादस्य इतिहासस्य विषये अनभिज्ञाः आसन् | पश्चात् ३६ वर्षीयः महिला एसेक्स-नगरस्य स्वस्य गृहनगरे क्लाक्टन्-नगरे एकस्मिन् कार-मध्ये मृता अभवत्, यतः सा औषध-निर्धारित-गोल्यः अधिकमात्रायां सेवनं कृतवती । इति . घटनायाः केन्द्रे स्थिते चिकित्सालये प्रयुक्ता सङ्गणकव्यवस्था अस्ति . इदानीं मृत्योः अनन्तरं पुनः परिष्कृतः इति अन्वेषणं श्रुतम्। श्रवणं . कथितवान् यत् कोल्चेस्टर जनरल् हॉस्पिटलस्य कर्मचारीः श्रीमती पाइनर् इत्यस्याः . गतवर्षस्य नवम्बर् २७ दिनाङ्के। ते तस्याः कुमारीनाम L’Aimable इति एकस्मिन् . सङ्गणकम् – परन्तु महत्त्वपूर्णं अपोस्ट्रोफी त्यक्तवान्। तस्याः अवसादस्य चिकित्सायाः दीर्घकालीनः इतिहासः पर्दायां न दृश्यते इति त्रुटिः अभवत् । सा अद्यापि मानसिकस्वास्थ्यकर्मचारिणां समीपं निर्दिष्टा आसीत्, ये मूल्याङ्कनं कृतवन्तः परन्तु ततः तां विसर्जितवन्तः । इदानीम्‌ । सप्ताहाभ्यन्तरे गतवर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के श्रीमती पिनर् लापता इति सूचना प्राप्ता . ततः परं सा स्वपुत्रीं मित्रं च दूरभाषं कृत्वा तान् चेतयत् यत् तस्याः . बृहत् परिमाणेन गोल्यः सर्वान् सेवितुं अभिप्रेताः च। इति . अन्तर्धानेन पुलिस हेलिकॉप्टरस्य प्रमुखः अन्वेषणः आरब्धः तथा च . जीवननौकाः । चतुर्दिनानन्तरं मर्सिडीज सी १८० इति वाहनयाने श्रीमती पाइनर् मृता अभवत् | एकस्मिन् क्लाक्टन्-कारपार्के । एकः । विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः विहितस्य घातकमात्रा अस्ति | तस्याः प्रणाल्यां ट्रामाडोल् अफीमम्। उत्तर-एसेक्स-साझेदारी-संस्थायाः प्रवक्ता, . यत् मानसिकस्वास्थ्यमूल्यांकनं कृतवान् इति एकः नवीनः सङ्गणकः अवदत् . प्रणाली अक्टोबर् मासात् लाइव् भवितुं निश्चिता अस्ति। परिवर्तनस्य अर्थः अस्ति यत् वर्तनीविषये किञ्चित् त्रुटयः अद्यापि अन्वेषणफलं दास्यन्ति । इति . प्रवक्ता अवदत् यत्: ‘श्रीमती पाइनर् नवम्बर २०१२ तमे वर्षे मूल्याङ्कनार्थं निर्दिष्टा आसीत् । सामान्यचिकित्सालये चिकित्सां कृत्वा, परन्तु तस्याः कुमारिकायाः अधीनं . name L’Aimable तथा दुर्भाग्येन अपोस्ट्रोफी विना। ‘मूल्यांकनकाले सा स्वस्य पूर्वमनोरोगवृत्तान्तं न प्रकटितवती । ‘खेदतः . परिणामः अभवत् यत् तस्याः मानसिकस्वास्थ्यमूल्यांकनस्य अन्ते . उपलब्धसूचनया सह, पिनरमहोदयायाः सम्झौतेन च, न . तस्मिन् समये न्यासस्य अधिकसमर्थनस्य आवश्यकता आसीत् ।’ एसेक्स-नगरस्य सहायक-मृत्युनिरीक्षिका एलिनोर् मेक्गैन् इत्यनेन अतिमात्रायाः परिणामेण मृत्युः आत्महत्या इति निर्णयः कृतः । सा अवदत्- ‘पिनर्-महोदयायाः प्रणाल्यां ट्रामाडोल्-इत्यस्य अत्यन्तं उच्चस्तरः आसीत् - कस्यचित् वधार्थं यत् आवश्यकं भविष्यति तस्मात् बहु अधिकम् ।’","""मैरी नताली पाइनर् निर्वहनस्य सप्ताहाभ्यन्तरे एव आत्महत्याम् अकरोत् ."" इन्क्वेस्ट् इत्यनेन श्रुतं यत् एकः मानसिकस्वास्थ्यमूल्यांककः तया दत्ते कुमारीनाम्नि महत्त्वपूर्णं एपोस्ट्रोफीं त्यक्तवती - अर्थात् तस्याः अवसादस्य इतिहासः न प्रादुर्भूतः |. विषविज्ञानस्य प्रतिवेदने ज्ञातं यत् तस्याः प्रणाल्यां ट्रामाडोल् इति औषधस्य घातकमात्रा अस्ति |""" "संयुक्तराष्ट्रसङ्घस्य कथनमस्ति यत् यूरोपदेशे मत्स्यप्रक्षेपणस्य विश्वस्य दुष्टतमः अभिलेखः अस्ति। प्रायः सर्वेषां ग्रहणानां चतुर्थांशः मृताः समुद्रात् पुनः गच्छन्ति यतोहि ते मत्स्याः न सन्ति ये चालकाः ग्रहीतुं इच्छन्ति स्म । न्यूजराउण्ड्-वृत्तान्तं सम्पूर्णं पठन्तु""।",यूरोपीयसङ्घस्य मत्स्यमन्त्रिभिः मत्स्यजीविभिः अवांछितमृतमत्स्यान् पुनः समुद्रे क्षिप्तुं प्रतिबन्धः करणीयः इति निर्णयः कृतः। "प्रथमं फिलाडेल्फिया-नगरस्य एकः गृहस्वामी अवदत् यत् सः मन्यते यत् तस्य एकः किरायेदारः स्वस्य अपार्टमेण्ट्-भवनस्य तहखाने श्वापदं प्राप्य श्वापदं गोपयितुं प्रयतते इति परन्तु शनिवासरे तहखाने पुनरागमने तुर्गुट् गोज्लेवेली इत्यनेन किञ्चित् अधिकं दुष्टं प्राप्तम् : चत्वारः मानसिकरूपेण विकलाङ्गाः जनाः बद्धाः आसन्, यत्र एकः पुरुषः रेडिएटर्-शृङ्खलायां बद्धः अपि आसीत् ""भयंकरम् आसीत्"" इति सः रविवासरे अवदत्, जनाः मानवकचरेण परितः सन्ति इति च अवदत्। ""न जाने कियत्कालं यावत् ते तत्र आसन्।"" त्रयः जनाः गृहीताः, जनान् बद्धं कृत्वा तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः कृतः अस्ति। लिण्डा एन् वेस्टन्, ५१; थॉमस ग्रेगोरी, ४७; तथा एडी राइट् (४९) इत्येतयोः विरुद्धं आपराधिक-षड्यंत्रं, गम्भीर-आक्रमणं, अपहरणं, आपराधिक-अतिक्रमणं, अवैधनिरोधः, मिथ्याकारावासः च इत्यादीनि आरोपाः सन्ति इति फिलाडेल्फिया-पुलिसः रविवासरे विज्ञप्तौ उक्तवान्। कथितेषु पीडितेषु २९ वर्षीयः महिला, ३१, ३५, ४१ वर्षीयाः त्रयः पुरुषाः च सन्ति इति फिलाडेल्फियापुलिसस्य लेफ्टिनेंट् रे एवर्स् अवदत्। सप्त अपि -- त्रयः शङ्किताः चत्वारः कथिताः पीडिताः च -- एकत्र गच्छन्ति स्म इति सः अवदत्, परन्तु कियत्कालं यावत् न जानाति स्म । वेस्टन् टेक्सास्-देशस्य मैक्लीन्-नगरे केषाञ्चन वा सर्वेषां वा कथितानां पीडितानां सह आसीत् इति मन्यते । ततः ते फ्लोरिडा-नगरं, फिलाडेल्फिया-नगरं च गतवन्तः इति एवर्स् अवदत् । भवनस्य चौकीदाररूपेण अपि कार्यं कुर्वन् गोज्लेवेली इत्यनेन उक्तं यत् गुरुवासरे शङ्कितानां क्रियाकलापानाम् विषये एकस्य आसपासस्य समूहस्य खण्डकप्तानेन तस्य सम्पर्कः कृतः। सः तस्मिन् दिने तहखानम् अवलोक्य कतिपयानि वस्तूनि स्थानात् बहिः अवाप्तवान्, परन्तु जनाः न। शुक्रवासरे सः श्वापदं प्राप्नोत्। शनिवासरे श्वः कूजन्तं श्रुत्वा भवनस्य उपतहखानं गत्वा शृङ्खलाबद्धं द्वारं दृष्टवान् । सः शृङ्खलाः अपसारयित्वा जनान् प्राप्नोत् । ""कुक्कुरं कूजन्तं विहाय शब्दः नासीत्"" इति सः अवदत् । ""... अहं अवदम् - 'किं नरकं त्वम् अत्र करोषि ?' उत्तरं नास्ति, अहं च ९११ इति क्रमाङ्कं आहूतवान्” इति । गोज्लेवेली अवदत् यत् एतत् सर्वथा आश्चर्यम् आसीत् । ""अहं कदापि जनान् अन्वेष्टुं न अपेक्षितवान्। केवलं श्वः अन्वेष्टुम् अपेक्षितवान्।"" जनाः ""बालवत् वर्तन्ते स्म"" इति सः अवदत् । चत्वारः प्रायः १० पाद १५ पादपरिमितस्य कक्षे आसन् इति गोज्लेवेली अवदत्, कुपोषिताः, विच्छिन्नाः च दृश्यन्ते स्म । तेषां धातुलोटा, नारङ्गरस इव दृश्यमानस्य कलशः च आसीत्, परन्तु भोजनं नासीत् । तेषां तकियाः कम्बलाः अपि आसन्, परन्तु ते कुत्र सन्ति, कुतः आगताः इति न जानन्ति स्म इति सः अवदत्। अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं लघुकक्षे फसन्ति स्म। एवर्स् इत्यनेन उक्तं यत् तेषां शय्याव्रणाः, ""अति, अतीव कठिनाः वर्णाः"" इति चोटाः च सन्ति । कथिताः पीडिताः कुपोषिताः इव दृश्यन्ते, तेषां चिकित्सालयं नीता। रविवासरे तेषां स्थिरस्थितौ सूचीकृतम् इति पुलिसैः उक्तम्। एफबीआई अपि अन्वेषणं कुर्वन् अस्ति । ईशानपूर्वं फिलाडेल्फियाभवनं पूर्वं चलच्चित्रगृहं सप्त-एकक-अपार्टमेण्ट्-भवने परिणतम् अस्ति । रविवासरे अपराह्णे भवनस्य बहिः अपि पुलिसकाराः आसन्। तहखाने प्राप्ताः चत्वारः जनाः स्ट्रेचरैः बहिः आनिताः इति गोज्लेवेली इत्यस्मै सूचनां दत्तवान् ब्लॉक् कप्तानः डैनेल् टिस्डेल् अवदत्। सा अवदत् यत् अद्यतनकाले दृष्टानां केषाञ्चन वस्तूनाम् विषये सा चिन्तिता अस्ति, यत्र राज्यात् बहिः प्लेट्-युक्तस्य एसयूवी-वाहनस्य पृष्ठतः जनाः आनयन्ति इति। ""आशासे मया पर्याप्तं कृतम्"" इति सा अवदत् । ""अहं आहूतवान्।"" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः रॉस् लेविट् इत्यनेन योगदानं कृतम् ।","""शङ्किताः अन्येषां मध्ये व्यापक-आक्रमणस्य अपहरणस्य च आरोपाः सन्ति ."" गृहस्वामी कथयति यत् सः श्वः अन्वेष्टुम् अपेक्षितवान्, न तु चत्वारः जनाः . त्रयः संदिग्धाः तान् निरुद्ध्य तेषां सामाजिकसुरक्षाचेकानि चोरितवन्तः इति आरोपः अस्ति | अधिकारिणः मन्यन्ते यत् चत्वारः सप्ताहपर्यन्तं बद्धाः आसन् |""" "डेविड् मोयस् इत्यस्य आग्रहः अस्ति यत् म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-योः कृते वेन रूनी-इत्यस्य अग्रे विस्थापनार्थं कोऽपि उत्तमः नास्ति । एकवर्षात् न्यूनकालस्य प्रभारीत्वस्य अनन्तरं एप्रिलमासे निष्कासनात् पूर्वं रूनी इत्यस्य म्यान्चेस्टर-युनाइटेड्-पक्षस्य हृदये स्थापितः मोयेस् इत्यस्य मतं यत् अग्रेसरात् सर्वोत्तमः अद्यापि आगन्तुं शक्नोति - यावत् सः सर्वेभ्यः अपेक्षया गोल-करणे एव एकाग्रः भवति -क्रिया पिचस्य पारं आक्रमणं करोति। तथापि स्कॉटिशः रूनी इत्यस्य सङ्गणकस्य सहचराः आग्रहं कृतवान् यत् ते स्वस्य कप्तानस्य कृते अधिकानि अवसरानि सृज्य तस्य उपरि दबावं न्यूनीकर्तुं साहाय्यं कुर्वन्तु । VIDEO Scroll down to watch Rooney: चतुर्वर्षपूर्वं उत्तमं प्रदर्शनं किमपि न गण्यते . वक्तुं बहु: रविवासरे बास्लेनगरस्य सेण्ट्-जोकोब् पार्क् इत्यत्र इङ्ग्लैण्ड्-देशेन सह प्रशिक्षणं कुर्वन् वेन् रूनी . ध्यानस्य केन्द्रम् : रूनी सोमवासरे प्रथमे यूरो २०१६ क्वालिफायर-क्रीडायां स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति . रूनी अस्मिन् सत्रे क्लबस्य देशस्य च कृते बाहुपट्टिकां स्वीकृतवान् किन्तु द्वयोः दलयोः अस्पष्टता अभवत् तथा च २८ वर्षीयः गतसप्ताहे नॉर्वेदेशे मैत्रीविजये विजयलक्ष्यं कृत्वा अपि स्वस्य उत्तमरूपात् दूरं दर्शयति। युनाइटेड्-क्लबस्य मध्ये राडामेल-फाल्काओ-इत्यस्य ब्लॉकबस्टर-ऋण-हस्ताक्षरेण रूनी-क्लब-दले रूनी-महोदयस्य भूमिकायाः विषये प्रश्नाः उत्पन्नाः, यदा रहीम-स्टर्लिंग्-इत्यस्य उद्भवेन लिवरपूल-तारकायाः आह्वानं जातम् यत् सः वर्तमानकाले रूनी-क्लबस्य रॉय-होड्ग्सनस्य दलस्य १० क्रमाङ्कस्य भूमिकां पूरयितुं शक्नोति 'केचन जनाः चिन्तयन्ति स्यात् यत् अस्माभिः तस्य श्रेष्ठं दृष्टम् वा इति।' अहं न करोमि' इति मोयस् द सन इत्यस्मै अवदत् । 'अद्यापि मम विश्वासः अस्ति यत् सः प्रीमियरलीगस्य सर्वोत्तमेषु अन्यतमः अस्ति।' उज्ज्वलः भविष्यः : रहीम स्टर्लिंग् (द्वितीयः वामभागे) बहुभिः प्रतीक्षायां इङ्ग्लैण्ड्-देशस्य १० क्रमाङ्कः इति दृश्यते । दबावः : कोलम्बियादेशस्य स्ट्राइकरः राडामेल फाल्काओ रूनी इत्यनेन सह ओल्डट्रैफोर्ड् इत्यत्र स्थानस्य कृते स्पर्धां कर्तुं शक्नोति । 'तस्य यत् निश्चयं कर्तव्यं तत् अस्ति यत् सः अन्येषां सर्वेषां कार्यं अपि कर्तुं न प्रयतते।' कदाचित् सर्वं कर्तव्यमिव भवति। 'अन्यैः क्रीडकैः वेनस्य साहाय्यं कर्तव्यं, समीचीनस्थानेषु तं अन्वेष्टव्यं, तस्य आपूर्तिः कर्तव्या यथा सः गोलानि कर्तुं शक्नोति।' रूनी सोमवासरे रात्रौ बास्ले-नगरे स्विट्ज़र्ल्याण्ड्-विरुद्धं इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति, थ्री लायन्स्-क्लबस्य प्रथमे यूरो-२०१६-क्वालिफायर-क्रीडायां। १९ वर्षीयस्य स्टर्लिंग् इत्यस्य लिवरपूल्-इङ्ग्लैण्ड्-देशयोः कृते तेजस्वीप्रदर्शनस्य अभावेऽपि मोयस् स्पष्टं कृतवान् यत् सः मन्यते यत् रूनी स्वतः कनिष्ठानां अपेक्षया उत्तमः खिलाडी एव तिष्ठति, रॉय-होड्ग्सन-पक्षे च स्वस्य प्रमुखभूमिकां अर्हति इति मोयस् इत्यनेन अपि उक्तं यत् भविष्ये सः रूनी इत्यस्य मध्यक्षेत्रस्य भूमिकायां गभीरतरं पतनं द्रष्टुं शक्नोति परन्तु न यदा अद्यापि तस्य स्ट्राइकररूपेण बहु किमपि प्रस्तावः अस्ति।","वेन रूनी इत्यस्य कृते अधिकानि अवसरानि सृजितुं म्यान्चेस्टर-युनाइटेड्-इङ्ग्लैण्ड्-सहयोगिनां आवश्यकता वर्तते इति डेविड् मोयस् -इत्यस्य कथनम् अस्ति । मोयस् आग्रहं करोति यत् रूनी अद्यापि द्वयोः दलयोः प्रथमपरिचयस्य स्ट्राइकरः अस्ति . रूनी इत्यस्य स्थाने दबावं स्थापयन्तः खिलाडयः मध्ये राडामेल फाल्काओ, रहीम स्टर्लिंग् च सन्ति . रूनी अद्यापि प्रीमियरलीगस्य शीर्षक्रीडकानां मध्ये एकः अस्ति इति मोयस् वदति । इङ्ग्लैण्ड्-क्लबस्य कप्तानः अद्यापि मध्यक्षेत्रे न गन्तव्यः इति स्कॉट् वदति ।" """यू-क्लबस्य स्ट्राइकरः जो पिगोट् ८९ तमे मिनिट् मध्ये आन्द्रे डोजेल् इत्यस्य ओपनरं रद्दं कृतवान् यतः टाउनः कन्दुकं हारितवान् ।"" """"अहं तत् न सहामि, मया तान् उक्तं यत् तत् कचरा एव"""" इति मेकार्थिः अवदत् । """"तत् लक्ष्यं स्वीकुर्वितुं वस्तुतः दुर्बलम् अस्ति। अहं तदनन्तरं धूमपानं करोमि, अहं प्रायः कथानकं न हास्यामि किन्तु मम [वेषभूषाकक्षे] अस्ति।"""" मैककार्टी-पक्षः गतसीजनस्य चॅम्पियनशिप-क्रीडायां विलम्बेन गोलानां सङ्ख्यायाः गलत्-अन्ते आसीत्, तथा च मैककार्टी-महोदयः ब्रेण्ट्फोर्ड्,नॉटिङ्घम्-वन-बोल्टन्-नगरेषु उदाहरणानि दर्शितवान् यत्र ते २०१५-१६ तमस्य वर्षस्य विलम्बेन विजयस्थानात् अंकं पातितवन्तः इप्सविच् गतसीजनस्य चॅम्पियनशिप-प्ले-अफ्-स्थानात् बहिः पञ्च-अङ्कान् सप्तमस्थाने समाप्तवान् । आयर्लैण्ड् गणराज्यस्य, वुल्फ्स्-गणराज्यस्य च पूर्वः प्रमुखः बीबीसी-रेडियो-सफोल्-क्लबं प्रति अग्रे अवदत् यत् """"तत् पूर्व-ऋतु-मैत्री-क्रीडा अस्ति तथा च अहं वदामि यत् अहं तेषां विषये कष्टं न प्राप्नोमि तथा च तान् न रोचयामि, परन्तु तस्मिन् समये गोलानि स्वीकुर्वन् मम न रोचते . """"मम कृते अक्षम्यम् अस्ति। यदि सः ३० गजतः एकं व्याघ्रयति तर्हि ठीकम्। परन्तु न, अस्माकं कन्दुकं आसीत्, तत् च दत्तम्।""""""","इप्स्विच्-नगरस्य प्रबन्धकः मिक् मेकार्थी कथयति यत् शनिवासरे प्री-सीजन-मैत्री-क्रीडायां लीग्-द्व-केम्ब्रिज्-युनाइटेड्-सङ्गीत-क्रीडायां स्वपक्षस्य १-१ इति बराबरी-क्रीडायाः कारणात् सः ""धूम्रपातं"" कृतवान्" """ब्रिटिश-पुस्तकालये धारितानां चक्षुषां युग्मानां त्रयाणां परीक्षणेन लेखकस्य दृष्टिः पर्याप्ततया क्षीणा अभवत् इति ज्ञातम्।"" तस्मिन् समये आर्सेनिक इत्यादीनां गुरुधातुनां उपयोगः तेषु औषधेषु भवति स्म यत् वातरोगयुक्तः ऑस्टन् इत्यनेन गृहीतः स्यात् । पुस्तकालयविशेषज्ञाः सूचितवन्तः यत् एतादृशविषस्य कारणेन अपि तस्याः ४१ वर्षे शीघ्रमृत्युः अभवत् । हैम्पशायर-नगरस्य स्टीवेण्टन्-नगरे निवसन्त्याः उपन्यासकारस्य मृत्युः १८१७ तमे वर्षे जुलै-मासस्य १८ दिनाङ्के अभवत्, तस्याः मृत्युकारणं च बहु अनुमानं कृतम् अस्ति । प्राइड एण्ड् प्रिजुडिस् लेखकस्य लेखनमेजस्य अन्तः स्थापितानां चक्षुषां युग्मानां पुस्तकालयं प्रति आनीतस्य पोर्टेबल लेन्स मीटर् इत्यस्य उपयोगेन परीक्षणं कृत्वा लेन्सानाम् बलं निर्धारयितुं कृतम् ये वयसः अपि सुस्थितौ एव तिष्ठन्ति। परीक्षणेषु ज्ञातं यत् प्रथमयुग्मात् प्रत्येकस्मिन् नेत्रे +१.७५ तः +४.७५ तः अन्तिमयुग्मस्य +५.० यावत् तेषां बलं वर्धते - अर्थात् तस्याः मृत्योः यावत् पठितुं लेखितुं वा पर्याप्तं सम्यक् द्रष्टुं अतीव कष्टं स्यात् ब्रिटिश-पुस्तकालयस्य संरक्षिका सान्द्रा टप्पेन् अवदत् यत् - """"अत्र आर्सेनिक इत्यादिना भारीधातुना आकस्मिकतया विषं प्राप्तस्य सम्भावना अस्ति । आर्सेनिकविषेण मोतियाबिन्दुः भवितुम् अर्हति इति वयम् अधुना जानीमः । """"आर्सेनिकं प्रायः अन्यप्रकारस्य रोगस्य औषधे स्थापितं भवति स्म, सम्भाव्यतया वातरोगस्य कृते, यत् वयं जानीमः यत् जेन् ऑस्टन् पीडितः आसीत्।"""" न ज्ञायते यत् वास्तविककूर्मस्य शंखेन, काचेन च निर्मिताः चक्षुः ऑस्टेनस्य कृते विहिताः आसन् वा सा स्वयमेव क्रीतवन्तः वा। ब्रिटिशपुस्तकालयः नेत्रचिकित्सकानाम् आमन्त्रणं करोति यत् ते नूतनसिद्धान्ते स्वमतानि प्रदातुं शक्नुवन्ति” इति ।",लेखिका जेन् ऑस्टेन् स्वजीवनस्य अन्ते सम्भवतः आर्सेनिकविषस्य परिणामेण प्रायः अन्धा आसीत् इति विशेषज्ञाः प्रकाशितवन्तः। "नोम पेन् (सीएनएन) -- कम्बोडियादेशस्य कम्पोङ्ग स्पेउ प्रान्ते एकस्य कारखानस्य बहिः पुलिसैः सह संघर्षस्य समये अस्मिन् सप्ताहे २० तः अधिकाः हड़तालं कुर्वन्तः परिधानकर्मचारिणः घातिताः, येषु द्वौ गर्भिणी महिलाः अपि सन्ति इति श्रमिकनेता अवदत्। नाइक-लुलुलेमन् एथलेटिका-इत्येतयोः आपूर्तिं कुर्वतः सबरीना (कम्बोडिया) गार्मेण्ट् मैन्युफैक्चरिंग् इत्यस्य स्वामित्वे स्थिते कारखाने प्रायः ४००० श्रमिकाः कार्यात् त्यक्तवन्तः । ते इदानीं यत् ७४ डॉलरं अर्जयन्ति तस्मात् १४ डॉलरमासिकवृद्धिं आग्रहयन्ति इति कम्बोडियाराज्यस्य मुक्तव्यापारसङ्घस्य श्रमिकसङ्घस्य महासचिवः से सोक्मी अवदत्। सोमवासरे हड़तालकारिणः विकीर्णं कर्तुं पुलिसैः स्तब्धदण्डस्य उपयोगः कृतः इति सा अवदत्, विंशतिभ्यः अधिकाः जनाः घातिताः। नाइक-लुलुलेमोन्-इत्येतयोः द्वयोः अपि वक्तव्यं प्रकाशितम्, यत्र अस्य घटनायाः विषये चिन्ता प्रकटिता । अमेरिकी-आधारित-कम्पनी विज्ञप्तौ उक्तवती यत्, ""यथा नाइकस्य आचार-संहितायां उल्लिखितं, नाइक-संस्थायाः अनुबन्धनिर्मातृभ्यः स्वकर्मचारिणां संघस्य स्वतन्त्रतायाः अधिकारस्य आदरः करणीयः इति अपेक्षा अस्ति तत्र अग्रे उक्तं यत्, ""श्रमिकाः अनुबन्धकारखानैः नियोजिताः भवन्ति, नाइकेन न, वेतनं क्षतिपूर्तिं च कारखानानां दायित्वम् अस्ति। अस्माकं अवगमनम् अस्ति यत् अयं कारखानः मे १ दिनाङ्के स्वस्य न्यूनतमवेतनं वर्धितवान्, देशस्य न्यूनतमवेतनस्य उपरि च भुङ्क्ते। "" "" . वैङ्कूवर-नगरस्य लुलुलेमन् एथलेटिका-संस्थायाः कथनमस्ति यत् तस्य स्थायित्वदलानि आयोजनानां निरीक्षणं कुर्वन्ति, श्रमिकाणां सुरक्षां सुनिश्चित्य कारखानेन सह नित्यं सम्पर्कं कुर्वन्ति च। ""अस्माकं सर्वेषां विक्रेतृणां कृते अस्माकं lululemon नैतिकतासंहितायां उक्तं यथा संघस्य स्वतन्त्रतायाः सामूहिकसौदामिकेः च परितः श्रमिकानाम् अधिकारानां समर्थनं सम्मानं च करणीयम्"" इति स्थायित्वस्य उपाध्यक्षा थेरेसा हेस् अवदत्। ""वर्तमानस्थितिः अस्मान् अतीव चिन्तयति तथा च वयं अस्माकं कारखानासहभागिना सह निकटसम्पर्कं निरन्तरं करिष्यामः, आवश्यकता चेत् तत्कालं किमपि कार्यं करिष्यामः।"" उभयकम्पनीभिः बोधितं यत् एषः कारखानः बेटर फैक्ट्रीज कम्बोडिया (BFC) इत्यस्य भागः अस्ति, यत् अन्तर्राष्ट्रीयश्रमसङ्गठनेन कार्यस्थलानां निरीक्षणार्थं सल्लाहं च प्रदातुं स्थापितं कार्यक्रमम् अस्ति। बीएफसी इत्यस्य अनुसारं परिधान-उद्योगे केचन ४,००,००० श्रमिकाः कार्यरताः सन्ति, कम्बोडिया-देशस्य कुलनिर्यात-राजस्वस्य ४ अर्ब-डॉलर् अथवा प्रायः ८०% भागः अस्ति यत् निर्मितं तस्य अधिकांशं यूरोपीयसङ्घं अमेरिकादेशं च निर्यातितं भवति । READ MORE: बाङ्गलादेशस्य एकस्य परिधानकारखानस्य अन्तः यः नियमैः क्रीडति . रायः - बाङ्गलादेशस्य श्रमिकाणां नगदीकरणं त्यजन्तु . पत्रकारः ग्रेगोरी पेलेचिः नोम् पेन्-नगरात् वृत्तान्तं दत्तवान्; हाङ्गकाङ्गतः सीएनएन-संस्थायाः एलिजाबेथ् जोसेफ् इति वृत्तान्तः।","""२० तः अधिकाः श्रमिकाः घातिताः सन्ति इति एकः श्रमिकनेता वदति ."" मासिकं १४ डॉलरवृद्ध्यर्थं श्रमिकाः हड़तालं कुर्वन्ति। तस्मिन् कारखाने नाइक , लुलुलेमन् इत्येतयोः आपूर्तिः भवति स्म |""" "बीबीसी इत्यस्य उपरि गतरात्रौ आरोपः आसीत् यत् सः एकं साक्षात्कारं दमनं कृतवान् यस्मिन् निगमस्य प्रमुखा रोना फेयरहेड् इत्यनेन घोटालेन प्रभाविते एचएसबीसी-बैङ्के प्रतिदिनं १०,००० पाउण्ड्-रूप्यकाणां द्वितीयकार्यस्य विषये राजीनामा दातुं आह्वानं कृतम् आसीत्। BBC Trust इत्यस्य अध्यक्षायाः HSBC इत्यस्य अकार्यकारीनिदेशिकायाः च श्रीमती फेयरहेड् इत्यस्याः कृते एषः नूतनः आघातः अस्ति, या हितविग्रहस्य दावान् कृत्वा स्वस्य एकं उच्चस्तरीयं कार्यं त्यक्तुं वर्धमानानाम् आह्वानानाम् सामनां कुर्वती अस्ति। श्वः सा सांसदाभिः प्रश्नः करणीयः अस्ति यतः रविवासरे द मेल इत्यनेन प्रकाशितं यत् गतवर्षे समस्याग्रस्तबैङ्के केवलं ५० दिवसानां कार्यस्य कृते ५१३,००० पाउण्ड् वेतनं प्राप्तम्, यत् तस्याः ११०,००० पाउण्ड् वेतनं बहु अधिकं यत् तस्याः मुख्यकार्यं भवितव्यं यत् तस्याः निरीक्षणं भवति बीबीसी। गतमासे एच् एसबीसी इत्यस्य स्विस-बैङ्क-शाखाः धनिकग्राहकानाम् ब्रिटिश-करस्य कोटि-कोटि-पाउण्ड्-करं चकमायितुं साहाय्यं करोति इति आरोपानाम् उपरि आक्षेपं प्राप्तवान्, तथा च सः मीडिया-कवरेजं प्रभावितुं प्रयतते इति मौनम् : सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् (दक्षिणे) यः अवदत् यत् रोना फेयरहेड् बीबीसी ट्रस्ट् इत्यस्य अध्यक्षा भवितुम् योग्यः उचितः च व्यक्तिः नासीत्, सः न दर्शितः भविष्यति इदानीं एच् एसबीसी-संस्थायाः एकः भागधारकः दावान् कृतवान् यत् बीबीसी-संस्थायाः तस्य साक्षात्कारस्य प्रसारणं न कृतम् यस्मिन् सः घोषितवान् यत् फेयरहेड्-महोदया न्यासस्य प्रमुखत्वेन योग्या उचिता च व्यक्तिः नास्ति इति। सेवानिवृत्तः व्यापारी माइकल मेसन-महोन् कथयति यत् सः मध्यलण्डन्नगरस्य ब्रॉडकास्टिंग् हाउस् इत्यत्र आमन्त्रितः यत् सः एच् एसबीसी इत्यत्र अशान्तिविषये चर्चां कर्तुं 23 फरवरी दिनाङ्के बीबीसी-व्यापार-सम्वादकस्य अभिलेख-साक्षात्कारे अभवत् ।तस्य साक्षात्कारः प्रसारकस्य कवरेज-मध्ये असफलः अभवत् तस्मिन् सायंकाले एच् एस बी सी कथा। सः मन्यते यत् फेयरहेड्-महोदयायाः न्यासस्य संचालनस्य योग्यतायाः विषये प्रश्नं कृत्वा तस्य टिप्पण्याः कारणात् एतत् अलमार्यां स्थापितम् । सः अवदत्- ‘साक्षात्कारे अहं अवदम् यत् तस्याः बीबीसी ट्रस्ट् अध्यक्षारूपेण नियुक्त्या सह अहं असहमतः अस्मि। ‘अहं न अवगन्तुं शक्तवान् यत् भागधारकाणां रक्षणार्थं तत्र स्थितः एकः अकार्यकारीनिदेशकः अस्मान् किमर्थं अवहेलितवान् यदा वयं पूर्वं बहुवारं तस्याः कृते एच्.एस.बीसी-सम्बद्धस्य अवैधव्यवहारस्य विषये अवदम्। ‘इदं मम व्यक्तिगतं विश्वासः यत् सा BBC Trust इत्यस्य अध्यक्षा भवितुम् योग्या सम्यक् च व्यक्तिः नास्ति। एच् एस बी सी इत्यस्य द्रव्यं दर्शितम्, परन्तु मम साक्षात्कारः तस्मिन् नासीत्। अहं मन्ये यत् एतत् दमितं स्यात्।’ मेसन-महोन् महोदयेन साक्षात्कारस्य प्रतिलिपिं प्राप्तुं प्रयत्नः कृतः परन्तु एतत् बीबीसी-नीतेः विरुद्धं भविष्यति इति उक्तम्। मेसन-महोन् महोदयः बृहत्सार्वजनिककम्पनीनां वार्षिकसामान्यसभासु स्वस्य विस्फोटस्य कृते सुप्रसिद्धः अस्ति । गतमेमासे सः एच् एसबीसी-संस्थायाः उत्तर-अमेरिका-देशस्य बाहुस्य विरुद्धं मुकदमाम् आनयत् यतः २०१२ तमे वर्षे मेक्सिको-देशस्य मादक-द्रव्य-कार्टेल्-समूहेभ्यः धन-प्रक्षालनस्य अनुमतिं दत्तवान् इति दोषी इति ज्ञात्वा १.२ अब्ज-पाउण्ड्-रूप्यकाणां दण्डः कृतः गतसप्ताहे बीबीसी-संस्थायाः पूर्वाध्यक्षः सर क्रिस्टोफर ब्लैण्ड् इत्यनेन फेयरहेड्-महोदयेन एच्.एस.बीसी-संस्थायां स्वपदं त्यक्तुं वा न्यासात् राजीनामा दातुं वा आह्वानं कृतम् । श्वः सा एचएसबीसी-मण्डलस्य सदस्यत्वेन स्वस्य भूमिकायां कॉमन्स-सार्वजनिकलेखासमित्याः सम्मुखे उपस्थिता भवितुम् अर्हति, यया कर-चकमा-निगमानाम् उपरि घोर-आक्रमणं कृतम् अस्ति गतरात्रौ बीबीसी-संस्था मेसन-महोन्-महोदयेन सह साक्षात्कारः किमर्थं न प्रसारितः इति वक्तुं अनागतवान्, फेयरहेड्-महोदयायाः – या सम्पादकीय-निर्णयेषु सम्बद्धा न भवितुम् अर्हति – तस्य विषये कथिता वा न वा इति। एकः प्रवक्ता दर्शितवान् यत् बीबीसी-संस्थायाः पैनोरमा-कार्यक्रमः एव मूलतः एच्.एस.बीसी-संस्थायाः स्विस-बैङ्क-शाखायाः विषये अत्यन्तं हानिकारक-आरोपान् प्रसारयति स्म, अपि च अवदत् यत् ‘प्रत्येकस्य वार्ता-सङ्गठनस्य इव वयं प्रत्येकं साक्षात्कारं न उपयुञ्ज्महे |. 'बीबीसी-सम्बद्धस्य कस्यचित् आलोचनां कृत्वा साक्षात्कारं न प्रसारयिष्यामः इति केवलं दोषः।'","""रोना फेयरहेड् इत्यस्याः कृते आह्वानं कृतम् यत् सः £10,000-प्रतिदिनस्य द्वितीयकार्यस्य उपरि राजीनामा दातुं शक्नोति ."" मेल आन् सन्डे इत्यनेन भुक्तिः प्रकाशिता ततः परं सांसदैः प्रश्नः करणीयः . आकृतिः बीबीसी-निरीक्षणस्य मुख्यकार्यस्य £110,000 वेतनं बौनं करोति। एक्सेड् साक्षात्कारः अवदत् यत् सा प्रभारी भवितुम् 'योग्यः उचितः च व्यक्तिः' नास्ति .""" "यदा अधिकांशजनानां अधिकं पेयं भवति तदा ते प्रायः धीरोपस्य प्रयासे 'निद्रां करिष्यन्ति' । फ्लोरिडा-नगरस्य एकः पुरुषः तु अधिकांशजनानां सदृशः नास्ति - यदा सः गतमासे वेगस्य कारणेन स्थगितः आसीत् तदा सः गृहीतकर्त्रे अवदत् यत् तस्य पत्नी तं अतिशयेन पानस्य कारणेन तं व्यथयति स्म, अतः सः स्वस्य एसयूवी-वाहनेन कूर्दित्वा 'तत् चालयितुं' निश्चयं कृतवान् off' - अधिकं पेयं ग्रहीतुं बारं प्रति गच्छन्। ६१ वर्षीयः माइकल मूर् इत्ययं १३ फरवरी दिनाङ्के अर्धरात्रे एव स्टुअर्ट् फ्लोरिडा-नगरस्य एकेन अधिकारीणा U.S. drive it off' इति एकं बारं प्रति चालयित्वा . दक्षिणपश्चिम-यू.एस.१ इत्यस्य ८००-खण्डे प्रायः प्रातः १२:३५ वादने मूर्-इत्यस्य स्थगितम् अभवत् तथा च कथितस्य मत्तस्य वाहनचालकस्य समीपं गत्वा अधिकारी तत्क्षणमेव मद्यस्य गन्धं प्राप्नोत् इति प्रथमवारं TCPalm.com इत्यनेन प्राप्तस्य न्यायालयस्य अभिलेखानां अनुसारम्। सम्भाव्यकारणवक्तव्यस्य अनुसारं मूर् अधिकारीं न्यवेदयत् यत् सः स्वगृहात् आगच्छति, सः 'दम्पती' पेयं सेवितवान् इति । सः अपि अधिकारीं अवदत् यत् सः 'कतिपयानि' अधिकं खादितुम् स्थानीयं बारं प्रति गच्छति। अधिकारी प्रतिवेदने अवलोकितवान् यत् मूर् इत्यस्य नेत्राणि काचरूपाणि सन्ति, तस्य वाक् च धुन्धली अस्ति - अधिकारी इत्यस्य मते सः 'स्थूलजिह्वा' इति ध्वनितुं शक्नोति स्म । कानूनी सीमा : न्यायालयस्य अभिलेखाः दर्शयन्ति यत् मूर् इत्यस्य रक्ते मद्यस्य मात्रा ०.१०४ आसीत् । फ्लोरिडा - देशे कानूनीसीमा ०.०८ अस्ति . प्रतिवेदनम् : गिरफ्तारकर्ता अधिकारी अवलोकितवान् यत् मूर् 'स्थूलजिह्वा' इति ध्वनिं करोति, तस्य भाषणं च धुन्धुमारं करोति तथा च तस्य नेत्राणि जलयुक्तानि सन्ति इति मूर् अधिकारीं व्याख्यातवान् यत् सः स्वपत्न्या सह विवादं कृतवान्, सः वाहनं गृह्णीयात् इति निश्चयं कृतवान् । 'सः अपि मां अवदत् यत् तस्य पत्नी तस्मै अवदत् यत् सः (अतिशयेन) पिबति स्म अतः सः बहिः गत्वा 'तत् वाहयितुम्' निश्चयं कृतवान्' इति गिरफ्तारीशपथपत्रे उक्तम् अस्ति ।तस्य गृहीतत्वात् पूर्वं मूर् इत्यस्मै मानकक्षेत्रसंयमपरीक्षाः दत्ताः आसन् .सः तान् सर्वान् असफलं कृतवान्।एकदा निग्रहे स्थित्वा अधिकारिणः मूर् इत्यस्य रक्ते मद्यस्य मात्रां निर्धारयितुं श्वसनपरीक्षां कृतवन्तः।द्वयोः पृथक् परीक्षणयोः तस्य BAC 0.104 तथा 0.103 इति मापनं कृतम्।फ्लोरिडादेशे कानूनी सीमा 0.08 अस्ति मूर् गृहीतः, वाहनचालनस्य आरोपः च कृतः प्रभावे ।","६१ वर्षीयः माइकल मूर्, स्टुअर्ट्, फ्लोरिडा-नगरस्य समीपे वेगेन गमनस्य कारणेन स्थगितस्य अनन्तरं DUI -इत्यस्य कारणेन गृहीतः । मूर् गृहे पेयम् आदाय एकं बारं प्रति गच्छन् आसीत् यदा सः निरुद्धः अभवत् | यदा तस्य पत्नी तस्मै अवदत् यत् सः अतिशयेन पिबति तदा सः पुलिसं न्यवेदयत् यत् सः 'drive it off' इति प्रयासं करोति इति। मूर् इत्यस्य बीएसी ०.१०४ आसीत् ।" "पश्यन्तु महिलाः अथवा भवन्तः केवलं 'समग्रविस्तृतविश्वस्य मस्ततमः बालकः' इति आहतः भवितुम् अर्हन्ति। षड् वर्षीयः केआनो स्वमातुः iPad गृहीत्वा स्वस्य मांसपेशिनां, एब्स् च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् ततः परं बहवः जनाः तत् एव दृश्यम्। ततः तस्य माता पश्चिम-ऑस्ट्रेलिया-देशस्य पर्थ-नगरस्य कैटलिन्-गहलेट्नर्-इत्यनेन तत्क्षणमेव तत् क्लिप्-अन्तर्जाल-माध्यमेन साझां कृतम् । परिणामः एकः आराध्यः विडियो अस्ति यः बुधवासरे रेडियोस्थानकेन 2DayFM इत्यनेन फेसबुक् मध्ये अपलोड् कृतः ततः परं ८,००० तः अधिकैः पसन्दैः वायरल् अभवत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु। कैटलिन् गहलेट्नर् (वामभागे) तस्याः पुत्रेण केनो (दक्षिणे) इत्यनेन स्वस्य iPad इत्यत्र रिकार्ड् कृतं एकं भिडियो प्राप्तम्, यत् सा शीघ्रमेव ऑनलाइन साझां कृतवती । 'नमस्ते बालिकाः, मम नाम केआनो' इति लघु-रोमियो सज्जनरूपेण आरभ्यते । 'आशासे भवन्तः मम स्नायुः मम अब्जं च पश्यन्ति' इति ततः सः द्विचक्रिकाम् आकर्षयन् वदति । दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केआनो ततः कैमरे कृते स्वस्य शर्टं उत्थापयति, स्वस्य उदरं प्रति दर्शयन् च 'पश्यन्तु, बेब्स्? ते अब्स्' इति उच्यन्ते। 'अहं समग्रविस्तृतजगति शीतलतमः बालकः अस्मि' इति सः अग्रे वदति, पर्दायां चुम्बनं फूत्कर्तुं पूर्वं । 'नमस्ते बालिकाः, मम नाम केआनो': षड्वर्षीयः बालकः स्वस्य मांसपेशिनां, अब्जस्य च दर्शयन् स्वस्य चलच्चित्रं गृहीतवान् . दर्शकान् स्वस्य उदरं प्रशंसितुं बहुकालं दत्त्वा केनोः कॅमेरा कृते स्वस्य शर्टं उत्थापयन् स्वस्य उदरं प्रति दर्शयन् दृश्यते, ततः पूर्वं सः 'पश्यन्तु, बेब्स्? ते अब्स् इति उच्यन्ते' 'आशासे भवन्तः मां प्रेम्णा पश्यन्ति!' दर्शकाः स्पष्टतया वर्षस्य प्रथमस्य छात्रस्य प्रेम्णि पतितवन्तः, यः स्वस्य विडियो कृते ८००० तः अधिकानि पसन्दं प्राप्तवान्, १००० तः अधिकानि च शेयर्स् प्राप्तवान् । प्रायः त्रयः सहस्राणि जनाः क्लिप् इत्यस्य विषये टिप्पणीं कृतवन्तः, तेषु अधिकांशः केनो इत्यस्य तुलनां स्वमित्रैः सह कृतवन्तः अथवा तस्य शरीरस्य प्रशंसाम् अकरोत् । तस्य माता कैटलिन् गहलेट्नर् इत्यनेन दैनिकपत्रिकायाः आस्ट्रेलिया-पत्रिकायाः समीपे उक्तं यत् तस्य प्रेरणा तस्य पितुः आसीत् । ततः परं बुधवासरे अपलोड् कृत्वा अस्य विडियोस्य 8000 तः अधिकाः लाइक्स , 1000 शेयर्स् च प्राप्ताः | 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, ""पश्यतु, मम किञ्चित् एब्स् भवति!"",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' 'तस्य पिता प्रतिदिनं व्यायामशालां गच्छति, सर्वदा तस्मै वदति, ""पश्यतु, अहं किञ्चित् एब्स् प्राप्नोमि!"",' इति गहलेट्नर् महोदया अवदत्, 'पितुः इव, पुत्रवत्!' तथापि, केनोः स्वस्य नवीन-प्राप्तस्य प्रसिद्धेः विषये तावत् उत्सुकः नास्ति यथा तस्य परिवारस्य शेषाः सदस्याः सन्ति, यतः सुश्री गहलेट्नर् स्वीकुर्वति यत् तस्य मातुल-मामा च इदानीं अविरामं पृच्छन्ति यत् 'भवतः पेटः कथं अस्ति, केआनो?' 'वयं सर्वे इदानीं तस्य विषये तं चिडयामः सः च लज्जितः भवति, सः केवलं वदति एव ""अहं प्रसिद्धः भवितुम् न इच्छामि!"",' इति गहलेट्नर् महोदया अवदत्। 'तस्य २१ तमे जन्मदिनपर्यन्तं प्रतीक्षां कर्तुं न शक्नोमि!'","""षड् वर्षीयः केनो स्वमातुः iPad -इत्यत्र स्वस्य मांसपेशिनां प्रदर्शनं कृत्वा स्वस्य रिकार्ड् कर्तुं गतवान् ."" तस्मिन् भिडियायां दृश्यते यत् सः स्वस्य उदरं दर्शयितुं स्वस्य शर्टं उत्थाप्य 'पश्यतु, बेब्स्? ते अब्स्' इति उच्यन्ते। तस्य मम्मा Caitlin Gahleitner इत्यनेन फेसबुक् मध्ये एतत् विडियो अपलोड् कृतम् यत्र ततः परं ८००० तः अधिकाः पसन्दः, १००० शेयर्स् च प्राप्ताः । सा अवदत् यत् तस्याः पुत्रः अधिकतया तस्य पित्रा प्रेरितः आसीत्, यः स्वपुत्राय व्यायामशालायां तस्य प्रगतेः विषये कथयति स्म .""" """सः दावान् अकरोत् यत् यूके-देशस्य तटीय-मत्स्य-जलस्य कृते नूतनानि नियमानि प्रवर्तयितुं अल्पानि जहाजानि सन्ति, यतः तस्य यूरोपीयसङ्घ-देशात् निर्गमनम् अभवत्।"" तथा च पूर्व-फॉक्लैण्ड्-दिग्गजः, यः एकदा लेबर-सुरक्षामन्त्री आसीत्, सः अवदत् यत् सः अस्मिन् विषये सर्वकारस्य """"आश्चर्यजनकं आत्मतुष्टिम्"""" दृष्ट्वा """"स्तब्धः"""" अभवत् परन्तु मन्त्री लॉर्ड गार्डिन्र् इत्यनेन पोतनिरीक्षणव्यवस्था स्थापिता इति आग्रहः कृतः । लॉर्ड वेस्ट् इत्यनेन लण्डन्-मत्स्यपालन-सम्मेलनात् - एषः सौदाः - यस्मिन् विदेशीय-मत्स्यजीविनां ब्रिटिश-जलक्षेत्रेषु प्रवेशः भवति - तस्मात् निवृत्तिः करणीयः इति घोषणायाः केवलं दिवसाभ्यन्तरे एव एषः विषयः उत्थापितः ग्रामीणकार्याणां मन्त्री लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् समुद्रीयप्रबन्धनसङ्गठनं यूके-देशस्य """"अनन्य-आर्थिक-क्षेत्रस्य"" पर्यवेक्षणं करिष्यति, यत् षड्-माइल-पर्यन्तं २०० समुद्री-माइलपर्यन्तं विस्तृतं भवति - यदा तु तटीय-मत्स्य-संरक्षण-अधिकारिणः संघः षट्-नौटिक-माइल-पर्यन्तं व्याप्तः भविष्यति . परन्तु सः अपि अवदत् यत् यथा यथा यूके यूरोपीयसङ्घं त्यजति तथा तथा आवश्यकस्य मत्स्यपालनस्य प्रवर्तनस्य स्तरस्य विषये चिन्तनार्थं समीक्षायाः आवश्यकता भविष्यति। तया प्रतिक्रियायाः कारणात् लॉर्ड वेस्ट् इत्यनेन उक्तं यत् """"अयं सरलः नाविकः उत्तरेण सर्वथा स्तब्धः अस्ति, यत् आश्चर्यजनकं आत्मतुष्टिं दर्शयति । """"मूलरेखा अस्ति यत् अस्माकं अस्मिन् कार्ये अत्यल्पानि पात्राणि सम्बद्धानि सन्ति। तेषां सम्यक् केन्द्रसमन्वयः न भवति। वयं पूर्वमेव दृष्टवन्तः यत् 'भवन्तः यत् वदन्ति तत् नरकं यावत्, तथापि वयं तत्र आगच्छामः' इति वदन्ति। """"यदि वयं केचन नियमाः प्रयोजयामः, तान् प्रवर्तयितुं न शक्नुमः तर्हि वयं हास्यं करिष्यामः।"""" लॉर्ड वेस्ट् मन्त्रिभ्यः आग्रहं कृतवान् यत् """"अस्माकं विद्यमानानाम् विभिन्नानां सम्पत्तिनां वास्तविकनियन्त्रणार्थं केन्द्रीकृता आदेशव्यवस्था"""" स्थापयन्तु, """"तेषु दूरम् अत्यल्पाः एव षड्तः १२ माइलपर्यन्तं कोऽपि अवैधरूपेण मत्स्यपालनम् इत्यादिषु विषयेषु ध्यानं दातुं समर्थाः दृश्यन्ते इति च क्षेत्र""""। सः अवदत् यत् """"यथार्थतः वयं तत् यथार्थतया प्रवर्तयितुं शक्नुमः"" इति अधिकानि जहाजानि नौकानि च निर्मातव्यानि सन्ति। मन्त्री अवदत् यत् सः इच्छति यत् १९६५ तमे वर्षे २००६ तमे वर्षे च रॉयल नेवी-सङ्घस्य सेवां कृतवान् लॉर्ड वेस्ट् इत्यनेन सह न्यूकास्ले-नगरं गत्वा नूतनं डिजिटल-पोत-निरीक्षण-प्रणालीं द्रष्टुं शक्नोति यत् """"अस्माकं जलस्य अन्तः समुद्रे स्थितं प्रत्येकं पोतं"" इति सूचयितुं शक्नोति सः अवदत् यत् अपतटीयगस्त्यपोताः त्रीणि कार्यरताः सन्ति, अपि च पञ्च नवीनाः नदीसमुद्रीगस्त्यपोताः निर्मिताः सन्ति येषां उपयोगः मत्स्यसंरक्षणार्थं भविष्यति। परन्तु लेबरपक्षस्य ग्रामीणकार्याणां प्रवक्त्री विट्चर्चस्य बैरोनेस् जोन्स इत्यस्याः तर्कः आसीत् यत् """"मत्स्यस्य भण्डारस्य प्रबन्धनं एकपक्षीयरूपेण कर्तुं न शक्यते"""", """"परिजनेन सह किञ्चित् सहकार्यं भवितुमर्हति"""" इति च """"मत्स्यानां कूपाः कदाचित् शतशः माइलपर्यन्तं गन्तुं शक्नुवन्ति, खलु अस्माकं स्वकीयाः मत्स्यजीविनः रूसस्य उत्तरदिशि दक्षिणपुर्तगालस्य च मत्स्यं गृह्णन्ति"""" इति सा अवदत् """"एकपक्षीयघोषणायां कोऽपि अर्थः नास्ति।"""" परन्तु लॉर्ड गार्डिनर् इत्यनेन उक्तं यत् न केवलं सर्वकारः """"यूरोपे अस्माकं भागिनैः मित्रैः च सह वार्तालापं करिष्यति अतः अस्माकं स्थायि मत्स्यपालन-उद्योगः अस्ति"""" अपितु ब्रेक्जिट्-उत्तरं यूके-देशे """"अस्माकं जले कः मत्स्यं गृह्णाति इति निर्णयस्य क्षमता भविष्यति . सः अवदत् यत् नेशनल् फेडरेशन आफ् फिशरमेन्स ऑर्गेनाइजेशन्स् इत्यस्य मुख्यकार्यकारी यूके-देशस्य लण्डन्-मत्स्यपालन-सम्मेलनस्य सूचनां दातुं निर्णयस्य स्वागतं कृतवान् यत् """"यूके-देशस्य स्वस्य अनन्य-आर्थिक-क्षेत्रे संप्रभुतां विद्यमानस्य स्वतन्त्रतटीय-राज्यस्य रूपेण स्थापनायाः महत्त्वपूर्णः भागः"" इति सः अवदत् यत् मत्स्यपालनस्य मूल्यं यूके अर्थव्यवस्थायाः कृते १.३ अरब पाउण्ड् अस्ति, ३४,६०० जनाः कार्यरताः सन्ति, ६,००० मत्स्यपालनपोतानि सन्ति, प्रतिवर्षं ७७५ मिलियन पाउण्ड् मूल्यस्य ७०८ टन मत्स्याः अवतरन्ति च। यूके-देशस्य तटीय-मत्स्य-समुदायस्य हितस्य विषये सर्वकारः """"अति जागरूकः"""" भविष्यति इति सः अजोडत् ।","ब्रेक्जिट्-पश्चात् यदि सः स्वस्य मत्स्यजलस्य पुलिसं कर्तुं न शक्नोति तर्हि यूके-देशः यूरोपे ""हस्यपात्रः"" भविष्यति इति प्रथमसमुद्रस्य पूर्वः लॉर्ड् एड्मिरल् लॉर्ड वेस्ट् इत्यनेन उक्तम्।" """जस्टिन् वेल्बी इत्यनेन कैण्टर्बरीनगरे एङ्ग्लिकन् कम्युनियनस्य प्राइमेट्-सभायाः अनन्तरं एतत् घोषणा कृता ।"" यूके-देशे १९२८ तमे वर्षे पारितस्य संसदस्य अधिनियमेन एप्रिल-मासस्य द्वितीयशनिवासरस्य अनन्तरं प्रथमे रविवासरे ईस्टर-रविवासरस्य निर्धारणस्य अनुमतिः आसीत् । परन्तु एतत् कदापि सक्रियं न जातम् अस्ति तथा च ईस्टरः चन्द्रचक्रेण निर्धारितः परिवर्तनशीलः एव अस्ति । ईस्टर-पर्वः महत्त्वपूर्णः ईसाई-उत्सवः अस्ति, यतः अत्र येशुमसीहस्य गुड-फ्राइडे-दिने क्रूसेन मृत्योः अनन्तरं पुनरुत्थानस्य उत्सवः भवति । आर्च्बिशपः अवदत् यत् सः पोप-फ्रांसिस्, कोप्टिक-नेता पोप-तवाड्रोस्, आर्थोडॉक्स-चर्चस्य नेतारेण च पैट्रिआर्क-बार्थोलोम्यू-इत्यनेन सह वार्तालापं कुर्वन् अस्ति। वेल्बीमहोदयः अवदत् यत् सः आशास्ति यत् परिवर्तनं """"पञ्चतः १० वर्षाणां मध्ये"" भविष्यति इति। """"निवृत्तेः पूर्वं तत् द्रष्टुं मम प्रीतिः भविष्यति"""" इति सः अवदत्, यद्यपि सः चेतावनीम् अयच्छत् यत् एतादृशं परिवर्तनं कर्तुं प्रथमः प्रयासः १० शताब्द्यां आसीत् । ततः परं सामान्यतिथिं स्वीकुर्वितुं १५ प्रयत्नाः कृताः इति एङ्ग्लिकन्-स्रोतः बीबीसी-सञ्चारमाध्यमेन अवदत् । ईस्टरः वसन्तविषुवस्य अनन्तरं प्रथमस्य पादरीपूर्णचन्द्रस्य अनन्तरं प्रथमे रविवासरे भवति, अर्थात् २२ मार्चतः २५ एप्रिलपर्यन्तं रविवासरे आचरितुं शक्यते परन्तु आर्थोडॉक्स-चर्चः जूलियन-पञ्चाङ्गस्य अनुसरणं करोति, अतः पाश्चात्य-ईसाई-धर्मस्य तुलने पश्चात् ईस्टर-उत्सवः भवति । १९९० तमे वर्षे वैटिकन्-देशेन अन्यैः ख्रीष्टीयचर्चैः, सर्वकारैः च सह सहमतिः कृता इति नियततिथिः इति प्रस्तावः अनुमोदितः । अद्यापि न प्राप्तम्” इति ।",कैण्टर्बरी-नगरस्य आर्च्बिशप् अन्यैः क्रिश्चियन-चर्चैः सह ईस्टर-उत्सवस्य नियतदिनाङ्के सहमतिः कर्तुं कार्यं कुर्वन् अस्ति । """एतत् मासिकं फर्माणां सर्वेक्षणं करोति यत् नूतनान् आदेशान्, रोजगारः, निर्यातः च इत्यादीनां सूचकानाम् अनुसरणं करोति।"" एप्रिलमासस्य नवीनतमप्रतिवेदने व्यापारस्य परिस्थितौ मामूली क्षयः सूचितः, यतः मार्चमासे वृद्धेः अनन्तरं उत्पादनस्य नूतनानां आदेशानां च न्यूनता अभवत् । सः गतपञ्चमासेषु चतुर्थः मासिकः क्रियाकलापस्य न्यूनता आसीत् । अल्स्टरबैङ्कस्य मुख्यः अर्थशास्त्री रिचर्ड रैम्से इत्यनेन उक्तं यत् उत्तरायर्लैण्ड्देशस्य निजीक्षेत्रस्य गतिविधिषु मामूली न्यूनता अन्येषु सर्वेषु यूकेक्षेत्रेषु वृद्ध्या सह तुल्यते। विनिर्माणं निरन्तरं उज्ज्वलस्थानं भवति स्म, यत्र उत्पादनवृद्धिः नूतनाः आदेशाः च ६ मासस्य उच्चतमं स्तरं प्रति पुनः उच्छ्रिताः, ग्रेट् ब्रिटेनदेशस्य विपण्यमागधायाः कारणतः तदपेक्षया उत्तरायर्लैण्ड्-देशस्य विक्रेतारः मे २०१२ तः खुदराविक्रये सर्वाधिकं न्यूनतां ज्ञापयन्ति तथा च निर्माणक्षेत्रे वर्षद्वये व्यावसायिकक्रियाकलापस्य सर्वाधिकं पतनं कृतम् रामसे महोदयः अवदत् यत् परिणामैः सूचितस्य स्पष्टदुर्बलतायाः अभावेऽपि कम्पनयः कर्मचारिणः नियोजयन्ति एव। """"अनिश्चिततायाः, माङ्गल्याः च अभावेऽपि स्थानीयसंस्थाः एप्रिलमासे सप्तमासेषु सर्वाधिकं द्रुतगत्या स्वस्य कर्मचारीस्तरस्य वृद्धिं दृष्टवन्तः । निर्माणं विहाय सर्वेषु क्षेत्रेषु रोजगारवृद्धिः ज्ञाता"""" इति सः अजोडत् । अग्रे पश्यन् सः अवदत् यत् नूतन-कन्जर्वटिव-सर्वकारस्य वित्तयोजनानां आर्थिकनीतीनां च विवरणं """"अर्थव्यवस्थायाः सर्वान् क्षेत्रान् सार्वजनिकनिजी-क्षेत्राणि प्रभावितं करिष्यति"""" इति","उत्तरायर्लैण्ड्-देशस्य निजीक्षेत्रे पुनर्प्राप्तिः नवम्बरमासात् आरभ्य ""प्रभावीरूपेण स्थगितवती"" इति अल्स्टर्-बैङ्कस्य शोधस्य सुझावः अस्ति ।" "अतिधनानाम् अति-नौकाः शीघ्रमेव अति-हरितवर्णाः भवितुम् अर्हन्ति स्म । सौरपालः : सुपर-याट्-यानानि अस्य सदृशस्य पालस्य उपयोगेन ईंधनस्य उपभोगं उत्सर्जनं च कटयितुं शक्नुवन्ति स्म । सिड्नी-नगरस्य प्रौद्योगिकी-कम्पनी सोलर-सैलर ""सौर-पालस्य"" कार्यं कुर्वती अस्ति, या सर्वविध-बृहत्-नौकानां कृते पालस्य, सौर-शक्ति-स्रोतस्य च रूपेण कार्यं कर्तुं शक्नोति चेल्सी-फुटबॉल-क्लबस्य स्वामी रोमन-अब्रामोविच्, माइक्रोसॉफ्ट-सहसंस्थापकः पौल् एलेन् इत्यादीनां अरबपतिनां स्वामित्वे सुपर-याट्-वाहनानि सम्प्रति ग्रहस्य बृहत्तमेषु ईंधन-ग्राहकेषु अन्यतमाः सन्ति शेख मोहम्मद बिन् रशीद अल मक्तूमस्य ""दुबई"" इत्यादयः केचन समुद्रगन्तुकाः पशवः, विश्वस्य बृहत्तमा निजीसुपर-याट्, १५० मीटर् अधिकं दीर्घाः सन्ति, तेषु विमानस्थानकानि, चलच्चित्रगृहाणि, जकूजी, तरणकुण्डानि इत्यादीनि सुविधानि सन्ति एतानि सर्वाणि विशेषतानि अविश्वसनीयमात्रायां ऊर्जायाः क्षयः कुर्वन्ति । सुपर-याट्-वाहनेषु ईंधनस्य उपभोगस्य अनुमानं उच्चशक्त्या यात्रायां प्रति सेकण्ड् एकं लीटरं यावत् इन्धनं यावत् भवति । • विश्वस्य उत्तमसुपर-नौकानां छायाचित्रं पश्यन्तु . सोलर सेलरस्य मुख्यकार्यकारी रोबर्ट् डेन् सीएनएन इत्यस्मै अवदत् यत् एषा प्रौद्योगिकी सुपर-याट्-इत्यनेन सह सम्यक् कार्यं कर्तुं शक्नोति। सः अवदत् यत् सौरपालेषु नौकानां ईंधनस्य उपभोगं ग्रीनहाउस-वायु-उत्सर्जनं च महतीं न्यूनीकर्तुं क्षमता अस्ति। ""वयं मन्यामहे यत् एतेन जनाः स्वस्य सुपर-याट् भवितुं शक्नुवन्ति परन्तु कार्बन-पदचिह्नं अल्पं वा न वा निर्मास्यन्ति, यत् एतेषां जहाजानां महती समस्या अस्ति"" इति सः अवदत्। डेन् उक्तवान् यत् एषा प्रौद्योगिकी एकस्य पक्षस्य उपयोगेन कार्यं कृतवती यत् सौरपटलः अथवा पालः अस्ति, यः पोतस्य उपरि धुरीरूपेण स्थापितः अस्ति येन सूर्येण वा वायुना वा कोणं कर्तुं शक्यते। ""पालाः"" सङ्गणकेन नियन्त्रिताः भवन्ति यत् ऊर्जासङ्ग्रहस्य अनुकूलनार्थं सूर्यस्य वायुस्य च दिशां बलं च गृह्णाति । सुपर-याट्-यानानां कृते सौर-पालस्य निर्माणार्थं सम्प्रति यूनाइटेड् किङ्ग्डम्-देशे एकः डिजाइन-परियोजना प्रचलति इति सः अवदत् । डेन् इत्यनेन उक्तं यत् चीनदेशस्य जहाजकम्पनी कोस्को इत्यनेन सह कम्पनी स्वस्य केषुचित् बेडेषु सौरपालं प्राप्तुं कार्यं कुर्वती अस्ति। ""अस्माकं लक्ष्यं २०१० तमे वर्षे एकं बल्करं एकं च टैंकरं प्रति पुनः सज्जीकृतपालानां पन्थानम् अस्ति। अस्य परिणामस्य आधारेण तदा वयं 'नवनिर्मितानां' जहाजानां डिजाइनं करिष्यामः"" इति सः अवदत्। डेन् इत्यनेन अनुमानितम् यत् यदा पोतः १८ ग्रन्थिभिः गच्छति तदा सौरशक्त्याः ईंधनस्य उपभोगे प्रायः ५ प्रतिशतं, वायुशक्त्या अपरं २० तः ४० प्रतिशतं च पालः रक्षितुं शक्नोति ""एतत् समग्रयात्रायां समग्रतया १० प्रतिशतं बचतं यावत् योगं कर्तुं शक्नोति"" इति डेन् अवदत् । सः अवदत् यत् न्यूनचलभागैः सह पालम् उत्थापयितुं न्यूनीकर्तुं च प्रणाल्याः विकासेन, ऊर्जायाः अधिककुशलतया संग्रहणं कर्तुं च प्रौद्योगिक्याः उन्नतिः कर्तुं शक्यते इति अपि आशाः सन्ति।","""सौरपालाः बृहत् सौरपटलयुक्ताः पक्षाः सन्ति ये सूर्यस्य वा वायुशक्तिं वा उपयोक्तुं शक्नुवन्ति।"" सिड्नी-नगरस्य कम्पनी Solar Sailor इति प्रौद्योगिकीम् विकसितवती अस्ति . सौरपालाः सुपर-याट्-इत्यत्र स्थापनं कर्तुं शक्यन्ते येन तेषां ईंधनस्य उपभोगं न्यूनीकर्तुं साहाय्यं भवति स्म” इति ।" """पक्षः १० आसनानि प्राप्तवान्, परन्तु कन्जर्वटिवपक्षः ७८ पार्षदानां मध्ये ४५ आसनैः सह नियन्त्रणं धारितवान् अस्ति।"" गुरुवासरे मतदानात् पूर्वं टोरी-दलस्य ५१ आसनानि आसन्, लिबरल्-डेमोक्रेट्-दलस्य २४ आसनानि १७ यावत् स्खलितानि । लेबरपक्षस्य आसनानि एकस्मात् चतुर्णां यावत् वर्धितानि, स्वतन्त्रपार्षदद्वयमपि निर्वाचितौ । पूर्वमन्त्रिमण्डलमन्त्री श्री हुहने, लिब् डेम, न्यायस्य मार्गं विकृतं कृत्वा मार्चमासे जेलम् अयच्छत्, तस्य दलेन च ईस्ट्ले-परिषदः आसनद्वयं यूकेआईपी-सङ्घस्य कृते हारितम् यूकेआईपी इत्यस्य एकः लाभः साउथ् वाटरसाइड् इत्यत्र आसीत् यत्र गाय फॉक्स इत्यस्य दूरस्थः बन्धुः फिलिप् फॉक्सः निर्वाचितः । अवकाशप्राप्तस्य मुख्याध्यापकस्य १५ शताब्द्याः पूर्वजः १६०५ तमे वर्षे बारूद-साजिशस्य असफलस्य समूहस्य प्रपितामहः आसीत् । यदा फॉक्समहोदयस्य उम्मीदवारी घोषिता तदा दलस्य नेता निगेल् फरागे इत्यनेन उक्तं यत् एतेन """"विद्रोहस्य रक्तं अद्यापि तस्य नाडीषु धावति"""" इति दृश्यते । स्टीव हम्फ्रीबीबीसी दक्षिण द्वारा स्थानीयनिर्वाचनेषु एषा ऐतिहासिकरात्रिः अभवत् - दक्षिणे काउण्टी-परिषदेषु प्रथमानि आसनानि यूकेआईपी-इत्यनेन प्राप्तम् । हैम्पशायर-नगरस्य मतपेटिकाभ्यः मतदानं पतन्तः एव आगतं तदा एव स्पष्टं जातं यत् कन्जर्वटिव-पक्षस्य, लिबरल्-डेमोक्रेट्-दलस्य च कृते एषा कठिनरात्रिः भविष्यति इति लेबर-पक्षस्य त्रीणि आसनानि प्राप्तानि - परन्तु यूकेआईपी-समर्थकाः एव सर्वाधिकं स्मितं कृतवन्तः । ते रात्रौ आरब्धवन्तः यत्र काउण्टी काउन्सिलस्य आसनानि नासीत् - परन्तु ते १० आसनैः सह समाप्तवन्तः । सम्पूर्णे हैम्पशायर-पक्षे लिबरल्-डेमोक्रेट्-पक्षस्य, कन्जर्वटिव्-पक्षस्य च हानिः अभवत् - परन्तु टोरी-दलस्य काउण्टी-परिषदः नियन्त्रणं वर्तते । एकः वरिष्ठः कन्जर्वटिव-पक्षस्य सांसदः कथयति यत् यूकेआईपी-उत्थानस्य कारणेन प्रधानमन्त्री आप्रवासस्य यूरोपस्य च विषये सशक्ततरनीतयः प्रदातुं प्रेरितव्यम्। दक्षिणवाटरसाइड्-नगरस्य आसनं फॉक्समहोदयेन सह हारयित्वा स्वस्य दलस्य राष्ट्रियनेतृत्वस्य आलोचनां कृतवती रूढिवादी एलेक्सिस् मेक्एवोयः । सा अवदत् यत् टोरी-नेतारः """"जनतायाः वचनं न श्रोतुं चयनं कुर्वन्ति"""", येन यूकेआईपी-मतदानं वर्धितम् । """"आशासे सर्वकारः श्रोष्यति यतोहि ते कदापि न कुर्वन्ति"" इति सा अपि अवदत् । """"ते अभिमानिनः, स्पर्शहीनाः, तेषां कारणात् च उत्तमाः पार्षदाः इदानीं नष्टाः अभवन्।"""" यूकेआइपी-क्लबस्य कृते ईस्ट्ले-इस्ट्-इत्येतत् जित्वा ५३ वर्षीयः एण्डी मूर् अवदत् यत् - """"वयं सत्यं उक्तवन्तः । ये जनाः अस्मान् पार्षदरूपेण एतेषु पदेषु स्थापितवन्तः तेषां वचनं वयं श्रुतवन्तः।"""" यूकेआईपी कृते समीपस्थं बिशपस्टोक्, फेयर ओक् च गृहीतवान् ४७ वर्षीयः मार्टिन् लायन् अपि अवदत् यत् """"अहं केवलं शेल् शॉक्ड् अस्मि । """"भूमौ स्थितानां जनानां विषये एव सर्वं अस्ति। ईस्ट्ले-नगरे पञ्चदशवर्षेभ्यः अधिकेषु कार्यं स्थापितवन्तः जनाः बहु सन्ति।"""" रोम्से एक्स्ट्रा इत्यस्मिन् कन्जर्वटिव रॉय पेरी इत्यनेन सह पराजितः लिब् डेम् सैण्ड्रा गिड्ले इत्यस्याः कथनमस्ति यत् सा निराशा अस्ति किन्तु तस्याः दृढतरभावना यूकेआईपी इत्यनेन प्राप्तानां लाभानाम् विषये चिन्ताजनकम् अस्ति। """"इदं विरोधमतदानम्, इदं खतरनाकं; सः दलः किं प्रति तिष्ठति इति कोऽपि न जानाति"""" इति सा अवदत् । """"अधुना सर्वेषां राजनेतानां कृते अस्ति यत् ते जनसमुदायेन सह पुनः सम्पर्कं कर्तुं प्रयतन्ते यतोहि मम कृते यत् स्पष्टम् आसीत् तत् अस्ति यत् जनसमूहः सर्वेभ्यः पक्षेभ्यः अस्माकं सर्वेषु विश्वासं त्यक्तवान् अस्ति; अत एव यूकेआईपी इत्यनेन उत्तमं कार्यं कृतम्, न तु तेषां किमपि प्रस्तावः अस्ति इति कारणतः।"""" गुरुवासरे अपि आइल् आफ् वाइट् इत्यत्र मतदानं कृतम्, गणना च ०९:०० BST वादने आरब्धा।""",यूकेआईपी इत्यनेन हैम्पशायर-मण्डलपरिषदे प्रथमवारं आसनानि प्राप्तानि - यत्र अपमानितपूर्वसांसदस्य क्रिस हुह्ने इत्यस्य ईस्टले-नगरे द्वौ आसनानि अपि सन्ति । """पेनार्थ्-नगरस्य हाईस्ट्रीट्-दुकानं वैल् आफ् ग्लैमॉर्गन्-इत्येतत् नवम्बर-मासे उद्घाटितस्य अनन्तरं प्रतिद्वन्द्वीभिः लक्षितम् अस्ति।"" अधुना दलं स्वस्य """"अराजकतावादीमित्राणि"""" आमन्त्रयति यत् ते स्वस्य अण्डानि श्री फरेगे तथा कार्डिफ् साउथ् तथा पेनर्थ् इत्यस्य उम्मीदवारस्य जॉन् रीस्-इवान्सस्य पोस्टरेषु लक्ष्यं कुर्वन्तु। यूकेआईपी-प्रवक्ता अवदत् यत् पोस्टराणि स्थापितानि ततः परं अण्डानि न क्षिप्ताः।""",दक्षिणवेल्सदेशस्य यूकेआईपी-कार्यालयः आन्दोलनकारिणः आमन्त्रयति यत् ते नेतार निगेल् फरागे इत्यस्य चित्रे अण्डानि क्षिप्तुं शक्नुवन्ति येन तस्य खिडकी-स्वच्छकस्य जीवनं सुलभं भवति। "म्यान्चेस्टर-युनाइटेड्-क्लबतः विल्फ्रेड्-जाहा-इत्यस्य ऋण-परिवर्तनं स्थायीरूपेण परिवर्तयितुं तेषां कृते क्रिस्टल्-पैलेस्-संस्थायाः कृते १० मिलियन-पाउण्ड्-रूप्यकाणां व्ययः भविष्यति । २२ वर्षीयः अयं खिलाडी २०१३ तमस्य वर्षस्य जनवरीमासे सेल्हर्स्ट्-पार्कं त्यक्तवान् परन्तु युनाइटेड्-क्लबस्य डेविड् मोयस्-लुईस्-वैन् गाल्-योः अधीनं प्रभावं कर्तुं असफलः सन् ऋणं स्वीकृत्य पूर्वक्लबं प्रति प्रत्यागतवान् ईगल्स्-क्लबः स्थानान्तरण-विण्डो-सौदान्तरे कार्यं कुर्वन् अस्ति इति कथ्यते यत् तेषां कृते सपाटं £3million शुल्कं दास्यति, अपि च £3m इत्येव एड-ऑन्-रूपेण यदि ट्रिगर्स् पूर्यन्ते - तथा च £4m-हानिः एड्-ऑन्-मध्ये लिखितं भवति मूलसौदाः यस्मिन् ज़ाहा ओल्डट्रैफोर्डनगरं प्रति प्रस्थानं दृष्टवान् । क्रिस्टल् पैलेस् विल्फ्रेड् ज़ाहा (वामभागे) पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं रुचिं लभते । ईगल्स् -क्लबस्य पूर्वविङ्गरः स्वस्य ऋणसौदां स्थायिरूपेण कर्तुं क्लबस्य कृते १० मिलियन पाउण्ड् व्ययः भवितुम् अर्हति । यद्यपि ज़ाहा इत्यस्य म्यान्चेस्टर-युनाइटेड्-क्लबस्य गमनस्य मूल्यं १५ मिलियन-पाउण्ड्-रूप्यकाणि आसीत् तथापि तस्य एड्-ऑन्-लक्ष्यं प्राप्तुं असफलतायाः अर्थः अभवत् यत् रेड डेविल्स्-क्लबः १० मिलियन-पाउण्ड्-रूप्यकाणां पूर्व-भुक्तिं, प्रतिसप्ताहं ३५,०००-पाउण्ड्-वेतनं च दत्त्वा स्वस्य व्ययस्य पुनः प्राप्तिः कर्तव्या पूर्वप्रबन्धकेन नीलवार्नोक् इत्यनेन बहुधा उपेक्षितस्य अनन्तरं ज़ाहा इत्यस्य एलन पार्ड्यू इत्यस्य अधीनं नूतनं जीवनं प्राप्तम् यः स्वस्य पुनरागमनस्य अनुसरणं कृत्वा चतुर्णां मेलनानां कृते तस्य उपयोगं कृतवान् 'अहं पुनः मैदानं प्रति आगतः इति कारणेन मम मुखस्य स्मितं वर्तते' इति ज़ाहा अवदत् । २०१३ तमस्य वर्षस्य जनवरीमासे म्यान्चेस्टर-युनाइटेड्-क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं ज़ाहाः प्रभावं कर्तुं असफलः अभवत् । एलन पार्ड्यू इत्यस्य प्रबन्धकरूपेण आगमनेन ज़ाहा इत्यस्य क्रिस्टल् पैलेस् इत्यत्र नूतनं जीवनं प्राप्तम् अस्ति । 'एकः कालः आसीत् यत्र अहं चिन्तितवान् यत् - 'अत्र किं प्रचलति ?' परन्तु अहं मनसि अवदम् यत् यदि मैदानस्य उपरि निमेषाः प्राप्नुयाम् तर्हि अहं उत्तमः उत्तमः भविष्यामि इति। 'गफर् मयि विश्वासं कृतवान् अहं च तत् प्रतिदातुं, दलस्य कृते प्रदर्शनं कर्तुं च प्रयतमानोऽस्मि।' यदा अहम् अत्र अस्मि तदा अहं अधिकं आत्मविश्वासं अनुभवामि। अहं जीवनपर्यन्तं दक्षिणलण्डन्नगरे निवसन् अस्मि, मम परिवारः अत्र अस्ति। 'तत् सर्वदा मम शिरसि स्थापयितुं न शक्नोमि यतोहि मम अन्यः चालः भवितुम् अर्हति, परन्तु क्रिस्टल् पैलेस् मम गृहम् अस्ति।'","""विल्फ्रेड् ज़ाहा सम्प्रति पूर्वक्लब् क्रिस्टल् पैलेस् इत्यत्र ऋणं स्वीकृतवान् अस्ति ."" म्यान्चेस्टर युनाइटेड् -क्लबं प्रति १५ मिलियन-पाउण्ड्-रूप्यकाणां गमनस्य अनन्तरं विङ्गर् प्रभावं कर्तुं असफलः अभवत् । तं पुनः सेल्हर्स्ट् पार्कं प्रति आनेतुं ईगल्स् -क्लबस्य १० मिलियन-पाउण्ड्-रूप्यकाणि दातव्यानि भविष्यन्ति |" """विन्डसरस्य थिएटर रॉयल मंगलवासरे सायं वन मेन्, टू गवनर्स् इत्यस्य उद्घाटनरात्रौ आचरति स्म।"" परन्तु जलप्लावनस्य कारणेन जलेन प्रदर्शनं स्थगितम् अभवत् ततः परं नाट्यदर्शकाः शीघ्रमेव निष्कासिताः । नाट्यनिर्देशकः रोबर्ट् माइल्सः अवदत् यत् ततः परं सभागारः शुष्कः अभवत्, बुधवासरे रात्रौ शो यथानियोजितं निरन्तरं भविष्यति। यदा नाट्यगृहं निष्कासितम् आसीत् तदा सभागारे आसीत् स्यू साल्मन् अवदत् यत् """"मञ्चं प्रति अधः द्वारेषु अधः एव जलं प्रवहति स्म"" इति । विन्डसर रेपर्टरी कम्पनीद्वारा प्रदर्शितं नाटकं बर्कशायर-नगरे नाट्यशास्त्रस्य २०१ वर्षाणि पूर्णानि इति षड्सप्ताहात्मकस्य उत्सवस्य भागः अस्ति । मंगलवासरे प्रचण्डवृष्टेः अनन्तरं जलप्लावनम् अभवत्, येन लण्डन्नगरे अपि विनाशः अभवत् यत्र केचन जनाः आकस्मिकजलप्रलयेन कारमध्ये फसन्ति स्म। माइल्समहोदयः अवदत्- """"अस्माकं कृते पूर्वं एतादृशं किमपि न घटितम्, अस्माकं नैमित्तिकजलप्लावनम् अभवत् यतः वयम् अत्र शतवर्षाणि यावत् स्मः। """"भवनस्य पृष्ठतः सहसा जलं आगन्तुं आरब्धम्, तस्य सभागारं प्राप्तुं बहुकालं न व्यतीतवान्।"""" वेण्डी सैम्मेस् स्वपुत्र्या सह नाटकं द्रष्टुं गता । सा अवदत्- """"घोरः तूफानः आसीत्, नाट्यगृहे मेघगर्जनं विद्युत् च श्रूयते स्म। """"वयं सहसा जनान् [अग्रे स्तम्भेषु] उत्तिष्ठन्तः दृष्टवन्तः, तेषां निष्कासनं च कृतम्।""""""",सभागारं प्रति जलं प्रवह्य आगतं ततः परं प्रदर्शनस्य मध्यभागे एकस्मात् नाट्यगृहात् शतशः जनानां निष्कासनं कर्तव्यम् आसीत् । "उत्तर-यॉर्क-मूर्स्-देशस्य अन्तर्गतं उर्वरकस्य महत्त्वपूर्णस्य घटकस्य आविष्कारः 'सुवर्णस्य दौर्गन्धं' प्रेरितवान् यतः जनाः तस्य खननस्य योजनां कुर्वतीयां कम्पनीयां निवेशं कर्तुं दौडं कुर्वन्ति पोलिहैलाइट् इत्यस्य विशालः निक्षेपः – एकः खनिजः यस्मिन् पोटाशः भवति, उर्वरकार्थं अत्यावश्यकः – सहस्राणि जनाः सिरिअस् मिनरल्स् इत्यस्य भागं गृहीतुं प्रेरितवान्, यः आरक्षस्य खननस्य योजनां करोति जनवरीमासे संरक्षणक्षेत्रे नॉर्थ-यॉर्क-मूर्स्-राष्ट्रियनिकुञ्जे पिट्हेड्-निर्माणार्थं योजनानुमतेः कृते अयं फर्मः आवेदनं कृतवान् । पोटाशखाने नूतनानां कार्याणां प्रतिज्ञा कृता अस्ति, परन्तु केचन स्थानीयजनाः आशङ्कयन्ति यत् एतेन विकासेन उद्यानस्य शान्तिः नष्टा भविष्यति . फर्मः मन्यते यत् एतत् एकमेव स्थानं यत् एतत् कर्तुं शक्यते स्म, तथा च आक्रमणकारी न भविष्यति यतः कष्टेन एव यन्त्राणि दृश्यन्ते इति फाइनेंशियल टाइम्स् इति वृत्तपत्रस्य अनुसारम्। ते वदन्ति यत् शाफ्टः भूमिगतः भविष्यति, तस्य रक्षणार्थं च दृश्यं न नाशयितुं वनवृक्षेण सह क्षेत्र आयन उच्चभूमिं चिनोति। १.१ अरब पाउण्ड्-रूप्यकाणां परियोजनायाः कारणात् १,००० कार्यस्थानानि सृज्यन्ते तथा च यॉर्कशायर-टीस्साइड्-नगरयोः ४,२२५ भागधारकाः सन्ति - येषां मिलित्वा सिरिअस्-इत्यस्य नव प्रतिशतं स्वामित्वं वर्तते इति वृत्तपत्रे उक्तम् दिसम्बरमासात् आरभ्य सहस्राणि भागाः th emineral इत्यस्य mucky खानिं नगदं प्राप्तुं उत्सुकैः क्रीताः सन्ति। विट्बी-नगरस्य समीपे स्थिते उत्तर-यॉर्क-मूर्स्-नगरे पोटाश-इत्यस्य समृद्धः भण्डारः अस्ति - उर्वरकस्य कृते आवश्यकं खनिजम् । उद्यानस्य स्थानीय एचएसबीसी-बैङ्कस्य ग्राहकाः नियमितरूपेण एइम-सूचीकृत-कम्पनीयां भागं क्रेतुं आगच्छन्ति, एतादृशी आविष्कारात् लाभं प्राप्तुं उत्सुकता अस्ति परियोजनायां उत्तरयॉर्कशायरतः टीसाइड्-नगरं यावत् पोटाश-अयस्कस्य परिवहनार्थं २७ माइल (४३ कि.मी.) भूमिगतपाइप् लाइन् अन्तर्भवति । कम्पनी अवदत् यत् अयस्कस्य स्थानान्तरणार्थं पाइपलाइनः पर्यावरणस्य कृते सर्वाधिकं स्वीकार्यः समाधानः अस्ति, यतः एतेन निक्षेपस्य परिवहनस्य यातायातस्य परिमाणं महत्त्वपूर्णं कटौतिः भविष्यति। इदं नाम 'घटभस्म' इत्यस्मात् उद्भूतम्, यत् औद्योगिकक्रान्तिपूर्वं वनस्पतिभस्मं घटे सिक्तं कृत्वा पोटेशियमकार्बोनेट् बहिः आकर्षयितुं प्रयुक्ता आसीत्, यत् श्वेतभस्मे अवशिष्टम् आसीत् पोटेशियम (K) तत्त्वस्य उर्वरकरूपेषु पोटाशः इति सामान्यपदम् । खनिजः पृथिव्याः पृष्ठभागे ७ तमः सामान्यः तत्त्वः अस्ति, उर्वरकस्य कृते अत्यावश्यकः घटकः अस्ति । सिरिअस् मिनरल्स् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च क्रिस फ्रेजरः अवदत् यत् एषा परियोजना 'महत्त्वपूर्णानि नवीनकार्यस्थानानि' सृजति तथा च 'आगामिनां पीढीनां कृते' स्थानीयकौशलस्य सुधारं करिष्यति। परन्तु केचन प्रतिवेशिनः योजनां दृष्ट्वा निराशाः सन्ति, यत् खनिः सुन्दरस्य क्षेत्रस्य शान्तिं नाशयिष्यति इति बीबीसी-पत्रिकायाः समाचारः। मूर्-वृक्षाः आश्चर्यजनक-शान्तिपूर्ण-चरित्रेण प्रसिद्धाः सन्ति, पर्यटन-कार्यं च क्षेत्रस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति । राष्ट्रियनिकुञ्जप्राधिकरणेन परामर्शप्रक्रियायाः भागरूपेण जनसभाः करणीयाः, मेमासे च प्रस्तावस्य निर्णयः अपेक्षितः अस्ति । प्राधिकरणेन उक्तं यत्, कस्यापि निर्णयस्य पूर्वं खनिजस्य सम्भाव्य आर्थिकलाभानां पर्यावरणीयप्रभावानाञ्च आकलनं करिष्यति।","""निवेशकाः आरक्षितस्य खननं कर्तुम् इच्छन्त्याः कम्पनीयाः भागं ग्रहीतुं दौडं कुर्वन्ति ."" उत्तर यॉर्क मूर्स् इत्यत्र दृश्यमानः पोटाशः उर्वरकस्य अत्यावश्यकः घटकः अस्ति .""" """१९७० तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यात् आरभ्य देशी-फिजी-जातीय-भारतीय-समुदाययोः मध्ये प्रतिद्वन्द्वता देशे बहुधा राजनैतिक-उत्थानस्य मूलं वर्तते।"" २०१४ तमे वर्षे सैन्य-अङ्करोपेन सत्तां स्वीकृत्य अष्टवर्षेभ्यः अनन्तरं फ्रैङ्क् बैनिमारामा प्रधानमन्त्रिपदस्य शपथं गृहीतवान् । जनसंख्या ८७६,००० क्षेत्रफलं १८,३७६ वर्गकिलोमीटर् (७,०९५ वर्गमाइल) । प्रमुख भाषाएँ English, Fijian, Hindi प्रमुख धर्म ईसाई धर्म, हिन्दू धर्म, इस्लाम धर्म आयुः ६७ वर्षाणि (पुरुषाः), ७२ वर्षाणि (महिलाः) २. मुद्रा फिजी डॉलर अध्यक्षः जियोजी कोनोउसी कोनरोते जिओजी कोनोउसी कोनरोटे २०१५ तमस्य वर्षस्य अक्टोबर्-मासे राष्ट्रपतित्वेन निर्वाचितः ।सः प्रथमः अदेशीयः राष्ट्रपतिः अस्ति, संसदेन प्रथमः च निर्वाचितः । पूर्वराष्ट्रपतिनां चयनं ग्रेट् काउन्सिल आफ् चीफ्स् (GCC) इत्यनेन कृतम् । सैन्य, सर्वकारीय, कूटनीतिकसेवायां च दीर्घकालं यावत् कार्यं कृतवान् अस्ति । प्रधानमन्त्री : जोसाइया वोरेके """"फ्रैंक"""" बैनिमारामा पूर्वसैन्यनेता जोसाइया वोरेके बैनिमारामा इत्यनेन २०१४ तमस्य वर्षस्य सितम्बरमासे प्रधानमन्त्रिपदस्य शपथग्रहणं कृतम्, ततः अष्टवर्षेभ्यः अनन्तरं लैसेनिया करासे इत्यस्याः सर्वकारस्य भ्रष्टाचारस्य आरोपः, जातीयफिजीदेशीयानां प्रति पूर्वाग्रहः च इति आरोपः कृतः १९५४ तमे वर्षे जन्म प्राप्य फिजीदेशीयः मूलनिवासी बैनिमारामा महोदयः देशस्य अल्पसंख्यकजातीयभारतीयसमुदायस्य समानाधिकारस्य पक्षपातं चिरकालात् करोति। अधिकतया फ्रैङ्क् इति नाम्ना प्रसिद्धः सः कदाचित् मुख्यत्वेन स्वस्य धरोहरस्य सूचनाय रातु इति उपाधिना निर्दिश्यते । २०१२ तमे वर्षे सर्वकारस्य मीडिया-फरमानस्य आरम्भात् आरभ्य फिजी-माध्यम-उद्योग-विकास-प्राधिकरणं मीडिया-उद्योगेन यत् प्रकाशितं तत् नियन्त्रयति । जनहिताय न सामग्रीं प्रकाशयितुं मीडियासंस्थाः पत्रकाराः च कठोरदण्डस्य सामनां कुर्वन्ति। अनेन किञ्चित् आत्मनिरीक्षणं जातम् । फिजी-देशस्य इतिहासे काश्चन प्रमुखाः तिथयः : १. १६४३ - डच्-देशस्य अन्वेषकः एबेल् तस्मान् प्रथमः यूरोपीयः यः द्वीपान् भ्रमितवान् । १९७० - ब्रिटिशशासनस्य एकशताब्दस्य अनन्तरं स्वातन्त्र्यं प्राप्तम् । १९८७ - द्वयोः तख्तापलटयोः प्रथमेन प्रधानमन्त्रिणः तिमोसी बावद्रायाः भारतीयबहुमतसर्वकारस्य पतनम् अभवत् । १९९९ - महेन्द्रचौधरी फिजीदेशस्य प्रथमः जातीयभारतीयप्रधानमन्त्री निर्वाचितः परन्तु एकवर्षेण अनन्तरं तस्य पतनम् अभवत् । २०१४ - पूर्वसैन्यनेता फ्रैङ्क् बैनिमारामा तख्तापलटेन सत्तां प्राप्तुं अष्टवर्षेभ्यः अनन्तरं प्रधानमन्त्री निर्वाचितः ।""","फिजीदेशः प्रशान्तसागरस्य अत्यन्तं विकसितासु अर्थव्यवस्थासु अन्यतमः अस्ति, यत्र पर्यटनस्य, शर्करा-उद्योगस्य च उपरि बहुधा अवलम्बः अस्ति ।" """राजनीतिविज्ञानं पाककलाविषये अस्ति इति १७ वर्षीयायाः छात्रायाः एकस्याः स्थानीयमाध्यमचैनलस्य सम्मुखे उक्तस्य अनन्तरं एषः निर्णयः कृतः।"" तया सह अन्यैः छात्रैः सह साक्षात्कारस्य विडियो भारते वायरल् अभवत्। गतवर्षे राज्ये छात्राणां मातापितरौ उत्तराणि प्रसारयितुं विद्यालयस्य भित्तिषु आरोहन्तः छायाचित्रं गृहीतवन्तः। लज्जितराज्यसर्वकारेण अस्मिन् वर्षे वञ्चनानिवारणार्थं दण्डः, जेलदण्डः इत्यादयः कठिनाः उपायाः घोषिताः आसन्। गतसप्ताहे घोषितेषु परिणामेषु दृश्यमानं लक्षणीयं न्यूनं उत्तीर्णतां पदानि कार्यं कृतवन्तः इति सूचकरूपेण गृहीतम्। अर्थात् अवश्यं यावत् कलाशास्त्रस्य छात्रा रुबी राय इत्यस्याः साक्षात्कारस्य दृश्यं प्रसारितं न जातम्। तस्याः परिणामः, तथैव विज्ञानक्षेत्रे प्रथमः आगत्य सरलस्य रसायनशास्त्रस्य प्रश्नस्य उत्तरं दातुं असमर्थस्य सौरभश्रेष्ठस्य परिणामः तत्क्षणप्रभावेण स्थगितम् इति सर्वकारेण उक्तम्। परीक्षासु उत्कृष्टतां प्राप्तवन्तः अन्यैः १२ छात्रैः सह अधुना ३ जून दिनाङ्के विषयविशेषज्ञानाम् एकस्याः प्यानलस्य समक्षं लिखितपरीक्षायै साक्षात्काराय च उपस्थितौ भवितुमर्हति इति बिहारपरीक्षायाः अध्यक्षः लालकेश्वरप्रसादसिंहः भारतीयमाध्यमेभ्यः अवदत्। तेषां हस्तलेखस्य अपि परीक्षणं भविष्यति यत् ते स्वप्रश्नानां उत्तरं दत्तवन्तः वा इति सत्यापितं भविष्यति इति सः अवदत्।",भारतस्य बिहारराज्ये विद्यालयत्यागपरीक्षायां शीर्षस्थाने स्थापितानां चतुर्दशछात्राणां नकलस्य चिन्तानां मध्यं पुनः परीक्षणं भविष्यति इति राज्यसर्वकारेण उक्तम्। """किन्तु कुलपतिः अवदत् यत् यूके-देशः यूरोपीयसङ्घं त्यक्तवान् इति कारणेन ब्रिटन्-देशवासिनां कृते """"सामान्यरूपेण व्यापारः, सामान्यरूपेण जीवनं"""" अवश्यमेव भवितुमर्हति । """"बहवः विषयाः समानाः दृश्यन्ते"""" इति ब्रेक्जिटस्य परदिने - २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के - यतः यूके-देशः क्रमेण यूरोपीयसङ्घेन सह नूतनसम्बन्धं प्रति गच्छति स्म इति सः अवदत् यूरोपीयसङ्घः संक्रमणकालीनसौदान्तरे चर्चां कर्तुं अतीव शीघ्रम् इति उक्तवान्। यूरोपीय-आयोगस्य प्रवक्ता अवदत् यत् - """"वयं पृथक्त्वस्य विशिष्टतायाः विषये चर्चां कर्तुं प्रवृत्ताः स्मः तथा च एकदा सर्वेषां सन्तुष्टये एतत् कृतं चेत् द्वितीयं सोपानं गन्तुं शक्नुमः।"" यूके-देशः २०१९ तमस्य वर्षस्य मार्चमासस्य अन्ते यूरोपीयसङ्घतः निर्गन्तुं युक्तः अस्ति किन्तु प्रक्रियां सुचारुरूपेण कर्तुं """"संक्रमणकालीन"""" अथवा """"कार्यन्वयन"""" इति चरणस्य चर्चा वर्धमाना अस्ति, ततः पूर्वं यूरोपीयसङ्घेन सह नूतनः दीर्घकालीनसम्बन्धः आगमिष्यति प्रवर्तते । एतस्य अर्थः भवितुम् अर्हति यत् यस्मिन् काले यूके-देशे तान्त्रिकरूपेण खण्डात् निर्गतस्य अनन्तरं यूरोपीयसङ्घस्य केचन नियमाः प्रवर्तन्ते एव । वृत्तपत्रेषु सूचितं यत् एतेषु जनानां स्वतन्त्रगतिः अपि अन्तर्भवितुं शक्नोति, यत् किञ्चित् यूरोपीयसङ्घस्य निर्गमनस्य मतदानस्य प्रमुखविषयत्वेन दृश्यते स्म । हैमण्ड् महोदयः अपि स्वीकृतवान् इव दृश्यते यत् तस्य अर्थः भवितुम् अर्हति यत् तस्मिन् काले गैर-यूरोपीयसङ्घ-देशैः सह नूतनाः व्यापारसौदाः हस्ताक्षरं कर्तुं न शक्यन्ते इति। कुलाधिपतिः बीबीसी रेडियो ४ इत्यस्य टुडे कार्यक्रमे अवदत् यत् कस्यापि संक्रमणकालीनसौदस्य दीर्घता """"तकनीकीविचारैः चालिता भविष्यति"""" इति । सतहस्य अधः कुलपतिः फिलिप् हैमण्ड् २०१९ तमे वर्षे चपलजलं परिहरितुं संक्रमणकालीनव्यवस्थायाः तर्कं कुर्वन् आसीत् ।अधुना पङ्क्तौ असहमतिः नास्ति - सा अवधारणा मन्त्रिमण्डलेन सहमतः अस्ति प्रतिफलस्वरूपं कुलपतिः यूरोपीयसङ्घतः निर्गन्तुं मतदानं कृतवन्तः मन्त्रिणां माङ्गल्याः स्वीकृतवान् यत् अग्रिमस्य सामान्यनिर्वाचनस्य निर्धारितदिनाङ्कपर्यन्तं - जून २०२२ यावत् कोऽपि संक्रमणकालीनः चरणः सम्पन्नः भवितुमर्हति। परन्तु किं अन्ये मतभेदाः एतावता राजनैतिकसोनारात् पलायिताः? Iain इत्यस्मात् अधिकं पठन्तु गुरुवासरे आप्रवासनमन्त्री ब्रैण्डन् लुईस् इत्यनेन उक्तं यत् २०१९ तमस्य वर्षस्य अनन्तरं यूरोपीयसङ्घस्य मुक्तगतिनियमाः न प्रवर्तन्ते इति """"सरलतथ्यस्य विषयः"""" इति। श्री हैमण्ड् इत्यनेन उक्तं यत् एतत् सम्यक् अस्ति यतोहि आवागमनस्य स्वतन्त्रता यूरोपीयसङ्घस्य अवधारणा अस्ति तथा च यूके २०१९ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के सीमाशुल्कसङ्घं एकविपण्यं च त्यक्ष्यति। परन्तु सः अवदत् यत् यस्य प्रश्नस्य उत्तरस्य आवश्यकता अस्ति सः अस्ति यत् ततः परं किं जातम्, येन ब्रिटिशजनाः व्यापाराः च """"विशालविघटनं"""" विना """"स्वजीवनं प्रवर्तयितुं"""" शक्नुवन्ति । सः अवदत् यत् सः आशास्ति यत्, तदनन्तरं तत्क्षणमेव मालवस्तु """"यूके-यूरोपीयसङ्घयोः सीमां पारं यथा इदानीं प्रचलति तथा एव प्रवहति"""" इति यूरोपीयसङ्घस्य नागरिकाः यूके-देशे प्रवेशाय स्वतन्त्राः भविष्यन्ति वा इति विषये सः अवदत् यत् """"यूके-यूरोपीयसङ्घयोः मध्ये पूर्णप्रवासनियन्त्रणं प्रवर्तयितुं वयं समर्थाः भवेम"" इति """"तत् राजनैतिकपरिचयस्य विषयः नास्ति, तथ्यस्य विषयः एव। अस्माभिः बहुधा नूतनानि आधारभूतसंरचनानि स्थापयितव्यानि, अस्माकं बहु नूतनानां जनानां आवश्यकता भविष्यति, नूतनानां IT-प्रणालीनां आवश्यकता भविष्यति... एतत् वितरितुं किञ्चित् समयं गृह्णीयात्।"""" सः अवदत् यत् ब्रिटन्-देशिनः ज्ञातुम् इच्छन्ति यत् ते २०१९ तमस्य वर्षस्य मार्चमासस्य अनन्तरं अपि """"स्वव्यापारं कर्तुं"""" समर्थाः भविष्यन्ति, यूरोपीयवस्तूनि क्रयणतः अवकाशं गन्तुं यावत्, अपि च अवदत् यत् """"सर्वकारस्य कार्यं अस्माकं अर्थव्यवस्था गन्तुं शक्नोति इति सुनिश्चितं कर्तुं वर्तते सामान्यरूपेण कार्यं कर्तुं, यत् जनाः यथासाधारणं स्वव्यापारं कर्तुं शक्नुवन्ति इति... अस्माकं ध्यानं तदेव अस्ति।"""" लीव्-मतदानार्थं प्रचारं कृतवन्तः केचन हैमण्ड्-महोदयस्य सहकारिणः स्वीकृतवन्तः यत् ब्रेक्जिट्-पश्चात् """"कार्यन्वयनकालः"""" सम्भवति इति । कन्जर्वटिव-पक्षस्य सांसदः लीव-अभियानकर्ता च निगेल् इवान्सः अवदत् यत् यूके-देशे व्यवस्थां कृत्वा एव कोऽपि संक्रमणकालः समाप्तः भवेत्, सः अवदत् यत् """"एतत् एकं युक्तिं न दृश्यते यत्र केचन जनाः येषां कृते अस्मान् स्थातुं रोचते स्म यूरोपीयसङ्घः अस्मान् अर्धं स्थापयितुं एतत् अवसरं द्रष्टुं शक्नोति। """"तत् न भविष्यति। वयं, एकं वा द्वौ वा संक्रमणकालीनव्यवस्थां विहाय सर्वेषु, २०१९ तमस्य वर्षस्य मार्चमासपर्यन्तं यूरोपीयसङ्घं त्यक्तुं गच्छामः।"""" छाया ब्रेक्जिट् सचिवः सर केयर स्टारमरः अवदत् यत् लेबरपक्षः """"उचितसंक्रमणकालीनव्यवस्थानां"""" आह्वानं कुर्वन् आसीत् यत् कुलपतिः """"अधुना स्वीकुर्वन् दृश्यते"""" इति। """"किन्तु, अस्मिन् सप्ताहे मन्त्रिमण्डलस्य अन्तः स्पष्टविभाजनस्य आलोके अहं आशासे यत् कुलपतिः केवलं व्यक्तिगतरूपेण न वदति स्म"" इति सः अवदत्। """"अहम् अपि आशासे यत् 'कोऽपि सौदाः' इति व्यवहार्यः विकल्पः इति दोषपूर्णस्य प्रस्तावस्य अन्तिमः अन्त्येष्टिः एषः एव।"""" लिब्-डेम्-सङ्घस्य नेता सर विन्स् केबल् इत्यनेन उक्तं यत् संक्रमणकालः केवलं """"डब्बं मार्गेण पादं पातयति"""" इति । """"कठिन ब्रेक्जिट्-सम्बद्धाः सर्वाः समस्याः, एकविपण्यं त्यक्त्वा, सीमाशुल्क-सङ्घं त्यक्त्वा, तेषां सम्मुखीभवनं केवलं वर्षद्वयानन्तरं भविष्यति।"""" इदानीं माल्टादेशस्य पीएम जोसेफ् मस्कट् इत्यनेन उक्तं यत् सः """"ब्रेक्जिट् न भविष्यति इति विश्वासं कर्तुं आरब्धवान्"""" इति गार्जियनपत्रिकायाः अनुसारम्।","ब्रेक्जिट्-पश्चात् कालखण्डे यत्किमपि ""संक्रमणकालीनसौदां"" २०२२ तमस्य वर्षस्य जूनमासपर्यन्तं समाप्तं भवितुमर्हति, यत् अग्रिमसामान्यनिर्वाचनस्य समयः भवति इति फिलिप् हैमण्ड् इत्यनेन उक्तम्।" "वायव्यदिशि सोनोराराज्ये शुक्रवासरे तेषां दिवसपालनकेन्द्रे अग्निः प्रज्वलितः इति कारणेन एकत्रिंशत् बालकाः मृताः, अन्ये शताधिकाः घातिताः च इति राज्यस्य राज्यपालस्य प्रवक्ता अवदत्। शुक्रवासरे यत्र शुक्रवासरे घातकः अग्निः प्रज्वलितः तत्र एकस्य दिवसपालनकेन्द्रस्य बहिः पालना, शिशुपीठाः च सन्ति। १ वर्षाणां ५ वर्षाणां यावत् पीडिताः इति प्रवक्ता जोस लारिनागा अवदत्। अग्निः सायं ३ वादने आरब्धः इति भासते स्म । एकमहलीयस्य कंक्रीटभवनस्य पार्श्वे एकस्मिन् गोदामे यस्मिन् राज्यसञ्चालितः एबीसी डेकेयरः आसीत् तथा च राज्यसञ्चालितसंस्थायाः कृते प्रसृतः इति वार्तापत्रेषु उक्तम्। तावत्पर्यन्तं एकमहलभवनात् बहवः बालकाः मातापितृभिः उद्धृताः एव आसन् । परन्तु अन्ये ज्वाला निवारितस्य अनन्तरं आगताः, मातापितरः अन्ये मूर्च्छिताः सन्तः स्वसन्ततिनामानि क्रन्दन्ति स्म । शोकसन्देशे राष्ट्रपतिः फेलिप् काल्डेरोन् आहतानाम् शीघ्रं स्वस्थतायाः कामनाम् अकरोत्, ये क्षेत्रस्य अनेकचिकित्सालयेषु नीताः। सः राष्ट्रस्य महान्यायवादीं अपि अग्निस्य अन्वेषणं कर्तुं आह्वयति स्म। अधिकारिणः पुनर्निर्माणस्य १५ विशेषज्ञान्, त्रीणि वायु-एम्बुलेन्स-वाहनानि च श्वसनयन्त्राणि विशेषौषधानि च सह अस्मिन् क्षेत्रे प्रेषितवन्तः, अमेरिकी-चिकित्सालये च केषाञ्चन पीडितानां चिकित्सायां सहायता भविष्यति त्रासदीयाः पश्चात् अराजकतां पश्यन्तु » . प्रवेशः शनिवासरे आरभ्यते इति कैलिफोर्निया-देशस्य सैक्रामेण्टो-नगरस्य श्राइनर्स् हॉस्पिटल्स् फ़ॉर् चिल्ड्रेन्स् इत्यस्य प्रवक्त्री कैथरीन कर्न् अवदत्। श्राइनर्स् हॉस्पिटल्स् इति स्वास्थ्यसेवाव्यवस्था अस्ति या बालकान् दाहस्य, मेरुदण्डस्य चोटस्य, अस्थिरोगस्य, ओष्ठस्य तालुस्य च विदारणस्य च निःशुल्कं चिकित्सां ददाति इति तस्याः जालपुटे उक्तम् अस्मिन् १८ वर्षाणाम् अधः बालकाः प्रवेशं कुर्वन्ति प्रथमः चिकित्सालयः १९२२ तमे वर्षे उद्घाटितः ।अस्मिन् प्रणाल्याः बोस्टन्, म्यासाचुसेट्स्-नगरे दहन-एककाः सन्ति; सिनसिनाटी ओहायो; तथा सैक्रामेण्टो, कैलिफोर्निया। अस्मिन् कथायां पत्रकारः ग्वाडेलुप् गुटिरेज् योगदानं दत्तवान् ।","""नवीन: केषाञ्चन पीडितानां चिकित्सायै कैलिफोर्निया-देशस्य चिकित्सालयः . पीडिताः १ तः ५ वर्षाणि यावत् आसन् इति अधिकारी वदति . राज्यसञ्चालितस्य दिवसपालनस्य पार्श्वे एकस्मिन् गोदामे अग्निः आरब्धः इति दृश्यते . राष्ट्रपतिः फेलिप् काल्डेरोन् अन्वेषणस्य आदेशं ददाति, शोकसंवेदनां प्रेषयति .""" """वेस्ट् यॉर्कशायर-राज्यस्य ब्रैडफोर्ड्-नगरे जन्म प्राप्य कर्करोगेण सह दीर्घकालं यावत् युद्धं कृत्वा लण्डन्-नगरस्य चिकित्सालये एव मृता ।"" एजेण्ट् बैरी लैङ्गफोर्डः, यः एतस्य वार्ताम् पुष्टवान्, सः अवदत् यत् तस्याः """"जीवनस्य उत्साहः"" अस्ति । """"सा प्रियसहचरः आसीत् अद्भुतरूपेण विनोदी दयालुः च आसीत्"""" इति चतुर्थस्य वैद्यस्य भूमिकां निर्वहन् टॉम बेकरः अवदत् । """"तस्याः मृत्युः श्रुत्वा अहं बहु दुःखितः अस्मि।"""" षष्ठस्य वैद्यस्य भूमिकां निर्वहन् कोलिन् बेकरः . इति ट्विट्टरे लिखितवान् : """"मैरी टैम् गता इति श्रुत्वा शेलशॉकः। एकः विनोदी, पालनीयः, प्रतिभाशाली, प्रियः, पृथिव्यां च अधः स्थितः महिला।"""" टैमस्य मञ्च-पर्दे-वृत्तौ द ओडेस्सा-फाइल्, द लाइकली-लेड्स् इति चलच्चित्राणि अपि अन्तर्भवन्ति स्म, तथैव ईस्ट्एण्डर्स्, ब्रुकसाइड्-इत्येतयोः पुनरावर्तनीयानि भूमिकानि अपि अभवन् । """"सा विलक्षणः अभिनेत्री आसीत्"" इति २२ वर्षाणि यावत् तस्याः एजेण्टः आसीत् लैङ्गफोर्डः अवदत् । """"सा तादृशपरिधिस्य मञ्चभागान् क्रीडति स्म, ये भागाः भवतः निःश्वासं हरन्ति स्म। सा किमपि भूमिकां कर्तुं शक्नोति स्म, अद्भुतरूपेण च कर्तुं शक्नोति स्म।"""" लण्डन्-नगरे निवसन् टैम् १८ मासान् यावत् कर्करोगेण पीडितः आसीत् । अभिनेत्री १९७८-९ तमे वर्षे षट् सम्बद्धकथानां सत्रे टॉम बेकरस्य चिकित्सकस्य तस्य रोबोट् कुक्कुरस्य के-९ इत्यस्य च पार्श्वे वैद्यस्य गृहग्रहस्य गैलिफ्रे इत्यस्य टाइम् लेडी इत्यस्य भूमिकां कृतवती तस्याः प्रथमा कथा द रिबोस् ऑपरेशन इति तया सा टार्डिस्-दलस्य सह सम्मिलितं कृत्वा की टु टाइम् इत्यस्य षट् विकीर्णखण्डान् अन्वेष्टुं प्रयत्नः कृतः । रोमाना इत्यस्याः अन्येषु साहसिककार्यक्रमेषु डग्लस् एडम्स् इत्यनेन लिखिता द पाइरेट् प्लैनेट् इति कथा, १९६३ तमे वर्षे विज्ञानकथाप्रदर्शनस्य आरम्भात् परं द स्टोन्स् आफ् ब्लड् इति कथा च आसीत् यदा टैम् डॉक्टर् हू इत्यस्मात् निर्गतवान् तदा रोमाना इत्यस्याः भूमिका लल्ला वार्ड् इत्यनेन स्वीकृता । टैम् राडा-नगरे प्रशिक्षणं कृतवती, बर्मिन्घम्-रेपर्टरी-रङ्गमण्डपे डेरेक् जैकोबी, जोआन् सिम्स्, रोनी बार्कर च सह स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती । तस्याः मञ्चकार्यं प्राइवेट् लाइव्स् इत्यस्मिन् अमाण्डा इत्यस्याः, अबिगेल् पार्टी इत्यस्मिन् बेवर्ली इत्यस्याः भूमिकाः अन्तर्भवन्ति स्म । सा दूरदर्शने, चलच्चित्रे च कार्यं कर्तुं अगच्छत् । तस्याः प्रथमं फीचरचलच्चित्रं किम नोवाक् इत्यनेन सह टेल्स् दैट् विट्नेस् मैडनेस् इति आसीत् । अधुना एव सा टीवी-प्रसारणे वायर इन द ब्लड्, पैराडाइज् हाइट्स्, जोनाथन् क्रीक इत्यादीनां चलच्चित्रेषु अभिनयं कृतवती । टैम् इत्यस्य मित्रा अभिनेत्री हेलेन लेडरर् इत्यस्याः कथनमस्ति यत् """"मैरी एतादृशी ऊर्जायुक्ता, प्रतिभाशाली महिला आसीत्, तस्याः नेत्रे महती स्फुरणं भवति स्म, सा च एतावत् अतीव सुन्दरी आसीत् टैम् पतिं मार्कस रिङ्ग्रोज्, पुत्री लॉरेन्, सप्तवर्षीयं पौत्रं च मैक्सं त्यक्त्वा गच्छति । श्री रिंगरोजः तस्याः """"सरासरप्रतिभा"""" इति श्रद्धांजलिम् अयच्छत् । """"मैरी सर्वथा सुन्दरी आसीत्। सेट् मध्ये मञ्चात् बहिः च तस्याः पार्थिवः उत्तरहास्यः, आत्मनिन्दनीयः बुद्धिः च प्रत्येकं अवसरं प्रकाशयति स्म।"""" """"वयं प्रतिदिनं तां स्मरिष्यामः।"""" तस्याः एजेण्टः लैङ्गफोर्डः प्रकटितवान् यत् टैम् इत्ययं समकालीनानाम् एलिजाबेथस्लेडेन् इत्यस्याः अद्यतनमृत्युभिः दुःखितः अभवत्, या डॉक्टर् हू इत्यस्मिन् सारा जेन् स्मिथ इत्यस्य भूमिकां निर्वहति स्म, अङ्गाराड् रीस् इत्यस्य च गतसप्ताहस्य समाप्तेः समये मृतः। सः अवदत्- """"एते सर्वे जनाः ये सा जानाति स्म ते गच्छन्ति स्म।""""",टॉम बेकर इत्यनेन सह सहचरं रोमाना इत्यस्य भूमिकां निर्वहन्त्याः डाक्टर् हू इत्यस्य अभिनेत्री मैरी टैम् इत्यस्याः ६२ वर्षीयायाः मृत्युः अभवत् । """केन्द्रीयपुस्तकालयस्य बहिः स्थिते सेण्ट् पीटर्स् स्क्वेर् इत्यत्र १५ एप्रिलमासात् आरभ्य प्रायः ३० जनाः तंबूषु निवसन्ति स्म ।"" म्यान्चेस्टरनगरपरिषदः शिबिरस्य बन्दीकरणाय वारण्ट् जारीकृतः आसीत्, यतः अभियानकाः अपीलं हारितवन्तः । अधुना प्रदर्शनकारिणः प्रायः अर्धमाइलदूरे, सेण्ट् एन्स् स्क्वेर् इत्यत्र अन्यं बस्तीं स्थापितवन्तः। सेण्ट् पीटर्स् स्क्वेर् शिबिरं भङ्गयितुं प्रायः ०८:०० BST वादने पुलिस, जमानतदाराः च आगतवन्तः । केचन आन्दोलनकारिणः स्वतंबू-उपकरणं च सङ्गृह्य शान्तिपूर्वकं क्षेत्रं त्यक्तवन्तः, परन्तु अन्ये प्रतिरोधं कृतवन्तः । अस्थायी आवासस्य संकटं, निराश्रयाणां दुर्दशां च प्रकाशयितुम् इच्छन्ति इति अभियानकाः अवदन्। परिषद् अवदत् यत् केचन प्रदर्शनकारिणः सार्वजनिकक्षेत्रे """"पूर्णतया अनुचितरूपेण"""" व्यवहारं कुर्वन्ति स्म। म्यान्चेस्टर-नगरपरिषदः उपनेता बर्नार्ड-प्रिस्ट् इत्यनेन उक्तं यत् - """"यद्यपि निराश्रयतायाः विषये चिन्ताम् उत्थापयितुं सर्वथा वैधं भवति तथापि आक्षेपार्ह-भित्तिचित्रं अन्यरूपेण च तोड़फोड़-युद्धं, सार्वजनिक-मूत्रं, वीथि-पानं, कूपं, उच्चैः संगीतं च वाद्यते इति विषयाः अभवन् . """"अधुना शिबिरस्य कृते परिषदः ग्रेटर म्यान्चेस्टरपुलिसः च अतिरिक्तपुलिसीकरणस्य, सुरक्षायाः, कानूनीव्ययस्य च £८८,००० तः अधिकं व्ययः अभवत् । वर्तमानजलवायुक्षेत्रे एषः अतिरिक्तव्ययः नास्ति यत् कोऽपि सार्वजनिकसंस्था हल्केन स्कन्धं कर्तुं शक्नोति । """"गतमासे अस्माकं निराश्रयतासेवा शिबिरस्य २० तः अधिकेभ्यः सदस्येभ्यः समर्थनं सल्लाहं च दत्तवती - यतः ते नगरे अन्यैः निराश्रयैः सह नियमितरूपेण कार्यं कुर्वन्ति - तथा च निष्कासनात् पूर्वं निष्कासनसमये च अधिकारिणः उपस्थिताः आसन् येन तेषां निवासस्थानं प्रदातुं शक्यते यः कश्चित् तत् स्वीकुर्वितुं इच्छति।""""""",एकमासाधिकं यावत् म्यान्चेस्टरनगरस्य केन्द्रे शिबिरं कृतवन्तः निराश्रयाः आन्दोलनकारिणः पुलिसैः जमानतदारैः च अग्रे प्रेषिताः। """द्वौ मलिनखण्डौ जनसदस्यैः पृथक् पृथक् प्राप्तौ, विश्लेषणार्थं च आस्ट्रेलियादेशं प्रति उड्डीय प्रेषितौ।"" डैरेन् चेस्टरः अवदत् यत् एतत् निष्कर्षं """"ड्रिफ्ट् मॉडलिंग् इत्यनेन सह सङ्गतम्"""" यत् गम्यमानस्य विमानस्य मलिनमवशेषः समुद्रधाराभिः कथं वहितः भवितुम् अर्हति इति। २०१४ तमस्य वर्षस्य मार्चमासे २३९ जनाः सन्तः एमएच्३७० इति वाहनं अन्तर्धानं जातम् । मलेशियाराजधानी कुआलालम्पुरतः बीजिंगनगरं प्रति उड्डीयमानम् आसीत्, मार्गं त्यक्त्वा हिन्दमहासागरे अधः गतं इति बहुधा मन्यते विमानस्य, तस्य यात्रिकाणां, चालकदलस्य च भाग्यं विमाननस्य बृहत्तमेषु अनवधानं रहस्येषु अन्यतमं वर्तते । एतावता प्राप्तः एकमात्रः पुष्टः मलिनखण्डः फ्लेपेरोन् इति पक्षस्य एकः खण्डः अस्ति, यः हिन्दमहासागरस्य रियूनियनद्वीपे प्राप्तः मोजाम्बिक्-देशे पुनः प्राप्तानां भागानां मध्ये एकः भागः फेब्रुवरी-मासस्य अन्ते एकेन शौकिया-अमेरिका-अन्वेषकेन वालुका-तटे, अपरः च डिसेम्बर-मासे दक्षिण-आफ्रिका-देशस्य पर्यटकेन प्राप्तः चेस्टरमहोदयः अवदत् यत् अन्वेषणदलेन मलिनमलिनतायाः परीक्षणं समाप्तं कृत्वा उभयम् अपि """"मलेशिया-वायुसेवायाः बोइङ्ग् ७७७ विमानस्य पटलैः सह सङ्गतम्"" इति ज्ञातम् """"विश्लेषणेन निष्कर्षः कृतः यत् मलिनमवशेषः प्रायः निश्चितरूपेण MH370 इत्यस्मात् अस्ति"""" इति सः विज्ञप्तौ अवदत् । सः अवदत् यत् एतेन दर्शितं यत् दक्षिणहिन्दमहासागरे विमानस्य गहनसमुद्रस्य विशालः अन्वेषणः आस्ट्रेलियादेशस्य नेतृत्वे भवति, सः समीचीनस्थाने केन्द्रितः अस्ति। चीन-मलेशिया-देशयोः विशेषज्ञाः अपि सम्मिलिताः अयं अन्वेषणः समुद्रतलस्य स्कैनिङ्गं कुर्वन् अस्ति, यस्य अधिकांशः पूर्वं नक्शाङ्कितः नासीत्, भग्नावशेषस्य स्थानं ज्ञातुं आशां कुर्वन् चेस्टरमहोदयः अवदत् यत् इदानीं कृते एतत् निरन्तरं भविष्यति, यतः २५,००० वर्गकिलोमीटर् (१०,००० वर्गमाइल) समुद्रस्य अन्वेषणं अद्यापि कर्तव्यम् अस्ति। """"वयं एतत् कार्यं सम्पन्नं कर्तुं केन्द्रीकृताः स्मः, विमानं लभ्यते इति आशावान् एव तिष्ठामः।"""" परन्तु त्रयः देशाः उक्तवन्तः यत् महत्त्वपूर्णं नूतनं प्रमाणं विहाय एकवारं क्षेत्रस्य पूर्णतया अन्वेषणं कृत्वा ते कार्यस्य समाप्तिम् करिष्यन्ति। आगामिषु मासेषु अन्वेषणं सम्पन्नं भविष्यति इति अपेक्षा अस्ति” इति ।","आस्ट्रेलियादेशस्य परिवहनमन्त्री कथयति यत् मोजाम्बिक्देशे प्राप्तौ विमानस्य भागौ ""प्रायः निश्चितरूपेण"" मलेशियाविमानसेवायाः एमएच३७० विमानस्य लापतातः प्राप्तौ।" "अटलाण्टा, डेट्रोइट्, क्लीव्लैण्ड्, सिन्सिनाटी च नगरेषु जन्म प्राप्यमाणानां बालकानां मध्ये येषां मातापितरौ सैन् जोस्, सैन्फ्रांसिस्को, सिएटल, न्यूयॉर्कनगरेषु समानं धनं अर्जयन्ति, तेषां अपेक्षया स्वस्य दारिद्र्यात् बहिः आकर्षयितुं दूरं न्यूनं भवति इति आकर्षकं नूतनं अध्ययनं ज्ञातवान्। हार्वर्ड-नगरस्य तथा कैलिफोर्निया-विश्वविद्यालयस्य, बर्कले-नगरस्य शीर्ष-अर्थशास्त्रज्ञाः महानगरेषु आय-गतिशीलतायाः तुलनां कर्तुं कोटिकोटि-अनाम-उपार्जन-अभिलेखानां विश्लेषणं कृतवन्तः - परिणामाः च आश्चर्यजनकाः सन्ति अधिकसरासरीआययुक्ते क्षेत्रे निवसन्, निर्धनानाम् अथवा अधिकस्थानीयमहाविद्यालयानाम् कृते बृहत्तरं कर-क्रेडिट्-करणेन कस्यचित् जन्मस्थानकात् परं उदयस्य सम्भावनासु सुधारः न भवति इति अनिवार्यम् परन्तु चत्वारि व्यापककारकाणां प्रभावः अवश्यमेव दृश्यते इति शोधकर्तारः सूचितवन्तः, तेषु स्थानीयमध्यमवर्गस्य आकारः, प्रसारः च अन्तर्भवति स्म । यत्र भवान् निवसति तत् नगरं: रोचकेन अध्ययनेन ज्ञातं यत् अन्यस्मिन् आयस्तरं प्रति वर्धमानस्य सम्भावनाः अटलाण्टा इत्यादिषु कतिपयेषु नगरेषु उल्लेखनीयरूपेण न्यूनाः सन्ति, न्यूयॉर्क इत्यादिषु स्थानेषु च बहु अधिकाः सन्ति यदि अन्यत् सर्वं समानं स्यात् तर्हि मिश्रित-आय-परिसर-मध्ये अधिकं विकीर्ण-दरिद्र-कुटुम्ब-युक्तेषु नगरेषु निवसन्तः अमेरिकन-जनाः आय-सीढ्याः आरोहणस्य अधिका सम्भावनाः भवन्ति अधिकद्वयमातृपितृगृहेषु, उत्तमप्राथमिकविद्यालयेषु उच्चविद्यालयेषु च, धार्मिकसामुदायिकसमूहेषु सदस्यतां सहितं अधिकनागरिकसङ्गतियुक्तेषु क्षेत्रेषु वर्धमानाः बालकाः अपि दरिद्रतायाः बहिः आकर्षयितुं आयपरिमाणं च अधिकं समर्थाः अभवन् 'भवन्तः कुत्र वर्धन्ते इति महत्त्वपूर्णम्' इति हार्वर्ड-नगरस्य अर्थशास्त्रज्ञः अध्ययनस्य लेखकानां मध्ये एकः च नथनील् हेण्ड्रेन् द न्यूयॉर्क-टाइम्स्-पत्रिकायाः समीपे अवदत् । 'बालकाः कियत्पर्यन्तं दारिद्र्यात् बहिः उत्तिष्ठितुं शक्नुवन्ति इति विषये सम्पूर्णे अमेरिके प्रचण्डं विविधता अस्ति।' अटलाण्टा : अटलाण्टानगरे जन्म प्राप्यमाणाः बालकाः, चित्रे, तेषां अपेक्षया दूरं न्यूनाः भवन्ति येषां मातापितरौ अन्यनगरेषु समानं धनं अर्जयन्ति भवान् कुत्र निवसति स्म, तस्य महत्त्वं मध्यमवर्गीयानां, दरिद्रबालानां च अपेक्षया सम्पन्नबालानां कृते न्यूनं भवति इति शोधकर्तारः अवदन् । धनिकबालानां धनिकत्वेन वर्धमानस्य सम्भावनाः सर्वेषु नगरेषु व्यापकरूपेण समानाः सन्ति यत् एतत् दृश्यते । बृहत्तरं कृष्णवर्णीयं महानगरीयक्षेत्राणि . जनसंख्यासु ऊर्ध्वगति-दराः न्यूनाः आसन्, परन्तु शोधकर्तारः . मन्यते स्म यत् एतत् मुख्यतया तेषां जातिकारणात् नास्ति। यथा - उभयम् . अटलाण्टा-नगरस्य श्वेतवर्णीयानाम् कृष्णवर्णीयानाञ्च निवासिनः ऊर्ध्वगतिः न्यूना भवति, The . टाइम्स् इति पत्रिकायाः समाचारः। रोचकं तत् अस्ति . अटलाण्टा-सीटल-योः औसत-आयः समानः अस्ति, तथापि अन्तरम् . मध्ये द्वयोः नगरयोः ऊर्ध्वगतिदराः तीव्राः सन्ति । इत्युपरि । सिएटलनगरे औसताः, तुल्यदरिद्राः बालकाः — ये . राष्ट्रीय आयवितरणस्य २५ तमे प्रतिशतं — तथैव कुर्वन्तु . आर्थिकरूपेण यदा ते मध्यमवर्गीयबालत्वेन वर्धन्ते — ये वर्धन्ते स्म . ५० तमे प्रतिशते अपि — अटलाण्टातः इति द टाइम्स् इति पत्रिकायाः अनुसारम् । सीढ्याः उपरि गमनम् : अध्ययनेन ज्ञातं यत् कैलिफोर्निया-ईशान-देशयोः भागेषु निवसन्तः बालकाः देशस्य अन्येषु भागेषु समाना औसत-आय-युक्तानां क्षेत्राणां अपेक्षया आय-सीढ्याः आरोहणस्य सम्भावना दूरतरं भवन्ति तथापि ये बालकाः अल्पवयसि एव आयगतिशीलतायाः दुर्बलदरयुक्तनगरात् अधिकगतिशीलतादरयुक्तनगरे गतवन्तः, ते आयसीढ्याः आरोहणे प्रायः तथैव उत्तमं प्रदर्शनं कुर्वन्ति यथा उत्तरप्रदेशे सम्पूर्णं जीवनं यापयन्तः बालकाः परन्तु यदि ते किशोरावस्थायां गच्छन्ति स्म तर्हि ते न्यूनतया उत्तमं कृतवन्तः, निवासिनः किमपि निहितं अपरिवर्तनीयं च न अपितु भिन्नप्रदेशानां लक्षणं सूचयति उत्तरदायी इति शोधकर्तारः सूचितवन्तः यत् तेषां दत्तांशैः केवलं सहसम्बन्धाः एव चिन्तयितुं शक्यन्ते न तु तेषां आविष्कृतानां रोचकप्रतिमानानाम् कारणानि।","हार्वर्ड तथा कैलिफोर्निया विश्वविद्यालय, बर्कले शोधकर्तृभिः अमेरिकीनगरेषु आयगतिशीलतायाः तुलनां कर्तुं कोटिकोटि-उपार्जन-अभिलेखानां विश्लेषणं कृतम् . अटलाण्टा, डेट्रोइट्, क्लीव्लैण्ड्, सिन्सिनाटी च देशेषु जन्म प्राप्यमाणानां बालकानां मध्ये येषां मातापितरौ सैन् जोस्, सैन्फ्रांसिस्को, सिएटल, न्यूयॉर्क इत्यादिषु समानं धनं अर्जयन्ति, तेषां अपेक्षया स्वस्य दरिद्रतायाः बहिः आकर्षयितुं दूरं न्यूनं भवति अधिकसरासरीयुक्तेषु क्षेत्रेषु निवसन् . आयं, निर्धनानाम् कृते बृहत्तरं कर-क्रेडिट् वा अधिकस्थानीयमहाविद्यालयाः न . अवश्यं भवतः सम्भावनासु सुधारं कुर्वन्तु . यत्र दरिद्राः नगरेषु बालकाः . मिश्रित-आय-परिसरस्य मध्ये परिवाराः अधिकं विकीर्णाः सन्ति तथा च अधिकं द्विमातृपितृगृहाणि सन्ति क्षेत्राणि च ." "इटलीदेशस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य कारणेन चतुर्मासिकप्रतिबन्धस्य अनुसरणं कृत्वा लुईस् सुआरेज् इत्यस्य स्मितं कर्तुं अल्पं भवति परन्तु तस्य व्ययेन हसितुं प्रशंसकाः पङ्क्तिं कृतवन्तः आसन्। उरुग्वे-देशस्य स्ट्राइकरः दन्तं नग्नं कृत्वा दर्शयति इति पोस्टरं रियो-नगरस्य कोपाकाबाना-समुद्रतटे प्रमुखं आकर्षणं जातम् यतः तत् फोटो-अवसरस्य सम्यक् पृष्ठभूमिं प्रदत्तवान् फीफा-सङ्घः गुरुवासरे घोषितवान् यत् सुआरेज् अक्टोबर्-मासस्य अन्ते यावत् फुटबॉल-सम्बद्धेषु सर्वेषु कार्येषु निलम्बितः अस्ति, सः उरुग्वे-देशस्य अग्रिम-नव-अन्तर्राष्ट्रीय-क्रीडासु न गमिष्यति इति। लण्डन्-भूमिगतमार्गे यात्रासन्देशफलकेषु यात्रिकाणां कृते एषा वार्ता प्रसारिता आसीत् । VIDEO Scroll down for hilarious Suarez gif चित्रयति द द उरुग्वे स्ट्राइकर as Jaws . पर्यटनस्थलम् : रियोनगरस्य कोपाकाबाना समुद्रतटे लुईस् सुआरेज् इत्यस्य पोस्टरस्य पार्श्वे स्थातुं प्रशंसकाः पङ्क्तिं कृतवन्तः । पर्यटनस्थलम् : रियोनगरस्य कोपाकाबाना समुद्रतटे लुईस् सुआरेज् इत्यस्य पोस्टरस्य पार्श्वे स्थातुं प्रशंसकाः पङ्क्तिं कृतवन्तः । लुईस् सुआरेज् इत्यस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य वायरल् भवितुं बहुकालं न व्यतीतवान् - यद्यपि सम्भवतः जनाः तस्य अपेक्षां कुर्वन्ति स्म । अन्तरा । उरुग्वेदेशस्य आक्रमणकर्तुः क्षणाः दन्ताः डुबन्तः इव दृश्यन्ते . चिएलिनी इत्यस्य स्कन्धस्य प्रशंसकाः जालस्य स्कैनिङ्गं कृत्वा छायाचित्रं विडियो च अन्वेषयन्ति स्म । घटनायाः क्लिप्स्। तथा च द्रुतचिन्तकाः अन्तर्जालविजाः शीघ्रमेव वायरल्-हास्य-निर्माणार्थं स्वस्य सर्वोत्तमप्रयत्नाः एकत्र स्थापयन्ति स्म । सन्देशे: ट्यूब-यात्रिकाः डिजिटल-पर्दे सुआरेज्-इत्यस्मै दत्तस्य दीर्घकालीन-प्रतिबन्धस्य विषये ज्ञातवन्तः . सन्देशे: ट्यूब-यात्रिकाः डिजिटल-पर्दे सुआरेज्-इत्यस्मै दत्तस्य दीर्घकालीन-प्रतिबन्धस्य विषये ज्ञातवन्तः . कन्दुकस्य उपरि : व्यस्तसायं व्यस्तसमयात् पूर्वमेव वार्ता भग्नवती . वायरल् : एतत् कथितं यत् लुईस् सुआरेज् इत्यस्य चित्रणं कृत्वा हन्निबल-मास्कं धारयन् बालरूपेण ट्वीट् कृतम् आसीत् । ठोससुवर्णम् : सुआरेज् महान् सीजनस्य अनन्तरं अन्यं पुरस्कारं गृहीतवान्, केषाञ्चन मते ट्विट्टरे . Yummy: Snickers इत्यस्य ट्विटर अकाउण्ट् # luissuarez इत्यनेन सह एतत् वायरल् प्रकाशयित्वा एक्ट् इत्यत्र प्रविष्टवान्। बुभुक्षितः : सुआरेजस्य शिरः Hungry Hippos इति क्रीडने अपि योजितम् अस्ति . सः मम बाहुं प्राप्तवान्! सुआरेज् (दक्षिणे) दंशनेन चिएलिनी इत्यस्य बाहुं उद्धृतवान् इति चित्रितः अस्ति . ते तं प्राप्तवन्तः! सुआरेज् स्वस्य दंशघटनाम् अनुसृत्य श्वः इव गृहीतः इति चित्रितवान् | जले किमपि अस्ति... अस्मिन् वायरले सुआरेज् इत्यस्य चित्रणं जॉस् इति कृतम् अस्ति । हास्यं : न्यूनतया केचन सुआरेजस्य कार्याणां विनोदपूर्णं पक्षं द्रष्टुं शक्नुवन्ति स्म - यत्र केचन सम्पादिताः पाणिनी स्टिकर् अपि सन्ति . चेज् सुआरेज् - अन्ये के के फुटबॉलक्रीडकाः मेनूमध्ये भवितुम् अर्हन्ति ? दंशकः: @SBNation इत्यनेन सुआरेजः रक्तचूषकः पिशाचः Dracula इति रूपेण कास्ट् कृतः यतः सः Chiellini इत्यस्य उपरि दंशं लक्ष्यं कृतवान् इति प्रतीयते स्म । प्रतिक्रिया: सुआरेज-घटनायाः प्रति Chiellini इत्यस्य प्रतिक्रिया किं भविष्यति इति चित्रयति प्रहसनीया बेलः . लुईस् सुआरेज् इत्यस्य कृते प्रशंसकाः तं भ्रमितवन्तः इति कारणेन अर्जेन्टिनादेशस्य एकः ट्विटर-उपयोक्ता सामाजिक-माध्यम-साइट्-मध्ये दुरुपयोगं कृतवान् । डिएगो . सुआरेज्, यस्य ट्विटर-हन्डलः @Suarez इति अस्ति, सः एतावन्तः नीच-ट्वीट्-पत्राणि प्राप्तवान् । यत् सः स्वस्य खातं पिधातुं विचारयति इति अवदत्। 'कृपया । stop अहं उरुग्वेदेशीयः नास्मि, अहं लुईस् सुआरेज्' the unfortunate . अर्जेन्टिनादेशीयः ट्वीट् कृतवान्। 'अहं लुईस् सुआरेज् नास्मि, अनेके सुआरेज् . विश्वम्‌'। चिएलिनी लिवरपूलस्य अग्रेसरस्य सुआरेज् इत्यनेन आश्चर्यजनकः आक्रमणः अभवत्, यः डुबत् . उरुग्वे-देशस्य १-०-विजयस्य डिएगो गोडिन्-इत्यस्य मैचविजेतुः पूर्वमेव तस्य प्रतिद्वन्द्वीयां दन्ताः । इदम्‌ । न प्रथमवारं यत् उरुग्वेदेशीयः स्वस्य दन्ताः एकस्मिन् . प्रतिद्वन्द्वी । चेल्सी-क्लबस्य ब्रानिस्लाव् इवानोविच् तथा पीएसवी-आइण्ड्होवेन्-क्लबस्य ओटमैन् बक्कल् . क्रमशः २०१३ तमे वर्षे २०१० तमे वर्षे च पूर्वं पीडिताः आसन् । क्रिसमस स्टॉकिंग फिलर: सुआरेज् बोतल ओपनर सम्भवतः सर्वोत्तम-विक्रेता स्यात् यदि वास्तविकः आसीत् . अन्तरं पश्यन्तु : लुईस् सुआरेज् ब्रानिस्लाव इवानोविच् इत्यस्य दन्तं डुबति । द्विगुणितम्: ततः च अवश्यमेव अन्यः सुआरेज् ताप-नक्शा आसीत्, अस्मिन् समये Chiellini इत्यस्य उपरि तस्य प्रभावं दर्शयति स्म । उत्तमः विकल्पः: कुक्कुटशृङ्खला Nando's अन्यविकल्पैः सह उरुग्वे-स्ट्राइकरं प्रति प्रथमेषु अन्यतमः आसीत् . इटालियनभाषायाः आडम्बरः अस्ति वा? तथा च बेला इटली शीघ्रमेव स्वस्य ९० यूके भोजनालयेषु एकस्मिन् प्रस्तावेन अनुवर्तनं कृतवती | प्रमाणम् : केचन फीफा-संस्थायाः अतिप्रयुक्तस्य गोलरेखाप्रौद्योगिक्याः विषये अपि मजाकं कृतवन्तः यत् प्रतियोगितायाः समये लक्षितम् अस्ति . कतिवारं: सुआरेजस्य पूर्वदोषाः फुटबॉल-प्रशंसकैः ऑनलाइन-रूपेण अप्रत्यक्षं न गतवन्तः आसन् . स्निगर्स् - किं सुआरेजस्य दंशः यतः सः किक-ऑफ् पूर्वं न खादितवान् आसीत् समूह-डी-निर्णायकः? बट ओवर बार्क: सुआरेज् पूर्वं जॉस् इत्यस्य उपमा कृता अस्ति पुनः पुनः सः सिद्धयति यत् तस्य परितः भवितुं सुरक्षितं नास्ति . VIDEO अन्यस्मिन् दंशकतूफाने सुआरेज् .","""इटलीदेशस्य जियोर्जियो चिएलिनी इत्यस्य दंशस्य कारणेन प्रतिबन्धितः सन् लुईस् सुआरेज् लज्जया गृहं प्रेषितवान् ."" उरुग्वे-देशस्य स्ट्राइकरः सुआरेज् शनिवासरे विश्वकप-क्रीडायां कोलम्बिया-विरुद्धे अन्तिम-१६-क्रीडायां बहिः गतः । अन्तर्जालः अस्य घटनायाः सन्दर्भे अनेकैः हास्यैः चित्रैः च प्रतिक्रियां दत्तवान् अस्ति | चित्रेषु लुईस् सुआरेज् जॉस्, ड्रैकुला च इति रूपेण दृश्यते यदा सः 'गोल्डन् टीथ्' इति पुरस्कारं प्राप्नोति। जियोर्जियो चिएलिनी इत्यस्य प्रतीयमानं दंशचिह्नं पर्याप्तरूपेण दुर्बलतरं भवति .""" "अस्मिन् सप्ताहे ""How I Met Your Mother"" इत्यस्य प्रकरणे एकः सुन्दरः अविस्मरणीयः स्मित-प्रेरकः किकरः आसीत् । टेड् स्वस्य रोमान्टिक-विघ्नानां, व्यक्तिगत-प्रगतेः अभावस्य च शोकं कुर्वन् अभवत्, ततः परं न तावत् दूरं भविष्यं दृष्ट्वा तस्य पुत्री अस्ति इति ज्ञातम् विदारयतु ? क्लबे सम्मिलितं भवतु। परन्तु किं भवन्तः अनुमानं कृतवन्तः यत् सः क्षणः ऋतुस्य महती योजनायाः भागः अपि नासीत्? ""अस्माकं सप्ताहं जलं पदातिना आसीत्, सत्यं वक्तुं शक्यते"" इति सहनिर्माता/कार्यकारीनिर्माता कार्टर् बेस् वदति । ""अस्माकं ऋतुस्य चापः गच्छति, परन्तु एषः एकः सप्ताहः आसीत् यत्र एकः, विशिष्टः बृहत् घटना नासीत्। वयं सर्वदा तादृशप्रकरणानाम् विषये घबरान्तः भवेम यतोहि भवान् ज्ञातुम् इच्छति यत् कथा अग्रे गच्छति। अतः, सः वदति, ते ""पदे पश्चात्"" कृतवन्तः, श्रृङ्खलायाः समग्रकथायाः किञ्चित् दृष्टिकोणं स्थापयितुं च निश्चयं कृतवन्तः । ""वयं यथार्थतया कथां कथयन्तः आसन् यत् पिता सम्भवतः स्वबालकानाम् कृते कथयितव्यः यतः सप्तऋतुनां विरुद्धं केवलं २२ निमेषाः एव आसन्"" इति सः विनोदं करोति । ननु फ़्लैशबैक्स्, अतीतानां विषये चर्चाः च एकं सुन्दरं स्मारकं आसीत् यत् वयं कुत्र गणेन सह अस्मः। परन्तु यथा बेस् पश्यति, एतत् अपि महत् स्मारकं यत् वयं कुत्र गच्छामः -- सर्वं न दत्त्वा। आम्, सः स्वीकुर्वति, ते नील पैट्रिक हैरिस् इत्यस्य वामहस्तं गोपयति इति सुनिश्चितवन्तः येन वयं न ज्ञास्यामः यत् बार्नी इत्यस्य विवाहः वर्षत्रयानन्तरं भविष्यति वा न वा इति। ""तत् स्वाभाविकं दृश्यते इति कर्तुं सः एतावत् कुशलः अस्ति"" इति सः हसन् वदति। ""सः जादूगरः अस्ति; सः हस्तेन उत्तमः अस्ति। सः जानाति यत् सः किं करोति"" परन्तु बार्नी किम्? अस्मिन् प्रकरणे एकदा कुख्यातः नारीवादी एकस्त्रीपुरुषरूपेण जीवने निवसति इव दृश्यते स्म । न्याय्यं वक्तुं बेक्की न्यूटनः पूर्वं ईडब्ल्यू इत्यस्मै चेतवति स्म यत् बार्नी, क्विन् च द्रुतमार्गे भविष्यतः इति । परन्तु प्रेमालापस्य कतिपयानां प्रकरणानाम् अनन्तरं ते एकत्र निवसन्ति...तथा च तत् रोचते! किं सर्वं अतीव द्रुतम् अस्ति ? बेस् एवम् न मन्यते। ""अहं मन्ये बार्नी प्रेम्णा अस्ति। एकस्मिन् निश्चिते वयसि, भवन्तः गतिविषये एतावत् चिन्तां त्यजन्ति तथा च भवन्तः एकप्रकारेन अवगच्छन्ति यत् भवन्तः केवलं अल्पकालं यावत् अस्मिन् ग्रहे सन्ति अतः भवन्तः अपि तस्य व्यक्तिस्य सह भवितुम् अर्हन्ति यस्य भवन्तः सर्वाधिकं चिन्तयन्ति ,"" इति । ""अहं च मन्ये सः एव इदानीं बार्नी इत्यस्य कृते क्विन् अस्ति।"" तत् दर्शयितुं सर्वोत्तमः उपायः इति सः वदति यत् बाधाः भङ्गः आसीत् -- वायुभङ्गेन। ""अस्माकं शो मध्ये गोदना ध्वनिप्रभावं सप्तवर्षपर्यन्तं स्थगितम्, तस्य विना च वयं सुन्दरं कृतवन्तः। अपि च शोरनररूपेण तासु विषयेषु अन्यतमम् आसीत् यत् भवन्तः तत्क्षणमेव द्वौ विषयौ जानन्ति: भवन्तः तत् लज्जिताः भविष्यन्ति त्वं मेजपठने एव करोषि, तथा च त्वं जानासि यत् अन्तिम-कट्-मध्ये, एषः हास्यतमः क्षणः भविष्यति, हास्यं च प्राप्स्यति"" इति सः वदति। ""अथ च एतत् 'ब्लेजिंग् सैडल्स्' नास्ति -- ताम्बूलं खादन्तः परितः उपविष्टाः गोपालकाः - वस्तुतः एतत् सम्बन्धे पारं कर्तुं अतीव वास्तविकः सीमा अस्ति। एषः महत् सम्बन्धक्षणः अस्ति। अतः ते इतः कुत्र गच्छन्ति ? एकस्य कृते, क्विन् बार्नी च सुन्दरं शीघ्रं गमिष्यन्ति इति सः वदति, आगामिसप्ताहे च, अस्मिन् प्रकरणे यत् कृतवन्तः तस्मात् अधिकं रोबिन् (कोल्बी स्मल्डर्स्) इत्यस्मात् अधिकं पश्यामः। ""रोबिन्, तस्याः जीवने किञ्चित् उत्साहः आगच्छति, विशेषतः आगामिसप्ताहस्य प्रकरणम्"" इति सः वदति। यदा वयं उद्धृत्य गृह्णामः तदा रोबिन् टेड् च अद्यापि न वार्तालापं कुर्वतः दर्शकाः च द्रष्टुं गच्छन्ति यत् तत् तेषां जीवनं मैत्रीं च कथं प्रभावितं करोति। ""वयं तासां परिस्थितीनां वास्तविकतायाः कृते गतवन्तः"" इति सः वदति । ""मम अनुभूयते यत् अस्मिन् शो मध्ये वयं यावत् गन्तुं शक्नुमः तावत् गतवन्तः यत्र केवलं बारस्य सप्ताहे सप्ताहे च लम्बमानः गिरोहः अस्ति, एतेषां महतीनां विषयाणां सह तेषां कृते भवति यत् वास्तवतः विषयान् न परिवर्तयति। टेड् च रोबिन् इदानीं एतावत् सरलं नास्ति यत् बार-स्थाने लम्बनं कृत्वा टेड् तस्याः प्रेम्णि अस्ति, सा च तस्य प्रेम्णि नास्ति इति तथ्यं विस्मरन् इव सरलं नास्ति।इदं जटिलम् अस्ति। किन्तु, चिन्ता न कर्तव्यमिति वदति। ""अहं मन्ये [अस्ति] सन्तोषजनकः अन्त्यः -- यथा ऋतुः समाप्तः भवति तथा सर्वं समाप्तं भवति।"" सम्पूर्णं लेखं EW.com इत्यत्र पश्यन्तु। Entertainment Weekly इत्यस्य 2 RISK FREE issues इत्यस्य प्रयासाय अत्र क्लिक् कुर्वन्तु . © 2011 Entertainment Weekly and Time Inc. सर्वे अधिकाराः सुरक्षिताः।","""""""HIMYM"""" सह-निर्माता/कार्यकारीनिर्माता Carter Bays अस्मिन् सप्ताहे प्रकरणस्य विषये वदति . बेस्: """"अस्माकं सप्ताहं जलं पदातिना आसीत्, सत्यं वक्तुं"""" इति। बेस्: """"अहं मन्ये [अस्ति] सन्तोषजनकः अन्तः""""""" "पूर्वप्रधानमन्त्री जॉन् हावर्डः अस्मिन् सप्ताहे प्रारम्भे हृदयसमस्यायाः कारणात् चिकित्सालयं प्रेषितः सन् गृहं गन्तुं अनुमतिं प्राप्तवान्। ७५ वर्षीयः सोमवासरे सिड्नीनगरस्य रॉयल नॉर्थ् शोर् हॉस्पिटलस्य आपत्कालीनविभागं नीतः। सः गोल्फ-क्रीडायाः एकं चक्रं क्रीडन् आसीत् यदा तस्य वक्षःस्थले सहसा कठिनता अभवत् इति एबीसी-पत्रिकायाः समाचारः । पूर्वप्रधानमन्त्री जॉन् हावर्डः शुक्रवासरे वक्षःस्थले कठिनतां अनुभवन् चिकित्सालयात् मुक्तः अभवत् | हावर्डमहोदयस्य धमनौ द्वौ अवरुद्धौ प्राप्तौ नॉर्थ् शोर् प्राइवेट् इत्यत्र द्वौ स्टेण्ट्-इत्येतत् प्रविष्टौ । तस्य हृदयघातः न अभवत् इति सिड्नी मॉर्निङ्ग् हेराल्ड् इति पत्रिकायाः सूचना अस्ति । पूर्वसांसदः शुक्रवासरे विमोचनं कृत्वा अधुना गृहे एव स्वस्थः अस्ति। आगामिसप्ताहपर्यन्तं सः स्वकार्यालये पुनः आगमिष्यति इति प्रवक्ता अवदत्। सः गोल्फक्रीडायाः मध्ये सिड्नी-नगरस्य रॉयल नॉर्थ् शोर्-अस्पताले त्वरितरूपेण प्रेषितः, ततः द्वौ स्टेण्ट्-इत्येतत् प्रविष्टौ .","""७५ वर्षीयः सोमवासरे आपत्कालीनविभागं प्रति त्वरितरूपेण प्रेषितः ."" हावर्डमहोदयः गोल्फक्रीडां कुर्वन् आसीत् यदा तस्य वक्षःस्थले कठिनता अभवत् | तस्य धमनीषु द्वौ अवरोधौ प्राप्तौ ततः परं तस्य स्टेण्ट् - यंत्राणि स्थापितानि आसन् | पूर्वसांसदः शुक्रवासरे विमोचनं कृत्वा अधुना गृहे एव स्वस्थः अस्ति |""" """पोप्पी वॉर्थिङ्गटनः २०१२ तमस्य वर्षस्य डिसेम्बर्-मासे कम्ब्रिया-देशस्य बैरो-नगरे स्वगृहे गम्भीर-आघातेन सह दृश्यते स्म ।"" जनवरीमासे न्यायाधीशेन तस्याः पित्रा पौल् वॉर्थिङ्ग्टन इत्यनेन यौनशोषणं कृतम् इति निर्णयः कृतः, यः किमपि दुष्कृतं नकारयति । २०१३ तमस्य वर्षस्य अगस्तमासे यौनशोषणस्य शङ्केन सः गृहीतः । सीपीएस घोषणायाः प्रतिक्रिया पोप्पी वॉर्थिङ्गटन प्रकरणे प्रमुखाः तिथयः एकः सीपीएस-प्रवक्ता अवदत् यत् - """"सीपीएस-संस्थायाः अस्मिन् प्रकरणे मूलनिर्णयः अवलोकितः यत् दोषीत्वस्य यथार्थसंभावनाप्रदानार्थं अपर्याप्तं प्रमाणं आसीत् - यथा वयं प्रायः अन्येषु प्रकरणेषु कुर्मः। """"वयं समानं निष्कर्षं प्राप्तवन्तः।"""" घोषणायाः अनन्तरं प्रकाशितेन वक्तव्ये पोप्पी-माता, यस्याः नाम कानूनीकारणात् न वक्तुं शक्यते, सा पुलिस-अनुसन्धानस्य विषये अधिकं अवगन्तुं, स्वपुत्र्याः मृत्युपूर्व-घटनानां विषये च अधिकं अवगन्तुं """"निराशता"""" इति अवदत् स्वपक्षतः वदन्त्याः वकिलः फियोना मेक्घी अवदत् यत् """"सा क्राउन अभियोजनसेवायाः निर्णयेन क्रुद्धा निराशा च अस्ति तथा च अस्मिन् कठिनसमये यदा वयं अन्वेषणस्य समीपं गच्छामः तदा समयं स्थानं च दातुम् इच्छति। पुलिस-निरीक्षक-संस्थायाः अन्वेषणं क्रियमाणस्य कम्ब्रिआ-पुलिसस्य आलोचना अभवत्, यतः तस्य मृत्योः अन्वेषणं कृतम् अस्ति, यतः एतत् उद्भूतं यत् अधिकारिणः न्यायिक-विश्लेषणार्थं महत्त्वपूर्णवस्तूनि संरक्षितुं असफलाः अभवन् मुख्यहवालदारः जेरी ग्राहम् इत्यनेन उक्तं यत्, प्रकरणस्य निबन्धनस्य प्रकारेण बलं """"गभीरं खेदं अनुभवति"""" इति । जनवरीमासे न्यायमूर्तिः पीटर जैक्सन् महोदयस्य निर्णयः परिवारन्यायालये पोप्पी इत्यस्य भ्रातृभ्रातृभिः सह सम्बद्धस्य परिचर्याप्रक्रियायाः भागरूपेण कृतः । सः निष्कर्षं गतवान् यत् बलेन नवमासान् यावत् बालकस्य मृत्युविषये """"वास्तविक"""" अन्वेषणं न कृतम्, प्रमाणसङ्ग्रहे मूलभूतदोषाणां सूचीं च प्रकाशितम् सीपीएस-संस्थायाः निर्णयस्य घोषणायाः अनन्तरं वदन् ग्राहममहोदयः अवदत् यत् अन्वेषणं """"मानकात् अधः"" पतितम्"" इति । सः अवदत्- """"पोप्पी-परिवारस्य, तस्याः प्रेम्णः सर्वेषां च कृते अहं पूर्णतया हृदयेन च क्षमायाचनां कर्तुम् इच्छामि।"" सः अवदत् यत् मुख्याः असफलताः पोप्पी-गृहात् सम्भाव्य-प्रासंगिक-साक्ष्याणां संरक्षणं न भवति तथा च परिवारस्य प्रमुखसाक्षिणां च साक्षात्काराय कियत्कालं यावत् व्यतीतः इति। न्यायिकविश्लेषणं पर्याप्तशीघ्रं न कृतम्, समीचीनानि अभिलेखानि च न स्थापितानि इति अपि सः अवदत्। अभियोजकाः मूलतः निर्णयं कृतवन्तः यत् """"दोषप्राप्तेः यथार्थसंभावनाप्रदानार्थं"" अपर्याप्तसाक्ष्यम् अस्ति, परन्तु जनवरीमासे सीपीएस-संस्थायाः कथनमस्ति यत् सः प्रकरणस्य समीक्षां कुर्वन् अस्ति कम्ब्रिया-पुलिस-अपराध-आयुक्तः पीटर-मैककोल् अवदत् यत् - """"अहं निराशः अस्मि यत् पुनः अन्वेषणस्य अभावेऽपि कोऽपि आपराधिक-आरोपः न आनेष्यति । """"हवालदारः पोप्पीं निराशं कृतवान् यतः तस्याः दुःखदमृत्युः कृते कोऽपि न्यायालये न आनीतः।"""" बैरो लेबर-पक्षस्य सांसदः जॉन् वुडकॉक् इत्यनेन उक्तं यत् सः सीपीएस-निर्णये """"कटुनिराशः"""" अस्ति तथा च कम्ब्रिआ-पुलिसस्य त्रुटयः """"पोप्पी-मृत्युस्य कदापि न्यायं प्राप्तुं संभावनां विफलं कृतवन्तः"" इति बालकस्य मृत्युविषये द्वितीयं अन्वेषणं शरदऋतौ भवितव्यम् अस्ति” इति ।","एकस्य पुरुषस्य १३ मासस्य कन्यायाः मृत्योः विषये आरोपं कर्तुं अपर्याप्तं प्रमाणं नास्ति इति सीपीएस-संस्थायाः कथनम् अस्ति, न्यायाधीशेन तस्याः यौनशोषणं कृतवान् इति निर्णयस्य मासानां अनन्तरं।" """आरएमटी-सङ्घः केवलं चालक-रेलयानानां विषये स्कॉटरेल्-सहितं प्रचलति विवादे द्वौ दिवसौ अपि हड़ताल-कार्याणां योजनां कुर्वन् अस्ति।"" लेबरपक्षः हुम्जा यूसुफं गतिरोधस्य समाप्त्यर्थं पक्षैः सह मिलितुं आग्रहं कृतवान् । परिवहन स्कॉटलैण्ड् इत्यनेन उक्तं यत् मन्त्री पूर्वमेव उभयपक्षैः सह समाधानं प्राप्तुं संलग्नः अस्ति। आरएमटी इत्यस्य योजना अस्ति यत् मेलसेवा अकास् इत्यस्य माध्यमेन वार्तायां असफलतायाः अनन्तरं २४ घण्टानां हड़तालद्वयं, रविवासरे २४, ३१ जुलै दिनाङ्केषु। लेबरपक्षस्य परिवहनप्रवक्ता नील बिब्बी अवदत् यत् - """"रेलयात्रिकाः अस्मिन् ग्रीष्मकाले पूर्वमेव महत्त्वपूर्णविघटनस्य सामनां कृतवन्तः यतः क्वीन् स्ट्रीट् सुरङ्गस्य ग्लास्गो मेट्रोयानस्य च आधारभूतसंरचनाकार्यस्य कारणेन विलम्बः रद्दीकरणं च अभवत्। """"यूके-देशस्य नूतनः परिवहनसचिवः दक्षिणरेलवे-विषये विवादस्य निराकरणं तस्य 'सर्वोच्चप्राथमिकता' इति अवदत् । एसएनपी-सर्वकारेण स्कॉटरेल्-कर्मचारिणां वास्तविकचिन्तानां गम्भीरतापूर्वकं ग्रहीतुं आरब्धव्यं, एतस्याः स्थितिः च ग्रहणं कर्तव्यम्।"""" आरएमटी केवलं चालक-रेलयानानां किमपि विस्तारस्य विरोधं करोति, इच्छति च यत् रक्षकाः संचालनद्वारेषु नियन्त्रणे स्युः, यत् सुरक्षिततरं प्रणाली इति दावान् करोति । परन्तु स्कॉटरेल् इत्यनेन उक्तं यत् ५९% ग्राहकाः पूर्वमेव रेलयाने गच्छन्ति यत्र द्वारं चालकेन सुरक्षिततया उद्घाटितं बन्दं च भवति, तथा च ग्राहकानाम् सहायार्थं द्वितीयः व्यक्तिः सर्वदा रेलयानेषु भवितुं निर्धारितः भविष्यति। परिवहनस्कॉटलैण्ड्-देशस्य एकः प्रवक्ता अवदत् यत् - """"सर्वः एतेषां प्रहारानाम् अन्त्यं द्रष्टुम् इच्छति, स्कॉटलैण्ड्-देशस्य रेलयात्रिकाः सर्वाधिकं । """"परिवहन-परिवहन-मन्त्री स्कॉट्लैण्ड्-देशस्य अधिकारिणः समाधानं अन्वेष्टुं सम्पूर्णे उभयपक्षेण सह संलग्नाः सन्ति, यत् अद्यापि वयं मन्यामहे यत् सार्थकचर्चायां निहितम् अस्ति। """"एतदर्थं वयं उभयपक्षं मेजस्य परितः गत्वा एतेषां प्रहारानाम् एकवारं सर्वदा कृते समाप्त्यर्थं मार्गं अन्वेष्टुं आह्वयेम। """"स्कॉटिश-सर्वकारस्य लचीलता-समित्याः नियमितरूपेण समागमः अस्ति यतः अस्य व्यवधानस्य अवधिः आरब्धः यत् यात्रिकाणां कृते न्यूनतया व्यवधानं न्यूनीकर्तुं समुचितनियोजनं आकस्मिक-उपायाः च प्रवर्तन्ते इति सुनिश्चितं करोति। परिवहन स्कॉटलैण्ड् इत्यनेन उक्तं यत् स्कॉटरेल् इत्यनेन आश्वासितं यत् अस्मिन् सप्ताहान्ते ८०% अधिकाः सेवाः सामान्यरूपेण प्रचलन्ति इति। यात्रिकाणां यात्रायाः पूर्वं स्कॉटरेल् हड़तालसूचनाजालपुटं पश्यन्तु इति सल्लाहः दत्तः अस्ति।""",स्कॉटिश लेबर इत्यनेन परिवहनमन्त्री आग्रहः कृतः यत् सः नियोजित औद्योगिककार्याणां नेतृत्वं कर्तुं संघानां स्कॉटरेल् च मध्ये सौदानां दलालरूपेण कार्यं करोतु। "बर्नार्ड गव्रिन्, ब्रुकलिन्, न्यूयॉर्कतः, यः अस्मिन् मासे वर्जिनिया-देशस्य आर्लिंग्टन-राष्ट्रीयश्मशाने अन्त्येष्टिः भविष्यति, द्वितीयविश्वयुद्धस्य समये लापतत्वस्य ७० वर्षाणाम् अनन्तरम् एकः अमेरिकनसैनिकः अन्ततः पूर्णसैन्यसम्मानेन दफनः भविष्यति, द्वितीयविश्वयुद्धकाले सः क्रियायां लापता अभवत् ततः ७० वर्षाणाम् अनन्तरम्। रक्षाविभागेन पुष्टिः कृता यत् न्यूयॉर्कनगरस्य ब्रुकलिन्नगरस्य सेनानिजः बर्नार्ड् गव्रिन् इत्यस्य अवशेषाः केवलं गतवर्षे एव ज्ञाताः ततः परं आर्लिंग्टनराष्ट्रीयश्मशाने दफनः भविष्यति। युद्धबन्दी/लापता कार्मिककार्यालयस्य अनुसारं निजी गव्रिन् केवलं २९ वर्षीयः आसीत् यदा १९४४ तमे वर्षे जुलैमासस्य ७ दिनाङ्के लापता इति सूचना प्राप्ता ।तस्य रेजिमेण्ट् पश्चिमप्रशान्तमहासागरस्य उत्तरमरियानाद्वीपेषु जापानदेशस्य सैपान्-नगरे अस्ति, तस्मात् सः भारीनां अधीनः अभवत् आक्रमणं कृत्वा अनेकानि क्षतिं प्राप्य । १९४५ तमे वर्षे जुलैमासे गव्रिन् महोदयः मृतः इति घोषितः, १९४८ तमे वर्षे तस्य अवशेषाः अप्राप्ताः इति गणिताः । परन्तु अन्तिमेषु वर्षेषु जापानी-अलाभकारी-समूहेन सैपान्-नगरे उत्खनने द्वितीयविश्वयुद्धस्य अनेकानाम् अमेरिकन-जापानी-सैनिकानाम् अवशेषाः प्राप्ताः गतवर्षे अमेरिकनसैनिकानाम् अवशेषाः व्यक्तिगतवस्तूनि च उद्घाट्य अमेरिकनसर्वकाराय परीक्षणार्थं समर्पितानि। ततः ज्ञातं यत् परिवारस्य सदस्यस्य डीएनए-इत्यस्य उपयोगेन परीक्षणं कृत्वा गव्रिन् महोदयस्य अवशेषाः तेषु सन्ति । श्री गव्रिन् इत्यस्य ८२ वर्षीयः भ्राता डेविड् रोजर्स्, डेल्रे बीच, फ्लोरिडा-नगरस्य, उक्तवान् यत् सः १२ सितम्बर् दिनाङ्के श्मशाने अन्त्येष्टौ भवितुं योजनां कुर्वन् अस्ति।सः अवदत् यत् 'अस्माकं सर्वेषां कृते सर्वथा अविश्वसनीयं अविश्वसनीयं च' यत् गव्रिन् भविष्यति 'अस्मिन् देशे यस्मिन् गौरवपूर्णे स्थाने भवतः अन्त्येष्टिः भवितुम् अर्हति स्म' इति स्थापनं भवतु। रोजर्स् महोदयः, यस्य माता गव्रिन् इत्यस्य भगिनी आसीत्, सः अवदत् यत् निजी त्रयाणां बालकानां मध्ये कनिष्ठः आसीत्, सः १९४० तमे वर्षे नामाङ्कनं कृतवान् ।सः अवदत् यत् सः अन्तिमवारं स्वमातुलं दृष्टवान् यदा सः अष्टवर्षीयः आसीत्, तस्य मातुलः च भ्रमणार्थम् आगतः। रोजर्स् महोदयः स्वयमेव क्षतिग्रस्तः आसीत्, तस्मात् सिलेखनस्य आवश्यकता आसीत्, ततः गव्रिन् महोदयः स्वशय्यागृहं गतः । श्री गव्रिन् पूर्णसैन्यसम्मानेन वर्जिनियादेशस्य आर्लिंग्टनराष्ट्रीयश्मशाने 12 सितम्बर् दिनाङ्के अन्त्येष्टिः भविष्यति | 'सः मां जागृत्य ललाटे चुम्बितवान्' इति रोजर्स् अवदत् । सः अपि स्मरणं कृतवान् यत् कथं तस्य मातुलस्य हानिः भग्नवती अस्ति तथा च अवदत् यत् यदा तारपत्रम् आगतं यत् सः अप्राप्तः इति परिवारं सूचयितुं तदा तस्य पितामही गव्रिन् महोदयस्य माता तत् उद्घाटितवती इति। सः अपि अवदत्- 'सा अद्यपर्यन्तं मया सह जीवति इति क्रन्दनं मुक्तवती।'","""निजी बर्नार्ड गव्रिन् द्वितीयविश्वयुद्धकाले सैपननगरे क्रियायां लापता अभवत् ."" १९४५ तमे वर्षे सः मृतः इति घोषितः , वर्षत्रयानन्तरं च अपुनर्प्राप्तियोग्यः इति गण्यते स्म । गतवर्षे सैपननगरे उत्खनने तस्य अवशेषाः अन्ये च व्यक्तिगतवस्तूनि प्राप्तानि . डीएनए परीक्षणेन ज्ञातं यत् अवशेषाः न्यूयॉर्क - नगरस्य लापता - सैनिकस्य एव आसन् | अधुना गव्रिन् महोदयः आर्लिंग्टन - राष्ट्रियश्मशाने पूर्णसैन्यसम्मानेन अन्त्येष्टिः भविष्यति |""" "येषां वृद्धानां गृहमार्गं स्मर्तुं कष्टं भवति तेषां कृते built in sat-nav इत्यनेन सह नूतनस्य एण्ड्रॉयड्-सञ्चालितस्य पादचालनस्य लाभः भवितुम् अर्हति । फुजित्सु इत्यस्य अग्रिमपीढीयाः बेंतः वृद्धानां नगरस्य परितः मार्गं ज्ञातुं सहायतां कर्तुं, तथैव हृदयस्पन्दनं, शरीरस्य तापमानं च इत्यादीनां महत्त्वपूर्णचिह्नानां निरीक्षणं कर्तुं विनिर्मितः अस्ति चिन्तिताः परिवारस्य सदस्याः अपि स्मार्ट-बेतस्य स्थानं ऑनलाइन-रूपेण अनुसरणं कर्तुं शक्नुवन्ति तथा च तस्य उपयोक्तुः पतितः इति शङ्कायाः यन्त्रस्य ईमेल-सचेतनाः प्राप्तुं शक्नुवन्ति । बिंगोतः पुनरागमने मार्गे अधिकं नष्टं न भवति... फुजित्सुः बार्सिलोनानगरे मोबाइलविश्वसम्मेलने वृद्धानां विकलाङ्गानाञ्च लक्ष्यं कृत्वा एतत् sat-nav सुसज्जितं चलनदण्डं प्रदर्शितवान् नेक्स्ट जेनरेशन कैन् उपयोक्तृणां पीसी कृते सहचर एप् सह आगच्छति, यस्य माध्यमेन ज्ञातयः वा परिचर्याकर्तारः वा तान् मार्गान् प्रोग्रामयितुं शक्नुवन्ति येषां कृते ते इच्छन्ति। अद्यापि केवलं कारमध्ये स्मार्टफोनेषु च इव अधिकविशिष्टं जीपीएस-यन्त्रवत् दिशां पृच्छितुं न शक्यते । जापानदेशस्य फुजित्सु इत्यनेन स्पेनदेशस्य बार्सिलोनानगरे मोबाईल् वर्ल्ड काङ्ग्रेस इत्यत्र किञ्चित् उल्टा गोल्फक्लब इव दृश्यमानं आदर्शयन्त्रं प्रदर्शितम् इति पोकेट्-लिण्ट् इति वृत्तान्तः। वृद्धानां कृते प्रौद्योगिकी फुजित्सु-गृहविपण्ये प्रमुखचिन्ता अस्ति, यत्र २० प्रतिशताधिकाः जनाः ६५ वर्षाधिकाः सन्ति - विश्वस्य कस्यापि देशस्य वरिष्ठनागरिकाणां सर्वाधिकं अनुपातः स्मार्ट-बेतः जीपीएस, 3जी, वाईफाई इत्यादिभिः विविधैः संयोजनप्रौद्योगिकीभिः सुसज्जितः अस्ति, येन सः स्वमार्गं अन्वेष्टुं शक्नोति, यस्मिन् सङ्गणके सह समन्वयितः अस्ति तस्मिन् सङ्गणके सूचनां पुनः प्रेषयितुं च शक्नोति प्राचीनपीढीयाः कृते प्रौद्योगिकी: फुजित्सुस्य अग्रिमपीढीयाः बेंतः वृद्धानां नगरस्य परितः मार्गं ज्ञातुं सहायतां कर्तुं डिजाइनं कृतम् अस्ति, तथैव हृदयस्पन्दनं शरीरस्य तापमानं च इत्यादीनां महत्त्वपूर्णचिह्नानां निरीक्षणं कर्तुं स्पष्टं पठितुं सुलभं च : यन्त्रस्य हन्डलस्य उपरि LED-प्रदर्शनस्य माध्यमेन दिशानिर्देशाः दीयन्ते । यदि उपयोक्त्रेण दिशां परिवर्तयितुं आवश्यकं भवति तर्हि वेष्टनं स्पन्दते तथा च कुत्र भ्रमणं कर्तव्यमिति सूचयति विशालः हरितः बाणः दृश्यते । यन्त्रस्य हस्तकस्य उपरि एलईडी-प्रदर्शनस्य माध्यमेन दिशानिर्देशाः दीयन्ते । यदि उपयोक्तुः दिशां परिवर्तयितुं आवश्यकं भवति तर्हि वेष्टनं स्पन्दते तथा च कुत्र भ्रमणं कर्तव्यमिति सूचयति विशालः हरितः बाणः दृश्यते । होस्ट् सङ्गणकस्य उपयोगेन परिचर्याकर्ता यष्ट्याः स्थानं, तथैव उपयोक्तुः विषये अतिरिक्तदत्तांशं, यथा हृदयस्पन्दनं, हस्तकस्य उपरि अङ्गुष्ठपट्टिकायाः मापनं, वेष्टनं भूमौ कियत्वारं टैपं कृतम् इति च द्रष्टुं शक्नोति यदि कापि समस्याः ज्ञायन्ते तर्हि एतत् उपकरणं स्वयमेव आपत्कालीनसेवानां सचेष्टनं कृत्वा स्वस्थानं प्रति मार्गदर्शनं कर्तुं शक्नोति इति बीबीसी-पत्रिकायाः समाचारः। Sync: Next Generation Cane उपयोक्तृणां PC कृते सहचर-अनुप्रयोगेन सह आगच्छति, यस्य माध्यमेन ज्ञातयः वा परिचर्याकर्तारः तान् मार्गान् प्रोग्रामयितुं शक्नुवन्ति येषां कृते ते इच्छन्ति बेतस्य पार्श्वे फुजित्सु इत्यनेन 'परिपक्वग्राहकस्य कृते डिजाइनं कृतं नूतनं स्मार्टफोनम् अपि प्रदर्शितम्, यस्य नाम स्टाइलिस्ट् इति । इदं गूगलस्य एण्ड्रॉयड् ओएस इत्यस्य परिवर्तितसंस्करणे चाल्यते यत् मोबाईल-प्रौद्योगिक्याः परिचितानाम् जनानां कृते सुलभतया उपयोक्तुं डिजाइनं कृतम् अस्ति, अपि च वृद्धकर्णानां कृते आह्वानं सुलभं कर्तुं श्रव्यस्य आवृत्तिम् अपि परिवर्तयितुं शक्नोति। जूनमासात् आरभ्य युरोपे स्टाइलिस्ट् इत्यस्य प्रारम्भः भविष्यति, फ्रान्सदेशात् आरभ्य। Next Generation Cane इत्यस्य योजनाबद्धा विमोचनतिथिः नास्ति, परन्तु AllThingsD इति वृत्तान्तः यत् Fujitsu MWC इत्यत्र प्राप्तेन रुचिना प्रभावितः अभवत्, सः शीघ्रमेव विपण्यं प्रति आनयिष्यति इति","""फुजित्सु इत्यनेन बार्सिलोनानगरे मोबाईल् वर्ल्ड सम्मेलने स्वस्य नेक्स्ट् जनरेशन बेन् इत्यस्य अनावरणं कृतम् ."" वृद्धानां कृते प्रौद्योगिकी जापानदेशे प्रमुखचिन्ता अस्ति, फुजित्सुस्य गृहविपण्ये, यत्र २० प्रतिशतं ६५ वर्षाधिकाः सन्ति । परिचर्याकर्तारः ज्ञातयः च स्मार्ट-बेतस्य स्थानं ऑनलाइन-रूपेण अनुसरणं कर्तुं शक्नुवन्ति, तथा च अस्मिन् महत्त्वपूर्णचिह्नानि ज्ञातुं संवेदकाः सन्ति . यदि किमपि समस्या अस्ति तर्हि यन्त्रं स्वयमेव आपत्कालीनसेवाभ्यः आहूय स्वस्थानं सूचयितुं शक्नोति .""" "यदा शरीयत-अनुरूप-बैङ्किङ्गस्य विषयः आगच्छति तदा पाश्चात्त्यदेशाः अल्पाः एव ब्रिटेन-देशेन सह स्पर्धां कर्तुं शक्नुवन्ति । विश्वस्य प्रमुखवित्तीयकेन्द्रेषु अन्यतमं लण्डननगरं इस्लामिकबैङ्किङ्गस्य प्रमुखं पाश्चात्यकेन्द्रम् अपि अस्ति । आईबीबी २००४ तमे वर्षे स्वद्वाराणि उद्घाटितवान्, यूके-देशस्य प्रथमः एकमात्रः च स्वतन्त्रः इस्लामिक-उच्चमार्ग-बैङ्कः अभवत् । 23 बङ्काः, नवनिधिप्रबन्धकाः, नगरे इस्लामिकवित्तं प्रदातुं अनेकाः अन्तर्राष्ट्रीयकानूनसंस्थाः च सन्ति, २००६ तमे वर्षे ब्रिटिशशरीयत-अनुरूपाः सम्पत्तिः २२ अरब-डॉलर्-क्षेत्रे इति चिन्तितम् आसीत् विगतदशके वैश्विक-उद्योगः त्रिगुणितः अभवत्, अधुना तस्य मूल्यं प्रायः ५३१ अब्ज-डॉलर्-रूप्यकाणि अस्ति । शरीयत-अनुरूपस्य खुदरा-बैङ्कस्य विषये अपि ब्रिटेनदेशः अग्रणी अस्ति, यत्र प्रायः त्रिलक्षं मुसलमानानां जनसंख्यायाः पोषणं भवति । २००४ तमे वर्षे इस्लामिक-बैङ्क् आफ् ब्रिटेन (IBB) प्रथमवारं स्वद्वाराणि उद्घाटितवान्, यूके-देशस्य प्रथमः एकमात्रः च स्वतन्त्रः इस्लामिक-उच्चमार्ग-बैङ्कः अभवत् । ब्रिटेनस्य ""बृहत्पञ्च"" उच्चमार्गबैङ्कानां संख्या अस्मिन् अधिनियमे प्रविशति । लॉयड्स् टीएसबी, एचएसबीसी च इस्लामिकबैङ्किंग् प्रदाति, यत्र बालकानां कृते बंधकं, चालूखाताः, न्यासनिधिः च सन्ति । खुदराविपण्ये ब्रिटेनदेशः एकमात्रः यूरोपीयदेशः अस्ति यः सर्वकारेण अधिकृताः इस्लामिकबैङ्किंगउत्पादाः प्रदाति । अमेरिकादेशे केवलं यूनिवर्सिटीबैङ्क्, मिशिगन इत्यादयः क्षेत्रीयबैङ्काः एव शरीयत-अनुरूपाः उत्पादाः प्रदास्यन्ति । फ्रान्सदेशस्य अधिकारिणः नियामकाः च -- ब्रिटेनस्य द्विगुणं मुस्लिमजनसंख्या षड् लक्षं भवति चेदपि -- अस्य क्षेत्रस्य क्षमताम् अवगन्तुं मन्दाः अभवन् ""फ्रांस्देशे इस्लामिकवित्तं भ्रूणपदे अस्ति। ते सन्ति यत्र वयं त्रयः चत्वारि वा वर्षाणि पूर्वं आसन्"" इति आईबीबी-संस्थायाः विक्रयनिदेशकः सुल्तानचौधरी फाइनेन्शियल टाइम्स् इति पत्रिकायाः समीपे अवदत्। १५० वर्षाणि पूर्वं स्थापिताः ब्रिटिश-मस्जिदाः यूनाइटेड् किङ्ग्डम्-मुसलमानयोः दीर्घकालीनसम्बन्धस्य प्रमाणयन्ति, परन्तु ब्रिटिश-सर्वकारस्य अस्य क्षेत्रस्य दृढसमर्थनम् एव -- विधायिकपरिवर्तनेन सह शब्दानां समर्थनं -- यत् वित्तीयजगति मुसलमानानां आवश्यकतानां प्रतिक्रियां दत्तवान् . आईबीबी-संस्थायाः स्थापनायाः सह सम्बद्धः जुनैदभट्टी सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, ""इस्लामिकबैङ्किङ्गस्य समतलं क्रीडाक्षेत्रं निर्मातुं कानूनसंशोधनपर्यन्तं सर्वकारः उद्योगस्य दृढसमर्थकः अस्ति। ब्रिटिशक्षेत्रे सम्प्रति प्रतिवर्षं प्रायः २० प्रतिशतं अद्भुतवृद्धिः भवति, यदा तु वैश्विकवृद्धिः प्रायः १५ प्रतिशतं भवति । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अद्यापि निरन्तरवृद्धेः व्याप्तिः अस्ति। लॉयड्स् टीएसबी इस्लामिक वित्तस्य अक्तर अहमदः सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, ""इस्लामिकवित्तं अद्यापि प्रारम्भिकपदे एव अस्ति। वयं वैश्विकरूपेण अत्र च यूके-देशे अपि विलक्षणं वृद्धिं पश्यामः। लॉयड्स् टीएसबी इदानीं स्वस्य सर्वेषु २००० यूके शाखासु शरीयत-अनुरूपं बैंकिंग् प्रदाति । सेवासु इस्लामिक चालू खातं, बंधकं, बालन्यासकोषः च अन्तर्भवति । इस्लामिकबन्धकाः ब्रिटेनदेशे विशेषतया सफलाः सिद्धाः सन्ति, यतः २००३ तमे वर्षे कष्टेन एव एकः टुकडः इति विपण्यं २००७ तमे वर्षे १.७ अरब डॉलरस्य मूल्यं यावत् वर्धितम् अस्ति ।किन्तु अमेरिकादेशे इस्लामिकबैङ्किंग् इमेजसमस्यायाः पीडितः अस्ति ९/११ आक्रमणानन्तरं बहवः अमेरिकनजनाः अस्याः अवधारणायाः प्रति वैरिणः इति अनुभूयन्ते, तेषां समीकरणं ""आतङ्कवादीवित्तेन"" इति । ""तत्र बहिः एषा दुर्धारणा दृश्यते यत् अमेरिकीदेशः सम्भवतः इस्लामोफोबिकः अस्ति"" इति १९८० तमे दशके इस्लामिकबैङ्किंग् वित्तं च समर्पितं प्रथां विद्यमानस्य कानूनसंस्थायाः किङ्ग् एण्ड् स्पैल्डिङ्ग् इत्यस्य वकीलः अब्दी शायेस्टेहः अवदत् ""अमेरिकननियामकाः समर्थकाः सन्ति, ते च ८० तमस्य दशकस्य मध्यभागात् इस्लामिकबैङ्किंग्, वित्तं च समायोजितवन्तः"" इति शायेस्टेः सीएनएन-सञ्चारमाध्यमेन अवदत् । संयुक्तराज्ये षट् लक्षं मुसलमानानां सर्वोत्तम-अनुमानं कृत्वा येषु प्रायः ६० प्रतिशतं भक्ताः सन्ति (अतः इस्लामिक-बैङ्किंग-सेवानां उपयोगं कर्तुं सम्भावना अस्ति), शायस्तेः घरेलु-शरीयत-अनुरूप-बैङ्किंग्-इत्येतत् अप्रयुक्तं विपण्यं मन्यते ""विदेशात् अत्रतः च बङ्कानां कृते अत्यन्तं आधारस्तरस्य विपण्यावसरस्य अस्माकं न्यूनातिन्यूनं ३६ लक्षं [संभाव्यग्राहकाः] सन्ति"" इति सः स्पष्टीकरोति स्म । तदपि, कस्यचित् एकस्य धर्मस्य अन्यस्य उपरि प्रचारस्य संवैधानिकसीमाः, येन विधायकाः अवसरानां विषये मौनं कुर्वन्ति, तथा च, कोऽपि प्रमुखः अमेरिकनबैङ्कः इस्लामिक-उत्पादानाम् प्रसारणं करिष्यति इति कोऽपि संकेतः नास्ति, अधुना कृते विपण्यं अशोषितं वर्तते |. मित्राय ई-मेल कुर्वन्तु .","""शरीयत-अनुरूप-बैङ्किंग्-विषये ब्रिटेन-देशः पाश्चात्य-जगतः अग्रणीः अस्ति ."" एच् एस बी सी , लॉयड्स् टी एस बी इत्यादयः प्रमुखाः बङ्काः इस्लामिकबैङ्किंगं प्रदास्यन्ति | अमेरिके केवलं क्षेत्रीयबैङ्काः एव शरीयत-अनुरूपं उत्पादं प्रदास्यन्ति .""" "Google इत्यस्य विज्ञापनप्राथमिकतापृष्ठं भवन्तं दर्शयति यत् Google इत्यनेन भवतः रुचिनां निर्मितं प्रोफाइलम् - Google इत्यस्य विज्ञापनजालस्य अन्तः साइट्-मध्ये भवतः भ्रमणात् संगृहीतसूचनायाः आधारेण IT उक्तं यत् गूगलः भवतः स्वसहभागिना अपेक्षया भवतः किं रोचते इति अधिकं जानाति | इदानीं अन्वेषणविशालकायेन कियत् सूचनाः सङ्गृहीताः इति एकं दर्शनं दत्तम् - भवन्तं च को मन्यते इति। परन्तु प्रसिद्धाः गूगल-अल्गोरिदम्-इत्येतत् अमोघं दूरम् इति भाति। तथा च जनाः यस्य सुविधायाः लाभं लभन्ते यत् जनसमूहः द्रष्टुं शक्नोति यत् गूगलः कीदृशः उपभोक्तृः इति मन्यते ते स्वं गलत् आयुः अपि च लिंगेन सह सूचीकृताः इति द्रष्टुं विनोदिताः अभवन्। तथापि, गूगलः स्वस्य ३५० मिलियन खाताधारकाणां प्रोफाइलं कर्तुं एतावत् परिश्रमं करोति इति ज्ञानं गोपनीयताविषये बहसः तीव्रताम् अवाप्नोति यत् अस्मिन् सप्ताहे पुनः घोषितेन यत् कम्पनी यूट्यूबसहितस्य सर्वेषु साइट्-मध्ये उपयोक्तृणां अनुसरणं आरभते इति। विस्तृतं व्यक्तिगतं 'प्रोफाइल' उपयोक्तुः बहवः रुचिः, आयुः, लिंगं च सह सारांशं ददाति । गूगलः स्वस्य विज्ञापनजालस्य साइट्-स्थानेषु स्वस्य खाताधारकाणां भ्रमणस्य इतिहासं संग्रह्य विस्तृतं प्रोफाइलं निर्माति । परन्तु भवतः आयुः, लिङ्गं च अन्येषां गूगल-उपयोक्तृणां निर्णयः भवति ये भवता गतानि साइट्-स्थानानि गतवन्तः, येन त्रुटयः भवन्ति । २५ वर्षाणि बहिः च गलत् लिङ्गम्। HmmmmPenny, Londonइदं वदति यत् अहं 65+ पुरुषः च... गतवारं मया जाँचः कृतः यत् अहं 42 वर्षीयः महिला च आसम्!Lu, Madrid, Spainइदं प्रतीयते यत् मम 20 वर्षाणि यावत् आयुः अभवत् यतोहि मम गृहं, उद्यानकार्यं, बिडालाः च रोचन्ते। अहं २० वर्षेभ्यः परं उन्मत्तबिडालमहिलारूपेण परिणतुं शक्नोमि, परन्तु अहम् अद्यापि तत्र नास्मि! शेरोन्, हर्ट्स् . टेक् साइट् Mashable इत्यस्य एकः ब्लोगरः अस्मिन् सप्ताहे ज्ञातवान् यत् Google इत्यस्य Ad Preferences पृष्ठं कल्पयति यत् सा मध्यमवयस्कः अस्ति - तथा च पुरुषः, केवलं यतोहि तस्याः रुचिः प्रौद्योगिकी, कम्प्यूटिङ्ग् च अन्तर्भवति स्म। Ad Preferences इति प्रोफाइल पृष्ठं Google Accounts इत्यस्मिन् सेटिंग्स् मेन्यू इत्यस्य अन्तः दूरं निगूढं भवति, परन्तु अत्र प्रत्यक्षतया प्रवेशः कर्तुं शक्यते । एतादृशः गहनः प्रोफाइलिंग् गोपनीयताकार्यकर्तृभिः सह अलार्मघण्टाः उत्थापयति । 'उपभोक्तृणां डिजिटलजीवनं अधिकाधिकं भवति तथा च ते प्रतिदिनं अथाहरूपेण विशालं आँकडामार्गं विकसयन्ति' इति गोपनीयतासमूहस्य इलेक्ट्रॉनिकफ्रंटियर फाउण्डेशनस्य कार्यकर्तृत्वनिदेशकः रेनी रेटमैन् वदति। 'इतिहासस्य अन्यः समयः कदापि नासीत् यत्र गोपनीयता अद्यत्वे यथा आक्रमणं भवति स्म।' भवान् अनुसरणात् बहिः गन्तुं शक्नोति, अथवा स्वविवरणं स्वहस्तेन सम्पादयितुं शक्नोति । अश्लीलचित्रादिविवादास्पदविषयेषु अपि गूगलः सूचनां न संगृह्णाति । विज्ञापनप्राथमिकतापृष्ठं 'गोपनीयतानीतिषु' व्यापकपरिवर्तनस्य अनन्तरं जनसमुदायम् आगतं यत् मार्चमासस्य प्रथमदिनाङ्कात् प्रभावी भवति, यद्यपि प्राधान्यपृष्ठं किञ्चित्कालपूर्वं प्रारब्धम् आसीत्। यूट्यूब-दत्तांशः, जीमेल-सूचना, अन्वेषणदत्तांशः च सर्वेषां उपयोगः नित्यं अधिकसटीकविज्ञापनप्रोफाइलस्य निर्माणार्थं भविष्यति तथा च कम्पनी दावान् करोति यत् अन्वेषणं अधिकं व्यक्तिगतं करिष्यति। Mashable लेखिकायाः रुचिः अस्य अर्थः आसीत् यत् Google Ad Preferences इत्यनेन तां, गलत्रूपेण, मध्यमवयस्कः अपि च पुरुषः इति परिचयः कृतः । परन्तु अधिकांशतया दत्तांशः विचित्ररूपेण समीचीनः भवति, येन रुचिः, आयुः, लिंगं च विच्छेदः भवति । विज्ञापनप्राथमिकतासूचना या गूगलः एकत्रयति . 'कुकी' इति रूपेण प्रेष्यते - भवतः . ब्राउजर् - यदा कदापि अन्येभ्यः गूगल-सहभागिनः गच्छन्ति, ये ततः तेषां साइट्-स्थानेषु गच्छन्ते सति 'प्रासंगिक'-विज्ञापनं सेवन्ते । ये उपयोक्तारः गूगलस्य धारणायाः परिमाणात् भयभीताः सन्ति ते स्वस्य अन्तर्जालब्राउजर् सेटिंग्स् मध्ये 'कुकीज' निष्क्रियं कृत्वा प्रोफाइलिंग् अवरुद्धुं शक्नुवन्ति । गूगलः वदति यत्, 'गूगल-प्रदर्शन-जालस्य अन्तः भवन्तः यत् जालपुटं गच्छन्ति तस्य प्रकारस्य आधारेण वयं भवतः विज्ञापन-प्राथमिकताभिः सह रुचिं सम्बध्दयामः।' 'उदाहरणार्थं यदा भवान् the Google Display Network इत्यस्मिन् उद्यानसम्बद्धानि बहूनि जालपुटानि ब्राउज् करोति तदा Google भवतः कुकी इत्यनेन सह उद्यानकार्यस्य प्राधान्यं सम्बद्धं कर्तुं शक्नोति।' 'यदि भवान् येषु साइट्-स्थानेषु गच्छति तेषु महिला-आगन्तुकानां बहुमतं भवति तर्हि वयं भवतः कुकी-महोदयस्य महिला-जनसांख्यिकीय-वर्गेण सह सम्बद्धं कर्तुं शक्नुमः।' केचन उपयोक्तारः अवदन् यत् गूगलेन 'स्वीट्स् एण्ड् कैण्डी' इत्यादीनां विचित्ररुचिः चिह्नितः, तस्य 'रुचिस्य' अनुरूपं विज्ञापनं च यथाविधि तेभ्यः परोक्ष्यते इति भवान् स्वस्य विज्ञापनप्राथमिकतापृष्ठात् स्वस्य 'रुचिं' मैन्युअल् रूपेण परिवर्तयितुं शक्नोति - यद्यपि भवान्, अवश्यं, गूगलं भवन्तं विज्ञापनं प्रेषयितुं निवारयितुं न शक्नोति।","""विज्ञापनप्राथमिकता' सारांशं दर्शयति यत् गूगलः भवन्तं कः रोचते इति मन्यते ."" भवन्तः गच्छन्ति साइट् तः एकत्रिता सूचना . गूगलः भवतः आयुः लिंगं च 'अनुमानं' करोति - प्रायः गलतम् . ब्राउज् करणसमये भवतः विज्ञापनं सेवितुं प्रयुक्ता सूचना .""" "एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य वर्तमानस्य मुख्यकार्यकारी टिम कुक् इत्यस्य समलैङ्गिकः इति घोषणायाः अनन्तरं रूसीविश्वविद्यालयपरिसरस्य बहिः आईफोन-आकारस्य स्मारकं निष्कासितम्। ६फीट् ऊर्ध्वं एषा प्रतिमा २०१३ तमस्य वर्षस्य जनवरीमासे सेण्ट् पीटर्स्बर्ग्-नगरस्य एकस्य महाविद्यालयस्य बहिः पश्चिम-यूरोपीय-वित्तीय-सङ्घः (ZEFS) इति रूसी-कम्पनीसमूहेन जॉब्स्-महोदयस्य सम्मानार्थं स्थापिता आसीत् परन्तु सोमवासरे विज्ञप्तौ ZEFS इत्यनेन उक्तं यत् तेषां कृते 'समलैङ्गिकप्रचारस्य' विरुद्धं कानूनस्य पालनम् कर्तव्यम् अस्ति तथा च स्मारकं निष्कासितम् इति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . निष्कासितम् : एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य कृते वर्तमानस्य मुख्यकार्यकारी टिम कुक् (दक्षिणे) समलैङ्गिकः इति घोषणायाः अनन्तरं रूसीविश्वविद्यालयपरिसरस्य बहिः iPhone-आकारस्य स्मारकं निष्कासितम् अस्ति जॉब्स् इत्यस्य उत्तराधिकारिणः कुक् इत्यस्य निबन्धे सः समलैङ्गिकः इति सार्वजनिकरूपेण स्वीकृतस्य परदिने शुक्रवासरे एतत् स्मारकं विच्छिन्नम् अभवत् । 'रूसदेशे समलैङ्गिकप्रचारः अन्ये च यौनविकृतिः . नाबालिकानां मध्ये कानूनेन निषिद्धाः सन्ति,' इति ज़ेफ्स् इत्यनेन उक्तं यत् . स्मारकं 'युवानां प्रत्यक्षप्रवेशस्य क्षेत्रे ' आसीत् . छात्राः विद्वांसः च' इति । 'एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन सार्वजनिकरूपेण सोडोमी-विषये आह्वानं कृत्वा . रूसीसङ्घीयकानूनस्य पालनार्थं स्मारकं अवतारितम् | अस्वीकारं प्रवर्धयन्त्याः सूचनाभ्यः बालकानां रक्षणं . पारम्परिकपारिवारिकमूल्यानि।' विघटनम् : स्मारकं शुक्रवासरे विच्छिन्नं कृतम्, ततः परदिने जॉब्स् इत्यस्य उत्तराधिकारी कम्पनीयाः पतवारः कुक् इत्यनेन सार्वजनिकरूपेण निबन्धे सः समलैङ्गिकः इति स्वीकृतम् गतवर्षे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् नाबालिगानां मध्ये 'समलैङ्गिकप्रचारस्य' प्रसारं, 'पारम्परिकमूल्यानां' प्रचारं च निषिद्धवान् इति कानूने हस्ताक्षरं कृतवान् पुटिन् दावान् करोति यत् रूसदेशे समलैङ्गिकजनानाम् विरुद्धं भेदभावः न भवति, तस्य कानूनस्य आवश्यकता केवलं युवानां रक्षणार्थमेव आसीत् । परन्तु समलैङ्गिकसमुदायस्य सदस्याः वदन्ति यत् अस्य कानूनस्य कारणेन तेषां कृते समस्याः वर्धिताः। 'समलैङ्गिकप्रचार'-कायदेन पश्चिमे आक्रोशः विरोधः च अभवत्, विशेषतः फरवरी-मासे सोची-नगरस्य कृष्णसागरस्य रिसोर्ट्-स्थले शीतकालीन-ओलम्पिक-क्रीडायाः पूर्वं क्रोधः : 'समलैङ्गिकप्रचार'-कायदेन पश्चिमे आक्रोशः विरोधः च अभवत्, विशेषतः फरवरीमासे सोची-नगरस्य कृष्णसागरस्य रिसोर्टे शीतकालीन-ओलम्पिक-क्रीडायाः पूर्वं कुक् अग्रे गन्तुं साहाय्यं कर्तुं बहिः आगन्तुं निश्चयं कृतवान् इति अवदत् | नागरिकाधिकारः, एकस्य तथ्यस्य पुष्टिं करोति यत् . सिलिकन वैली टेक् समुदायस्य परन्तु दुर्लभतया चर्चा अभवत्। सेण्ट् पीटर्स्बर्ग्-नगरस्य वकीलः समलैङ्गिक-अधिकारविरुद्धः अभियानकः च विटाली मिलोनोवः नूतन-कानूनस्य पृष्ठतः आसीत्, रूसी-माध्यमानां अनुसारं च कुक्-महोदयस्य रूस-देशस्य भ्रमणं प्रतिबन्धयितुं आह्वानं कृतवान् ZEFS कम्पनयः अचलसम्पत्, निर्माणं, विज्ञापनं, सूक्ष्मवित्तपोषणं च इत्यादिषु क्षेत्रेषु उत्पादानाम् सेवानां च श्रेणीं प्रदास्यन्ति । ZEFS प्रमुखः Maxim Dolgopolov, यः निष्कासनस्य आदेशं दत्तवान् . स्मारकस्य, व्यक्तिगतप्रतिबन्धानां विरोधं प्रकटितवान् . सोमवासरस्य वक्तव्यं, परन्तु 'पारम्परिकस्य रक्षणस्य समर्थनं कृतवान् । मूल्यानि' विधिना । 'पापं न भवितव्यम् ।' तत्र किमपि कर्तव्यं नास्ति . रूसः यस्य कृते अस्माकं नियमानाम् उल्लङ्घनं कर्तुम् अभिप्रायः अस्ति' इति सः अवदत्।","""एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य स्मारकं सेण्ट् पीटर्स्बर्ग् तः निष्कासितम् ."" ६फीट्-उच्चा प्रतिमा रूसीकम्पनीनां समूहेन ZEFS -इत्यनेन स्थापिता आसीत् । शुक्रवासरे तत् निष्कासितम्, टिम कुक् इत्यनेन समलैङ्गिकः इति घोषितस्य परदिने । ZEFS इत्यनेन उक्तं यत् 'समलैङ्गिकप्रचारस्य' विरुद्धं कानूनस्य पालनम् कर्तव्यम् इति। 'पारम्परिकमूल्यानां' प्रचारार्थं गतवर्षे व्लादिमीर् पुटिन् इत्यनेन प्रवर्तितः कानूनः। सोचीनगरे शिशिर-ओलम्पिक-क्रीडायाः पूर्वं विरोधान् प्रेरितवान् .""" """ते वदन्ति यत् एतत् वन्यजन्तुभिः आक्रमणात् मानवजीवनहानिः महतीं वर्धमानस्य परिणामः अस्ति।"" मानववस्तीनां राष्ट्रियनिकुञ्जानां च मध्ये बफरक्षेत्रेषु विशेषतया समस्या तीव्रा भवति । अन्तिमेषु वर्षेषु नेपालदेशे अनेकेषां विलुप्तप्रजातीनां कृते सफलः संरक्षणकार्यक्रमः विकसितः अस्ति । दक्षिणनेपालस्य चितवनराष्ट्रियनिकुञ्जे ५०० तः अधिकाः गैण्डाः सन्ति, यत् कतिपयवर्षपूर्वं तस्य आर्धेन अधिकम्, १२५ तः अधिकाः व्याघ्राः च सन्ति । पश्चिमदिशि स्थिते बर्दिया-राष्ट्रियनिकुञ्जे अधुना ८० तः अधिकाः गजाः सन्ति, ये १९९० तमे दशके यथा आसन् तस्मात् प्रायः १० गुणाधिकाः । हिमालये हिमसिंदुः, रक्तपाण्डा इत्यादीनां विलुप्तप्रजातीनां संख्या अपि वर्धमाना अस्ति । तथा च देशस्य प्रायः २४% भूमिक्षेत्रं संरक्षितक्षेत्ररूपेण अस्ति, यत्र राष्ट्रियनिकुञ्जाः, संरक्षणक्षेत्राणि, वन्यजीवसंरक्षणं च सन्ति । परन्तु प्रकृतिसंरक्षणक्षेत्रे एताभिः सर्वैः उपलब्धिभिः सह नेपालदेशे अपि वन्यजीवकारणात् मानवमृत्युः, सम्पत्तिहानिः च वर्धमाना अस्ति । विगतपञ्चवर्षेषु ८० तः अधिकाः जनाः वन्यगजैः मारिताः, तेषु १७ पशवः प्रतिकारात्मकहत्यायां मृताः इति वनमन्त्रालयस्य अधिकारिणः वदन्ति। गतमासे दक्षिणनेपालस्य चितवननगरे स्थानीयजनाः हड़तालं कृत्वा एकस्य दुष्टस्य गजस्य त्रयाणां प्राणान् हृत्वा तस्य वधस्य आग्रहं कृतवन्तः। कतिपयेभ्यः मासेभ्यः पूर्वं पश्चिमे नेपाले एकः तेन्दूकः आतङ्कं जनयति स्म यतः तया सप्ताहेषु एव एकदर्जनाधिकाः जनाः मृताः । पूर्वनेपाले वन्यगजसमूहाः निरन्तरं प्रचण्डं कुर्वन्ति, मानववस्तयः ध्वस्तं कुर्वन्ति, सस्यानां उपरि आक्रमणं कुर्वन्ति च । एतस्मिन् समये पर्वतीयप्रदेशे सामान्यसिंदुपक्षिणः बालकानां पशुपालनानां च उपरि अधिकाधिकं आक्रमणं कुर्वन्ति । उत्तरदिशि हिमालयपारप्रदेशे स्थानीयजनाः स्वपशुधनस्य शिकारस्य हिमचिन्तकानां विषये शिकायतुं निरन्तरं प्रवृत्ताः सन्ति । यद्यपि वनमन्त्रालयस्य अधिकारिणः एतेषां हानिविषये नवीनतमदत्तांशं न संकलितवन्तः तथापि ते स्वीकुर्वन्ति यत् एतादृशाः घटनाः उल्लेखनीयरूपेण वर्धिताः सन्ति। """"पूर्वं वयं प्रतिवर्षं वन्यजीवानां आक्रमणानां कारणेन प्रायः ३० मानवमृत्युः अभिलेखयामः परन्तु विगतकेषु वर्षेषु एतत् आकङ्कणं महतीं वृद्धिं प्राप्तवती इति दृश्यते"""" इति वनमन्त्रालयस्य प्रवक्ता कृष्णाचार्यः अवदत् यः अद्यतनीपर्यन्तं नेपालस्य राष्ट्रियनिकुञ्जविभागस्य प्रमुखः आसीत् तथा वन्यजीवसंरक्षणम्। सः अपि अवदत् यत् - """"अधुना समयः आगतः यत् अस्माकं संरक्षितक्षेत्रेषु एतादृशाः वन्यजीवजातयः कति भवितुम् अर्हन्ति इति निर्धारयितुं शक्नुमः"" इति । WWF इत्यस्य नेपालदेशनिदेशकः अनिलमानन्धरः अवदत् यत् समस्या अत्यन्तं गम्भीरा अभवत्। """"एतत् इदानीं किमपि यत् नेपालस्य वन्यजीवसंरक्षणस्य सफलतायाः कृते बृहत्तमं खतरा, विघ्नं च भवितुम् अर्हति"" इति सः स्पष्टीकरोति स्म । वन्यजीवविशेषज्ञाः वदन्ति यत् राष्ट्रियनिकुञ्जानां परितः बफरक्षेत्रम् इति प्रसिद्धाः मानववस्तयः मानववन्यजीवसमागमस्य ज्वालामुखीः अभवन् । """"राष्ट्रियनिकुञ्जे गैण्डव्याघ्राणां संख्या वर्धमाना अस्ति, ते च अन्नस्य, स्थानस्य च अन्वेषणार्थं बहिः गच्छन्ति। इदानीं वर्धमानमानवजनसंख्यायाः कृते उपलब्धानां प्राकृतिकसंसाधनानाम् अधिका आवश्यकता वर्तते, सा च स्पर्धा द्वन्द्वं जनयति"" इति आचार्यमहोदयः अवदत्। नेपालस्य अधिकांशः राष्ट्रियनिकुञ्जाः संरक्षितक्षेत्राणि च हिमालयप्रदेशे अथवा तराईक्षेत्रे सन्ति, दक्षिणसमतलभूमिः भारतस्य सीमां धारयति । तथापि भौगोलिकदृष्ट्या हिमालयस्य तराई-मैदानीभूमिस्य च मध्ये स्थिते मध्यपर्वतप्रदेशे वन्यजीवसम्बद्धानां प्राणानां सम्पत्तिनां च हानिः अपि अधिकतया दृश्यते संरक्षणवादिनः सामान्यसिंदुभिः बालकानां पशुपालनानां च उपरि आक्रमणानां वर्धमानं संख्यां दर्शयन्ति यतोहि अस्मिन् प्रदेशे सामुदायिकवानिकीक्षेत्रे महती सफलता अभवत् """"वयं कृषकाणां शिकायतां श्रुत्वा आस्मः यत् सामुदायिकवनेषु केषुचित् राष्ट्रियनिकुञ्जेषु अपेक्षया अधिकाः वन्यजीवाः सन्ति अतः तेषां प्राणानां सम्पत्तिनां च हानिः भवति"""" इति अन्तर्राष्ट्रीयप्रकृतिसंरक्षणसङ्घस्य (IUCN) देशनिदेशकः यमबहादुर मल्लः अवदत् ) नेपाले । सः अपि सूचितवान् यत् राष्ट्रियनिकुञ्जानां सीमानां वैज्ञानिकरूपेण सीमानिर्धारणं आवश्यकं यतः आक्रमणेषु सम्बद्धाः काश्चन प्रजातयः कदाचित् विद्यमानसीमानां बहिः दृश्यन्ते वनमन्त्रालयस्य अधिकारिणः तु अवदन् यत् विद्यमानसंरक्षितक्षेत्राणां विस्तारस्य सम्भावना अतीव कृशाः सन्ति यतोहि नेपालेन पूर्वमेव प्रकृतिसंरक्षणार्थं विशालाः भूभागाः उपलभ्यन्ते। आचार्यमहोदयः अवदत् यत् वन्यजीववृद्धिं सीमितुं योजनानां विवरणं अद्यापि कार्यं न कृतम् अस्ति किन्तु सः अजोडत् यत् एकः विचारः केषाञ्चन वन्यजीवजातीनां स्थानान्तरणं भविष्यति। """"अस्माभिः एतादृशाः नवजातयः सूचीकृताः येषां स्थानान्तरणं यत्र तेषां बहुसंख्याकाः सन्ति ततः यत्र अत्यल्पाः सन्ति तत्र स्थानान्तरितुं शक्यन्ते तथा च एतादृशजातीयेषु मनुष्यैः सह विग्रहेषु सम्बद्धाः पशवः अपि सन्ति"""" इति सः अवदत् आचार्यमहोदयेन इदमपि संकेतं दत्तं यत् नेपालः इदानीं स्वस्य संरक्षितक्षेत्रेषु यत् परिमाणं धारयितुं शक्नोति तस्मात् अधिकवन्यजीवानां रक्षणाय प्रतिबद्धतां न करिष्यति। """"उदाहरणार्थं वयं व्याघ्राणां संख्यां द्विगुणीकृत्य २५० यावत् करिष्यामः इति उक्तवन्तः। परन्तु यतः वयं स्वसंरक्षितक्षेत्राणां विस्तारं कर्तुं न शक्नुमः, तस्मात् अधिकं प्रतिबद्धतां कर्तुं न शक्नुमः"" इति सः अवदत्। """"न च नूतनानि संरक्षणक्षेत्राणि योजयितुं शक्नुमः।""""""","नेपालदेशस्य अधिकारिणः अवदन् यत् इदानीं व्याघ्राः, गैण्डा इत्यादीनां विलुप्तप्रजातीनां सहितं वन्यजीवानां वृद्धौ टोपीं स्थापयितुं प्रवृत्ताः भविष्यन्ति।" "इत्यनेन । अन्ना होड्गेकिस् . गृहे एकस्याः रोगी इत्यस्याः स्थितिं पश्यन् स्काईप् इत्यस्य उपयोगेन वैद्याः तस्याः पतिः यदा तेषां पुरतः पतितः तदा तस्य जीवनं रक्षितुं साहाय्यं कृतवन्तः । चिकित्सकाः अन्तर्जालमाध्यमेन वृक्करोगिणः ब्रेण्डा ग्रिफिन् इत्यस्याः निरीक्षणं कुर्वन्ति स्म यदा तस्याः पार्श्वे उपविष्टस्य पतिं पीटरं कीलं कृत्वा दृष्टवन्तः। चिकित्सालयस्य कर्मचारी तत्क्षणमेव ९९९ इति क्रमाङ्कं कृत्वा ग्रिफिन्-महोदयाय कथितवान् यत् सा कथं स्वस्य वृक्क-डायलिसिस-यन्त्रात् स्वस्य सम्बद्धतां विमोचयितुं शक्नोति येन सा स्वस्य ७० वर्षीयस्य पतिस्य साहाय्यं कर्तुं शक्नोति। अन्तर्जालमाध्यमेन डायलिसिसं कुर्वती ब्रेण्डा ग्रिफिन् इत्यस्याः निरीक्षणं कुर्वन्तः चिकित्सकाः तस्याः पतिं पीटरं कैमरे पतितं दृष्टवन्तः तथा च ग्रिफिन् श्रीमती ग्रिफिन् इत्यस्याः मार्गदर्शनं कर्तुं समर्थाः अभवन् यत् कथं स्वस्य लिङ्क् अनलिङ्क् करणीयम् , तस्याः पतिस्य साहाय्यं करणीयम् इति |. चिकित्सकाः सचेष्टिताः, सः त्वरितरूपेण चिकित्सालयं प्रेषितः यत्र तस्य आन्तरिककर्क्कटः इति ज्ञातम्। डर्बी-नगरस्य समीपे स्थितस्य ड्रेकोट्-नगरस्य ६५ वर्षीयायाः ग्रिफिन्-महोदयायाः कथनमस्ति यत् - 'अहं न जानामि यत् यदि वयं तस्मिन् दिने स्काइप्-इत्यस्य उपयोगं न कुर्मः स्मः तर्हि किं स्यात् ।' 'स्काइप् इत्यनेन मम जीवनं पूर्वमेव दत्तम् आसीत् यतः तस्य अर्थः आसीत् यत् मम चिकित्सा गृहे एव कर्तुं शक्यते।' इदानीं मम पतिम् अपि तारितवान् ।' रॉयल डर्बी-अस्पतालं इङ्ग्लैण्ड्-देशे प्रथमेषु अन्यतमम् अस्ति यत् गृहे रोगिभिः सह वार्तालापं कर्तुं स्काइप्-इण्टरनेट्-वीडियो-प्रौद्योगिक्याः उपयोगं करोति । श्रीमती ग्रिफिन् विशेषज्ञैः सह वार्तालापं कर्तुं स्वस्य टैब्लेट् (चित्रे) स्काइप् इत्यस्य उपयोगं करोति, येन सा गृहे एव वृक्कस्य डायलिसिसस्य चिकित्सां कर्तुं शक्नोति । रॉयल डर्बी हॉस्पिटल् इङ्ग्लैण्ड्देशे प्रथमेषु अन्यतमम् अस्ति यत् स्काइप् इन्टरनेट् विडियो प्रौद्योगिक्याः उपयोगं करोति येन रोगिणः चिकित्सालये एतावत् समयं न व्यतीतुं प्रवृत्ताः भवन्ति | ग्रिफिन् महोदया सप्ताहे त्रयः दिवसाः एकैकं चतुःघण्टाः यावत् डायलिसिसयन्त्रेण सह हुक्ड् भवितुं उपस्थिता आसीत् । परन्तु चिकित्सा श्रमसाध्यः आसीत्, तस्याः श्रमं त्यक्तवान् अतः वैद्याः वैकल्पिकं समाधानं कल्पितवन्तः । सा चिकित्सालये भ्रमितुं स्थाने स्वस्य डायलिसिस-चिकित्सां कर्तुं गृहे एव तिष्ठितुं शक्नोति, स्वस्य किण्डल्-टैब्लेट्-इत्यत्र स्काइप्-माध्यमेन चिकित्सालयस्य मूत्रपिण्ड-विभागस्य कर्मचारिभिः सह सम्मुखीभवति स्म ग्रिफिन् महोदया, अवकाशप्राप्तः स्वागतकर्त्री अवदत् यत् - 'मम पतिना मम कृते यन्त्रं स्थापितं किन्तु तेषु दिनेषु अन्यतमः आसीत् यत्र अस्माकं समस्या आसीत्, अतः अहं यूनिटं स्काइप् कर्तुं निश्चितवान्। 'अहं वदन् आसीत् तदा पीटरः सहसा अवदत् यत् सः स्वस्थः नास्ति।' सः उपविष्टः ततः सहसा सः मूर्च्छितः अभवत् । 'पीटरः परितः आगच्छति स्म तदा चिकित्सालयः किं भवति इति पृच्छति स्म।' सः गत्वा स्वस्य भ्रूभङ्गं कर्तुं गतः परन्तु ततः पुनः सः मूर्च्छितः अभवत्। ग्रिफिन् महोदया सप्ताहे त्रीणि दिनानि डायलिसिसयन्त्रेण सह हुक् करणाय एकैकवारं चतुःघण्टाः यावत् उपस्थिता आसीत् | 'एतस्मिन् समये अहं मम यन्त्रे बद्धः आसम् अतः अहं किमपि कर्तुं न शक्तवान्।' सामान्यतया पीटरः मम तस्मिन् सहायं करोति। 'अतः चिकित्सालयः चिकित्सकानाम् कृते प्रेषितवान् ततः मम मार्गदर्शनं कृतवान् यत् कथं तस्मात् आत्मानं उद्धर्तुं शक्नोमि।' यावत् अहं सुईः बहिः आनेतुं समर्थः अभवम् तावत् चिकित्सकाः आगताः आसन् । 'यदि स्काइप् न स्यात् तर्हि अहं न जानामि किं स्यात्।' अद्भुतं वस्तु अस्ति ।' ब्रिटिशरेलस्य सेवानिवृत्तः पर्यवेक्षकः ग्रिफिन् महोदयः गत नवम्बरमासे पतनस्य अनन्तरं चिकित्सालयं नीतः। परीक्षणेषु सः पतितः, आन्तरिककर्क्कटरोगेण पीडितः इति कारणेन अस्वस्थः च इति ज्ञातम् । तदनन्तरं मासे वैद्याः तस्य शल्यक्रियाम् अकरोत् अधुना सः गृहे एव रसायनचिकित्सायाः न्यूनानि मात्रां प्राप्नोति, गोल्यः माध्यमेन। अन्यविभागेषु स्काईप् परामर्शस्य विस्तारं कर्तुं चिकित्सालयः आशां कुर्वन् अस्ति।","""रॉयल् डर्बी हॉस्पिटल् इङ्ग्लैण्ड्देशे प्रथमेषु अन्यतमम् अस्ति यत् गृहे रोगिभिः सह वार्तालापं कर्तुं स्काइप् इन्टरनेट् विडियो प्रौद्योगिक्याः उपयोगं करोति ."" ब्रेण्डा ग्रिफिन् स्वस्य टैब्लेट् मध्ये स्काइप् इत्यस्य उपयोगं कृत्वा विशेषज्ञैः सह वार्तालापं कुर्वती आसीत् यदा तस्याः वृक्कस्य डायलिसिसः आसीत्, तदा विशेषज्ञाः तस्याः पतिं पीटरं पतनं दृष्टवन्तः ततः परं सः आन्तरिककर्क्कटरोगेण पीडितः अस्ति , सः चिकित्सां कुर्वन् अस्ति |""" "विश्वस्य न्यूनतमं बेरोजगारी-दरं पश्यन् प्रथमं यत् भवन्तः अवलोकयितुं शक्नुवन्ति तत् अस्ति यत् अनेके देशाः दक्षिणपूर्व-एशिया-देशे सन्ति । थाईलैण्ड्, सिङ्गापुर, मलेशिया, वियतनामदेशेषु सर्वेषु बेरोजगारीदरः ३% अथवा तस्मात् न्यूनः अस्ति, येन ते समग्रतया शीर्षषट्सु स्थानेषु स्थापिताः इति tradingeconomics.com इति वृत्तान्तः । ""तेषु देशेषु बेरोजगारी-दराः न्यूनाः इति एकं कारणं अस्ति यत् तेषां बहु निवेशः प्राप्तुं आरब्धः यत् पूर्वं चीनदेशं गच्छति स्म, चीनदेशं गमिष्यति स्म"" इति विपणनस्य अन्तर्राष्ट्रीयस्य च प्राध्यापकः जार्ज टी. हेली अवदत् business at the University of New Haven and co-Author of ""न्यू एशियाई सम्राट्: द बिजनेस स्ट्रेटेजीज आफ् द ओवरसीज चाइनीज"" इति । हेली इत्यनेन उक्तं यत् चीनदेशे उच्चवेतनमहङ्गानि कम्पनयः तस्य स्थाने अन्यदेशेभ्यः आउटसोर्सिंग् आरभन्ते। परन्तु दक्षिणपूर्व एशियायां निवेशः निगमजगति नूतनवस्तुतः दूरम् अस्ति। ""अमेरिका, वियतनामयुद्धस्य समये स्वनीतिषु, दक्षिणपूर्व एशियातः स्रोतः गमिष्यन्ति इति कम्पनीभ्यः प्रोत्साहितवान्, वास्तविकं अनुदानं च दत्तवान् यतः ते साम्यवादस्य प्रसारस्य निवारणाय निवेशस्य उपयोगं कर्तुम् इच्छन्ति स्म"" इति हेली अवदत् ""कालान्तरे च, एतत् केवलं निवेशार्थं उत्तमं स्थानं जातम्। भवतः श्रमस्य तुल्यकालिकरूपेण न्यूनः व्ययः आसीत् ... भवतः कृते अमेरिकी-सर्वकारस्य निवेशसमर्थनम् आसीत्, तथा च भवतः वर्धमानः अर्थव्यवस्था आसीत्, या केवलं स्वयमेव पोषितवती। अमेरिकी-देशस्य विषये वदन् तस्य बेरोजगारी-दरः ९.२% अस्ति, येन अस्माकं ६७-देशानां सारणीयां देशेषु तलस्य समीपे अस्ति । दक्षिणपूर्व एशियायां व्यापारः निश्चितरूपेण प्रफुल्लितः अस्ति, तथापि तस्य बेरोजगारीसङ्ख्यां लवणस्य कणिकायाः सह गृह्यताम्। अनेकाः देशाः बेरोजगारीम् भिन्नरूपेण परिभाषयन्ति, अतः कदाचित् भिन्नप्रदेशेभ्यः दरानाम् समीचीनतया तुलना कर्तुं कठिनं भवति । इदमपि महत्त्वपूर्णं यत् उपरिष्टात् सारणीयां केवलं बेरोजगारी-दराः एव दर्शिताः ये डिसेम्बर् २०१० तः मुक्ताः सन्ति अनेके देशाः अस्मिन् सूचौ न सन्ति यतोहि तेषां दराः वर्षेषु न मुक्ताः, यदि सर्वथा। अतः यदा सारणी दर्शयति यत् अङ्गोला दक्षिण आफ्रिका च २५% इति सूचीयां अन्तिमे सन्ति, तदा ते विश्वस्य दुष्टतमात् दूरं भवितुं शक्नुवन्ति। नवीनतमेन CIA World Factbook इत्यनेन एतेषां अधिकांशस्य लापतादेशानां बेरोजगारीदरस्य अनुमानं कृतम् अस्ति, तेषु अष्टौ ५०% तः उपरि सन्ति । जिम्बाब्वे-देशे ९५% यावत् बेरोजगारी-दरः भवितुम् अर्हति । सारणीयां अन्ये उल्लेखनीयाः देशाः : . *** अमेरिकादेशस्य बेरोजगारीदरः तस्य समीपस्थेभ्यः प्रतिवेशिनः मेक्सिको (५.२%), कनाडा (७.४%) च बहु पृष्ठतः अस्ति । *** तथाकथितस्य अरबवसन्तस्य एकं मूलं विशेषतः मध्यपूर्वस्य उत्तराफ्रिकादेशस्य च युवानां कृते कार्यस्य अभावः अभवत्। प्रथमः पतितः ट्यूनीशियादेशे क्रान्तितः एकमासपूर्वं बेरोजगारीदरः १३% आसीत् । मार्चमासे मिस्रदेशस्य दरः १२% इत्यस्मात् किञ्चित् न्यूनः आसीत् । उत्तर-आफ्रिकादेशस्य अन्यः देशः मोरक्को-देशे अशान्तिः भवति, तत्र ९.१% इति दरः ज्ञातः । *** सूचीयां केचन उच्चतमाः दराः त्रयः देशाः सन्ति येषु अद्यतने यूरोपीयसङ्घतः बेलआउट् प्राप्तः अस्ति। आयर्लैण्ड्-देशः, ग्रीस-देशः च १४% तः उपरि सन्ति, पुर्तगाल-देशः १२.४% यावत् केवलं कतिपयानि बिन्दून् पृष्ठतः अस्ति । परन्तु स्पेनदेशः एव, २१.३% इति, यत्र यूरोपीयसङ्घस्य बेरोजगारी-दरः सर्वाधिकः अस्ति ।","""दक्षिणपूर्व एशियायाः बह्वीषु देशेषु कार्याणि प्रचुराणि दृश्यन्ते ."" एकं कारणं, एकः विशेषज्ञः वदति, यत् चीनदेशः -- न केवलं पश्चिमदेशः -- तत्र आउटसोर्सिंग् करोति . अमेरिकादेशस्य बेरोजगारी-दरः कनाडा-मेक्सिको-देशयोः अपेक्षया अधिकः अस्ति .""" "टोनी एडम्स् इच्छति यत् वर्तमानः आर्सेनल-दलः तं ‘मिस्टर एडम्स्’ इति वक्तुं त्यजतु | सः तान् कथयितुं न इच्छति यत् विजेता भवितुं कथं भवति यतोहि तेषु कश्चन अपि न जानाति। सः इच्छति यत् ते वेम्बली-नगरे एफए-कप-उत्थापनात् आरभ्य स्वस्य इतिहासस्य लेखनं आरभन्ते । एडम्स् पूर्वलण्डन्-नगरस्य रेप्टन्-मुक्केबाजी-क्लबे, ‘नो गट्स् नो ग्लोरी’ इति क्रन्दितस्य कृष्णशुक्ल-पोस्टरस्य पुरतः वदति इति योग्यं मन्यते । सः अविश्वासः अस्ति यत् आर्सेनलः प्रियानाम् टैग् इत्यनेन दमितः भवितुम् अर्हति तथा च सः अपि तथैव अप्रभावितः इव दृश्यते यतः सः व्याख्यायते यत् आर्सेन् वेङ्गरः मन्यते यत् तस्य चॅम्पियन्स् लीग् जितुम् समर्थः दलः अस्ति। श्री आर्सेनलः : टोनी एडम्स् (वामभागे) १९८९ तमे वर्षे लीग-उपाधिं सहितं आर्सेनल-कप्तानरूपेण प्रचुरं ट्राफीं प्राप्तवान् । तत् विध्वंसयतु: एडम्स् प्रतिमाना सम्मानितः अस्ति, परन्तु इच्छति यत् एषा पीढी नूतनं इतिहासं लिखतु . परन्तु तदा एडम्स् यथा वदति तथा ‘वस्तूनि जित्वा रोचते’ । पूर्वः आर्सेनलस्य कप्तानः १९८७ तः २००२ पर्यन्तं चत्वारि लीग् उपाधिं, त्रीणि एफए कप्स्, द्वौ लीगकपौ च पश्चात् पश्यितुं शक्नोति यदि तस्य पुरातनः क्लबः अस्मिन् सत्रे बार्क्लेज प्रीमियरलीग् तथा एफए कप इत्यत्र चतुर्थस्थानं सुरक्षितं करोति तर्हि तस्य अर्थः एव स्यात् यत् अभियाने ' न असफलता अभवत्; न तु टोटनह्याम् इव यूरोपालीग्-क्रीडायां क्रीडितुं इव’ इति । सः अपि वदति यत्, ‘अस्य आर्सेनल-दलस्य कोऽपि न जानाति यत् क्लबस्य कृते ट्राफी-विजेतुं कीदृशं भवति । आर्सेन् स्मरति, परन्तु एते क्रीडकाः न। ‘अहं अन्यसप्ताहे केभ्यः क्रीडकैः सह प्रश्नोत्तरं कृतवान्, विजयस्य विषये सर्वे प्रश्नाः मम समीपम् आगच्छन्ति स्म यतोहि तेषां उत्तराणि नासीत् । ‘अहं कार्ल जेन्किन्सन्, किरान् गिब्स् च सह सम्भाषणं कुर्वन् आसीत् अहं च तान् वदन् आसीत् यत् “केवलं रेखायाः उपरि गन्तुं भवद्भिः ज्ञातव्यं यत् कथं भवति” यतः एषः विचित्रः भावः अस्ति। ‘अस्माकं कृते क्रीडासु विजयः सामान्यः आसीत् । अहं न तावत् निश्चितः यत् अस्मिन् क्रीडकसमूहे तत् अस्ति । ‘ते मां मिस्टर एडम्स् इत्यादीनि वदन्ति! अहं न निश्चितः यत् अहं कदापि वृद्धान् क्रीडकान् “मिस्टर” इति आह्वयम् । महत्त्वाकांक्षा : वेङ्गर् २००६ तमे वर्षे एतावत् समीपं आगत्य चॅम्पियन्स् लीग् जितुम् दुष्टतया इच्छति इति एडम्स् वदति । विजयं शिक्षमाणः : एडम्स् इत्यनेन जीआईब्स् (वामभागे) जेन्किन्सन् (दक्षिणे) च द्वयोः सफलतायाः प्रश्नानाम् उत्तरं दातव्यम् अस्ति ‘अहं इच्छामि यत् ते मां पार्श्वे धक्काय मम प्रतिमां विदारयन्ति, स्वस्य इतिहासं च रचयन्तु। ‘ते रमणीयाः वयस्काः सन्ति, परन्तु तेषां नेतृत्वस्य आवश्यकता वर्तते। Mikel Arteta’s a good pro without being, for me, a great player, परन्तु सः “आगच्छतु” इति वदिष्यति। ‘(Per) Mertesacker’s अस्मिन् वर्षे अधिकं वाचिकः अभवत्। मया ऋतुस्य आरम्भे पेर् इत्यत्र भ्रमणं कृत्वा अवदम् यत् “भवता मिस्टर नाइस गायः भवितुम् आवश्यकं नास्ति, भवतः रुचिः न भवितुम् अर्हति।” भवन्तः केवलं स्वस्य करियरं न गच्छन्ति तत् गन्तुं त्यक्त्वा क्षणं त्यक्त्वा।' एडम्स् मन्यते यत् वेंगरस्य आर्सेनल-क्लबस्य प्रथमदशके '१० सुलभाः वर्षाणि' आसन्, यतः सः तत् प्रसिद्धं पृष्ठपञ्चकं, खिलाडयः 'अविश्वसनीयदलम्' च उत्तराधिकारं प्राप्तवान् उपदिष्टुं सज्जाः' इति । ४७ वर्षीयः अयं मन्यते यत् वेम्बले-क्रीडाङ्गणे परिणामः यथापि भवतु, तस्य क्लबे नूतन-अनुबन्धे हस्ताक्षरं कर्तव्यम्, परन्तु यूरोप-देशस्य सर्वाधिकं स्फुरद्-पुरस्कारं प्राप्तुं स्वस्य गणस्य क्षमतायाः विषये वेङ्गर्-महोदयस्य आशावादेन सह असहमतः अस्ति नेतारः : आर्टेटा (वामभागे) तथा मेर्टेसाकर (दक्षिणे) इत्येतयोः द्वयोः अपि अस्मिन् ऋतौ अधिकं आग्रही भवितुम् शिक्षितव्यम् अस्ति . ‘अहं मन्ये आर्सेन् वास्तवमेव चॅम्पियन्स् लीग् जितुम् इच्छति’ इति एडम्स् वदति, ‘अहं मन्ये सः अद्यापि मन्यते यत् एषः क्रीडकसमूहः तस्य कृते तत् कर्तुं शक्नोति। यावत् सः तत् प्रत्ययं प्राप्नोति तावत् सः परितः लसति । ‘यदि सः चिन्तयति स्म यत् एषः दलः तस्मै चॅम्पियन्स् लीग्-क्रीडां जितुम् न शक्नोति तर्हि अहं मन्ये सः बार्सिलोना-नगरं गमिष्यति अथवा पेरिस्-सेण्ट्-जर्मेन्-नगरं गमनात् पूर्वं तस्य कृते तत् प्रदास्यति इति क्लबं गमिष्यति |. ‘किं अहं तत् आशावादं साझां करोमि ? न, अहं न करोमि । अहं न मन्ये पूर्णपृष्ठाः पर्याप्ताः उत्तमाः सन्ति । ते अस्मिन् वर्षे यथार्थतया संघर्षं कृतवन्तः। ‘किन्तु अहं मन्ये आर्सेन् स्थातव्यम्। अहं मन्ये, आर्थिकदृष्ट्या, सः गदस्य कृते विलक्षणं करोति तथा च तत्र महती संरचना अस्ति तथा च भवन्तः जानन्ति पिशाचः श्रेष्ठः। 'सः अविश्वसनीयं दलं ग्रहीतुं प्रविष्टवान्, अप्रयुक्तं फ्रांसीसीविपण्यं च सह, सः च एकं कप्तानं प्राप्नोत् यः षड् सप्ताहपूर्वं धीरो भूत्वा जीवनं ग्रहीतुं सज्जः आसीत्, पिण्टं ग्रहीतुं स्थाने, अतः तस्य बहु परिस्थितयः एव सन्ति कालेन सह कुरुत। ‘यदा शिक्षकः प्रादुर्भूतः तदा तत् दलं धावितुं सज्जम् आसीत् । अहं मन्ये तस्य १० वर्षाणि सुलभानि आसन्, वास्तवम्।’ द यूरोपीय अजरबैजान सोसाइटी इत्यनेन सह मिलित्वा विश्वशरणार्थीसप्ताहस्य निमित्तं च टोनी एडम्स् पूर्वलण्डन्-नगरस्य यॉर्क-हॉल-नगरे जून-मासस्य २७ दिनाङ्के शुक्रवासरे गाला-दान-मुक्केबाजी-रात्रेः प्रचारं कुर्वन् अस्ति टिकटं www.Repton-Gabala.eventbrite.co.uk इत्यत्र उपलभ्यते, तस्मात् प्राप्तं धनं मो फराह फाउण्डेशनं प्रति गमिष्यति।","""आर्सेनल्-क्लबस्य पूर्वकप्तानस्य विजयस्य विषये खिलाडयः प्रश्नानाम् उत्तरं दातव्यम् आसीत् ."" मेर्टेसाकरं आर्टेटा च नेतृत्वं दर्शयितुं आह्वयति | कथयति यत् आर्सेन् वेङ्गर् निवृत्तेः पूर्वं चॅम्पियन्स् लीगं जितुम् इच्छति |""" "एकः डाकपालः बहुमूल्यवस्तूनि युक्तानि शतशः पुटं चोरयित्वा ततः तानि ऑनलाइन विक्रीय १५,५०० पाउण्ड्-रूप्यकाणि अर्जितवान् इति कारणेन कारागारं गतः। ४९ वर्षीयः एण्ड्रयू बैराट् इत्ययं सतनावः, डिजिटलकैमरा, सङ्गणकक्रीडा इत्यादीनि ४०० वस्तूनि गृहीतवान् यत् ततः तस्य पत्नी मिशेल् (३८) ईबे इत्यत्र नीलामम् अकरोत् तेषां घोटाला २०१२ तमस्य वर्षस्य एप्रिलमासे विफलः अभवत् यदा रॉयल मेल-अनुसन्धातृभिः अनुसरणयन्त्रेण सह आईपैड्-इत्येतत् स्थापितं । तत् न आगतं, तस्य अनुसरणं कृत्वा स्टॉकपोर्ट्-नगरे तेषां गृहं प्रति गतं । ४९ वर्षीयः एण्ड्रयू बैराट् १५ मासान् यावत् कारागारं गतः, तस्य पत्नी मिशेल् (वामभागे) १२० घण्टानां अवैतनिकं कार्यं दत्तवान् . १४ वर्षाणि यावत् डाकपालः आसीत् बैराट् इत्यस्य वर्णाधारितः गृहीतः अधुना सः निष्कासितः अस्ति । चोरीं स्वीकृत्य आपराधिकसम्पत्त्याः परिवर्तनं कृत्वा १५ मासान् यावत् कारावासः अभवत् । तस्य पत्नीं आपराधिकसम्पत्त्याः परिवर्तनस्य अपराधं स्वीकृत्य १२० घण्टानां अवैतनिककार्यं दत्तवती । म्यान्चेस्टर-नगरस्य मिन्शुल्-स्ट्रीट्-क्राउन्-न्यायालये न्यायाधीशः लेस्ली-हल्-इत्यनेन उक्तं यत् ते 'सम्पूर्णतया अनैष्ठिक-योजनां' चालितवन्तः । बैराट् इत्यस्य वर्णाधारितः गृहीतः अधुना रॉयल मेल इत्यत्र डाकपालपदात् निष्कासितः अस्ति | अधिकांशं वस्तु अमेजन इत्यनेन प्रेषितम् आसीत् – यत् यत्र बैराट् कार्यं करोति स्म तत्र डाककोड् मध्ये प्रायः २००० नष्टानां संकुलानाम् सूचनां दत्तवान् आसीत् । श्रीमती बैराट् इत्यनेन चालितस्य 'शेल्बी७६' इति नाम्ना ईबे खातेः २०१० तमस्य वर्षस्य जूनमासात् आरभ्य ४६३ वस्तूनि विक्रीताः इति ज्ञातम् – तेषु अधिकांशः विद्युत्सामग्रीः – तेषां खुदरामूल्यं प्रायः २१,००० पाउण्ड् आसीत् तेषु द्वे वस्तूनि – एकः कैमकोर्डरः, सोनी वाक्मैन् च – पुलिसाय चोरितः इति सूचना प्राप्ता आसीत् । सा जासूसान् अवदत् यत् सा कारबूटविक्रये एतानि वस्तूनि क्रीतवन्तः, यद्यपि विक्रयणस्य बहवः सङ्गणकक्रीडाः आसन् ये केवलं दिवसपूर्वं मुक्ताः आसन्। अन्ततः दम्पती स्वविचारदिने अपराधं स्वीकृतवन्तौ । बैराट् महोदयस्य रक्षणं कुर्वन्ती मिलेना बेनेट् इत्यनेन उक्तं यत् सः भाङ्गेन एम्फेटामाइन् च सह सोरायसिसस्य 'स्वयं चिकित्सां कुर्वन्' मालम् अपहृतवान्। रॉयल मेलस्य प्रवक्ता बैराट् इत्यस्य निष्कासनस्य पुष्टिं कृतवान् तथा च उक्तवान् यत् ते मेलस्य छेदनं कुर्वन्तः ये केऽपि कर्मचारीः सदस्याः सन्ति तेषां विरुद्धं अभियोगं कर्तुं प्रयतन्ते। सः अवदत् यत् - 'रॉयलमेलस्य कस्यापि अनैष्ठिकतायाः विषये शून्यसहिष्णुतायाः दृष्टिकोणः अस्ति तथा च सा रुखः डाकपुरुषाणां महिलानां च प्रचण्डबहुमतेन सह साझाः अस्ति।' 'वयं कस्यापि व्यक्तिस्य कार्येण अस्माकं सहस्राणां कर्मठानां डाकपुरुषाणां सद्प्रतिष्ठायाः क्षतिं न कर्तुं अनुमन्यते।' 'मेलस्य वितरणस्य छेदनं वा विलम्बः वा अपराधः अस्ति तथा च यः कोऽपि एतत् कुर्वन् गृहीतः सः गम्भीराणां अनुशासनात्मकपरिपाटानां सामनां करिष्यति।' 'रॉयल मेल सर्वदा स्वस्य विश्वासस्य पदस्य दुरुपयोगं कुर्वतां जनानां अल्पसंख्याकानां विरुद्धं अभियोगं कर्तुं प्रयतते।'","""डाकपालः एण्ड्रयू बैराट् इत्यनेन सतनावः, आईपैड् इत्यादीनि प्रायः ४०० वस्तूनि गृहीताः ."" ततः तस्य पत्नी मिशेलः तदा 'ShellB76' इति नाम्ना ईबे इत्यत्र नीलामम् अकरोत् । अन्वेषकाः तदा अनुसरणयन्त्रयुक्तं iPad स्थापितवन्तः तदा घोटाला विफलः अभवत् | तत् आगन्तुं असफलं जातं , तस्य अनुसरणं कृत्वा स्टॉकपोर्ट् - नगरे तेषां वैवाहिकगृहं प्रति गतं | बैराट् वर्दीधारिणं गृहीतः अधुना १५ मासान् यावत् कारावासः अस्ति | न्यायालये अपराधं स्वीकृत्य तस्य भार्यायाः १२० घण्टानां अवैतनिककार्यं दत्तम् आसीत् .""" """उद्घाटनयोः स्पर्धायोः महतीं पराजयानन्तरं कैवेलियर्स् इदानीं सप्तसु श्रेष्ठेषु श्रृङ्खलायां २-१ इति स्कोरेन पश्चात् अस्ति।"" गृहदलस्य कृते काइरी इर्विंग् ३० अंकं योजितवान्, गोल्डन् स्टेट् कृते स्टेफ् करी केवलं १९ अंकं प्राप्तवान् । ""वयं क्रीडितुं सज्जाः न आसन्"" इति वारियर्स्-क्लबस्य प्रशिक्षकः स्टीव् केर् अवदत् । """"ते अस्मान् केवलं मुखस्य सम्यक् मुष्टिप्रहारं कृतवन्तः।"""" जेम्स् अपि अवदत् यत् """"मम सङ्गणकस्य सहचराः मां प्रस्थापयन्ति स्म । ते मां आक्रामकः भवितुम् अवदन् - अहं च तदेव आसम्।"""" गतवर्षस्य अन्तिमपक्षे क्लीव्लैण्ड्-क्लबः गोल्डन् स्टेट्-क्लबेन पराजितः आसीत् । चतुर्थः क्रीडा अपि शुक्रवासरे क्लीव्लैण्ड्-नगरे अस्ति।""",एनबीए-अन्तिम-क्रीडायाः तृतीय-क्रीडायां क्लीव्लैण्ड्-कैवेलियर्स्-क्लबः रक्षकविजेता गोल्डन्-स्टेट्-वॉरियर्स्-क्लबं १२०-९० इति स्कोरेन पराजितवान् इति कारणेन लेब्रान् जेम्स् इत्यनेन ३२ अंकाः प्राप्ताः । "स्पेनदेशस्य लालिगा-दलस्य मलागा-क्लबः लायन्-नगरात् फ्रांसीसी-मध्यक्षेत्रस्य जेरेमी-तौलालन-इत्यस्य, हैम्बर्ग्-नगरस्य अनुभविनो डच्-मध्यरक्षकस्य जोरिस्-मथिजसेन्-इत्यस्य च क्रयणं कृत्वा स्वस्य भर्ती-अभियानं निरन्तरं कृतवती अस्ति यूरो २००८ तथा २०१० विश्वकप-अन्तिम-क्रीडायां फ्रान्स-देशस्य प्रतिनिधित्वं कृतवान् २७ वर्षीयः तौलालन् चतुर्वर्षीयं अनुबन्धं स्वीकृतवान् अस्ति, जून-मासस्य अन्ते क्लबेन प्रस्तुतं भविष्यति सः २००६ तमे वर्षे नान्ट्स्-नगरात् १०.५ मिलियन-डॉलर्-मूल्येन लायन्-नगरे सम्मिलितवान्, स्वदेशस्य नियमितः च अस्ति -- ३६ अन्तर्राष्ट्रीय-टोप्स्-विजयं कृतवान् । जर्मनीदेशस्य स्ट्राइकिंग् लेजेण्ड् क्लोस् लाज़ियो -नगरं प्रति गमनम् सम्पन्नवान् | इदानीं ३१ वर्षीयः मथिजसेन् हैम्बर्ग्-नगरे पञ्च सफलानि सत्राणि व्यतीतवान्, नेदरलैण्ड्-देशस्य कृते ७२-क्रीडाः जित्वा गतवर्षे स्पेन-देशेन विश्वकप-अन्तिम-पराजये क्रीडितवान् मलागा इत्यस्य स्वामित्वं कतारदेशस्य अरबपतिः शेख अब्दुल्लाह अल थानी इत्यस्य अस्ति, यः २०१० तमस्य वर्षस्य जूनमासे क्लबं क्रीतवान् ततः परं गणे बहु धनं निवेशितवान् अस्ति ।ते गतसीजनस्य अवरोहणस्य सह प्रेमालापं कृतवन्तः ततः पूर्वं तालिकायां ११ स्थानं प्राप्तवन्तः तथा च प्रशिक्षकः मैनुअल् पेलेग्रीनी इत्यनेन... यथा Ruud van Nistelrooy, Julio Baptista, Enzo Maresca तथा Martin Demichelis विगतवर्षे अस्मिन् सत्रे यूरोपालीगस्थानस्य कृते एकं चुनौतीं प्रारम्भं कर्तुं। इदानीं प्रीमियरलीग्-क्लबः न्यूकास्ले-क्लबः सेनेगल-देशस्य स्ट्राइकरं डेम्बा बा-इत्यस्य अवरोहण-वेस्ट्-हैम्-क्लबस्य ग्रहणं कृत्वा द्वितीयं ग्रीष्मकालस्य हस्ताक्षरं कृतवान् अस्ति । २६ वर्षीयः बा इत्यस्य अनुबन्धे एकः खण्डः आसीत् यत् यदि वेस्ट् हैम् अवरोहणं भवति तर्हि सः अग्रे गन्तुं शक्नोति, सः च सेण्ट् जेम्स् पार्क् इत्यत्र आगन्तुं फ्रांसीसी मध्यक्षेत्रस्य योहान काबाये इत्यनेन सह सम्मिलितः भवति हस्ताक्षरेण न्यूकास्ले इत्यस्य किञ्चित् संशोधनं भवति, यः अस्मिन् सप्ताहे क्लबस्य कप्तानं केविन् नोलान् इत्यस्य हानिम् अकरोत्, विडम्बनावस्थायां वेस्ट् हैम् इत्यनेन सह। २८ वर्षीयः नोलान् गतसीजनस्य प्रीमियरलीगस्य सर्वाधिकं स्कोरं कृतवान् मध्यक्षेत्रस्य खिलाडी १२ गोलानि कृत्वा लण्डन्-पक्षेण सह पञ्चवर्षीयः सम्झौतां कृतवान् यत् सः पुनः एकवारं बोल्टन-क्लबस्य पूर्वप्रबन्धकेन सैम एलार्डाइस्-इत्यनेन सह पुनः मिलितुं शक्नोति","""मलागा जेरेमी तौलालन् तथा जोरिस् मथिजसेन् इत्येतयोः पूर्णं द्विगुणं हस्ताक्षरं ।"" स्पेनदेशस्य अरबपतिः कतारदेशस्य शेख अब्दुल्ला अल थानी इत्यस्य स्वामित्वं वर्तते | केविन् नोलान् इत्यस्य विक्रयणस्य अनन्तरं न्यूकास्ले वेस्ट् हैम् इत्यस्य स्ट्राइकरं डेम्बा बा इत्यस्य कृते हस्ताक्षरं कृतवान् .""" "मौली किङ्ग् अस्मिन् वर्षे पूर्वमेव स्वयमेव मॉडलिंग् अनुबन्धं अवतरत् - तथा च इदं प्रतीयते यत् द सॅटर्डेस् इत्यस्य अन्यः सदस्यः तस्याः धनस्य कृते धावनं ददाति। पॉप् समूहस्य 'पार्टी गर्ल्' इति नाम्ना प्रसिद्धा वैनेसा व्हाइट् इत्यस्याः तस्वीरं सेलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन कृतम् अस्ति, यत्र सा तेषां महिलाविशेषप्रतिभाविभागे सम्मिलितवती अस्ति २४ वर्षीयः वैनेसा एजीनेस् डेन्, सिएना मिलर इत्यादीनां यूके-मुखानाम् शीर्ष-मुखानाम्, तथैव लौरा-विट्मोर्, मिल्ली-मैकिन्टोश-टॉम्-ओडेल्-इत्यादीनां प्रतिभानां रोस्टर-मध्ये सम्मिलितं भविष्यति विडियो कृते अधः स्क्रॉल कुर्वन्तु . उत्तमं दृश्यते ! वैनेसा व्हाइट्, या द सॅटर्डेस् इत्यनेन सह प्रसिद्धिं प्राप्तवती, सा सेलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन स्नैप अप कृता अस्ति, यत्र सा तेषां महिलानां विशेषप्रतिभाविभागे सम्मिलितवती अस्ति सेलेक्ट् वैनेसा इत्यस्याः एजेन्सी इत्यत्र स्वागतं कुर्वन् गर्वितः अस्ति यत् सः एकेन प्रतिनिधिना वदति यत् 'वयं तस्याः अद्वितीयं व्यक्तिगतशैलीं उपस्थितिं च प्रेम्णामः, तस्याः प्रशंसकाः अपि प्रेम्णा पश्यन्ति।' 'सिलेक्ट् मॉडल् मैनेजमेण्ट् इत्यत्र वयं प्रभावकैः सह कार्यं कर्तुं चयनं कुर्मः येषां प्रतिबिम्बं दृढं आत्मविश्वासयुक्तं च भवति तथा च वैनेसा इत्यस्याः शैली संक्रामकव्यक्तित्वं च अस्माकं कृते सम्यक् कार्यं करोति।' तस्याः पुरतः महतीनि कार्याणि सन्ति इति वयं जानीमः।' वैनेसा २००८ तमे वर्षे द सॅटर्डेस् इत्यस्य भागरूपेण प्रसिद्धिं प्राप्तवती, सा फैसिनेशन् एण्ड् पोलिडोर रिकार्ड्स् इत्येतयोः कृते हस्ताक्षरं कृतवती । समूहस्य कनिष्ठतमानां मध्ये एकः इति नाम्ना वैनेसा एकमात्रः सदस्यः अभवत् यः तेषां प्रथमस्य एल्बमस्य चेजिंग् लाइट्स् इति प्रत्येकस्मिन् गीते एकलगीतं गायति स्म । तस्याः प्राप्तेः प्रसन्नता: एजेन्सी, यस्याः पुस्तकेषु सिएना मिलरः अस्ति, सः कथयति यत् ते वैनेसा इत्यस्य स्वागतं कर्तुं गर्विताः सन्ति यतोहि ते तस्याः अद्वितीयं व्यक्तिगतशैलीं उपस्थितिं च प्रेम्णा पश्यन्ति प्रसिद्धिं प्राप्तुं: वैनेसा २००८ तमे वर्षे तत्कालं प्रसिद्धिं प्राप्तवान् The Saturdays इत्यस्य भागरूपेण, Fascination and Polydor Records इत्यनेन सह हस्ताक्षरं कृतवती, समूहस्य पार्टी गर्ल् इति नाम्ना प्रसिद्धा अस्ति 'तस्याः विदेशीयरूपं, शक्तिशालिनी स्वरः, सफलतायाः दृढनिश्चयः प्रेरणा च अस्ति' इति तस्याः एजेन्सी वदति । वैनेसा अपि अवदत् यत् - 'अहं सिलेक्ट् मॉडल् मैनेजमेण्ट् इत्यनेन सह हस्ताक्षरं कृत्वा अतीव उत्साहितः अस्मि ।' अहं सर्वदा फैशनस्य आराधना कृतवान् अस्मि तथा च मम विश्वासः नास्ति यत् अहम् अधुना देशस्य एकस्य बृहत्तमस्य सम्माननीयस्य च मॉडलिंग् एजेन्सी इत्यस्य पुस्तकेषु अस्मि। 'अन्यमहाप्रतिभानां मध्ये भवितुं अहं बहु भाग्यशाली इति अनुभवामि।' Love her look: एजेन्सी कथयति यत् 24 वर्षीयायाः विदेशीयः रूपः, शक्तिशालिनः स्वरः, सफलतायाः दृढनिश्चयः प्रेरणा च अस्ति . वैनेसा सम्प्रति गैरी साल्टर इत्यनेन सह डेटिङ्ग् कुर्वती अस्ति, यस्य सह सा वर्षद्वयाधिकं यावत् अस्ति तथा च शनिवासरे बेडफोर्डशायर-नगरस्य वोबर्न्-मठे एकत्र फ्रेंकी सैण्डफोर्डस्य विवाहे भागं गृहीतवन्तः। शनिवासरैः अद्यैव स्वस्य ‘Greatest Hits Live!’ 2014 Tour इति भ्रमणस्य घोषणा कृता, यत् तेषां Greatest Hits संग्रहस्य समर्थनार्थम्। राष्ट्रव्यापिरूपेण ७-२३ सितम्बरपर्यन्तं प्रदर्शनैः सह बालिकाः स्वस्य सफलतमानां पॉप-क्षणानाम् पुनः टोपीं कृत्वा स्वप्रशंसकान् वाहयिष्यन्ति इति न संशयः। बालिकासमूहः: फ्रेंकी सैण्डफोर्ड, उना हीली, रोशेल् वाइजमैन्, वैनेसा व्हाइट् तथा द सॅटर्डेस् इत्यस्य मौली किङ्ग् इत्यनेन हालमेव स्वस्य ‘ग्रेटेस्ट हिट्स् लाइव!’ २०१४ टूर् इत्यस्य घोषणा कृता, स्वस्य ग्रेटेस्ट् हिट्स् संग्रहस्य समर्थनार्थं यत्र सर्वं आरब्धम् : पञ्चखण्डसमूहः २००९ तमे वर्षे स्वयात्राम् आरब्धवान् ततः परं दशकस्य सफलतमेषु बालिकासमूहेषु अन्यतमः अभवत्","""24 वर्षीयः वैनेसा, सिलेक्ट् मॉडल् मैनेजमेण्ट् द्वारा स्नैप अप कृतवान् ."" Millie Mackintosh, Laura Whitmore तथा Agyness Deyn इत्येतयोः सह सम्मिलितः अस्ति । एजेन्सी वदन्ति यत् ते तस्याः रूपं शैलीभावं च बहु रोचन्ते | सा च द सॅटर्डेस् च आगामिमासे ग्रेटेस्ट् हिट्स् भ्रमणं कर्तुं प्रवृत्ताः भवेयुः |" "भवेत् तत् स्वान्की पार्टीस्थलरूपेण, प्लवमानशोरूमरूपेण वा निजीपोतरूपेण वा उपयुज्यते, Xhibitionist निश्चितरूपेण शिरः परिवर्तयितुं डिजाइनं कृतं नौका अस्ति। ७५ मीटर् दीर्घं पोतं अतिशयेन बहुउद्देश्यीयं नौका अस्ति यत् स्वस्य सुपरकारेन सह अपि आगच्छति । स्वीडिश-आधारितकार-निर्मातृणा एडुअर्ड् ग्रे-इत्यनेन डिजाइनं कृतं, स्लिक्-जहाजस्य अन्तःभागः आर्ट्-नोव्यू-सज्जायां सज्जितः अस्ति, यत्र स्टैनवे-पियानो, द्वय-सीढिः, उत्तम-स्फटिक-बैकराट्-प्रकाशः च इत्यादयः क्लासिक-स्पर्शाः सन्ति परन्तु यदि भवान् एकं क्रेतुं इच्छति तर्हि ब्रूस वेन् इत्यस्य बैंकखातेः आवश्यकता भविष्यति। 'मूलभूत' मॉडलस्य कृते लीड्-इन् मूल्यं २० मिलियन यूरो (£१६ मिलियन) अस्ति । स्वस्य वाहनविषयं पालयित्वा, Xhibitionist इत्यस्य कारप्रदर्शनगृहस्य 'इञ्जिनकक्षस्य' च स्थानं वर्तते, यत् काचभित्तिषु पृष्ठतः प्रदर्शितैः उजागरितैः इञ्जिनैः पूर्णम् अस्ति सौरपटलाः जहाजस्य शक्तिं दातुं स्निग्धकार-हुड-सदृशस्य डेकस्य अधः कृत्वा बहिः भवन्ति, पटलाः च त्रयाणां हेलिकॉप्टराणां कृते स्थानं युक्तं संगीतसङ्गीतस्थानम् अथवा हेलीपैड् इति द्विगुणं भवन्ति फ्लाई डेक् इत्यत्र जकूजी अपि अस्ति, रात्रौ च, सुपरयाट् अन्धकारे oceanLED प्रकाशस्य धन्यवादेन प्रकाशते । यथा क्षिबिशनिस्टस्य मूल्यम्? 'यथावत् निवेशाः गच्छन्ति, ७५ मीटर् विलासिता नौका Xhibitionist अवधारणा नौकायाः अपेक्षया अधिकं स्थावरजङ्गम-विपणन-उद्यमस्य सदृशी अस्ति।' यदि भवता पृच्छितव्यं तर्हि भवन्तः जानन्ति यत् भवन्तः तत् स्वीकुर्वितुं न शक्नुवन्ति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . किं नौका, किं यानं ? न, मेगायाट् अस्ति। सुपरकार डिजाइनरस्य मेगाबोट् इत्यस्य मूल्यं £16 मिलियनतः अधिकम् अस्ति . 229ft-विस्तारः Xhibitionist एकः आडम्बरपूर्णः, बहुउद्देशीयः नौका अस्ति यस्य डिजाइनं स्वीडिश सुपरकार डिजाइनरः Eduard Gray इत्यनेन कृतम् अस्ति । पवित्र तिल ! डेक् मध्ये एकः उत्तमः आकारः हेलीपैड् सुनिश्चितं करोति यत् आवश्यकतानुसारं ए-लिस्टर् उड्डीय गन्तुं शक्यते . लसत् लसत् : विश्वासं कुरुत वा न वा एतत् वस्तुतः नौकायाः अन्तः एव अस्ति। विमानस्य अड्डा इव विशालं भवति, परन्तु Art Nouvea vibe इत्यनेन सह । किं वयं तत् कारप्रदर्शनगृहं कर्तुं शक्नुमः ? प्रतीयते तथा, एषा नौका पर्याप्तं विशाला अस्ति यत् Bentley -इत्यस्य सम्पूर्णं बेडां ग्रहीतुं शक्नोति । ऐश्वर्यम् : शीतलीकरणार्थं सोफास्थानं, टिकम्। परन्तु दूरदर्शनं कुत्र अस्ति ? तथा च कुत्र श्रेष्ठं चिल् आउट् कृत्वा सूर्यास्तं द्रष्टुं डेकस्य उपरि... लम्बयतु, तत्र उपरि वादयति एकः समूहः वा? अगाधमैदानीतः गहनसमुद्रजीवः इव दृश्यते किन्तु एषा केवलं मेगायाट् अस्ति यस्याः प्रकाशाः अन्धकारस्य अनन्तरं प्रज्वलिताः सन्ति | तथा च अवश्यं प्रत्येकं मेगायाट् तेषां सर्वेषां महत्त्वपूर्णानां स्थलीयकार्याणां कृते मेगाकारस्य आवश्यकता भवति। सम्यक्, पुनः अस्माकं शैम्पेनः समाप्तः अस्ति वा ? स्लिमलाइन: सौरपटलाः जहाजस्य शक्तिं दातुं चिकने कार-बोनेट्-सदृशस्य डेकस्य अधः तन्तुं कुर्वन्ति . तथा च शयनं कर्तुं: रात्रौ यावत्, सुपरयाट् अन्धकारे प्रकाशते oceanLED प्रकाशस्य धन्यवादेन .","""मेगायाट् Xhibitionist इति आह्वयति स्म तथा च जकूजी, हेलीपैड्, Steinway पियानो च अस्ति ."" नौकायाः शक्तिं दातुं सौरपटलाः डेकस्य अधः बहिः गुञ्जन्ति | २२९ पादविस्तारस्य पोतस्य मूल्यं 'अनुप्रयोगे एव'"" इति ।" "नासा-संस्थायाः कथनमस्ति यत् तस्य नवीनतमं मंगलग्रहस्य अन्वेषणं कुर्वन् अन्तरिक्षयानं स्वस्य थ्रस्टर्-इत्यस्य अग्निप्रहारं कृत्वा अस्मिन् रविवासरे रात्रौ कक्षायां प्रवेशं कर्तुं मार्गे अस्ति, यत् ४४२ मिलियन-माइल-पर्यन्तं १० मासस्य यात्रां सम्पन्नं करोति। नासा-संस्थायाः MAVEN-शिल्पं स्वस्य औपचारिक-नामस्य अनुरूपं जीविष्यति -- मंगल-वायुमण्डलं, अस्थिर-विकास-शिल्पं च -- वैज्ञानिकानां कृते एतत् चिन्तयितुं साहाय्यं कृत्वा यत् प्राचीन-मङ्गल-ग्रहः अद्यत्वे वयं जानीमः ग्रहे कथं एतावत् नाटकीयरूपेण परिवर्तनं जातः |. मंगलग्रहस्य जलवायुस्य, जलस्य, निवासस्य च इतिहासस्य अवगमनस्य कुञ्जीरूपेण मंगलग्रहस्य उपरितनवायुमण्डलस्य अध्ययनार्थं समर्पितं प्रथमं मिशनं भविष्यति मंगलस्य रोवरः प्रमुखगन्तव्यस्थानं प्राप्नोति; 'अग्रे नूतनं विज्ञानम् !' ""साक्ष्यं दर्शयति यत् अद्य मंगलग्रहस्य वायुमण्डलं शीतलं, शुष्कं च वातावरणम् अस्ति, यत्र द्रवजलं वास्तवतः स्थिरावस्थायां अस्तित्वं न प्राप्नुयात्"" इति बुधवासरे वाशिङ्गटननगरे नासा-मुख्यालये मिशनपूर्वावलोकन-समारोहस्य समये MAVEN-प्रधान-अनुसन्धाता ब्रूस् जाकोस्की अवदत् . ""किन्तु प्राचीनपृष्ठानि पश्यन् अपि अस्मान् वदति यत् प्राचीनपृष्ठेषु द्रवजलं तस्य उपरि प्रवहति स्म।"" अतः ग्रहस्य जलं कार्बनडाय-आक्साइड् च कुत्र गतं ? जाकोस्की इत्यनेन उक्तं यत् MAVEN मंगलग्रहस्य वायुमण्डले वायुनां रचनां पलायनं च मापनार्थं स्वस्य वैज्ञानिकयन्त्राणां उपयोगेन तस्य रहस्यस्य उद्घाटने साहाय्यं करिष्यति। मवेन् वायुमण्डलस्य शीर्षस्य अध्ययनं करिष्यति यत् अन्तरिक्षे गैसस्य हानिः जलवायुपरिवर्तनस्य पृष्ठतः कियत्पर्यन्तं चालकतन्त्रं भवितुम् अर्हति इति निर्धारयिष्यति इति जाकोस्की अवदत्। MAVEN इत्यस्य अन्वेषणवर्षस्य आरम्भात् पूर्वं मंगलग्रहस्य परितः कक्षायां प्रविष्टव्यम् अस्ति । तत् प्रायः सायं १० वादने भवितुं निश्चितम् अस्ति। ET September 21. शिल्पस्य षट् थ्रस्टर-इञ्जिनाः अन्तरिक्षयानस्य मन्दीकरणाय ३३ निमेषान् यावत् अग्निम् अयच्छन्ति, दहन्ति च येन मंगलग्रहस्य परितः कक्षायां आकर्षितुं शक्यते। MAVEN मंगलग्रहस्य समीपे कम्पनी बहिः भविष्यति, मानवनिर्मितं अन्यथा च। भारतस्य प्रथमं लालग्रहं प्रति मंगलस्य कक्षायाः अभियानं MAVEN इत्यस्य आगमनस्य कतिपयेषु दिनेषु आगन्तुं निश्चितम् अस्ति। नासा-संस्थायाः ग्रहविज्ञानविभागस्य निदेशकः जिम ग्रीनः कथयति यत् अमेरिका-भारतयोः सहकार्यं कर्तुं रुचिः अस्ति यतः तेषां शिल्पानि ग्रहस्य विषये आँकडान् एकत्रयन्ति। तत्र ब्रह्माण्डप्रकारस्य आगन्तुकः अपि अस्ति। गतवर्षे आविष्कृतः धूमकेतुः स्लाइडिंग् स्प्रिंगः MAVEN आगमनस्य प्रायः चतुर्सप्ताहानन्तरं मंगलग्रहस्य समीपे एव भविष्यति । धूमकेतुः मंगलग्रहं प्रायः ८१,००० मीलपर्यन्तं त्यक्तुम् गच्छति इति जाकोस्की अवदत् । ""मम कथ्यते यत् मंगलग्रहस्य एतावत् समीपे एव उपायः भवितुं सम्भावना कोटिवर्षेषु एकः एव भवति"" इति सः अवदत्, धूमकेतुतः रजः अन्तरिक्षयानस्य कृते केवलं ""तुल्यकालिकरूपेण न्यूनतमं"" जोखिमं वहति इति च अवदत् मवेन् धूमकेतुः एव, मंगलग्रहस्य वायुमण्डले तस्य प्रभावं च अवलोक्य दुर्लभस्य उड्डयनस्य लाभं गृह्णीयात् । अन्तरक्रियाशीलः : वाइकिंग् तः MAVEN पर्यन्तं मंगलस्य अन्वेषणम् .","""प्राचीनमङ्गलग्रहे किमर्थम् एतावत् नाटकीयरूपेण परिवर्तनं जातम्? MAVEN इत्यनेन उत्तराणि प्राप्तुं प्रेषितम् ."" MAVEN इत्यस्य अर्थः Mars Atmosphere and Volatile Evolution craft इति भवति | रविवासरे रात्रौ लालग्रहस्य परितः कक्षायां प्रवेशं कर्तुं निश्चितम् अस्ति . मंगलग्रहे अन्ये आगन्तुकाः बहु भविष्यन्ति: भारतस्य अन्तरिक्षयानं धूमकेतुः च .""" """अस्य पटलस्य ११७,००० प्रतियाः विक्रीताः, यत् तस्य निकटतमप्रतिद्वन्द्वी अविसी इत्यस्य वेक् मी अप इत्यस्मात् केचन ४०,००० अधिकानि इति आधिकारिकचार्ट्स् कम्पनीयाः अनुसारम् ।"" लेडी गागा इत्यस्याः तालीपत्रं पञ्चसु द्वितीयं सर्वोच्चं नवीनं प्रविष्टम् आसीत् । अन्तर्जालद्वारा लीक् कृत्वा सप्ताहस्य मध्यभागे एव एतत् प्रदर्शितम्। गतसप्ताहे प्रथमक्रमाङ्कस्य माइली साइरसस्य वी कैन्ट् स्टॉप् इति चलच्चित्रं द्वौ स्थानौ पतित्वा तृतीयस्थानं प्राप्तवान्। गौल्डिङ्ग् इत्यस्याः पूर्वं सर्वाधिकं चार्टिङ्ग् एकलगीतं एल्टन जॉन् इत्यस्य योर् सोङ्ग् इत्यस्य कवरः आसीत्, यत् २०१० तमे वर्षे द्वौ स्थाने अभवत् । २६ वर्षीयस्य एल्बमस्य डीलक्स संस्करणे बर्न् इत्यस्य विशेषता अस्ति, यत् एल्बम् चार्ट् इत्यत्र अपि सप्तस्थानानि १९ स्थानं प्राप्तवान् । """"अस्मिन् क्षणे प्रथमाङ्कः भवितुं मम कृते जगत् इति अर्थः"""" इति गायकः चार्ट् संकलकं अवदत् । """"यूके प्रथमक्रमाङ्कस्य एकलस्य भवितुं मम स्वप्नः सर्वदा आसीत् तथा च बहुकालः आगच्छति स्म।"""" यूके Top 40 एकलचित्रं पश्यन्तु यूके शीर्ष ४० एल्बमानां चार्टं पश्यन्तु BBC Radio 1 इत्यस्य आधिकारिकः चार्ट् शो अन्यत्र एकल-चार्ट्-मध्ये शीर्ष-२०-मध्ये चत्वारि नूतनानि प्रविष्टयः आसन् । आर्कटिक मङ्कीजस्य Why'd You Call Me When You're High - तेषां नूतनस्य एल्बमस्य AM इत्यस्मात् गृहीतम्, यत् आगामिमासे प्रदर्शितं भवति - अष्टसमये आसीत्, यदा तु The Wanted इत्यनेन We Own the Night at 10 इत्यनेन नवमं शीर्ष 10 हिट् प्राप्तम् रे फॉक्सस्य बूम बूम इत्यपि १२ वर्षीयः सन् चार्ट् मध्ये प्रविष्टः । एल्बम-चार्ट्-मध्ये ब्रिटेनस्य गट् टैलेण्ट्-युगलौ रिचर्ड्, एडम् जॉन्सन् च स्वस्य प्रथम-अभिलेखेन द इम्पॉसिबल ड्रीम-इत्यनेन तृतीयसप्ताहं यावत् क्रमशः शीर्षस्थानं धारितवन्तौ द पावर आफ् लव्, अनचेन्ड् मेलोडी इत्यादीनां मानकानां शास्त्रीयप्रतिपादनस्य भ्रातृणां एल्बमः अधुना अस्मिन् वर्षे अद्यावधि प्रथमस्थाने सर्वाधिकं सप्ताहान् यावत् जस्टिन टिम्बरलेकस्य द २०/२० एक्सपीरियन्स इत्यनेन सह बद्धः अस्ति रुडिमेण्टल् चार्ट् मध्ये पञ्च स्थानानि द्वौ द्वौ स्थानौ आरुह्य, इमेजिन् ड्रैगन्स् त्रीणि स्थानानि च अभवत् । व्हाइट् लाइस् इत्यस्य सर्वाधिकं नूतनं प्रवेशं बिग् टीवी इत्यनेन सह चतुर्णां स्थाने आसीत्, यत्र पैसेन्जरस्य ऑल् द लिटिल् लाइट्स् इति चलच्चित्रं शीर्षपञ्चसु गोलरूपेण कृतवान् ।",गायिका एली गाउल्डिङ्ग् इत्यनेन स्वस्य प्रथमं यूके प्रथमक्रमाङ्कस्य एकलगीतं बर्न् इति गीतेन प्राप्तम् । "अद्यतनस्नातकसमारोहे स्तनपानं कुर्वत्याः युवकायाः मातुः छायाचित्रं ऑनलाइन-विमर्शस्य तूफानं प्रेरितवान्, पुनः विवादास्पदं विषयं च अग्रे आनयत्। महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं सम्पन्नवती । गतमासे कैलिफोर्निया-देशस्य लाङ्गबीच्-राज्यविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा सा स्वस्य त्रिमासिकायाः पुत्रीं आलियां स्वेन सह आनयत् । गतमासे कैलिफोर्निया-देशस्य लाङ्ग-बीच-राज्य-विश्वविद्यालयात् स्नातक-समारोहे स्तनपानं कुर्वती २५ वर्षीयायाः कार्लेशा-थुर्मन्-इत्यस्य एकः फोटो ऑनलाइन-विमर्शस्य तूफानं प्रेरितवान्, पुनः विवादास्पदं विषयं च अग्रे आनयत् समारोहस्य अनन्तरं कार्लेशा मित्रेभ्यः स्वपुत्रीं गर्वेण दर्शयति स्म यदा आलिया क्षुधार्ता अभवत् । अद्यापि टोपीं, गाउनं च परिधाय कार्लेशा स्वशिशुं पोषयितुं निश्चयं कृतवती, ततः शीतलं मन्यमानः मित्रः पृष्टवान् यत् ते चित्रं ग्रहीतुं शक्नुवन्ति वा इति । द्वे द्वे दिने पूर्वं सा सार्वजनिकरूपेण स्तनपानं कुर्वन्ती मलिनरूपं प्राप्तुं लिखितायाः महिलायाः समर्थनार्थं फेसबुक् पृष्ठे Black Women Do Breastfeed इति फोटों स्थापितवती। ‘मया एतत् स्वाभाविकं, सामान्यं, तत्र किमपि दोषः नास्ति इति दर्शयितुं कृतम्’ इति कार्लेशा टुडे इत्यस्मै अवदत् । महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं प्राप्तवती, सा गतमासे कैलिफोर्नियादेशस्य लाङ्गबीच् राज्यविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती कार्लेशा इत्यनेन फेसबुक् पृष्ठे Black Women Do Breastfeed इति फोटो स्थापितं यत् सा एकस्याः महिलायाः समर्थनार्थं कृतवती यया सार्वजनिकरूपेण नर्सिंगं कुर्वन् गन्दं रूपं प्राप्तुं लिखितम् आसीत् 'न घृणितम्, न दुष्टं, न नकारात्मकं वस्तु।' मम कन्यायाः कृते सर्वोत्तमम् अस्ति । अधिकाः जनाः तत् कर्तव्यम्' इति सा अपि अवदत् । यद्यपि ततः परं कार्लेशा स्वस्य फोटों विलोपितवती तथापि सार्वजनिकरूपेण स्तनपानं सामान्यं कर्तुं प्रयत्नस्य भागरूपेण फेसबुकसमूहेन तत् फोटो साझां कर्तुं निर्णयः कृतः। ‘अभिनन्दनम् मम !!!! एकस्मात् अधिकानि उपहाराः स्वपुत्रीं दत्त्वा! किं न सुन्दरमिदम् ?! #normalizebreastfeeding,’ इति शीर्षकं पठन्तु। यथा यथा तत् फोटो प्रसृतं तथा तथा फेसबुकपृष्ठं – कार्लेशा च – बहु समर्थनं प्राप्तवती । 'स्नातकत्वं & भवतः शिशुं प्रथमस्थाने स्थापयितुं मम्मया अभिनन्दनम्' इति मिशेल् स्प्रुल् समूहस्य फेसबुक् पृष्ठे लिखितवती । कार्लेशा गतमासे स्नातकपदवीं प्राप्तुं स्वस्य त्रिमासिकायाः पुत्रीं आलियाम् आनयत् . 'मम सर्वाणि ३ शिशवः स्तनपानं कृतवन्तः।' मया मम शिशवः बुभुक्षिताः न भवेयुः यतोहि एतेन अन्यस्य कथं भावः भविष्यति। श्रेष्ठकार्य!' समर्थनस्य सङ्गमेन, तस्मिन् फोटो अपि केचन नकारात्मकाः टिप्पण्याः अपि आकर्षिताः। केचन जनाः यद्यपि अनुचितं तथा च यत् सा आच्छादितव्यम् आसीत्। 'कदाचित् मम नेत्रयोः अद्यापि निद्रा अस्ति किन्तु किं यू केवलं तस्याः स्नातकस्य मध्यभागे वास्तवतः स्तनपानं कुर्वतः कुक्कुरस्य चित्रं दृष्टवान्?' tweeted Moderate इति । कार्लेशायाः तु पश्चातापः नास्ति । ‘अहं गर्वितः अभवम् यत् न केवलं अहं स्नातकपदवीं प्राप्तवती अपितु मम कृते महत्त्वपूर्णेन एकेन व्यक्तिना सह क्षणं साझां कर्तुं प्राप्तवती, सा च मम पुत्री’ इति सा टुडे इत्यस्मै अवदत्","""महाविद्यालये गतवर्षे गर्भधारणं कृत्वा अपि २५ वर्षीयः कार्लेशा थर्मन् विद्यालये एव स्थित्वा लेखाशास्त्रस्य उपाधिं प्राप्तवान् . लाङ्गबीच् राज्यात् तस्याः स्नातकपदवीं प्राप्ते . गतमासे कैलिफोर्नियायां विश्वविद्यालये कार्लेशा स्वेन सह आनयत् . त्रिमासस्य पुत्री आलियाः . कार्लेशा फेसबुक् पृष्ठे Black Women Do Breastfeed इति स्वपुत्रीं भोजनं ददाति इति फोटो स्थापितवती | फोटो इत्यनेन विविधाः मताः उत्पन्नाः, बहवः जनाः तस्याः समर्थनं कुर्वन्ति, परन्तु अन्ये वदन्ति यत् एतत् अनुचितम् आसीत्, सा च आच्छादितव्यम् आसीत् इति .""" """पूर्व उपप्रधानमन्त्री जॉन् प्रेस्कॉट् इत्यनेन उक्तं यत् श्री पेस्ले sr इत्यस्य दूरभाषः तस्य Sunday Mirror इति स्तम्भे बग् अभवत्।"" सः अवदत् यत् पूर्वस्य डीयूपी-नेतुः दूरभाषे नलस्य विषये २००५ तमे वर्षे तत्कालीनप्रधानमन्त्री टोनी ब्लेयर इत्यनेन तस्मै कथितम्। लेबरपक्षस्य पूर्वसांसदः किम हावेल्सः लॉर्ड प्रेस्कॉट् इत्यनेन स्पष्टीकर्तुं आह्वयति यत् कथितं टैपिंगं कदा सम्यक् अभवत् इति। उत्तर-एन्ट्रिम्-नगरस्य सांसदः इयान् पेस्ले जूनियरः अवदत् यत् तस्य पिता दूरभाषेण वदन् सर्वदा सावधानः स्यात्। """"एतत् किमपि स्यात् यत् सः अवगतः स्यात्, यतः जनाः तस्मै वदिष्यन्ति स्म 'भवतः दूरभाषेण सावधानाः भव, एतत् श्रूयते'"" इति सः बीबीसी एनआई इत्यस्य सन्डे न्यूज् कार्यक्रमे अवदत्। """"कः तत् शृणोति स्म इति ज्ञातुं अवश्यं भिन्नः विषयः, परन्तु सुरक्षासेवाः एव इति शङ्का सर्वदा आसीत् । """"MI5 अथवा MI6 इत्यस्य कृते ब्रिटिश-प्रधानमन्त्री-आज्ञानुसारं तत् कर्तुं प्रवृत्तः भवितुं प्रत्यक्षतया गलत् अस्ति तथा च इदानीं यदा तस्य पुष्टिः सर्वकारे द्वितीय-सङ्ख्यायाः जॉन् प्रेस्कोट्-इत्यनेन कृता अस्ति, तदा अहं मन्ये यत् तस्य सर्वकारस्य धारणा आवश्यकी अस्ति वृतांत्तः।"""" सः अपि अवदत् यत् """"मम अवश्यमेव अभिप्रायः अस्ति यत्, क्रमस्य रूपेण, एप्रिल-मासस्य १८ दिनाङ्के संसदे एतत् उत्थापयितुं, यदा संसदः पुनः समागमः भवति - अहम् एतत् विश्रामं न दास्यामि।"" उत्तरायर्लैण्ड्देशस्य प्रथममन्त्री भवितुं गतः पेस्ले sr महोदयस्य २०१४ तमे वर्षे मृत्युः अभवत् । प्रधानमन्त्रिणा हेरोल्ड् विल्सनः १९६६ तमे वर्षे विल्सनसिद्धान्तस्य प्रवर्तनं कृतवान् यस्मिन् निर्णयः आसीत् यत् सांसदानां संचारं पुलिस-सुरक्षासेवाभिः न अवरुद्धं कर्तव्यम् इति यदि कश्चन सांसदः टैप् कृतः स्यात् तर्हि प्रधानमन्त्रिणा संसदं वक्तव्यं स्यात्। सन्डे मिरर् इति पत्रिकायाः स्तम्भे लिखन् प्रेस्कॉट् महोदयः अवदत् यत् - """"२००५ तमे वर्षे यदा अहं उपप्रधानः आसम् तदा टोनी ब्लेयर इत्यनेन मया उक्तं यत् संसदं न कथितं पूर्वं एकः सांसदः टैप् कृतः आसीत्। """"मया पृष्टं यत् कोऽस्ति तदा सः मां अवदत् यत् सांसदः रेव इयान् पेस्ले अस्ति। """"डाउनिंग् स्ट्रीट् संचार आयुक्तस्य अवरोधेन कथितम् आसीत्, यः पेस्ले इत्यस्य नाम कर्तुम् इच्छति स्म । """"टोनी मां हाउस् आफ् कॉमन्स् इत्यस्य अध्यक्षेन सह विल्सन-सिद्धान्तस्य विषये चर्चां कर्तुं पृष्टवान् । """"मया कदापि तस्मै (वक्तारं) न उक्तं यत् कश्चन सांसदः टैप् कृतः अस्ति अथवा सः पेस्ले अस्ति इति।"""" प्रेस्कॉट् महोदयः बीबीसी-संस्थायाः साक्षात्कारं कर्तुं अनागतवान् । पूर्वश्रमपक्षस्य सांसदः किम हावेल्सः यः २००८ तमस्य वर्षस्य शरदऋतुतः २०१० तमे वर्षे निवृत्तिपर्यन्तं वेस्टमिन्स्टर्-नगरे गुप्तचर-सुरक्षा-समितेः अध्यक्षः आसीत्, सः बीबीसी-संस्थायाः गुड् मॉर्निङ्ग-अल्स्टर्-पत्रिकायाः समीपे अवदत् यत् प्रश्नाः पृष्टव्याः सन्ति, यदि आवश्यकं भवति तर्हि एते प्रश्नाः पृच्छितव्याः यः कोऽपि प्रधानः अस्ति कथितस्य टैपिंगस्य समये मन्त्री। """"अहं न आश्चर्यचकितः यत् इयान् पेस्ले सत्यं ज्ञातुम् इच्छति। देशस्य सत्यस्य अपि आवश्यकता वर्तते"" इति हावेल्समहोदयः अवदत्। """"यदि सत्यं यत् दूरभाषस्य टैपिंग् प्रचलति स्म तर्हि संसदं तस्य विषये सूचितं भवितुमर्हति स्म।"""" श्री हावेल्सः अवदत् यत् यदि यः व्यक्तिः पश्यति वा श्रूयते वा सः राष्ट्रियसुरक्षायाः कृते खतरा इति मन्यते तर्हि दूरभाषस्य टैपस्य अनुमतिः अस्ति। अहं न जानामि यत् रेव इयान् पेस्ले - २००० तमे दशके अहं कल्पयामि - राष्ट्रियसुरक्षायाः कृते खतरा इति गण्यते स्म।"""" सः अवदत् यत् लॉर्ड प्रेस्कोट् इत्यनेन विषयाः स्पष्टाः करणीयाः। """"यदि अतीव शीघ्रं स्पष्टं उत्तरं न भवति तर्हि प्रश्नाः भवितुमर्हन्ति यत् तस्मिन् समये कदापि कस्य कृते एतत् कर्तुं उत्तरदायी व्यक्तिः आसीत् सः च प्रधानमन्त्री भविष्यति। """"रेव इयान् पेस्ले ब्रिटिशराजनीत्यां प्रमुखः व्यक्तिः आसीत् । अहं मन्ये प्रधानमन्त्रिणा वक्तव्यं स्यात् यत् हाँ तस्य दूरभाषः टैप् कृतः अथवा न तस्य दूरभाषः न। """"एतत् निर्वाचितसर्वकारस्य, कार्यपालिकायाः, गुप्तचरसेवानां च मध्ये अन्ते विश्वासस्य विषये अस्ति। """"गुप्तचरसेवाः एतैः षड्यंत्रसिद्धान्तस्य उन्मत्तैः केनचित् प्रकारेण छायायुक्तवैकल्पिकसर्वकारत्वेन ब्राण्ड् भवितुं न इच्छन्ति। """"ते कानूनस्य अन्तः कार्यं कुर्वन्ति तथा च ते इदानीं सर्वेभ्यः सांसदेभ्यः पूर्वं सेवां कृतवन्तःभ्यः च अत्यन्तं स्पष्टं कर्तुम् इच्छिष्यन्ति यत् ते निगरानीयस्य विषयाः न आसन् तथा च तेषां सम्पूर्णराजनैतिकजीवने तेषां गुप्तचरता न भवति स्म। "" "" .",डीयूपी-सांसदः इयान् पेस्ले जूनियरः उक्तवान् यत् सः स्वपितुः दूरभाषस्य बगिंग् उत्थापयितुं अभिप्रायं करोति यदा अस्मिन् मासे अन्ते संसदः पुनः समागमः भविष्यति। """अस्य अर्थः अस्ति यत् £१.३ मिलियनं योजनाकृतं कटौतीं परिहृतं भविष्यति परन्तु अन्ये बचताः भविष्यन्ति।"" एतेषु रोगानुपस्थितेः विषये परिषदः नीतिं परिवर्त्य £५००,००० तथा च विद्यालयानां ऊर्जाप्रोत्साहनस्य £५००,००० इत्येव अपि अन्तर्भवति वरिष्ठपार्षदानां वेतनं कटयित्वा धनस्य रक्षणार्थं लिबरल् डेमोक्रेट्-पक्षस्य प्रस्तावः पराजितः । एसएनपी पार्षदाः अवदन् आसन् यत् ते दुर्बलजनानाम् समर्थनार्थं सेवानां वित्तपोषणस्य किमपि कटौतीं विरोधं करिष्यन्ति। स्वतन्त्रपार्षदैः निर्मितेन सत्ताधारीसमूहेन वंचितक्षेत्राणां, वीथिशुद्धिः, निराश्रयसमर्थनं, महिलासहायतासमूहाः, ब्लास् संगीतमहोत्सवः च वित्तपोषणस्य कटौती प्रस्ताविताः आसन् ते अवदन् यत् बचतम् प्राधिकरणस्य उपरि बाध्यं कृतम्, यस्य कारणं परिषद्करस्य निरोधस्य कारणम् अपि अंशतः। अस्मिन् मासे प्रारम्भे स्कॉटलैण्ड्देशस्य सर्वे ३२ स्थानीयाधिकारिणः स्कॉटिशसर्वकारस्य १०.३ अरब पाउण्ड् मूल्यस्य वित्तपोषणसौदां स्वीकृतवन्तः । अनेके अनिच्छया एवम् अकरोत्, निरन्तरं परिषद्कर-निरोधेन बजट्-विषये घोरः दबावः भविष्यति इति दावान् कृतवन्तः । हाईलैण्ड् काउन्सिलस्य नेता मार्गेट् डेविड्सन इत्यस्याः कथनमस्ति यत् करवृद्ध्या धनसङ्ग्रहं कर्तुं न शक्नुवन्त्याः परिणामेण कार्याणि कटौतीः भविष्यन्ति, केचन सेवाः च कुठारेण पातिताः भविष्यन्ति। परिषदः बजटनेता बिल् फर्नी इत्यनेन उक्तं यत् स्थानीयाधिकारिणः सन्तुलितबजटनिर्धारणे """"अपूर्वचुनौत्यैः"""" निवारणं कर्तुं प्रवृत्ताः सन्ति।",हाईलैण्ड् काउन्सिलस्य सत्ताधारी प्रशासनेन एसएनपी विपक्षेण प्रस्तावितं बचतस्य वैकल्पिकं संकुलं स्वीकृतम् अस्ति। """रेवरेण्ड् बैरी ट्रेहॉर्न् इत्यनेन रोजगारन्यायाधिकरणाय उक्तं यत् सः २०१४ तमे वर्षे केम्ब्रिजशायर-नगरस्य एच्.एम.पी.लिटिल्हे इत्यत्र श्लोकान् पठितवान्।"" तस्मै कथितं यत् समलैङ्गिककारागारैः शिकायतां कृताः, अन्यायपूर्वकं सः निष्कासितः इति आरोपः च। न्यायस्य राज्यसचिवस्य विरुद्धं तस्य प्रकरणं निरन्तरं वर्तते। बेडफोर्डशायर-नगरस्य सैण्डी-नगरस्य ५१ वर्षीयः पेन्टेकोस्टल्-ईसाई-मन्त्री अभिषिक्तः ट्रेहोर्न्-महोदयः सेण्ट्-नियोट्स्-नगरस्य समीपे पेरी-नगरस्य कारागारे उद्यान-पर्यवेक्षकरूपेण कार्यं कुर्वन् आसीत् २०१२ तः सप्ताहे एकवारं सेवासु पूजायाः नेतृत्वं कर्तुं सः आमन्त्रितः आसीत् । सः बेडफोर्डनगरे न्यायाधिकरणाय अवदत् यत्, सः """"प्रायः पापस्य पश्चात्तापस्य च विषये ईसाईशिक्षेषु केन्द्रितः आसीत्"""" इति । सः पुष्टिं कृतवान् यत् प्रश्ने बाइबिलस्य खण्डः १ कोरिन्थियों अध्यायः ६ श्लोकः ९-११ अस्ति यस्मिन् पङ्क्तयः समाविष्टाः सन्ति """"न व्यभिचारिणः, न मूर्तिपूजकाः, न व्यभिचारिणः, न समलैङ्गिकाः, न सोडोमिनः, न चोराः, न लोभकारिणः, न मद्यपानकर्तारः, न निन्दकाः, न च उत्पीडकाः ईश्वरस्य राज्यस्य उत्तराधिकारं प्राप्नुयुः"""" इति च सः तत् २०१४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के पठितवान् । ट्रेहोर्न् महोदयः अवदत् यत् सः पश्चात् श्रुतवान् यत् एकः समलैङ्गिकः बन्दी शिकायत अथवा दुःखितः अस्ति तथा च तम् चैपल् सेवाभ्यः दूरीकर्तुं """"किञ्चित् प्रकारस्य अभियानम्"""" अस्ति। """"किन्तु अहं भयभीताः अस्मि, न च मन्ये यत् ईसाईधर्मस्य परिवर्तनं सम्यक् इति यथा यौननीतिशास्त्रस्य कस्यापि आधुनिकदृष्टिकोणस्य अनुरूपं भवति"""" इति सः सुनवायीयां अवदत्। सः अवदत् यत् सः कथितः यत् सः चैपल्-सेवासु स्वयंसेवकत्वेन कार्यं कर्तुं न शक्नोति, ततः तस्य उद्यानकार्यस्य विषये अपि शिकायतां कृताः तथा च तस्मै कथितं यत् सः एकस्मिन् पत्रे अनुशासनात्मक-सुनवाये उपस्थितः भवेत् यस्मिन् सः """"समलैङ्गिक-भयङ्कर-वक्तव्यं"" कृतवान् इति सः २०१४ तमस्य वर्षस्य अगस्तमासे तनावेन कार्यात् हस्ताक्षरं कृतवान्, नवम्बरमासे च तस्य ईसाईधर्मस्य कारणेन उत्पीडितः अभवत्, तस्य कृते कार्ये पुनरागमनं असम्भवम् इति वदन् राजीनामा दत्तवान्","एकः कारागारमन्त्री ""समलैङ्गिकभयङ्कर"" बाइबिलश्लोकानां विषये पङ्क्तिं कृत्वा राजीनामा दातुं ""बाध्यः"" इति अनुभवति स्म, यस्मात् सः कारागारवासिनः कृते सेवायाः समये पठति स्म ।" "विश्वविद्यालयाः एजेन्सीभ्यः कोटिकोटिरूप्यकाणि ददति यत् तेषां कोषं वर्धयन्तः विदेशेषु छात्राणां नियुक्तिः भवति। गृहे छात्राः दुःखं प्राप्नुवन्ति यतः व्याख्यानानि मूकीकृत्य दुर्बल-आङ्ग्लभाषा-युक्तानां साहाय्यार्थं भवन्ति इति शिक्षाविदः वदन्ति। तथा च केचन संस्थाः लाभप्रदान् गैर-यूरोपीयसङ्घस्य छात्रान् ‘तेषां भाषाकौशलं न कृत्वा’ नामाङ्कयन्ति इति दावः कृतः । टाइम्स् उच्चशिक्षा (THE) इत्यस्य अध्ययनेन ज्ञातं यत् २०१३ तः २०१४ पर्यन्तं १०६ विश्वविद्यालयाः विदेशेषु नियुक्त्यर्थं ८६ मिलियन पाउण्ड् व्ययितवन्तः, अथवा प्रतिछात्रं १,७६७ पाउण्ड् व्ययितवान् – पूर्ववर्षद्वयस्य अपेक्षया १६.५ प्रतिशतं वृद्धिः शीर्षविश्वविद्यालयानाम् रसेलसमूहः केचन शीर्षव्ययकारिणः आसन्, शेफील्ड्, ग्लास्गो, कार्डिफ् च प्रत्येकं २०११ तः २०१४ पर्यन्तं ६ मिलियन पाउण्ड् अधिकं व्ययितवान् ।कोवेन्ट्री सर्वाधिकं व्ययितवान्, ५,६३४ छात्राणां नियुक्त्यर्थं £१०.२ मिलियनं आयोगं वैट् च दत्तवान् इति सूचनास्वतन्त्रताकानूनस्य अन्तर्गतं प्राप्तानां आँकडानां कृते। परन्तु विश्वविद्यालयस्य प्रवक्ता अवदत् यत् ‘दोषेण आँकडानि . . . included substantial non-agent related costs, and therefore do not represent the university’s expend.’ बेडफोर्डशायरविश्वविद्यालयेन £९.५ मिलियनं व्ययितम्, मिडिलसेक्सविश्वविद्यालयेन च वैट् सहितं £८.८ मिलियनं व्ययितम् भर्ती-एजेण्ट्-भ्यः धनं दातुं संस्थानां कृते सार्थकम् अस्ति यतोहि गतवर्षे यूरोपीयसङ्घस्य बहिः आगतेन छात्रेन दत्तं औसतशुल्कं £11,289 आसीत् – अथवा प्रयोगशाला-आधारित-पाठ्यक्रमस्य कृते £13,425 आसीत् यूके-यूरोपीयसङ्घस्य छात्राणां शुल्कस्य सीमा वर्षे ९,००० पाउण्ड् इति भवति । पूर्वं अमेरिकादेशस्य बोस्टन् महाविद्यालये अन्तर्राष्ट्रीयउच्चशिक्षाकेन्द्रस्य, अधुना स्वतन्त्रपरामर्शदात्री च लिज् रेस्बर्ग् THE इत्यस्मै अवदत् यत् स्थितिः ‘विस्मयकारी’ अस्ति। १५८ विश्वविद्यालयेषु ये आँकडानि दत्तवन्तः, तेषु १९ विहाय सर्वे एजेण्ट्-उपयोगं कृत्वा गैर-यूरोपीयसङ्घस्य छात्राणां नामाङ्कनं कृतवन्तः । प्रवेशस्य विभाजनं दत्तवन्तः १२४ संस्थासु २०१३-१४ मध्ये एजेण्ट्-उपयोगेन ५८,२५७ अन्तर्राष्ट्रीयछात्राः नामाङ्किताः आसन् । अस्मिन् मासे पृथक् THE सर्वेक्षणेन ज्ञातं यत् तृतीयाधिकाः शिक्षाविदः चिन्तयन्ति यत् विदेशीयाः स्नातकाः उत्तमं आङ्ग्लभाषां न वदन्ति वा न लिखन्ति वा। एकः द बेस्ट् यूनिवर्सिटी वर्कप्लेस् सर्वेक्षणे स्वीकृतवान् यत् ट्यूटराः ‘वर्गस्य स्तरं न्यूनीकरोति येन सर्वे तालमेलं स्थापयितुं शक्नुवन्ति – देशीभाषिणां हानिकारकं भवति’ इति । रसेल-समूहस्य एकः व्याख्याता अस्य विषयस्य क्षेत्रस्य ‘मलिनं लघु रहस्यम्’ इति आह्वयत् । गतवर्षे यूरोपीयसङ्घस्य बहिः छात्रेन दत्तं औसतशुल्कं यूकेदेशे अध्ययनार्थं वर्षे £11,289 आसीत् . मिड्लैण्ड्स्-नगरस्य एकस्मिन् विश्वविद्यालये एकः प्रतिवादी अवदत् यत् ‘तेषां भाषाकौशलं न कृत्वा यथासंभवं अन्तर्राष्ट्रीयछात्रान् आकर्षयितुं प्रयतते।’ यतः सर्वेक्षणं अनामिका आसीत्, अतः अन्तर्राष्ट्रीयरूपेण नियुक्त्यर्थं एजेन्सीशुल्कं दत्तवन्तः संस्थानां शिकायतां आगतानि इति कोऽपि सुझावः नास्ति। क्षेत्रस्य प्रतिनिधित्वं कुर्वती यूनिवर्सिटीज यूके इत्यस्य निकोला डैण्ड्रिड्ज् इत्यस्याः कथनमस्ति यत् - 'अन्तर्राष्ट्रीयछात्राः उच्चाङ्ग्लभाषायाः आवश्यकताः पूरयन्ति इति सुनिश्चित्य अनेकपरीक्षाणां अधीनाः भवन्ति।' समूहेन उक्तं यत् आधिकारिकमार्गदर्शनं विश्वविद्यालयानाम् उपरि भारं स्थापयति यत् एजेण्ट्-जनाः 'नैतिकतया उत्तरदायित्वपूर्वकं च कार्यं कुर्वन्ति इति सुनिश्चितं कुर्वन्ति ' ।","""१०६ विश्वविद्यालयाः २०१३ तः २०१४ पर्यन्तं विदेशेषु नियुक्त्यर्थं ८६ मिलियन पाउण्ड् व्ययितवन्तः । शीर्षविश्वविद्यालयानाम् रसेलसमूहः केचन शीर्षव्ययकारिणः आसन् | गतवर्षे यूरोपीयसङ्घस्य बहिः छात्रस्य औसतशुल्कं £11,289 आसीत् । यूके तथा यूरोपीयसङ्घस्य छात्राणां शुल्कस्य सीमा £9,000 प्रतिवर्षं भवति . तृतीयभागः शिक्षाविदः वदन्ति यत् केचन छात्राः उत्तमं आङ्ग्लभाषां न वदन्ति वा न लिखन्ति वा |""" """आप्रवासस्य स्वतन्त्रः निरीक्षकः अवदत् यत् गृहकार्यालयेन """"अतिस्थायिणां"""" विषये महत्त्वपूर्णं सुधारं कर्तव्यम् - विदेशीयाः नागरिकाः देशे स्थातुं अवकाशं न अस्वीकृतवन्तः। जॉन् विन् इत्यनेन उक्तं यत् एतत् न कृत्वा """"जनविश्वासं क्षीणं कर्तुं शक्यते"""" इति । आप्रवासनमन्त्री जेम्स् ब्रॉकेन्शायरः अवदत् यत् अत्र सुधारस्य स्थानं वर्तते। प्रतिवेदने सूचितं यत् यूके-देशे """"अतिस्थायिणां"""" परिमाणं न वर्धते, तस्य स्थाने बहुधा स्थिरं वर्तते । श्री विन् इत्यनेन उक्तं यत् """"प्रवासन-अस्वीकार-पूलस्य"""" - २००८ तमे वर्षे अनन्तरं यूके-देशे स्थातुं अवकाशं न दत्तवन्तः विदेशीय-नागरिकाणां संख्या - अस्मिन् वर्षे जून-मासस्य त्रयेषु मासेषु १७३,५६२ आसीत्, यदा तु तस्मिन् एव अवधिद्वये १७४,०५७ आसीत् वर्षाणि पूर्वम्। गृहकार्यालयेन निजीआउटसोर्सिंगसमूहेन कैपिटा इत्यनेन सह अनुबन्धः कृतः यत् यूके-देशे स्थातुं अनुमतिं न दत्तानां प्रवासीनां अभिलेखानां समीक्षां कर्तुं, यत्र सम्भवं तत्र च बन्दं कर्तुं शक्यते परन्तु विन् महोदयः अवदत् यत् कैपिटा इत्यस्य प्रवासस्य अस्वीकारस्य अभिलेखानां वर्गीकरणे """"महत्त्वपूर्णाः अशुद्धयः"""" अभवन् । निरीक्षणेन निष्कर्षः कृतः यत् ५७ अभिलेखानां नमूनानां मध्ये १६ विदेशीयराष्ट्रियः यूकेदेशं त्यक्तवान् इति गलत्रूपेण अभिलेखितवन्तः । कैपिटा-प्रवक्त्र्या यूके-देशं प्रति यात्रिकाणां विषये सूचनानां गलतरूपेण उपयोगः कृतः, पासपोर्ट-अभिलेखानां गलतरूपेण वर्गीकरणं कृतम् इति दावाः अङ्गीकृताः सा अपि """"किमपि अनुमानं यत् अस्माभिः किमपि प्रकारेण लाभः प्राप्तः"""" इति अपि अङ्गीकृतवती यत् प्रवासिनः यूके-देशे प्रवेशस्य निर्गमनस्य च अभिलेखनार्थं प्रयुक्तानां प्रक्रियाणां अनुसरणं कृतवन्तः । स्वस्य प्रतिवेदने विन् महोदयः निर्दिष्टवान् यत् सः यत् कैपिटा इत्यस्य अशुद्धिः इति वर्णयति तस्य अर्थः अस्ति यत् """"अतिस्थायिणां"""" संख्यायाः संख्या २०१३-१४ मध्ये १,१४० इत्येव अतिअनुमानिता स्यात् श्री विनः अवदत् यत् - """"प्रवासन-अस्वीकार-अभिलेखानां वर्गीकरणे उच्चस्तरस्य अशुद्धतां ज्ञात्वा अहं निराशः अभवम्, मम नमूनायां चतुर्थांशाधिकं प्रस्थानानि अशुद्धरूपेण अभिलेखितानि सन्ति """"अनियमितप्रवासस्य स्तरं न्यूनीकर्तुं गृहकार्यालयस्य आप्रवासनप्रवर्तनप्रकरणभारस्य निरीक्षणं, प्रगतिः, प्राथमिकता च कर्तुं क्षमतायां पर्याप्तसुधारस्य आवश्यकता भविष्यति। सः अवदत् यत् निरीक्षकाः अपि यूके-देशे स्थातुं अनुमतिं विना विदेशीयानां २२३,००० अभिलेखान् अपि चिह्नितवन्तः, येषां प्रकरणाः २००८ तः पूर्वं भवन्ति। जेम्स् ब्रॉकेन्शायर इत्यनेन उक्तं यत् प्रतिवेदनस्य अनुशंसाः अग्रे नेष्यन्ति, परन्तु सर्वकारेण कृतानां परिवर्तनानां सकारात्मकः प्रभावः भवति स्म, अतः कालान्तरेण न्यायस्य आवश्यकता वर्तते। """"अस्मिन् विषये वयं यत् कठोरताम् आलम्बयामः तस्य विषये जनसमूहस्य विश्वासः भवितुम् अर्हति"" इति सः अवदत् ।","प्रायः १७४,००० विदेशीयानां पश्चात्तापस्य निवारणं कर्तुं सर्वकारः असफलः अभवत् येषां यूकेतः निष्कासनं कर्तव्यम् इति एकस्मिन् प्रतिवेदने उक्तम्।" "विटाली क्लित्स्को इत्यनेन पुष्टिः कृता यत् सः पूर्वविजेता शैनन् ब्रिग्स् इत्यस्य विरुद्धं स्वस्य दत्तकगृहनगरे हैम्बर्ग्-नगरे अक्टोबर्-मासस्य १६ दिनाङ्के स्वस्य विश्व-हेवीवेट्-मुक्केबाजी-उपाधिस्य रक्षणं करिष्यति। युक्रेनियनः अन्तिमे समये मेमासे अल्बर्ट् सोस्नोव्स्की इत्यस्य विरुद्धं स्वस्य डब्ल्यूबीसी मेखलां गृहीतवान् यत् सः उक्तवान् यत् व्यावसायिकयोद्धारूपेण तस्य अन्तिमवर्षं भविष्यति। चतुर्वारं सफलतया मुकुटस्य रक्षणं कृतवान् ३९ वर्षीयः प्रथमवारं ३८ वर्षीयस्य अमेरिकनस्य सामना करिष्यति यतः सः ४०-२ इति करियर-अभिलेखं विस्तारयितुं प्रयतते। ""अहं यथार्थतया प्रसन्नः अस्मि यत् मम पुनः हैम्बर्ग्-नगरे युद्धं भविष्यति, यत्र अहं मम व्यावसायिक-वृत्तिम् आरब्धवान्। o2 वर्ल्ड महान् अखाडः अस्ति तथा च हैम्बर्ग्-नगरस्य प्रशंसकाः वास्तविक-पेटी-विशेषज्ञाः सन्ति, ते च सम्यक् वातावरणं निर्मास्यन्ति"" इति क्लित्स्को अवदत् तस्य जालपुटम्। ""शैनन् ब्रिग्स् न केवलं वार्तालापे बृहत् अपितु रङ्गस्य अपि बृहत् अस्ति तथा च अतीव कठिनः आव्हानकर्ता अस्ति। सः मम अपेक्षया अधिकः अनुभवी अस्ति, तस्य अभिलेखे अधिकानि व्यावसायिकयुद्धानि सन्ति तथा च विभागे कठिनतमेषु मुष्टिप्रहारकेषु अन्यतमः अस्ति। अहं बहु भविष्यामि मम प्रशिक्षकेन फ्रिट्ज् स्दुनेक् इत्यनेन सह मिलित्वा सुसज्जः।"" ""द कैनन्"" इति उपनामस्य ब्रिग्स् इत्यस्य ५१-५ इति अभिलेखः अस्ति, यत्र नकआउट्-द्वारा ४५ विजयाः प्राप्ताः -- प्रथम-परिक्रमे २७ । सः पूर्वं पूर्वविश्वविजेतान् जार्ज फोरमैन्, रे मर्सर, सर्गेज् लिआखोविच् च पराजितवान् । ""चिरकालात् अहं क्लित्स्को इत्यनेन सह युद्धं कर्तुं बहु प्रयतमानोऽस्मि। तेषां अधिकांशः प्रतिद्वन्द्विनः रङ्गं प्रति पदानि स्थापयित्वा मृत्युपर्यन्तं भीताः भवन्ति। अहं क्लित्स्को इत्यस्य उपरि बहु दबावं कृत्वा तस्य समीपं युद्धं नेष्यामि। क्लित्स्को तस्य आनन्दं प्राप्तुं शक्नोति मेखला कतिपयान् सप्ताहान् अपि यावत्;अक्टोबर् १६ दिनाङ्कात् परं मम भविष्यति!"" क्लित्स्को इत्यस्य अनुजः व्लादिमिर्, आईबीएफ, डब्ल्यूबीओ, आईबीओ च विजेता, नाइजीरियादेशस्य पूर्व डब्ल्यूबीसी उपाधिधारकस्य सैमुअल् पीटरस्य सामनां करिष्यति अन्यस्मिन् जर्मनी-आधारित-युद्धे फ्रैंकफर्ट्-नगरे ११ सितम्बर्-दिनाङ्के।ब्रिटेन-देशस्य डब्ल्यूबीए-बेल्ट्धारकः डेविड् हे, यस्य उपरि क्लित्स्को-द्वयोः आरोपः अस्ति यत् सः युद्धं कर्तुं भीतः इति तेषां, अग्रिमः ओलम्पिकविजेता औड्ले हैरिसन इत्यनेन सह युद्धं कर्तुं शक्नोति इति प्रवर्तकस्य बैरी हेर्न् इत्यस्य मते। हेर्न्, यस्य पुत्रः एडी हेयस्य प्रबन्धकेन एडम् बूथ् इत्यनेन सह वार्तायां सम्मिलितः अस्ति, सः अवदत् यत् एतत् युद्धं ब्रिटिश-मुक्केबाजी-क्रीडायाः कृते उत्साहवर्धनं भविष्यति । ""हेवीवेट् विभागे यावत् ब्रिटिश-युद्ध-प्रशंसकानां विषयः अस्ति तावत् अन्यत् किमपि नास्ति, हैरिसन-हे-इत्येतत् विशालः अस्ति"" इति सः स्काई-स्पोर्ट्स्-न्यूज-सञ्चारमाध्यमेन अवदत् ""डेविड् हेयस्य विलक्षणं वस्तु अस्ति यत् सः दृश्ये विस्फोटं कृत्वा [निकोले] वालुएव् इत्यस्य विरुद्धं विलक्षणं कार्यं कृतवान्, [जॉन] रुइज् इत्यस्य कर्णान् बक्से कृत्वा निवृत्तौ स्थापितवान्। सः उष्णः अस्ति। ""ऑड्ले हैरिसनः, मम मते, बृहत्तरः आकर्षणः अस्ति। जनाः न जानन्ति यत् औड्ले हैरिसन इत्यस्मात् किं अपेक्षितव्यम्, सः वर्षाणां यावत् महत् युद्धं वदति, कदापि तत् न वितरितवान्। सः तस्मिन् अन्तिमचरणस्य सलून् मध्ये अस्ति -- इङ्ग्लैण्ड्देशस्य प्रत्येकः युद्धप्रशंसकः एतत् युद्धं द्रष्टुम् इच्छति।""","""डब्ल्यूबीसी-विजेता विटाली क्लित्स्को रक्षायै दत्तकगृहनगरं हैम्बर्ग् -नगरं प्रति प्रत्यागमिष्यति |"" युक्रेनदेशस्य 16 अक्टोबर् दिनाङ्के जर्मनीदेशे अमेरिकनयोद्धायाः शैनन् ब्रिग्स् इत्यस्य सामना भवति | तस्य भ्राता व्लादिमिर् 11 सितम्बर् दिनाङ्के सैमुअल् पीटर इत्यनेन सह उपाधिसङ्घर्षस्य सज्जतां कुर्वन् अस्ति | डब्ल्यूबीए - विजेता डेविड् हे ऑड्ले हैरिसन इत्यनेन सह युद्धस्य वार्तायां वर्तते इति कथ्यते |" "फ्लोरिडा-नगरस्य गृहस्य बहिः हिट् एण्ड् रन-प्रसङ्गे स्वस्य त्रिवर्षीयायाः पुत्रीयाः मृत्युः इति दावान् कृतवती मातुः हत्यायाः आरोपः कृतः अस्ति । मर्यान् श्वार्ट्ज् इत्यनेन पुलिसं ज्ञापितं यत् तस्याः बालकः येलियानी इति तेषां अपार्टमेण्टस्य बहिः पार्किङ्गस्थाने धावितः आसीत्, परन्तु एकः चिकित्सापरीक्षकः अवदत् यत् बालिका कुण्ठित-आघातेन मृता अस्ति। येलियानी अपि कुपोषिता इति वर्णिता, सा च तस्याः द्विवर्षीयः भ्राता च, यः अधुना रक्षात्मके अभिरक्षणे अस्ति, सः च क्षतैः आच्छादितौ आस्ताम् गृहीतः : Maryann Schwartz इत्यस्याः त्रिवर्षीयायाः पुत्रीयाः मृत्योः विषये हत्यायाः आरोपः कृतः अस्ति . दावाः : न्यायालये वामभागे चित्रितः श्वार्ट्जः पुलिसं न्यवेदयत् यत् तस्याः पुत्री अज्ञातवाहनेन धावित्वा मारिता अभवत् . श्वार्ट्ज् बुधवासरे स्वपुत्रसम्बद्धेषु बालदुर्व्यवहारस्य आरोपेषु गृहीता आसीत्, परन्तु येलियानी इत्यस्याः मृत्युसम्बद्धः प्रथमपदवीयाः हत्यायाः आरोपः गतरात्रौ विलम्बेन योजितः। २२ वर्षीयायाः सा पुलिसं न्यवेदयत् यत् सा स्वपुत्रीं धावितं न दृष्टवती, परन्तु शुक्रवासरे रात्रौ प्रायः सार्धनववादने येलियानी वाहनेन आहतः इति दावान् अकरोत्। सा चिकित्सालयं गच्छन्ती ९११ इति क्रमाङ्कं आहूतवती, ततः आकृष्य आपत्कालीनप्रतिसादकानां प्रतीक्षां कर्तुं उक्तवती । यदा तु तस्याः पुत्रीयाः चिकित्सालये परीक्षणं कृतम् तदा वैद्याः अवदन् यत् तस्याः शरीरं अतिशीतं आसीत् यत् मातुः घटनाकालस्य अनुरूपं न भवति स्म । राजमार्गगस्त्याधिकारिणः तस्याः कथायाः विषये शङ्किताः अभवन्, प्रकरणस्य कार्यं कर्तुं आनिताः जासूसाः च येलियानी 'संदिग्धपरिस्थितौ' मृता इति अवदन् इति ऑर्लाण्डो सेन्टिनेल् इत्यनेन दृष्टस्य घटनाप्रतिवेदनस्य अनुसारम्। एकस्य चिकित्सापरीक्षकस्य प्रतिवेदनेन ज्ञातं यत् बालकः मन्दबल-आघातेन मृतः, परन्तु तत् पुष्टिं कर्तुं असमर्थः यत् चोटाः कार-आघातेन आगताः वा इति आरोपाः : श्वार्ट्ज, केन्द्र, मूलतः बालस्य कृते गृहीता आसीत् यतः तस्याः जीवितस्य बालकस्य उपरि चोटः दृष्टः आसीत् . श्वार्ट्जस्य पुत्रः रक्षात्मकनिग्रहे स्थापितः, तस्याः गृहसहचर्याः वैनेसा मोरालेस् इत्यस्याः त्रयः बालकाः अपि एकस्य बन्धुस्य परिचर्यायां स्थापिताः यतः पुलिसैः महिलाभिः साझाः अपार्टमेण्टस्य अन्वेषणं कृतम् 'बालकानाम् उपरि क्षताः आसन् ये अस्माकं चिन्ताम् अकुर्वन्, अस्मान् च चिन्तयितुं प्रेरितवान् यत् सम्भाव्यः शारीरिकदुर्व्यवहारः अस्ति यत् अभवत्' इति बालपरिवारविभागस्य क्रिस्टिन् ग्रे अवदत्। अस्पतालस्य कर्मचारिभिः शेरिफ् विभागेन सह सम्पर्कः कृतः यत् श्वार्ट्जस्य पुत्रस्य 'शरीरे बहुविधाः चोटाः सन्ति ये सामान्यबालक्रियाकलापैः सह सङ्गताः न सन्ति' इति स्थानीय ६ इति वृत्तान्तः। सम्प्रति केवलं स्वसन्ततिभिः सह पर्यवेक्षितं भ्रमणं कर्तुं अनुमतिं प्राप्यमाणायाः मोरालेस् इत्यस्याः निलम्बित-अनुज्ञापत्रेण वाहनचालनं कृत्वा असम्बद्ध-आरोपाणां कारणेन बुधवासरे गृहीतम्।","वैद्याः दावन्ति यत् बालिकायाः शरीरं अतीव शीतलम् आसीत् यदा मृता मृता यदा मर्यान् श्वार्ट्ज् इत्यनेन उक्तं यत् सा मृता . श्वार्ट्जस्य द्विवर्षीयः पुत्रः क्षतविक्षतैः आच्छादितः इति दावान् कृत्वा रक्षात्मकनिग्रहे गृहीतः ." "यूके-मद्यप्रेमिणः यथा मतदानं कृतवन्तः तथा सम्यक् मद्यः रक्तः भविष्यति, ऑस्ट्रेलियादेशे उत्पादितः, केवलं £५.८३ मूल्यं च भविष्यति । सुविधा-नेतृत्वेन ब्रिटिश-जनानाम् आदर्श-शीशी अपि स्क्रू-टॉप्-युक्ता भविष्यति तथा च रियायती-मूल्येन अथवा बहु-क्रयण-प्रचारस्य भागरूपेण प्रस्तावे भविष्यति ब्रिटिश-पेय-क्रयण-अभ्यासानां विषये नूतन-संशोधनस्य कारणेन सम्यक् टिप्पल्-लक्षणं उत्खनितम् अस्ति । प्रायः ४० प्रतिशतं जनाः रूजस्य गिलासं प्राधान्यं ददति, यदा तु ३५ प्रतिशतं जनाः श्वेतवर्णं चिन्वन्ति स्म । ब्रिटिश-विनो-पानकर्तारः अपि इच्छन्ति यत् तेषां पेयं सुपरमार्केट्-मध्ये क्रेतुं उपलब्धं भवतु, तथा च लोकप्रियेन, प्रसिद्धेन ब्राण्ड्-द्वारा निर्मितं भवतु । रक्तमद्यं राष्ट्रस्य प्रियं इति श्वेतवर्णं संकीर्णतया ताडयति स्म, प्रायः ४० प्रतिशतं जनाः रूजस्य एकं गिलासं प्राधान्यं ददति, यदा तु श्वेतवर्णं चयनं कृतवन्तः ३५ प्रतिशतं जनाः पञ्चमांशात् न्यूनं मतदानं (१९ प्रतिशतं) कृत्वा रोज् तृतीयस्थाने अभवत् । यदा फ्रान्स, स्पेन, इटली इत्यादीनां भारीभारयुक्तानां उत्पादकदेशानां यूरोपीयमद्यं बहु रोचते स्म, तदा नूतनविश्वस्य मद्यः - विशेषतः आस्ट्रेलियादेशस्य मद्यः - लोकप्रियतादावेषु लीगेषु अग्रे इति प्रकाशितम्, यत्र ५ मध्ये १ डाउन अण्डरतः मद्यस्य प्राधान्यं घोषितवान् यदा नगदस्य (अथवा न) स्प्लैशस्य विषयः आगच्छति तदा यूके-शॉपिङ्ग्-कर्तारः एकस्य शीशकस्य कृते समासे £५.८३ दातुं सज्जाः भवन्ति, यत्र १० मध्ये ७ जनाः £६-अधिकं व्ययितुं न इच्छन्ति वयम् अपि मद्यस्य क्रयणस्य बहु अधिका सम्भावनाः स्मः यदि सः प्रस्तावे अस्ति वा छूटं प्राप्नोति यतः आर्धाधिकाः उत्तरदातृभिः उक्तं यत् ‘सौदां प्राप्तुं’ मुख्यः क्रयचालकः अस्ति। यूके-मद्यप्रेमिणः यथा मतदानं कृतवन्तः तथा सम्यक् मद्यः रक्तः भविष्यति, ऑस्ट्रेलियादेशे उत्पादितः, तस्य मूल्यं च £5.83 . विशेषज्ञेन मद्यस्य बाटलर् कोबेव्को इत्यनेन निर्मिताः एते नवीनतमाः आँकडा: अस्माकं ब्रिटिश-जनानाम् आदतस्य प्राणिनः इति चित्रं चित्रयन्ति। प्रायः अर्धं जनाः एकं विशेषं मद्यं क्रेतुं चयनं कुर्वन्ति यतोहि एतत् तेषां श्रुतेन ब्राण्ड्-द्वारा निर्मितं भवति अथवा यतोहि एतत् द्राक्षा-विविधता अस्ति यत् अस्माभिः पूर्वं प्रयतितम् अस्ति तथा च रोचते। तदपि ३ मध्ये १ अधिकाः जनाः मद्यस्य विषये ‘ज्ञानी’, ‘साहसिक’ च इति दावान् कुर्वन्ति । अस्माकं प्रायः ८० प्रतिशतं जनाः अस्माकं पुटं क्रीणन्ति | अनन्यतया सुपरमार्केट् मध्ये, . सर्वं एकस्मिन् एव स्थाने मद्यविशेषज्ञानं यावत् . वणिक् । केवलं ६ प्रतिशतं जनाः आफ् लाइसेन्सेन मद्यस्य क्रयणं कुर्वन्ति, तस्मादपि न्यूनाः (३ प्रतिशतं) जनाः बूजस्य ऑनलाइन शॉपिङ्ग् कुर्वन्ति । कोबेव्को-प्रवक्ता अवदत् यत् - 'अस्य शोधस्य परिणामाः वास्तवमेव अस्मान् राष्ट्रस्य स्थितिं ज्ञातुं ददति यदा मद्यस्य प्राधान्यानां विषयः आगच्छति। 'प्रथमवारं वयं न्यूनं प्राप्तुं समर्थाः स्मः यत् ब्रिटिशग्राहकाः मद्यस्य गल्ल्याः मध्ये किं टिक् कुर्वन्ति।' 'यदा जनविश्वासः व्ययः च वर्धते, तथापि शॉपिङ्ग् कर्तानां पर्सताराः अद्यापि कठिनाः सन्ति अतः ते सौदामिकीशीशीरूपेण किफायतीं उपचारं अन्विषन्ति इति कोऽपि आश्चर्यं नास्ति - अधिकतया एकं यत् प्रस्तावितं भवति। 'किं रोचकं तत् अस्ति यत् अधुना शॉपिङ्ग् कर्तारः दूरस्थेभ्यः उत्पादकदेशेभ्यः महतीं मूल्यं मद्यस्य आग्रहं कुर्वन्ति।' 'यथा यथा आपूर्तिश्रृङ्खलाप्रौद्योगिकीः उन्नताः भवन्ति तथा च विदेशेषु उत्पादकाः यूके-देशे बाटलिंग्-व्यय-लाभान् आलिंगयितुं आरभन्ते तथा तथा वयं अधिकं शीर्ष-स्तरीयं तथापि किफायती-नव-विश्व-मद्यं अस्माकं अलमार्यां प्रहारं द्रष्टुं आरभेमः।' प्रथमवारं, वयं न्यूनं प्राप्तुं समर्थाः स्मः यत् ब्रिटिशग्राहकाः मद्यस्य गल्ल्याः मध्ये टिकं कुर्वन्ति इति .","""सौदा-लुब्धकाः ब्रिटिशाः अपि स्वस्य शीशी विशेषप्रस्तावे भवितुं रोचन्ते ."" १० मध्ये ७ एकः विस्मयकारी एकस्मिन् शीशके £६ अधिकं व्ययितुं न इच्छुकः भविष्यति .""" "शिक्षामन्त्री क्रिस्टोफर पाइन् इत्यनेन संसदे विपक्षनेता बिल शॉर्टन् इत्यस्य अपमानः कृतः, परन्तु सः 'c***' इति उक्तवान् वा केवलं 'grub' इति उक्तवान् इति अनुमानं भवति। बुधवासरे शॉर्टन् महोदयं ग्रिल कुर्वन् पायनमहोदयः व्यत्यस्तः अभवत् तदा सः अवदत् यत् - 'यूयं तादृशः...' इति तस्य वाक्यस्य अन्ते श्रवणं कठिनम्। शॉर्टन् महोदयः विस्फोटेन आश्चर्यचकितः दृष्टः, स्पीकर ब्रॉन्विन् बिशपं पश्यन् पाइन् महोदयं प्रति इशारान् कृतवान्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . गुरुवासरे संसदे चित्रितः क्रिस्टोफर पाइन् इत्यस्य प्रवक्ता बुधवासरे 'c***' इति शब्दं उक्तवान् इति अङ्गीकुर्वति । शिक्षामन्त्री बुधवासरे संसदे विपक्षनेता बिल शॉर्टन् इत्यस्य अपमानं कृतवान् . तत्र अनुमानं भवति यत् श्री पाइन् इत्यनेन c-शब्दः उक्तः वा, परन्तु शिक्षामन्त्री इत्यस्य प्रवक्ता कथयति यत् सः अवदत् यत् 'grub' सुश्री बिशप् इत्यनेन प्रतिक्रिया दत्ता यत् - 'मन्त्री जनान् तेषां सम्यक् नामेन निर्दिशति।' पायनमहोदयः प्रतिवदति स्म - 'अहं करिष्यामि, सभापतिमहोदया।' अहं निवृत्तः अस्मि।' संसदस्य निरीक्षकाः ट्विट्टर् इत्यत्र अस्य विस्फोटस्य विषये आक्रोशं प्रकटितवन्तः। पाइन् महोदयस्य प्रवक्ता अवदत् यत् मन्त्री 'ग्रुब्' इति उक्तवान्। शॉर्टन् महोदयस्य प्रवक्त्री अवदत् यत् सा न जानाति यत् पाइन् महोदयः 'grub' इति उक्तवान् वा 'c***' इति। 'अस्माकं ध्यानं अद्य रात्रौ तस्य भाषणं, एबट्-सर्वकारस्य उत्तरदायित्वं च तेषां भग्नप्रतिज्ञानां उत्तरदायित्वं च अस्ति' इति सा अवदत् । विपक्षनेता गुरुवासरे रात्रौ स्वस्य बजट उत्तरभाषणं करिष्यति। अपमानात् पूर्वं क्रिस्टोफर पाइन् विपक्षव्यापारस्य प्रबन्धकः टोनी बर्कसहितस्य विपक्षस्य चिल्लानस्य मध्यं वदति स्म । क्रिस्टोफर पाइन् संसदे किं उक्तवान् इति भवतः मतम्? 'यदि ऑस्ट्रेलियादेशे प्रथमक्रमाङ्कस्य विङ्गर् रियलिटी टीवी-प्रदर्शनं मैडम स्पीकरः स्यात् तर्हि अन्यस्य प्रतियोगिनः तस्मिन् प्रवेशस्य कोऽपि अर्थः न स्यात् यतोहि यदि बिल शॉर्टन् तस्मिन् प्रवेशं करोति तर्हि सः तत् जिगीषति' इति पायनमहोदयः अवदत्। 'किन्तु तस्य समयः, गुरुवासरे रात्रौ विपक्षनेतृणां अवसरः अस्ति सभापतिमहोदया।' बिशपमहोदया कटितवती यत् - 'विपक्षव्यापारस्य प्रबन्धकः स्वपीठं पुनः आरभेत' इति। ततः पाइन् महोदयः शॉर्टन् महोदयं नाम आहूतवान् ।","""शिक्षामन्त्री बुधवासरे विपक्षनेतृणां अपमानं कृतवान् ."" पाइन् महोदयः शॉर्टन् महोदयं 'c***' इति उक्तवान् वा 'grub' इति कथयति इति अनुमानम्। अपमानात् पूर्वं पायनमहोदयः विपक्षस्य आक्रोशानां मध्ये वदति स्म |""" "मंगलग्रहस्य पर्वतस्य उच्चैः जलेन उत्कीर्णैः शिलाभिः ज्ञातं यत् नासा इत्यस्य क्यूरिओसिटी रोवरः वस्तुतः विशालस्य शुष्कसरोवरशय्यायाः माध्यमेन चालयितुं शक्नोति। नूतनं निष्कर्षं गेल क्रेटरतः आगतं, यत्र नासा-संस्थायाः क्यूरिओसिटी-रोवरः २०१२ तमे वर्षे अवतरत् ।The reveal a series of gridlike rockformations known as boxwork on Maunt Sharp-Ale 18,000-foot (5,486-meter)-परिमितं टीलं Gale Crater इत्यस्य मध्ये विडियो कृते अधः स्क्रॉल कुर्वन्तु . विशालसरोवरस्य चिह्नानि : माउण्ट् शार्प् इत्यत्र बक्सवर्क् संरचनाः रक्तवर्णेन दर्शिताः सन्ति (ऊर्ध्ववामभागे इन्सेट् नक्शा, गेल क्रेटर) । अधः दक्षिणतः इन्सेट् मध्ये बक्सावर्क् निर्माणस्य विवरणं दृश्यते (स्केल बार 50¿मीटर् प्रतिनिधियति) । गैल-गर्तस्य व्यासः स्केलस्य कृते १५५¿कि.मी. शोधकर्तारः मन्यन्ते यत् एतानि कथयितुं प्रतिमानाः केवलं जलेन एव निर्मितुं शक्यन्ते स्म - अर्थात् एकदा एषः पर्वतः विशालसरोवरेण परितः आसीत् । 'माउण्ट् शार्प् इत्यत्र पूरितस्य भङ्गजालस्य विस्तृतं मानचित्रणं सूचयति यत् एषा अवसादीस्तरः अधिकतया बृहत्-परिमाणस्य बक्सावर्क-वस्त्रस्य प्रतिनिधित्वं करोति' इति ते जर्नल् आफ् जियोलॉजिकल रिसर्च: प्लैनेट् इति पत्रिकायां वदन्ति 'एते निक्षेपाः व्यापकस्य तुल्यकालिकस्य च तीव्रस्य सीमेण्टस्य निर्माणस्य प्रमाणं प्रददति, यत् गेल-गर्तस्य वर्तमानतलात् १०५० मी.उपरि कार्बनिक-यौगिकानां संरक्षणाय लाभप्रदं भवितुम् अर्हति पृष्ठभागस्य चित्राणां अध्ययनेन दलं विशालसरोवरस्य विशालं कियत् इति अनुमानं कर्तुं अपि समर्थः अभवत् । 'कक्षीयप्रतिबिम्बात् डायजेनेटिकसीमेण्टस्य आयतनं मापनीयं भवति, एतेषां मापनानां आधारेण च एकस्य कल्पितस्य रसायनशास्त्रस्य आधारेण मापितानां सीमेण्टानां निर्माणार्थं आवश्यकं जलस्य न्यूनतमं आयतनं प्रायः ०.४ कि.मी.३ इति गणितम् माउण्ट् शार्प् इत्यस्य परितः प्रसारितं, तत् बोस्टन्-बन्दरस्य जलस्य परिमाणं मोटेन अनुवर्तयिष्यति । शोधकर्तारः वदन्ति यत् तेषां कृते अस्य क्षेत्रस्य अध्ययनस्य सम्यक् अवसरः अस्ति, क्यूरिओसिटी रोवरस्य धन्यवादेन, अपि च वदन्ति यत् एतत् अद्यापि प्राचीनसरोवरस्य कार्बनिकयौगिकं धारयितुं शक्नोति। माउण्ट् शार्प् इत्यस्य सम्भाव्यप्राचीनविन्यासाः ये पर्याप्तं भूजलप्रवाहं कृत्वा बक्साकार्यसंरचनानां निर्माणं कर्तुं शक्नुवन्ति स्म . 'मंगलविज्ञानप्रयोगशाला क्यूरिओसिटी रोवरः गेलक्रेटरस्य तलस्य अवरोहणस्थानात् बक्सवर्कस्तरं प्रति गन्तुं समर्थः अस्ति तथा च पृष्ठतः एतेषां निक्षेपाणां रासायनिकसंरचनायाः, बनावटस्य च अन्वेषणं कर्तुं समर्थः अस्ति। 'इदं स्थलं क्यूरिओसिटी द्वारा अन्वेषणस्य सम्भाव्यं लक्ष्यं भवति यत् एकं स्थानं यत्र निक्षेपोत्तरजल-आधारित-प्रक्रियाणां श्रृङ्खलायाः व्याख्या भवति यत् विस्तृतं उजागरितं डायजेनेटिक-सीमेण्टं त्यक्तवान्, ये कार्बनिक-यौगिकानां संरक्षणार्थं सम्भवतः अनुकूल-स्थितीनां सूचकाः सन्ति।","""माउण्ट् शार्प् पर्वतस्य उपरि १कि.मी. दलं वदति यत् सरोवरः बोस्टन् बन्दरगाहस्य जलस्य मोटेन परिमाणं अनुवादयिष्यति | क्षेत्रस्य अन्वेषणार्थं Curiosity rover प्रेषयितुं आशास्ति .""" "योजनायाः परिचितयोः सूत्रयोः अनुसारं राष्ट्रपतिः ट्रम्पः वालस्ट्रीट्-वित्तपोषकः एन्थोनी स्कारमुच्ची व्हाइट हाउस-सञ्चारनिदेशकः भविष्यति इति घोषयिष्यति इति अपेक्षा अस्ति । मेमासे माइक डब्के इत्यनेन राजीनामा दत्तस्य अनन्तरं ट्रम्पः भूमिकां मुक्तं त्यक्तवान्, राष्ट्रपतिः च स्वस्य प्रेस-कार्यक्रमस्य कार्यप्रदर्शनस्य विषये स्वमित्रेभ्यः बहुधा प्रसारितवान् ट्रम्पस्य स्कारमुच्ची इत्यस्य नियुक्तेः योजना मुख्याधिकारिणः रेन्स् प्राइबस् इत्यस्य कृते आश्चर्यचकिता अभवत्, यः योजनाः पूर्वमेव कृता ततः परं ज्ञातवान् । ||||| भवतः ब्राउजरे जावास्क्रिप्ट् अक्षमम् इति वयं ज्ञातवन्तः। किं भवन्तः विरासतां ट्विट्टर् प्रति गन्तुं इच्छन्ति? आम् ||||| ब्रेकिंग न्यूज ईमेल ब्रेकिंग न्यूज अलर्ट्स् विशेष रिपोर्ट् च प्राप्नुवन्तु। ये वार्ताः कथाः च महत्त्वपूर्णाः सन्ति, सप्ताहदिवसस्य प्रातःकाले वितरिताः। SUBSCRIBE ट्रम्पप्रशासनं ट्रम्पसंक्रमणदलस्य पूर्वाधिकारी एन्थोनी स्कारमुच्ची इत्यस्य नाम व्हाइट हाउससञ्चारनिदेशकरूपेण करिष्यति इति अपेक्षा अस्ति इति व्हाइटहाउसस्य समीपे चत्वारः स्रोताः एनबीसी न्यूज इत्यस्मै गुरुवासरे अवदन्। अपेक्षितनियुक्तेः वार्ता प्रथमं एक्सिओस् इत्यनेन सूचितम् । व्हाइट हाउसस्य एकः अधिकारी अवदत् यत् शुक्रवासरे एतत् कदमः घोषितः भविष्यति। स्कारमुच्चि इत्यनेन टिप्पण्यार्थं कृतस्य अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता । एकः भिन्नः व्हाइट हाउस-अधिकारी एनबीसी-न्यूज-सञ्चारमाध्यमेन स्कारमुच्ची-इत्यस्य वर्णनं राष्ट्रपति-डोनाल्ड-ट्रम्प-महोदयस्य सम्मानेन """"सर्वथा-व्यावसायिकः"""" इति कृतवान् । स्कारमुच्ची अभियानकाले ट्रम्पस्य समर्थकः आसीत्, धनसङ्ग्रहस्य विषये व्यवहारं कृतवान्, केबलटीवी-मध्ये राष्ट्रपतिस्य नित्यं रक्षकः इति रूपेण च दृश्यते स्म । अमेरिकीराष्ट्रपतिनिर्वाचितस्य डोनाल्ड ट्रम्पस्य सहायकः जनसम्पर्कनिदेशकः च एन्थोनी स्कारमुच्ची स्विट्ज़र्ल्याण्ड्देशस्य डावोस्-नगरे २०१७ तमस्य वर्षस्य जनवरी-मासस्य १७ दिनाङ्के विश्व-आर्थिक-मञ्चस्य (WEF) वार्षिकसभायां भागं गृह्णाति सञ्चिका Ruben Sprich / Reuters सञ्चिका ट्रम्पस्य पृष्ठतः स्वसमर्थनं क्षिप्तुं पूर्वं स्कारामुच्ची स्कॉट् वाकरः ततः जेब् बुश-बूस्टरः च आसीत् । स्कारमुच्ची गुरुवासरे ओवलकार्यालये ट्रम्पं तस्य पुत्री इवान्का च सह मिलितवान् यत्र ट्रम्पः तस्मै कार्यं प्रस्तावितवान् इति स्थितिविषये ज्ञातः सूत्रः अवदत्। सूत्रेण उक्तं यत् ट्रम्पः वर्षाणां यावत् स्कारमुच्चिम् जानाति, तं च रोचते। """"Comms इति एन्थोनी यत् करोति"" इति स्रोतः अवदत्। “एतत् सः कथं स्वव्यापारं निर्मितवान्। वयस्कः मीडियां जानाति। सः राष्ट्रपतिस्य उत्तमः अधिवक्ता अभवत्।"""" व्हाइट हाउसस्य प्रेससचिवः शीन् स्पाइसरः तकनीकीरूपेण प्रेससचिवः संचारनिदेशकः च इति द्विगुणं कर्तव्यं कुर्वन् अस्ति, यतः सः संचारनिदेशकस्य माइक डब्के इत्यस्य प्रस्थानात् परं कृतवान्, यः मेमासे केवलं त्रयः मासाः कार्ये कार्यं कृत्वा राजीनामा दत्तवान्। स्पाइसर् इत्यनेन टिप्पणीं कर्तुं कृते अनुरोधस्य प्रतिक्रिया न दत्ता। अन्यः स्रोतः अवदत् यत् स्पाइसरः निश्चितरूपेण तिष्ठति। पदं उद्घाटितम् आसीत् अतः एतत् दण्डस्य बलवर्धनरूपेण दृश्यते, न तु स्पाइसरस्य अवनतिरूपेण। ||||| एन्थोनी स्कारमुच्ची अन्ततः वाशिङ्गटननगरं गच्छति। लाङ्ग-द्वीपे जन्म प्राप्य राष्ट्रपतिः डोनाल्ड ट्रम्पस्य निष्ठावान् च वित्तपोषकः गतसप्ताहे निर्यात-आयातबैङ्कस्य मुख्यरणनीतिपदाधिकारी नियुक्तः — तस्य प्रथमप्रतिज्ञातस्य व्हाइट हाउसस्य गिगस्य साकारीकरणे असफलतायाः प्रायः पञ्चमासानां अनन्तरम्। “महोदयः । स्कारमुच्ची इत्यस्य मुख्या भूमिका अस्ति यत् निर्यात-आयातबैङ्कः अमेरिकननिर्यातानां वित्तपोषणं कृत्वा अमेरिकनकार्यस्य समर्थनार्थं अवसरानां कथं उत्तमरीत्या लाभं ग्रहीतुं शक्नोति” इति बैंकस्य प्रवक्ता मंगलवासरे अवदत्। ट्रम्प-प्रशासनेन सह गिग्-भूमिं स्थापयितुं स्कारमुच्चि-महोदयस्य तृतीयः प्रयासः अस्ति । जनवरीमासे हेज-फण्ड्-जनसमूहे “द मूच्” इति नाम्ना प्रसिद्धः स्कारामुच्ची व्हाइट हाउस्-कार्यालयेन सह जनसङ्गति-कार्यालयेन सह भूमिकां अवतरितवान् इति कथ्यते स्म, परन्तु स्वस्य कम्पनीं स्काईब्रिड्ज्-कैपिटलं विदेशीयक्रेतृभ्यः विक्रीतवान् ततः परं एषा भूमिका अन्तर्धानं जातम् . अस्मिन् मासे प्रारम्भे आर्थिकसहकारविकाससङ्गठनस्य राजदूतस्य भूमिकायाः कृते स्कारमुच्ची उद्यतः इति ज्ञातम्। सिनेट्-अनुमोदनस्य, पेरिस्-नगरं गन्तुं च आवश्यकं कार्यं अद्यापि क्रीडायां भवितुं शक्नोति । Ex-Im Bank इत्यनेन सह स्कारमुच्चि इत्यस्य नूतना भूमिका, यस्याः सूचना प्रथमवारं Politico इत्यनेन कृता, सा विडम्बनारहितः नास्ति । प्रचारं कुर्वन् ट्रम्पः तस्य बैंकस्य “अतिरिक्तसामानम्” इति उक्तवान् । परन्तु राष्ट्रपतिः एप्रिलमासे स्वस्य धुनम् परिवर्त्य वालस्ट्रीट् जर्नल् इत्यस्मै अवदत् यत् बैंकः “अति उत्तमं वस्तु अस्ति । तथा च वस्तुतः धनं करोति, बहु धनं प्राप्तुं शक्नोति स्म” इति । अन्यैः रिपब्लिकन-समीक्षकैः “निगम-कल्याणम्” इति उच्यमानः अयं बैंकः अमेरिकी-निर्यातानां वित्तपोषणं तदा प्रदाति यदा अन्ये, अधिकपरम्परागताः ऋणदातारः जोखिमं ग्रहीतुं न इच्छन्ति स्यात् |||||""","माइक डब्के इत्यस्य ट्रम्प-प्रशासनं त्यक्त्वा प्रायः मासद्वयं गतम्, ततः परं तस्य संचारनिदेशकस्य भूमिका रिक्तम् अस्ति । तत् परिवर्तनं भवितुं प्रवृत्तम् इति भाति। ""व्हाइट हाउसस्य समीपे च"" इति उक्ताः चत्वारः स्रोताः एनबीसी न्यूज इत्यस्मै एक्सिओस् इत्यस्य पूर्वप्रतिवेदनस्य पुष्टिं कुर्वन्ति यत् वालस्ट्रीट्-वित्तपोषकः एन्थोनी स्कारमुच्ची-तस्य समीपस्थेभ्यः ""मूच्""-दुब्के-प्रतिस्थापनरूपेण नामाङ्कितः भवितुम् अर्हति शुक्रवासरे एषा घोषणा आगन्तुं शक्नोति। एकः स्रोतः एनबीसी इत्यस्मै कथयति यत् स्कारमुच्ची गुरुवासरे व्हाइट हाउस् इत्यत्र आसीत्, यत्र सः ट्रम्पः इवान्का ट्रम्पः च सह मिलितवान्, ततः तस्य कार्यं प्रस्तावितं। सः स्रोतः अत्र योजयति यत् ट्रम्पः चिरकालात् ५३ वर्षीयं स्कारामुच्चिम् जानाति, यः अभियानस्य समये ट्रम्पस्य कृते स्तब्धः अभवत्, सः च ""राष्ट्रपतिस्य उत्तमः अधिवक्ता"" अस्ति । सः डोनाल्ड ट्रम्प जूनियरस्य रक्षणं अपि ट्विट्टर् मध्ये कृतवान् यत् उत्तरस्य जून २०१६ तमस्य वर्षस्य रूसी वकिलस्य सह मिलनस्य विषये । अद्यापि एनबीसी टिप्पणीं करोति यत् स्कारमुच्ची प्रारम्भे टीम ट्रम्पः नासीत्: सः प्रथमं स्कॉट् वाकर इत्यस्मै स्वसमर्थनं ऋणं दत्तवान्, ततः राष्ट्रपतिपदस्य अभियानस्य प्राथमिकभागे जेब् बुश इत्यस्मै। स्कारमुच्ची गतमासे ट्रम्पेन निर्यात-आयातबैङ्केन सह एकस्मिन् पदं नियुक्तः, यत् पदं सः रिक्तं करिष्यति यदि comm director एकः आधिकारिकः भवति। एकः व्हाइट हाउसस्य अन्तःस्थः यः स्कारमुच्ची इत्यस्य आसन्ननियुक्तेः वार्तायां क्षिप्तः इति भाति: कर्मचारिणां प्रमुखः रेइन्स प्राइबस्, यस्य विषये एक्सिओस् वदति यत् निर्णयस्य अनन्तरं एव स्वस्य सम्भाव्यस्य नूतनस्य सहकारिणः विषये ज्ञातवान्। इदानीं यावत्, प्रेससचिवः शीन् स्पाइसरः, यः डब्के इत्यस्य गमनात् आरभ्य उत्तरदायित्वं गृह्णाति, सः कर्मचारिषु एव तिष्ठति इति अपेक्षा अस्ति, परन्तु सः किं करिष्यति इति सम्यक् ""अस्पष्टम्"" इति एक्सिओस् टिप्पणी करोति।" "ब्रूकः ७ वर्षीयः अस्ति, तस्य भारः केवलं ४५ पौण्ड् एव अस्ति । परन्तु चतुर्मासानां कालखण्डे राज्यस्य डॉलरेन भुक्तं चिकित्सालयं तस्याः कृते मनोरोगनिवारकौषधानां काकटेल् निर्धारितवान् यत् तस्याः परिवारस्य वैद्यः कथयति यत् प्रौढस्य कृते अपि भयङ्करं भवितुम् अर्हति औषधैः तस्याः आक्रोशः, दुर्भावः च न निवारितः । अपि तु तस्याः समस्याः अधिकाः अभवन् । यदा च सा तेभ्यः गन्तुं प्रयत्नं कृतवती तदा सा प्रायः अनियंत्रिता अभवत्। ब्रूकः देशे सर्वत्र कोटिषु पालकबालेषु अन्यतमः अस्ति येषां कृते अभूतपूर्वस्तरस्य शक्तिशालिनः मनःपरिवर्तनकारकौषधानि निर्धारितानि सन्ति, येन एते बालकाः स्वपरिवारस्य विच्छेदं दृष्ट्वा भावनात्मकसमस्यानां नियन्त्रणार्थं प्रायः भ्रान्तप्रयासेन भवन्ति। VIDEO कृते अधः SCROLL कुर्वन्तु . कोऽपि समाधानः नास्ति : खतरनाकानां औषधानां भारी मात्राभिः ब्रूकस्य समस्याः सुदृढाः न अभवन्... ते ताः अधिकाः अभवन् . एबीसी न्यूज इत्यस्य समाचारः अस्ति यत् पालकबालकानाम् अन्येषां बालकानां अपेक्षया 'मनः परिवर्तयन्तः' मनोरोगी औषधानि प्राप्तुं १३ गुणाधिकं सम्भावना वर्तते। करदातृवित्तपोषितचिकित्सालयेषु प्रायः केवलं प्रौढानां उपयोगाय एव अनुमोदितानि औषधानि अपि शिशुभ्यः निर्धारितानि सन्ति । ब्रूकः पूर्वमेव स्वस्थं बाल्यकालं प्राप्तुं चढावयुद्धस्य सामनां कुर्वन् आसीत् । तस्याः माता मादकद्रव्यव्यापारिणी, वेश्या च आसीत् । ब्रूकः अल्पवयसि एव पालकगृहे स्थापितः, भग्नपरिवारात् निष्कासितः, अपरिचितानाम् परिचर्यायां च दत्तः । भ्रूमुखी रक्तकेशः १० औषधानि गणयति स्म यत् तस्याः क्रोधस्य, दुर्भावस्य च नियन्त्रणार्थं निर्धारितम् आसीत् । परन्तु ते न साहाय्यं कृतवन्तः अतः फ्लोरिडा-नगरस्य चिकित्सालये वैद्याः तस्याः मात्रां वर्धयन्ति स्म । यदा पालकमाता लिसा वार्ड् इत्यनेन भारी औषधस्य आक्षेपः कृतः तदा तया उक्तं यत् यदि सा राज्यप्रायोजितवैद्यानां निर्देशान् न अनुसरति तर्हि ब्रूकं तस्याः कृते अपहृत्य अन्येन पालकपरिवारेण सह स्थापयितुं शक्यते इति सुखान्ताः : ब्रूकस्य औषधात् अवतरितस्य अनन्तरं तस्याः कृते विषयाः सुष्ठु अभवन् । तस्याः पालकमाता तां दत्तकं गृहीतवती सा च स्वसमस्यानां निवारणं कर्तुं शिक्षते . अन्ते सुश्री वार्ड् ब्रूकं निजवैद्यस्य समीपं प्रेषयितुं धनं दत्तवती । सः यत् दृष्टवान् तत् तम् आतङ्कितवान् : 'प्रथमं वस्तु अस्माभिः चिन्तनीयं यत् ""किं औषधं एतत् जनयति?""' इति मनोचिकित्सकः डॉ. लुईस् क्विनोनेस् अपृच्छत् । परन्तु अधुना औषधात् स्वस्य विच्छेदनस्य कष्टप्रदप्रक्रियायाः अनन्तरं ब्रूकः श्रेष्ठः अस्ति । सुश्री वार्डः तस्याः पतिना सह ७ वर्षीयं दत्तकं गृहीतवान् तस्याः समस्यानां नूतनं समाधानं च अस्ति। 'क्रोधस्य अपेक्षया अन्यः किं विकल्पः ? किं उत्तमः विकल्पः ?' अद्यैव वार्डमहोदया स्वस्य दत्तकपुत्रीं पृष्टवती। 'भवन्तं आलिंगयितुं' इति ब्रूकः अवदत् । वाशिङ्गटननगरस्य विधायकानां कर्णेषु एषा समस्या प्राप्ता, ये एतया प्रवृत्त्या प्रभावितानां केषाञ्चन पालकबालानां साक्ष्यं श्रुतवन्तः। १२ वर्षीयः केओन्टे काङ्ग्रेसं कथयति यत् तस्य द्विध्रुवीविकारस्य एडीएचडी-रोगस्य च गलत् निदानं कृतम् आसीत् तथा च चत्वारि भिन्नानि औषधानि दत्तानि येन सः 'मूर्खता' मध्ये त्यक्तवान् एकः १२ वर्षीयः बालकः साहसेन कथयति यत् कथं सः निकट-मूर्खतायां औषधं दत्तवान् यथा सः पालकगृहयोः मध्ये उत्तीर्णः अभवत् । केवलं के'ओन्टे इति नाम्ना प्रसिद्धः सप्तमश्रेणीयाः छात्रः काङ्ग्रेस-सञ्चारमाध्यमेन अवदत् यत् मनः परिवर्तयितुं शक्नुवन्ति औषधानि दत्तानि इति 'बालकपालनाय कोऽपि दुष्टतमं कार्यं कर्तुं शक्नोति' इति। सः औषधं स्वीकृत्य कष्टेन एव खादितुम् अर्हति इति प्रकाशितवान्, एतावत् श्रान्तः च आसीत् यत् 'गृहे यत्र यत्र अस्मि तत्र तत्र पतिष्यामि इव अनुभूयते स्म' इति । 'अहं मन्ये एतानि सर्वाणि मूर्ख-मेड्स्-इत्येतत् मां स्थापयित्वा पालन-पोषण-क्षेत्रे मया अनुभवितं मूर्खतमं वस्तु आसीत्' इति सः अवदत् । औषधीयः : सर्वकारस्य अध्ययनेन ज्ञातं यत् पालनपोषणं कुर्वतां बालकानां अन्येषां बालकानां अपेक्षया मनोरोगविरोधी अवसादनिवारकदवानां च सेवनस्य सम्भावना १३ गुणाधिका आसीत् केओन्टे इत्यस्य दुर्दशा तदा प्रकाशं प्राप्तवती यदा सर्वकारीयजवाबदेहीकार्यालयस्य प्रतिवेदनं प्रकाशितम् यत् संघीयसर्वकारेण पालकबालानां शक्तिशालिनः औषधैः उपचारस्य निरीक्षणार्थं पर्याप्तं कार्यं न कृतम् इति ज्ञातम्। अध्ययनेन ज्ञातं यत् अन्येषां बालकानां अपेक्षया परिचर्याकृतानां बालकानां मनोरोगनिवारकदवाः अवसादनिवारकदवाः च निर्धारितस्य सम्भावना १३ गुणापर्यन्तं भवति। २००९ तमे वर्षे दत्तकं गृहीतः केओन्टे इत्यनेन उक्तं यत् पालकबालकत्वेन तस्य क्रोधः आसीत्, द्विध्रुवी इति निदानं च अशुद्धरूपेण एडीएचडी इति च अभवत् । 'अहं पालनकाले त्रिवारं मानसिकचिकित्सालये अभवम्, प्रत्येकं समये मया पूर्वमेव सेवमानानां मेड्स-मध्ये योजयितुं अधिकानि मेड्स् वा नूतनानि मेड्स् वा प्राप्तव्यानि आसन्' इति सः अवदत् सः षट् पालकपरिचर्यायां चतुर्वर्षेषु चतुर्णां भिन्नानां औषधानां सेवनं कृतवान् आसीत् तथा च औषधानि तस्य चिड़चिडापनं जनयन्ति स्म, उदरवेदनाम् अयच्छन्ति स्म, तस्य भूखं च प्रभावितं कुर्वन्ति स्म इति एबीसी इति वृत्तान्तः। 'अहं स्मरामि यत् स्पेगेटी-कटोरा खादित्वा त्रीणि दंशानि कृत्वा ततः अहं कृतवान्' इति सः अवदत्। ततः परं सः औषधं उद्धृत्य चिकित्सां दत्तवान्, सः च समृद्धः अस्ति । सः विद्यालयस्य समूहे शहनाईवादनं करोति, क्रॉस्-कण्ट्री-क्रीडायां स्पर्धां करोति, विद्यालयस्य नाटके च भूमिकाः सन्ति । सः अवदत्- 'चिकित्सायां भवन्तः गहनतमस्य विषयस्य विषये वदन्ति तदा तत् दुःखं ददाति, परन्तु अग्रिमे समये भवन्तः तस्य निवारणं अधिकतया कर्तुं शक्नुवन्ति।' 'अहं न केवलं विद्यालये अधिकं एकाग्रः अस्मि... अहं दुर्व्यवहारस्य कारणेन कार्यालयं न गच्छामि, अहं च प्रसन्नः अस्मि।' video platformvideo managementवीडियो समाधानवीडियो प्लेयर .","""सरकारीप्रतिवेदने ज्ञातं यत् पालकबालानां अधिकौषधस्य सम्भावना १३ गुणाधिका भवति ."" १२ वर्षीयः के'ओन्टे काङ्ग्रेस-समित्याः समक्षं साक्ष्यं ददाति यत् सः पालकबालकत्वेन मूर्च्छायां नशां दत्तवान् आसीत् .""" "प्रतिवर्षं अहं न्यूनातिन्यूनं एकं अवकाशं देशात् बहिः गृह्णामि मम अन्तर्राष्ट्रीययात्रायाः निराकरणं प्राप्तुं। अस्मिन् च समये, अहं भवन्तं स्वेन सह नेमि। यात्राकीटः सदा-कण्डूः अस्ति यः भवन्तं विदेशे जागरणस्य आकांक्षां त्यजति इति जैरेट् बेलिनी वदति। न, न तु अक्षरशः। उपविशतु। अस्मिन् वर्षे भवन्तः तत्र गत्वा अहं कुत्र गच्छामि किं करोमि इति तौलितुं शक्नुवन्ति। वयं तत् वदामः: आवाम् जैरेट्-अवकाशं नाशं कुर्मः! अधः स्वटिप्पणीं योजयित्वा अथवा CNN.com Live इत्यस्य फेसबुकपृष्ठे स्वविचारं साझां कृत्वा भवान् मां अर्जेन्टिना, ग्रीस, दक्षिण आफ्रिका अथवा तुर्कीदेशेषु प्रेषयितुं शक्नोति। यत् गन्तव्यं सर्वाधिकं सकारात्मकं प्रतिक्रियां प्राप्नोति तत् अहं कुत्र गमिष्यामि। तथा च अधिकं मजेयम् कर्तुं अहं कुत्र गच्छामि इति अपि न ज्ञास्यामि यावत् अहम् अस्मिन् रविवासरे, अगस्तमासस्य ३० दिनाङ्के वास्तवतः विमानस्थानकं न प्राप्स्यामि तत्र अहं एकं लिफाफं विदारयिष्यामि, प्रथमवारं परिणामान् पठिष्यामि, तथा च ततः मम प्रस्थानद्वारं प्रति गच्छन्तु -- आशास्ति न्यूनातिन्यूनं कतिपयानि समुचितवस्त्रवस्तूनि सह। एकदा अहं यत्र यत्र भवन्तः मां प्रेषयन्ति तत्र गत्वा अहं CNN.com इत्यत्र ब्लोग्गिंग् करिष्यामि तथा च CNN.com Live इत्यत्र समये समये चेक इन करिष्यामि। फेसबुक् मध्ये स्वविचाराः साझां कृत्वा भवन्तः अस्य अवकाशस्य अनेकपक्षेषु मार्गदर्शनं कर्तुं शक्नुवन्ति। त्वं शॉट् आह्वयसि। अहं च रात्रौ निद्रां कर्तुं स्वयमेव रोदिमि यत् अहं किमर्थं अवकाशे कार्यं कर्तुं सहमतः अभवम् अन्येषां जनानां योजनां कर्तुं च दत्तवान्। अहं मन्ये, इदानीं, भवान् किञ्चित् पृष्ठभूमिं इच्छति यत् अहं किमर्थं वस्तुतः एतत् कर्तुम् इच्छामि इति। अर्थात् स्पष्टतया अहं दण्डस्य पेटू अस्मि इति तथ्यस्य अतिरिक्तं। तथापि वस्तुतः अहं मन्ये यत् मम केवलं आव्हानं रोचते। २००३ तमे वर्षे शरदऋतौ, सीएनएन-सङ्गठनेन सह प्रवेशस्तरीयपदस्य विषये पुनः श्रुतुं मम दूरभाषेण निष्फलतया प्रतीक्षमाणस्य सम्पूर्णमासस्य अनन्तरं, अहम् अन्ततः आशां त्यक्त्वा, मम प्रतीयमानं कार्य-स्नब्-इत्येतत् स्लैकर-देवेभ्यः केनचित् प्रकारेण ब्रह्माण्डीय-चिह्नरूपेण गृहीतवान् अतः अहं निश्चयं कृतवान् यत् एकमात्रं युक्तं कार्यं यूरोपदेशं प्रति विमानस्य टिकटं क्रीत्वा अग्रिममासत्रयं मम पृष्ठपुटेन सह धावन् व्यतीतुं, प्रयत्नः -- पुनः, सर्वथा निष्फलतया -- विदेशीयशिशुभिः सह मिलितुं। यद्यपि अहं सर्वथा रूकसैकः कासानोवा न, तथापि अहं एतेभ्यः जादुई मासत्रयेभ्यः सर्वथा अपरिचितानाम् मध्ये सर्वथा नूतने स्थाने मनोरञ्जनस्य दूरतरं क्षमताम् आदाय पुनः आगतः। (अनुमोदितम्, मम कृते, एतत् लसत्वस्तूनाम् उपस्थित्या साधयितुं शक्यते।) आश्चर्यवत्, यूरोपदेशात् प्रत्यागमनस्य परदिने सीएनएन-संस्था आहूय पदं प्रस्तावितवान्। चत्वारः दीर्घाः मासाः अभवन्, परन्तु समयः विलक्षणः आसीत्, अतः अहं तस्मात् अधिकं सुखी भवितुम् न शक्नोमि स्म । परन्तु, यथा यथा अहं मम नूतनं व्यावसायिकजीवनं आरब्धवान् तथा तथा अहं रोगी अभवम्। मम यात्रादोषः आसीत्। इदानीं, एतत् शय्याकृमिभिः सह भ्रमितुं न अर्हति, यस्य, FYI, अहं कोपेनहेगेन्-नगरे एकस्मिन् भयानके, बम्ब-आश्रय-छात्रावासस्य शिकारः अभवम्, यस्य ते स्लीप् इन हेवेन् इति कथयन्ति। प्रतीयते यत् स्वर्गः फफून्दगन्धं धारयति, भवन्तं चकत्तेन त्यजति च। न, एषः यात्राकीटः आसीत् -- सः सदा-कण्डूः यः भवन्तं विदेशे विदेशीयशयने जागरणस्य आकांक्षां त्यजति, अपरिचितस्य आकाशस्य अधः नूतनानां विचाराणां नूतनानां जनानां च सम्मुखीभवितुं उत्तिष्ठति। अवश्यं, तत् केवलं मम दुर्बलकाव्यात्मकं वक्तुं शक्यते यत् जगत् विशालं आश्चर्यजनकं च अस्ति। एतावत् उत्तमम् अस्ति! एकदा भवतः अधरं प्रहरति तदा एतावत् उत्तमम्!","""जैरेट् बेलिनी पाठकान् निर्णयं कर्तुं अवसरं ददाति यत् सः अवकाशं कुत्र गच्छति ."" पाठकाः अर्जेन्टिना, ग्रीस, दक्षिण आफ्रिका वा तुर्की वा इति चयनं कर्तुं शक्नुवन्ति । बेलिनी CNN.com इत्यत्र ब्लोग् करिष्यति , देशात् CNN.com Live इत्यत्र च दृश्यते | बेलिनी कथयति यत् अन्तर्राष्ट्रीयावकाशानां कृते तस्य """"यात्रादोषः"""" अस्ति .""" """डोल्गेल्लाउ-नगरस्य मम दन्तचिकित्सक-अभ्यासः ३१ मार्च-दिनाङ्के बन्दः भविष्यति, नगरस्य अन्यः अभ्यासः निजीः अस्ति।"" एनएचएस-अभ्यासस्य प्रवक्ता अवदत् यत् विगतवर्षद्वये स्थायीदन्तचिकित्सकस्य नियुक्तिं कर्तुं असमर्था अस्ति डोल्गेल्लाउ-नगरस्य उपमेयरः डेल्विन् इवान्सः बीबीसी रेडियो सिम्रु इत्यस्य पोस्ट् सिन्टाफ् कार्यक्रमे अवदत् यत् दन्तचिकित्सकानाम् ग्रामीणक्षेत्रेषु प्रवेशाय अधिकं कार्यं कर्तव्यम् इति। मम दन्तचिकित्सकस्य चिकित्सानिदेशकः स्टीव विलियम्सः अवदत् यत् """"ग्रामीणवेल्सदेशस्य तेषु भागेषु दन्तचिकित्सकानाम् अभावः अस्ति यत्र दीर्घकालीनरूपेण अपूरितानि रिक्तस्थानानि महत्त्वपूर्णकालं यावत् स्थास्यन्ति। """"वयं विगतवर्षद्वयं यावत् दन्तचिकित्सकस्य नियुक्त्यर्थं असफलतया प्रयत्नम् अकरोम, दुःखदं च यत्, मेर्विनियन् हाउस् परिवारदन्तचिकित्साशास्त्रे सेवां दातुं न शक्नुमः।"""" बेत्सी कैडवालाद्र् स्वास्थ्यमण्डलस्य प्रवक्ता अवदत् यत् क्षेत्रे दन्तचिकित्सासेवाः यथाशीघ्रं पुनः चालू कर्तुं अभिप्रायः अस्ति। """"किन्तु विद्यमानसेवानां समाप्तिदिनाङ्कस्य निविदाव्यायामस्य समाप्तेः च नूतनानां सेवानां पुनः स्थापनायाः च मध्ये अन्तरं भवितुं शक्यते"""" इति सः अवदत्। """"अतः वयं यावत् स्थायी समाधानं न स्थापयितुं शक्यते तावत् यावत् आच्छादनरूपेण दन्तसेवाप्रदानस्य व्यवस्थां कुर्मः। """"अस्मिन् अन्येभ्यः समीपस्थेभ्यः अभ्यासेभ्यः अल्पकालिकसमर्थनस्य विकल्पानां अन्वेषणं, तथैव तत्कालं अनिर्धारितपरिचर्यायाः आवश्यकतां विद्यमानानाम् रोगिणां कृते डोल्गेल्लौ सामुदायिकचिकित्सालयात् संचालनार्थं दन्तचिकित्सा-घण्टातः बहिः-चिकित्सालयः अपि अन्तर्भवति। वेल्स्-सर्वकारस्य प्रवक्ता अवदत् यत् """"यदा दन्तचिकित्सकः स्वस्य एनएचएस-प्रतिबद्धतां न्यूनीकर्तुं वा समाप्तुं वा निर्णयं करोति तदा तत्सम्बद्धं वित्तपोषणं स्वास्थ्यमण्डलस्य समीपे एव तिष्ठति यत् सेवां पुनः चालू कर्तुं शक्नोति। """"बेत्सी कैडवालाद्र यूएचबी इत्यनेन दन्तचिकित्साठेकेदारानाम् आवेदनानि आमन्त्रितानि येन क्षेत्रे एनएचएससेवाः उपलभ्यन्ते इति सुनिश्चित्य सहायता भवति। """"वयं अपेक्षामहे यत् स्वास्थ्यमण्डलं स्वस्य २०१६-१७ परिचालनयोजनायाः अन्तः निर्धारितलक्ष्याणां माध्यमेन एनएचएस प्राथमिकसेवादन्तचिकित्सासेवासु प्रवेशस्य समीक्षां सुधारं च निरन्तरं करिष्यति।""""""",मासस्य अन्ते यावत् ग्विनेड्-नगरे प्रायः ४५०० रोगिणः स्वस्य एकमात्रं एनएचएस-दन्तचिकित्सकं गमिष्यन्ति । """बुधवासरे मध्याह्नस्य किञ्चित्कालानन्तरं पुलिसैः तटरक्षकदलैः च २६ वर्षीयस्य लियम् डे इत्यस्य विस्तृतं वायु-समुद्र-भूमि-अन्वेषणं आरब्धम्।"" फेसबुक् मध्ये पोस्ट् कृत्वा तस्य सहभागी एमिली ब्राउन् अवदत् यत् """"लियम् इत्यस्य विषये सूचनां साझां कृत्वा धन्यवादः। तथापि सः न आगमिष्यति इति सम्भाव्यते।"""" तटरक्षकैः उक्तं यत् सम्प्रति अन्वेषणं स्थगितम् अस्ति। साउथम्प्टननगरस्य डे महोदयः मंगलवासरे डुर्ल्स्टन्-देशस्य उद्यानस्य समीपे एकः एव आरोहणं कुर्वन् आसीत् इति मन्यते। पुलिसेन उक्तं यत्, अन्वेषणं प्रचलति, यः कोऽपि क्षेत्रे चट्टानानां उपरि आरोहणं कुर्वन्तं पुरुषं दृष्टवान् सः तेषां सम्पर्कं कर्तुं आह्वानं कृतवान्। बुधवासरे एन्विल् प्वाइण्ट् इत्यस्य पश्चिमदिशि आरोहणसाधनं प्राप्तम्।""",डोर्सेट्-नगरस्य जुरासिक्-तटतः प्रत्यागन्तुं असफलः पर्वतारोही जीवितः भवितुं असम्भाव्यम् इति तस्य सहभागी उक्तवान् । """क्रोक् पार्क् इत्यत्र स्वस्य आल-आयरलैण्ड् सेमीफाइनल्-क्रीडायां रक्षक-विजेतानां सर्व-आक्रमण-शैल्याः विरुद्धं युद्धं कर्तुं मैकगिनेस् इत्यनेन रणनीतिः अवश्यं कल्पनीया।"" वर्षस्य सर्वाधिकं सामरिकं क्रीडा भविष्यति इति अपेक्षायां मैक्गिनेस् इत्यस्य कथनमस्ति यत् एषः क्रीडा """"फुटबॉलक्रीडकानां विषये शतप्रतिशतम्"""" इति । """"वयं (क्रीडकाः) बहिः गत्वा कार्यं कर्तुं विश्वसामः"" इति मैक्गिनेस् अवदत् । """"मया पृष्टं यत् अस्माकं डब्लिन्-अर्ध-अग्रे-रेखां धारयितुं क्षमता, तस्य प्रभावः अस्माकं अर्ध-पृष्ठ-रेखायां कथं भविष्यति इति च। परन्तु वयं अस्माकं अर्धपृष्ठरेखां बहिः गत्वा कार्यं कर्तुं विश्वसामः। """"यदा कदापि वयं तादृशी सूचनां पारितवन्तः यत् वयं मन्यामहे यत् क्रीडायाः कृते वास्तवतः महत्त्वपूर्णा अस्ति, तदा तदा निर्णयान् कर्तुं क्रीडकानां कार्यं भवति। """"भवन्तः तां सूचनां ददति, ते भवता सह तत् स्पष्टीकरोति, यथाशक्ति निष्पादयितुं च प्रयतन्ते।"""" गतमासे चतुर्वर्षेषु डोनेगलं तृतीयं अल्स्टर्-उपाधिं प्राप्तवान् मैक्गिनेस् रविवासरे ८/१ श्रेणीबहिः इति रेटिङ्ग् प्राप्तुं चिन्तितः नास्ति, यद्यपि तस्य दलं वर्षद्वयात् पूर्वं ऑल-आयरलैण्ड्-विजेता आसीत् """"वयं २०१२ तमे वर्षे प्रत्येकस्मिन् क्रीडने अण्डरडॉग् आस्मः, अतः तस्य भेदः न भवति । """"अस्माकं उपायः समानः अस्ति। (सट्टेबाजाः) सङ्गणके उपविश्य 'तत् संख्या' इति वदन्ति चेत् तस्य महत्त्वं नास्ति। """"अस्माकं वासःगृहे किं भवति इति कोऽपि न जानाति। भवद्भिः केवलं कार्याणि सम्यक् कृत्वा क्रीडकेषु विश्वासः करणीयः। """"भवन्तः तत् व्यक्तिगतरूपेण ग्रहीतुं शक्नुवन्ति स्म, भवन्तः तस्य उपयोगं कर्तुं शक्नुवन्ति स्म। परन्तु एतत् फुटबॉलस्य विषये अस्ति, एतत् एव। अत्र बहुविधं वस्तु अस्ति यत् अस्माभिः सम्यक् प्राप्तुं आवश्यकम् अस्ति तथा च वयं तस्मिन् एव ध्यानं दद्मः।""""""",डोनेगलस्य प्रबन्धकः जिम मेक्गिनेस् कथयति यत् सः स्वक्रीडकेषु 'विश्वासं' करोति यत् ते रविवासरे डब्लिन्-विरुद्धं स्वस्य निर्देशान् निर्वहन्ति इति। "पूर्वसङ्घीयसांसदः क्रेग् थॉमसनः वेश्यानां भुक्तिं कर्तुं संघस्य धनं चोरितवान् इति कारणेन २५,००० डॉलरं दण्डितः अस्ति किन्तु सः जेलगमनं परिहरति। ५० वर्षीयः थॉमसनः २००३ तमे वर्षे २००७ तमे वर्षे च स्वास्थ्यसेवासङ्घस्य बैंकखातेः नकदनिष्कासनस्य अनन्तरं चोरीयाः १३ आरोपेषु दोषी अभवत् यदा सः संघस्य राष्ट्रियसचिवः आसीत् सः एच्.एस.यू. बुधवासरे थॉमसनस्य दण्डं दत्त्वा विक्टोरिया-मण्डलस्य न्यायालयस्य न्यायाधीशः कैरोलिन् डग्लस् इत्यनेन उक्तं यत् तस्य व्ययः अनुग्रहपूर्णः अभवत्, विश्वासस्य महत्त्वपूर्णः उल्लङ्घनः च अभवत्। पूर्वसंघीयसांसदः क्रेग् थॉमसनः वेश्यानां भुक्तिं कर्तुं संघस्य धनं चोरयित्वा २५,००० डॉलरं दण्डितः अस्ति किन्तु सः जेलगमनं परिहरति . सा थॉमसनस्य रक्षाबैरिस्टर् ग्रेग् जेम्स् इत्यस्य निवेदनं अङ्गीकृतवती यत् अपराधः 'गृहात् दूरस्य पुरुषस्य दुर्बलतायाः' परिणामः अस्ति इति । एकः आरोपः गृहे स्थित्वा यौनसेवासु व्ययस्य कारणेन उत्पन्नः, एकः आरोपः च स्वपत्न्या सह ४०० डॉलरस्य मध्याह्नभोजनस्य विषये आसीत् यस्मिन् २०० डॉलरस्य मद्यस्य पुटं अपि अन्तर्भवति स्म 'अपराधस्य गुरुत्वं तत्र स्थूलविश्वासभङ्गः एव' इति न्यायाधीशः डग्लस् अवदत् । 'गम्भीरता थॉमसनमहोदयस्य निरन्तरविश्वासेन, अथवा दम्भेन प्रतिबिम्बिता यत् सः तस्मिन् स्थापिते विश्वासस्य किमपि आदरं न करोति।' सा अवदत् यत् सः यौनकार्यकर्तृन् नियोजयति इति न्यायालयस्य चिन्ता नास्ति, परन्तु तदर्थं सः संघस्य सदस्यानां धनस्य उपयोगं करोति इति न्यायालयस्य चिन्ता एव। थॉमसनः अस्मिन् वर्षे पूर्वं मेलबर्न्-नगरस्य न्यायाधीशेन प्रदत्तस्य १२ मासस्य कारावासस्य दण्डस्य, दोषीत्वस्य च विरुद्धं अपीलं कृतवान् आसीत् । अस्मिन् वर्षे पूर्वं मेलबर्न्-नगरस्य न्यायाधीशेन प्रदत्तस्य १२ मासस्य कारावासस्य दण्डस्य, दोषारोपणस्य च विरुद्धं थॉमसनः अपीलं कृतवान् आसीत् । सोमवासरे सः वञ्चनाद्वारा आर्थिकलाभं प्राप्तुं ४९ आरोपेभ्यः मुक्तः अभवत् । न्यायाधीशः डग्लस् इत्यनेन उक्तं यत् धोखाधड़ी-आरोपाणां सम्यक् स्वरूपं न निर्मितं इति दुःखदं, पुनः च उक्तवान् यत् सा केवलं चोरी-आरोपेषु एव दण्डं दास्यति इति। सा अवदत् यत् अपहृता राशिः तुल्यकालिकरूपेण अल्पा अस्ति किन्तु तथापि थॉमसनस्य व्यवहारः घोरः आसीत्। 'सः लोभी अस्ति' इति न्यायाधीशः डग्लस् अवदत् । न्यायाधीशः कैरोलिन् डग्लस् इत्यनेन उक्तं यत् धोखाधड़ीयाः आरोपाः सम्यक् न निर्मिताः इति दुःखदं , पुनः उक्तवती यत् सा केवलं चोरीआरोपेषु एव दण्डं दास्यति इति |. बुधवासरे प्रातःकाले प्रस्तुतीकरणस्य समये न्यायाधीशः डग्लस् इत्यनेन सूचितं यत् सा जेलसमयस्य स्थाने दण्डस्य विषये विचारं कुर्वती अस्ति, परन्तु अभियोजकः लेस्ली टेलर क्यूसी इत्यनेन कारावासस्य दण्डस्य आह्वानं कृतम्, यत् किमपि न्यूनं वस्तु स्पष्टतया अपर्याप्तं भविष्यति इति। 'थॉमसनमहोदयस्य नैतिकदोषः अत्यन्तं उच्चः अस्ति' इति टेलरमहोदया अवदत्। 'थॉमसनमहोदयेन यः पश्चातापस्य एकः अपि स्केरिक् प्रदर्शितः नास्ति।' जेम्स् महोदयः अवदत् यत् थॉमसनस्य ५००० डॉलरस्य चोरीयाः कारणात् जेलसमयस्य आवश्यकता नास्ति तथा च सः पूर्वमेव दण्डितः अस्ति। जेम्स् महोदयः अवदत् यत् थॉमसनस्य कानूनीयुद्धस्य मीडियाकवरेजं 'विस्तृतं गहनं च' आसीत् अतः आक्रमणकारी थॉमसनः तस्य पत्नी च स्वगृहात् बहिः गन्तुं असमर्थौ अभवताम्। आरोपानाम् विरुद्धं स्वस्य रक्षणार्थं निधिं प्राप्तुं थॉमसन इत्यनेन ३ लक्षं डॉलरं बन्धकं गृहीत्वा सुपरन्यूएशनसम्पत्तयः विक्रेतुं व्यवस्थिताः इति जेम्स् महोदयः अवदत्। थॉमसनस्य २५,००० डॉलर दण्डं दातुं मासत्रयस्य समयः अस्ति, ५६५० डॉलरस्य क्षतिपूर्तिः अपि दातव्या अस्ति ।","""पूर्वसङ्घीयसांसदः क्रेग् थॉमसनः संघस्य धनस्य दुरुपयोगस्य कारणेन २५,००० डॉलरं दण्डितः अस्ति ."" थॉमसनः तस्य धनस्य उपयोगं वेश्यानां , विलासपूर्णभोजनस्य च कृते उपयुज्यते स्म | न्यायाधीशः कैरोलिन् डग्लस् थॉमसनस्य रक्षणेन कृतं निवेदनं अङ्गीकृतवान् यत् अपराधः 'गृहात् दूरस्य पुरुषस्य दुर्बलतायाः' परिणामः अस्ति। केचन धनाः तस्य गृहे स्थित्वा यौनकार्यकर्तृभ्यः दत्ताः अन्ये तु तस्य भार्यायाः सह मध्याह्नभोजने व्ययिताः आसन् |""" "अमेरिकी अर्थव्यवस्था बुधवासरस्य कार्यक्रमस्य अग्रणी अस्ति, यतः वयं केचन आर्थिकसूचकाः परीक्ष्य अमेरिकनजनाः अर्थव्यवस्थां कथं वर्तते इति मन्यन्ते इति शृणोमः। ऑस्ट्रेलियादेशे वन्यजलाग्निप्रसारस्य प्रतिवेदनस्य अनन्तरं वयं विचारयामः यत् आक्रामकजातिः मत्स्यानां केषाञ्चन अटलाण्टिकमहासागरस्य पारिस्थितिकीतन्त्रेषु कथं प्रभावं करोति । अधिकं, वयं जनान् स्वप्रियक्रीडकानां निवेशं कर्तुं कम्पनीयाः योजनां अन्वेषयामः। अस्मिन् पृष्ठे भवन्तः अद्यतनं शो Transcript, दैनिकपाठ्यक्रमः, अद्यतनप्रदर्शनसम्बद्धाः नक्शाः, प्रतिक्रियां त्यक्तुं स्थानं च प्राप्नुवन्ति। TRANSCRIPT . अद्यतनस्य CNN Student News कार्यक्रमस्य प्रतिलिपिं प्राप्तुं अत्र क्लिक् कुर्वन्तु। कृपया ज्ञातव्यं यत् यदा विडियो उपलब्धः भवति तदा प्रतिलिपिः प्रकाश्यते इति समयस्य मध्ये विलम्बः भवितुम् अर्हति। दैनिक पाठ्यक्रमः . दैनिकपाठ्यक्रमस्य (PDF) मुद्रणयोग्यसंस्करणार्थं अत्र क्लिक् कुर्वन्तु । दिवसस्य मीडिया साक्षरता प्रश्नः . राष्ट्रिय-अर्थव्यवस्थायाः स्थितिं मापनार्थं वार्ता-प्रतिवेदनस्य उपयोगेन किं किं लाभाः हानिः च भवितुम् अर्हन्ति ? एतादृशस्य प्रतिवेदनस्य तुलना भवतः स्थानीय-अर्थव्यवस्थायाः विषये कथं विपरीतता च भवितुम् अर्हति ? मुख्य अवधारणाः : अद्यतनप्रदर्शने भवता श्रुतानां एतेषां विषयाणां परिचयं कुरुत वा व्याख्यातव्यं वा: . 1. आर्थिकसूचकः . 2. आक्रामकजातिः . 3. निवेशजोखिमः . शीघ्रतथ्यम् : अद्यतनकार्यक्रमं कियत् सुन्दरं शृण्वन् आसीत् ? 1. अमेरिकी अर्थव्यवस्थायाः विषये कानि भिन्नानि प्रतिवेदनानि प्रकाशितानि? अर्थव्यवस्थायाः विषये कृते सर्वेक्षणे अमेरिकनजनाः कथं प्रतिक्रियां दत्तवन्तः? 2. ऑस्ट्रेलियादेशे व्यापकवन्यजलाग्न्यस्य कृते काः मौसमाः अनुकूलाः सन्ति? 3. प्रतिवेदने वर्णितस्य ""एथलीटनिवेश"" कार्यक्रमस्य वर्णनं कुर्वन्तु। चर्चाप्रश्नाः . 1. के के के उपायाः सन्ति येन राष्ट्रिय-अर्थव्यवस्थायाः प्रभावः स्थानीय-अर्थव्यवस्थायां भवितुम् अर्हति, तद्विपरीतम् अपि? भवतः स्थानीया अर्थव्यवस्था कियत् सुष्ठु वर्तते इति भवन्तः कथं वक्तुं शक्नुवन्ति? एतां सूचनां अन्वेष्टुं भवान् केषां माध्यमानां उपयोगं करिष्यति ? 2. अटलाण्टिकमहासागरे सिंहमत्स्यानां जनसंख्याविस्फोटः केषां कारकानाम् कारणेन अभवत् इति भवन्तः मन्यन्ते? समुद्रे निवसतां आक्रामकजातेः जनसंख्यां नियन्त्रयितुं प्रयतमाने के के अद्वितीयाः आव्हानाः भवितुम् अर्हन्ति? 3. शो मध्ये वर्णितस्य कार्यक्रमस्य उपयोगेन व्यावसायिकक्रीडके निवेशस्य किं किं लाभाः हानिः च भवितुम् अर्हन्ति? क्रीडकस्य लाभाः किं किं दोषाः च भवितुम् अर्हन्ति ? किं भवन्तः क्रीडकस्य निवेशं कर्तुं विचारयिष्यन्ति ? यदि एवम् अस्ति तर्हि क्रीडकः उत्तमः निवेशः अस्ति वा इति निर्धारयितुं भवन्तः काः सूचनाः उपयुज्यन्ते? न चेत्, किमर्थं न ? CNN Student News इति पत्रकारानां शिक्षाविदां च दलेन निर्मितम् अस्ति ये शो इत्यस्य पाठ्यक्रमस्य च निर्माणकाले सामान्यकोरराज्यमानकानां, विभिन्नविषयक्षेत्रेषु राष्ट्रियमानकानां, राज्यमानकानां च विचारं कुर्वन्ति आशास्महे यत् भवान् कार्यक्रमेन सह अस्माकं निःशुल्कदैनिकसामग्रीणां उपयोगं करोति, तेषु भवतः प्रतिक्रियायाः स्वागतं कुर्मः। नक्शा . अद्यतनप्रदर्शनेन सह सम्बद्धानि PDF मानचित्राणि डाउनलोड् कुर्वन्तु: . ऑस्ट्रेलिया . उत्तर अमेरिका . बर्मुडा . स्पर्शावबोध । वयं CNN Student News विषये भवतः प्रतिक्रियाम् अन्विष्यामः। अद्यतनकार्यक्रमस्य विषये अस्मान् टिप्पणीं त्यक्तुं कृपया एतस्य पृष्ठस्य उपयोगं कुर्वन्तु, यत्र अस्माकं कथानां विषये अस्माकं संसाधनानाञ्च विषये भवान् किं चिन्तयति इति। अपि च, भवन्तः स्वकक्षायां तान् कथं उपयुञ्जते इति निःशङ्कं वदन्तु। अस्माकं कर्मचारिणां शिक्षाविदः अस्य पृष्ठस्य निरीक्षणं करिष्यन्ति, भवतः टिप्पण्याः अपि प्रतिक्रियां दातुं शक्नुवन्ति। CNN Student News इत्यस्य उपयोगाय धन्यवादः! स्वस्य Roll Call अनुरोधं प्रस्तूय अत्र क्लिक् कुर्वन्तु।","""अस्मिन् पृष्ठे शो Transcript, the Daily Curriculum, and Maps इति शो अन्तर्भवति ."" छात्राणां पठनबोधस्य शब्दावलीयाश्च सहायार्थं प्रतिलेखस्य उपयोगं कुर्वन्तु . दैनिकपाठ्यक्रमे दिवसस्य मीडियासाक्षरताप्रश्नः, मुख्यसंकल्पनाः, द्रुततथ्यानि, चर्चाप्रश्नाः च प्रदत्ताः सन्ति । पृष्ठस्य अधः अस्माकं शो पाठ्यक्रमस्य च विषये स्वप्रतिक्रियाः साझां कुर्वन्तु .""" "हाई फ्लायर्स् मार्केट रिसर्च कम्पनी इत्यस्य प्रतिवेदने ज्ञातं यत् अन्तिमे निमेषे प्रायः १,००० स्नातकाः कार्यप्रस्तावान् अङ्गीकृतवन्तः, येन २०१५ तमे वर्षे नियोक्तारः प्रतिस्थापनस्य अन्वेषणं कुर्वन्ति। प्रायः २०,००० छात्राः नियुक्ताः, अधिकतया अन्तिमवर्षस्य आरम्भे एव । अस्य अर्थः अस्ति यत् यदि उत्तमाः विकल्पाः उद्भवन्ति तर्हि छात्राणां योजनां परिवर्तयितुं समयः भवति। हाई फ्लायर्स् इत्यस्य प्रबन्धनिदेशकः मार्टिन् बिर्चाल् अवदत् यत् ""बाजारस्य अत्यन्तं शीर्षे अन्ते नियोक्तारः तस्यैव कतिपयानां अभ्यर्थीनां विषये तस्य विरुद्धं युद्धं कुर्वन्ति - येषां कृते उत्तमं प्रदर्शनं अपेक्षितं भवति, उत्तम-सीवी-सहिताः, येषां कौशलं विकसितम् अस्ति विश्वविद्यालये । ""एतेषां स्नातकानाम् अधिकाधिकाः पञ्च षट् प्रस्तावाः प्राप्यन्ते इति शीर्षस्थनियोक्तृणां कृते एतत् असामान्यं न भवति।"" सः अपि अवदत् यत् - ""अति स्वागतयोग्यवार्ता अस्ति यत् ब्रिटेनस्य शीर्षस्थनियोक्तारः २०१६ तमे वर्षे नूतनस्नातकानाम् अद्यपर्यन्तं बृहत्तमं प्रवेशं नियोजयन्ति। ""किन्तु यथा यथा कार्यविपण्यं बलात् बलं गच्छति तथा तथा स्पष्टं भवति यत् अस्माकं उज्ज्वलाः स्नातकाः तेषां नियोक्तृणां विषये अधिकाधिकं चयनात्मकाः भवन्ति येषां सह ते सम्मिलिताः भवन्ति।"" २०१५ तमे वर्षे नियुक्तानां स्नातकानाम् संख्या ३.३% वर्धिता यत्र यूके-देशस्य प्रमुखनियोक्तृषु तेषां प्रारम्भिकवेतनं द्वितीयवर्षं यावत् प्रायः £३०,००० इति अभवत् परन्तु शीर्षस्थेषु विधिसंस्थासु, निवेशबैङ्केषु, लेखासंस्थासु च स्नातकस्य वेतनं अधिकं वर्धितम् । अन्येषु निष्कर्षेषु अन्तर्भवति स्म :","यूके-देशस्य प्रमुखाः नियोक्तारः मुष्टिभ्यां शीर्ष-अभ्यर्थीनां कृते ""तस्य विरुद्धं युद्धं कुर्वन्ति"" यतः स्नातक-नौकरी-विपण्ये निरन्तरं सुधारः भवति इति एकस्मिन् प्रतिवेदने उक्तम्।" "एकः जिहादी-जालस्थलः स्वस्य अमेरिकन-अनुयायिभ्यः हास्य-कलाकारं डेविड् लेटरमैन् इत्यस्य वधार्थं आग्रहं कुर्वन् अस्ति, यत् आतङ्क-नेतृणां विषये तस्य जिह्वा कटितुं अर्हति इति, एकः ऑनलाइन-गुप्तचर-समूहः अवदत्। पाकिस्ताने हतस्य अलकायदा-नेतुः विषये लेटरमैन्-मजाकेन व्यथितस्य लेखकः मृत्युधमकीम् अस्थापयत् इति SITE-गुप्तचर-समूहस्य सूचना अस्ति, यः ऑनलाइन-आतङ्क-क्रियाकलापस्य निरीक्षणं करोति, अनुवादं च करोति अलकायदा-सङ्घस्य “सैन्यमस्तिष्कम्” इति वर्णितः इलियास् काश्मीरी जूनमासे ड्रोन्-आक्रमणेन मृतः इति तस्मिन् समये तस्य जिहादी-समूहः अवदत् । लेटरमैन् वधस्य विषये हास्यं कृतवान्, ""वधस्य मार्गं"" दर्शयितुं च स्वस्य कण्ठे अङ्गुलीं कर्षितवान् इति जिहादी-स्थले सन्देशे उक्तम् ततः सः अवदत् यत् काश्मीरी मेमासे पाकिस्ताने मारितस्य आतङ्कवादीनेता ओसामा बिन् लादेनस्य सहभागी भवति इति बुधवासरे प्रकाशितसन्देशे उक्तम्। ""अयं घृणितः व्यक्तिः मुजाहिदीनां नेतारं उपहासितवान्"" इति पोस्ट् मध्ये उक्तम् अस्ति । मृत्युधमकी जिहादी-अनुयायिभ्यः आग्रहं करोति यत् ते लेटरमैनस्य जिह्वाम् छित्त्वा ""सदायै निरुद्धं कुर्वन्तु"" इति । सीएनएन स्वतन्त्रतया सन्देशस्य पुष्टिं कर्तुं न शक्तवान् । एफबीआय-संस्थायाः प्रवक्ता अवदत् यत् एजन्सी मृत्युधमकीनां विषये पश्यति। ९/११-उत्तर-जगति वयं एतानि सर्वाणि धमकानि गम्भीरतापूर्वकं गृह्णामः इति प्रवक्ता पीटर डोनाल्ड् अवदत् । एकः संघीयकानूनप्रवर्तनाधिकारी अवदत् यत् एतादृशाः धमकीः सामान्याः सन्ति। ""व्यापारे, माध्यमेषु च जनानां विरुद्धं बहुधा एतादृशानि धमकीनि पश्यामः। सामान्यतया तेभ्यः किमपि न आगच्छति, परन्तु वयं तान् सर्वान् पश्यामः"" इति अधिकारी अवदत्। ""लेट शो विद डेविड लेटरमैन्"" इत्यस्य प्रचारविभागः गुरुवासरे अस्मिन् विषये टिप्पणीं कर्तुं अनागतवान्। परन्तु शो इत्यस्य आधिकारिकफेस्बुक् पृष्ठे हास्यकलाकारस्य प्रशंसकाः तस्य रक्षणार्थं सङ्घटनं कृतवन्तः । ""भवतः यत् करोति तत् एव कुरुत डेव"" इति लेटरमैनस्य समर्थकानां मध्ये एकः रोनी डब्ल्यू. ""Dont let Al Quaeda influence your comedy, but Inspire it .... वयं भवतः पृष्ठं प्राप्तवन्तः।"" ब्रूकिङ्ग्स् इन्स्टिट्यूशनस्य इस्लामिक वर्ल्ड परियोजनायाः सह अमेरिकीसम्बन्धस्य निदेशकः स्टीव ग्राण्ड् इत्यनेन उक्तं यत् जिहादिनः अमेरिकीसंस्कृतेः निकटतया निरीक्षणं कुर्वन्ति -- यथा स्वर्गीयः ओसामा बिन् लादेन् पाश्चात्यवार्ताकार्यक्रमं पश्यन् जप्तविडियोषु दृश्यते। सः अवदत् यत् अमेरिकी-जन्मनि मौलवी अनवर-अल्-अवलाकी, अलकायदा-सङ्घस्य प्रमुखः सदस्यः, ""अमेरिकन-प्रवचने प्रवेशस्य उपायान् अन्वेष्टुं"" पश्यति इति भावः अस्ति ""अमेरिकादेशस्य पश्चिमस्य च विषये एकः आकर्षणः अस्ति, अधिकसामान्यतया"" इति ग्राण्ड् अवदत् । ""हिंसया च तेषां कार्यस्य रक्षणस्य इच्छा वर्तते।"" अन्तर्जालः ""शाखानां प्रेरणायै समानविचारधारिणां जनान् प्रोत्साहयितुं च"" प्रयुक्तानां जिहादीनां कृते प्रेरकसंसाधनरूपेण कार्यं करोति इति ब्रूकिङ्ग्स्-सहचरः अजोडत् तथा च, विशिष्टं धमकी -- यथा लेटरमैन् लक्ष्यं कृत्वा -- अन्येषां कार्यं कर्तुं प्रोत्साहयति इति द्रष्टुं शक्यते स्म । तथापि ग्राण्ड् संघीयकानूनप्रवर्तनाधिकारी इव टिप्पणी करोति यत् एतादृशाः दर्जनशः धमकीः मासिकरूपेण क्रियन्ते । यत् अधिकं महत्त्वपूर्णं भवितुम् अर्हति तत् अमेरिकनजनाः कथं प्रतिक्रियां ददति इति। ""(अमेरिका-नागरिकाः) एतादृशस्य वार्तालापस्य अभ्यस्तं कृतवन्तः, तत्र च एकप्रकारस्य लचीलापनं वर्तते"" इति सः अवदत् । ""अमेरिकादेशे यत् अत्यन्तं अमूल्यम् अस्ति तत् अस्ति यत् आतङ्कवादस्य विरुद्धं सर्वोत्तमं साधनं लचीलता अस्ति, ... धमकीभिः न भयभीतः भूत्वा स्वजीवने पुनः आगन्तुं।"" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः कैरोल् क्राट्टी, करेन् बोन्सिनोर्, ग्रेग् बोटेल्हो च योगदानं दत्तवन्तः ।","""नवीन: लेटरमैनस्य प्रशंसकाः तस्य समर्थनं अन्तर्जालद्वारा कुर्वन्ति, एकः कथयति यत्, """"भवतः यत् करोति तत् कुर्वन् एव डेव"""" इति। NEW: एकः विशेषज्ञः जिहादीनां """"अमेरिका-पश्चिमयोः विषये आकर्षणम्"""" टिप्पणीं करोति। एकः समूहः कथयति यत् लेटरमैन् आतङ्कवादीनां नेतारस्य मृत्युविषये मजाकं कृत्वा मृत्युधमकी अभवत् . मृत्युधमकी जिहादी अनुयायिभ्यः आग्रहं करोति यत् ते लेटरमैनस्य जिह्वाम् छित्त्वा """"सदा बन्दं कुर्वन्तु"""""" इति।" "वाशिङ्गटन-राष्ट्रिय-महामन्दिरस्य विकृतीकरणस्य आरोपितायाः महिलायाः अर्धमार्गगृहं गन्तुं आदेशः दत्तः अस्ति । ५८ वर्षीयः जियामेई तियन् अद्य डी.सी.सुपीरियर् कोर्ट् इत्यस्मिन् प्रारम्भिकसुनवाये उपस्थिता, यत्र न्यायाधीशेन तस्याः नूपुरनिरीक्षणकङ्कणं धारयितुं आदेशः दत्तः, अर्धमार्गात् गृहात् निर्गन्तुं वा आगन्तुकाः न भवितुं वा निषेधः कृतः। अमेरिके निवसन्तं चीनीयराष्ट्रियं सोमवासरे हरितरङ्गस्य सोडा-कण्टकेन कैथेड्रल्-मन्दिरस्य द्वयोः चैपल्-योः क्षतिं कृतवान् इति आरोपः कृतः अस्ति। नब्बेड् : ५८ वर्षीयः जिया एम. तियानः अर्धमार्गगृहे गन्तुं आदेशं दत्तवान् अस्ति, तस्य नूपुरनिरीक्षणकङ्कणं अवश्यं धारयितव्यम् इति न्यायाधीशः अवदत् . सफाई : सोमवासरे राष्ट्रियकैथेड्रेल् इत्यस्मिन् बेथलेहेम् चैपल् इत्यस्मिन् आर्गनस्य हरितरङ्गस्य सफाईं करोति एकः श्रमिकः। चीनदेशस्य महिला हरितवर्णयुक्तेन सोडा - डब्बेन सह घटनास्थले एव गृहीता | तोड़फोड़ः - महिला D.C.सुपीरियर कोर्ट इत्यत्र एकस्य मण्डारिनभाषायाः अनुवादकस्य पार्श्वे उपस्थिता आसीत् . पुलिस , अभियोजकाः अपि मन्यन्ते . she's connected to several acts of similar vandalism, including at the . लिङ्कन् स्मारकं, एकं चर्चं तथा च स्मिथसोनियनप्रतिमायां। अधिकारिणः . न प्रकाशितं प्रेरणाम्। ते वदन्ति यत् तियानस्य चीनीयराहत्यपत्रम् अस्ति तथा च . यत् सा वाशिङ्गटननगरे अवधिसमाप्तेन वीजाद्वारा गच्छति स्म। थॉमस सर्किल् इत्यस्य समीपे अन्यस्मिन् चर्चमध्ये तियानः श्वेतरङ्गस्य, मलस्य, मूत्रस्य च मिश्रणेन अङ्गं सिञ्चितवान् इति कथ्यते । D.C.पुलिसप्रमुखः Cathy L. Lanier मंगलवासरे NewsChannel8 इत्यस्मै अवदत् यत् रङ्गस्य घटनाः सम्बद्धाः भवितुम् अर्हन्ति तथा च महिलायाः 'मानसिकस्वास्थ्यविषयाः' भवितुम् अर्हन्ति इति। अधिकारिणः अपि अवदन् यत् तियानः अत्यल्पं आङ्ग्लभाषां वदति इति दृश्यते, तस्याः प्रेरणा अपि अस्पष्टा एव अस्ति। गतशुक्रवासरे प्रातःकाले लिङ्कन् स्मारकस्य उपरि हरितवर्णः सिञ्चितः आविष्कृतः, पश्चात् च नेशनल् मॉल इत्यत्र स्मिथसोनियन मुख्यालयस्य बहिः एकस्मिन् प्रतिमायां प्राप्तः इति Wusa9.com इत्यनेन ज्ञापितम्। लक्ष्यम् : अत्यन्तं लोकप्रियं लिङ्कन् स्मारकं रङ्गेन सिञ्चितम् आसीत् . सौम्यकार्यम् : मंगलवासरे वाशिंगटनराष्ट्रीयकैथेड्रलस्य ऐतिहासिकबेथलेहेमचैपल् इत्यस्मिन् आर्गनात् हरितरङ्गं सावधानीपूर्वकं निष्कासितम् अस्ति . पुलिसेन उक्तं यत् तस्याः नियतं पता नास्ति किन्तु सा लॉस एन्जल्सनगरे निवसति इति अधिकारिभ्यः अवदत्। तस्याः गृहीतस्य अनन्तरं एकः साक्षी पुलिसैः सह सम्पर्कं कृत्वा अवदत् यत् एषा महिला थोमस सर्किल् इत्यस्मात् एकखण्डात् न्यूने चर्चमध्ये सेवायां उपस्थिता दृष्टा इति न्यायालयस्य दस्तावेजाः वदन्ति। साक्षी अवदत् यत् सा महिला स्वेन सह त्रीणि पुटकानि वहति स्म। तस्याः गमनानन्तरं साक्षिणा ज्ञातं यत् चर्चमध्ये एकः पाइप-अङ्गः श्वेतवर्णेन, मूत्रेण, विष्ठेन च सिञ्चितः इति दस्तावेजाः दर्शयन्ति। तत्र अद्यापि आर्द्रं हरितवर्णं ज्ञातस्य किञ्चित्कालानन्तरं सोमवासरे अपराह्णे कैथेड्रल्-मन्दिरस्य अन्तः तियानः गृहीतः । कदा । एकः पुलिस-अधिकारी तस्याः समीपं गतः, सा दूरं गत्वा सोडाम् अस्थापयत् . उपविष्टानां त्रयाणां पुटकानां मध्ये एकस्य अन्तः हरितवर्णेन सह करणीयः | चैपल् मध्ये कुर्सीः। हरितवर्णं भवति : सा महिला सोमवासरे वाशिङ्गटन-नगरस्य राष्ट्रिय-महामन्दिरस्य द्वौ चैपल्-महामन्दिरस्य हरित-रङ्गेन विध्वंसितवती इति आरोपेण गृहीता। तस्याः वस्त्रेषु, जूतासु, शरीरे च हरितवर्णः अपि आसीत् इति दस्तावेजाः वदन्ति । सा । दक्षिणबाहौ बहुवर्णीयं मोजां धारयति स्म, तत्सदृशं मोजां च धारयति स्म . एकं डब्बे उपरि कैथेड्रेल् - स्थले स्नानगृहे कचरापेटिकायां प्राप्तम् | हरितरङ्गस्य इति दस्तावेजानुसारम्। चैपल्-मध्ये स्थापितेषु पुटेषु हरित-रङ्गस्य डिब्बा अपि आसन् इति दस्तावेजाः दर्शयन्ति । सफाई . गतदिनानि यावत् चालकाः रङ्गं निष्कासयितुं कार्यं कुर्वन्ति . लिङ्कन् स्मारकम् । कैथेड्रेल् इत्यत्र सफाई , जीर्णोद्धारः च कार्यम् आसीत् . १५,००० डॉलर इति अनुमानितम् । एपिस्कोपल्-महामन्दिरं राष्ट्रस्य आध्यात्मिकगृहरूपेण कार्यं करोति, राज्यस्य अन्त्येष्टि-कार्यक्रमाः, उद्घाटन-प्रार्थना-सेवाः च आयोजिताः सन्ति । अन्ये लक्ष्याः : समीपस्थस्य लिङ्कन् स्मारकस्य अपि क्षेत्रे तोडफोडः अभवत् . तथैव: लिङ्कन्-स्मारकस्य विध्वंसार्थं हरित-रङ्गस्य अपि उपयोगः कृतः, किञ्चित् श्वेत-रङ्गेन सह । सफाई : राष्ट्रियनिकुञ्जसेवाकर्मचारिणः वाशिङ्गटननगरस्य लिङ्कन्-स्मारकस्य लक्ष्यीकरणानन्तरं हरितवर्णस्य स्वच्छतां कुर्वन्ति . बेथलेहेम चैपल् इत्यत्र निगरानीयकैमराणि सन्ति, परन्तु तत्क्षणं स्पष्टं न जातं यत् विध्वंसः विडियोरूपेण गृहीतः वा इति कैथेड्रलस्य प्रवक्ता रिचर्ड वेनबर्ग् अवदत्। D.C.पुलिसः अवदत् यत् कैथेड्रलतः रङ्गः परीक्षणार्थं FBI -सङ्घं प्रति प्रेषितः भविष्यति इति संभावना अस्ति। बेथलेहेम-चैपल् १९१२ तमे वर्षे उद्घाटितम् अस्ति, अयं कैथेड्रेल्-मन्दिरस्य प्राचीनतमः खण्डः अस्ति । राष्ट्रपति वुड्रो विल्सनस्य अन्त्येष्टिसंस्कारस्य स्थलम् आसीत्, तस्य अवशेषाः दशकत्रयाधिकं यावत् तत्रैव समाहिताः आसन् । पश्चात् विल्सनस्य अवशेषाः कैथेड्रलस्य मुख्यस्तरस्य स्मारकखाते अन्त्येष्टिताः ।","""58 वर्षीयः जिया एम. तियानः, एकः चीनीयः नागरिकः, यस्य वीजायाः अवधिः समाप्तः, सः नवीनतमस्य रङ्गविध्वंसस्य घटनायाः किञ्चित्कालानन्तरं सोमवासरे राष्ट्रियकैथेड्रेल् इत्यत्र गृहीतः . लिङ्कन् स्मारकस्य प्रतिमायां हरितवर्णेन सिञ्चितम् आसीत् | न्यूनातिन्यूनम् अन्ये चत्वारि D.C.-स्थलचिह्नानि आक्रमितानि सन्ति, यत्र एकः चर्चः अस्ति यः मानव-मल-मिश्रित-रङ्गस्य पीडितः अभवत् . तियानः किमपि आङ्ग्लभाषां न वदति किन्तु तस्य 'मानसिकसमस्याः' इति शङ्का वर्तते"" इति।" "केन्ट्-नगरस्य एकस्मिन् प्रिप्-विद्यालये हाई-टी-समये एकः स्वामी स्वछात्रान् पृच्छति यत् कोऽपि बैले-क्रीडां कर्तुम् इच्छति वा इति । बालिकानां पङ्गुलानां समुद्रे एकस्य एव बालकस्य हस्तः उपरि विस्फोटयति । मदीयः। ततः च मम कर्णयोः प्रतिध्वनितस्य अन्येषां बालकानां हास्यस्य कूजनेन अहं अवगच्छामि यत् बालकाः बैले-क्रीडां न कुर्वन्ति । अतः अहं शीशकं कृतवान्, अहं च सर्वदा पश्चातापं कृतवान्। Barre कृते आह्वानं कृतम्: रिचर्ड Dennen स्वामिना Niki Rein द्वारा स्वस्य BarreCorre वर्गे स्वस्य गतिं माध्यमेन स्थापितः अस्ति . अद्यत्वे पुरुषबैलेनर्तकाः नूतनाः रॉक्-तारकाः सन्ति । एडोनिस्-सदृशः ब्राजीलस्य कार्लोस् अकोस्टा इति गृहे नाम अस्ति तथा च सर्गेई पोलुनिन् नामकः २३ वर्षीयः रूसी-वन्यबालकः गोदनाकृतः गतवर्षे रॉयल-बैले-क्रीडायाः प्राचार्यपदं सनसनीभूतरूपेण त्यक्त्वा शीर्षकं प्राप्तवान् अधुना प्रत्यक्षतया रॉक्-तारकाः बैले-क्रीडां कुर्वन्ति । ६९ वर्षीयः उल्लासपूर्णः, आगामिसप्ताहस्य समाप्तेः द रोलिंग् स्टोन्स् इत्यनेन सह ग्लास्टन्बरी-महोत्सवस्य शीर्षकं भवितुं सज्जः मिक् जैगरः कथं स्वस्य उल्लेखनीयस्य योग्यतायाः श्रेयः बैले-क्रीडायाः श्रेयः दत्तवान् इति प्रकाशितवान् ततः अहं किङ्ग्स् रोड्, चेल्सी इत्यत्र स्थिते बैरेकोर् स्टूडियो इत्यत्र फिटनेसगुरु निकी रेन इत्यनेन चालितस्य बैले-आधारितस्य वर्कआउट्-वर्गस्य विषये श्रुतवान् । सा राजकुमारी बीट्रिस् इत्यस्याः नूतनस्य आकृतिस्य पृष्ठतः अस्ति इति चर्चा अस्ति तथा च अहं इदं ज्ञातुं जिज्ञासुः अभवम् यत् भवता बैले-शरीरं प्राप्तुं किं किं गन्तव्यम्... NOT JUST FOR GIRLS इति . class is actually a hybrid of Pilates and ballet, incorporating cardio, . लघुभाराः विविधाः प्रसारणसन्तुलनमुद्राः च सर्वे सङ्गीतस्य कृते। मम सदृशाः चालाः : ६९ वर्षीयः मिक् जैगरः शारीरिकरूपेण सुस्थः भवितुं नियमितरूपेण बैले-वर्गान् गृह्णाति . इदं निश्चयेन केवलं बालिकानां कृते एव नास्ति । ‘आगच्छन्ति ये वयस्काः तेषां अर्धभागः प्रथमवर्गं समाप्तुं न शक्नोति’ इति निकी वदति । ‘वयं पादौ, शरीरस्य अधोर्धं च कार्यं कुर्मः, यत् पुरुषाः अभ्यस्ताः न सन्ति । 'पुरुषाः ऊर्ध्वशरीरे बलिष्ठाः भवन्ति अतः ते प्रेस-अपद्वारा शक्तिं ददति।' परन्तु तदा ते बारस्य समीपे तिष्ठन्ति प्रथम ऊरुसमूहस्य अनन्तरं तेषां पादौ सर्वत्र भवन्ति, नेत्राणि स्फुरन्ति . . . they start to get dizzy.’ प्रथमवर्गस्य अनन्तरं अहं म्रियमाणः इति चिन्तितवान्, परन्तु शीघ्रमेव पश्यामि यत् एतत् किमर्थं पंथस्य हिट् भवति । अनेकाः व्यायामशालाः बैले-शैल्याः वर्कआउट्-प्रदानं प्रारब्धवन्तः, ब्रिटेन-देशस्य बृहत्तमः वर्जिन् एक्टिव्-इत्येतत् राष्ट्रव्यापीरूपेण तस्य प्रसारणं पश्यति । तस्य पृष्ठतः वास्तविकं क्रीडाविज्ञानम् अस्ति । वर्जिन् एक्टिव् इत्यस्य राष्ट्रियसमूहव्यायामप्रबन्धिका गिलियन रीव्स् व्याख्यायते यत् ‘बैलेट् मुद्रां, संतुलनं, समन्वयं च सुधरयति । 'व्यायामाः सर्वे मांसपेशीबलं सहनशक्तिं च प्रवर्धयन्ति परन्तु शरीरं न बल्कं करिष्यन्ति, तत् कृशं, नर्तकं शरीरं दातुं साहाय्यं कुर्वन्ति।' महत्तमलाभानां कृते स्वस्थ आहारस्य अपि आवश्यकता वर्तते।’ A PERKIER BOTTOM . निकी दीर्घतरं, कृशतरं अङ्गं, नर्तकस्य pert तलं च प्रतिज्ञायते। ‘बैले भवन्तं कृशं करोति, लम्बतरं च तिष्ठति। 'शरीरस्य पृष्ठभागे ध्यानं भवति तथा च यदि पृष्ठं दृढं भवति तर्हि स्कन्धाः विस्तृताः दृश्यन्ते, भवन्तः स्वं लम्बं वहन्ति, कटिः च लघुः दृश्यते।' निकी नृत्य-हृदय-सहकार्यं कृत्वा २००९ तमे वर्षे लण्डन्-नगरम् आगतः सेलिब्रिटी ट्रेनरः ट्रेसी एण्डर्सन् तथा च मैडोना, ग्विनेथ् पाल्ट्रो च सहिताः प्रसिद्धाः । सा ग्राहकस्य म्यूस्-गृहे निजी-बरे-वर्गं आरब्धवती, यदा २५ महिलाः आगताः तदा शीघ्रमेव अवगच्छत् यत् लण्डन्-नगरस्य तस्याः आवश्यकता अस्ति । ऊरुः दाहं अनुभवति . सामान्यतया दशतः १५ जनानां कृते अधिकः न भवति इति वर्गः एकघण्टां यावत् भवति, दर्पणभित्तियुक्ते दीर्घरेलमार्गेण च – बैरे – यत् कक्षस्य दीर्घतां चालयति, मम कटि-उच्चतायाः उपरि एव, नृत्य-स्टूडियो-मध्ये भवति आदर्शः एडोनिस्: बैले-रॉकस्टार कार्लोस् अकोस्टा सम्पूर्णे विश्वे पुरुषाणां कृते फिटनेस-प्रेरणा अस्ति . उष्णीकरणानन्तरं प्रेस-अप-फलकानि च सन्ति (यत्र भवन्तः विस्तारितं प्रेस-अप-स्थानं तावत् धारयन्ति यावत् भवतः मध्यं तनावेन सह कम्पते) . . . ततः च वास्तविकः व्यायामः आरभ्यते। तत्र विविधाः बैले-प्रेरिताः स्थितिः सन्ति : ऊरुयोः मध्ये कन्दुकं धारयन् भवन्तः अङ्गुष्ठस्य अग्रभागे स्थित्वा उपरि अधः च नाडीं कुर्वन्ति । अन्यस्मिन् त्वं दण्डे शिरः कृत्वा अग्रे अवलम्ब्य पृष्ठतः विस्तारितं पादं विकृष्य । मम ऊरुः दहति, मम पादौ कम्पन्ते। पश्चात् अहं तावत् कठोरः, वेदनायुक्तः च अस्मि यत् अहं मन्ये मया स्थायी क्षतिः कृता स्यात्। कार्यं करोति... परन्तु दुःखं ददाति . सप्ताहे एकवारं गमनस्य मासस्य अनन्तरं क्रमेण अहं अधिकं लचीलाः भवति। अधिकांशपुरुषाणां इव मम अपि अतीव कठिनाः हम्स्ट्रिंग् सन्ति । परन्तु इदानीं मम स्थितविभागाः – यत्र भवन्तः अग्रे नमन्ति, हस्ताः तलस्य उपरि समतलाः भवन्ति, यदा भवन्तः एकं पादं पृष्ठतः प्रसारयितुं छतम् प्रति दर्शयितुं प्रयतन्ते – किञ्चित् सुदृढाः भवन्ति अस्मान् कथ्यते यत् १५ निमेषेषु बैले-क्रीडायां १०० कैलोरी-पर्यन्तं दह्यते, मम शरीरे परिवर्तनं जातम् । अहं कृशतरः अस्मि: यदि किमपि, अहं किञ्चित् अतिकृशं पश्यामि। परन्तु लिङ्गविभाजनं अवशिष्टम् अस्ति : एकमासे अहं केवलं अन्यं पुरुषं वर्गे दृष्टवान्। बालकाः बैले-क्रीडायाः भीताः भवन्ति इति मन्ये। भवता स्वस्य अभिमानं निगलितव्यं, यथा अहं कृतवान्, चटके पतित्वा मम पार्श्वे स्थिता महिला वायुतले पादं कृत्वा १५ पुश-अपं कृतवती। यः कश्चित् तस्य प्रयासं कर्तुं पर्याप्तः पुरुषः अस्ति, तस्मै अहं पुष्टिं कर्तुं शक्नोमि यत् एतत् कार्यं करोति। परन्तु देव, दुःखं ददाति। घण्टायाः कक्षाः £24 तः आरभ्यन्ते Barrecore studio, Kings Road, London SW3 इत्यत्र । barrecore.co.uk.","""मिक जैगरः स्वस्य फिटनेसस्य श्रेयः नियमितरूपेण बैले कक्षायाः कृते ददाति ."" क्लासिक नृत्यव्यायामैः प्रेरिताः वर्कआउट् नवीनतमप्रवृत्तिः .""" "एनएसडब्ल्यू-नगरस्य एकः पिता स्वस्य १२ वर्षीयायाः पुत्रीयाः २६ वर्षीयस्य च पुरुषस्य मध्ये अवैधविवाहस्य व्यवस्थां कृत्वा तस्याः यौनसल्लाहं दत्तवान् यत्र असुरक्षितमैथुनं कर्तव्यम् इति च कानूनीकारणात् नामकरणं कर्तुं न शक्यते ६१ वर्षीयः पिता लेबनानदेशस्य प्रवासिनः सह स्वपुत्र्याः विवाहस्य आयोजनं कृतवान् इति कथ्यते यतः सः तां 'पापजीवनं' कर्तुं निवारयितुम् इच्छति स्म सः बुधवासरे विडियोलिङ्कद्वारा बर्वुड् स्थानीयन्यायालये उपस्थितः अभवत् तथा च अवैधयौनक्रियाणां कृते १४ वर्षाणाम् अधः बालकस्य क्रयणस्य आरोपः कृतः, तथा च १४ वर्षाणाम् अधः व्यक्तिना सह यौनसम्बन्धस्य तथ्यस्य पूर्वं सहायकः इति आरोपः कृतः अस्ति Scroll down for video न्यायालयं प्रति अनुसृतः : एकः २६ वर्षीयः, चित्रितः, जनवरीमासे विवाहसमये १२ वर्षीयायाः बालिकायाः अवैधरूपेण विवाहं कृत्वा बुधवासरे बर्वुड् स्थानीयन्यायालयस्य सामनां कृतवान् परिचयः कर्तुं न शक्यते : अवैधविवाहात् आरभ्य २६ वर्षीयः पुरुषः बालिका च प्रतिदिनं यौनक्रियायां प्रवृत्तौ स्तः, यथा न्यायालयस्य दस्तावेजेषु उक्तम् अस्ति ततः परं २६ वर्षीयः लेबनानदेशीयः पुरुषः छात्रवीजा रद्दं कृतवान् अस्ति, १० तः १४ वर्षाणां मध्ये बालकेन सह यौनसम्बन्धस्य २५ आरोपेषु आरोपितः सन् सः आप्रवासननिरोधस्थाने अस्ति। आप्रवासनविभागेन अनुबन्धितैः रक्षकैः अनुसृत्य सः पुरुषः बुधवासरे बर्वुड् स्थानीयन्यायालये अपि उपस्थितः। न्यायालयस्य दस्तावेजाः वदन्ति यत् हन्टर-उपत्यकायाः बालिका गतवर्षस्य नवम्बरमासे न्यूकास्ले-विश्वविद्यालयस्य २६ वर्षीयायाः छात्रायाः मस्जिदे मिलितवती यतः सः स्वपितुः समीपं गत्वा तया सह मिलितुं पृष्टवान्। पुलिस आरोपयति यत् युवतीयाः पिता अवैधविवाहस्य आयोजनं कृत्वा स्वपुत्र्याः यौनशोषणं सक्षमं कृतवान् - यत्र समारोहात् पूर्वं तेषां दूरभाषसङ्ख्यानां अदलाबदलं कर्तुं परिवारगृहे त्रिवारं मिलितुं च अनुमतिः दत्ता। विवाहदिने एव पिता बालिकायाः गर्भनिरोधविषये यौनसल्लाहं दत्तवान् इति बालिकायाः पितुः विरुद्धं एवीओ-आवेदनस्य समर्थने पुलिसैः दाखिलानां न्यायालयस्य कागदानां अनुसारम् इति द डेली टेलिग्राफ् इति पत्रिकायाः समाचारः। 'उपदेशः आसीत् यत् सा गर्भनिरोधकगोल्यः न प्रयोक्तव्या न च (पतिः) मैथुनकाले कण्डोमं धारयेत्' इति पत्रेषु उक्तम्। अस्मिन् वर्षे जनवरीमासे वासगृहे इस्लामिकसमारोहे तेषां विवाहः अभवत् इति आरोपः अस्ति। दम्पती हन्टरप्रदेशस्य एकस्मिन् मोटेल् इत्यत्र विवाहरात्रौ व्यतीतवान् यत्र तेषां बहुवारं यौनसम्बन्धः अभवत् इति पुलिसैः आरोपः। प्रकरणाः स्थगिताः : बुधवासरे न्यायालये उपस्थितेः अनन्तरं उभौ पुरुषौ जूनमासपर्यन्तं प्रकरणं स्थगितवन्तौ, यदा तेषां याचनां करणीयम् इति अपेक्षा अस्ति विवाहस्य एकसप्ताहस्य अनन्तरं सः बालिकायाः अग्रजभ्यः पृष्टवान् यत् ते एकैकगद्दाद्वयं परस्परं पार्श्वे स्थापयित्वा राज्ञी आकारस्य शय्यां निर्मातुम् अतः दम्पत्योः परिवारगृहे शय्या भवति स्म। सः इदानीं १३ वर्षीयायाः बालिकायाः अपि पृष्टवान् यत् एकस्मिन् अवसरे प्रातःकाले प्रार्थनायाः पूर्वं स्नानस्य आवश्यकता अस्ति वा इति न्यायालयस्य दस्तावेजाः दर्शयन्ति। '(कन्यायाः) सूचितं यत् प्रतिवादी एवं ज्ञास्यति स्म यत् (ते) मैथुनं कुर्वन्ति' इति पत्रेषु दावाः सन्ति । इस्लामधर्मे जनाः प्रार्थनायाः आरम्भात् पूर्वं यौनसम्बन्धस्य अनन्तरं स्नानं कर्तुं प्रवृत्ताः सन्ति इति बालिका पुलिसं न्यवेदयत् इति कथ्यते। समारोहं कृतवान् इमामः मुहम्मद रियाज तासावरः विवाहस्य गम्भीरताम् अङ्गीकृतवान्, ततः परं ५०० डॉलर दण्डः अपि दत्तः । न्यायालयस्य दस्तावेजेषु उक्तं यत् विवाहात् आरभ्य युगलं नित्यं यौनक्रियायां प्रवृत्तौ स्तः । 'बालिका २६ वर्षीयया सह परिवारस्य आरम्भस्य प्रबलं इच्छां प्रकटितवती' इति पुलिस-रिपोर्ट्-पत्रे उक्तम् । उभयोः पुरुषयोः प्रकरणं जूनमासस्य १८ दिनाङ्कपर्यन्तं स्थगितम् आसीत्, यत्र तेषां याचनां करणीयम् इति अपेक्षा अस्ति। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""न्यायालयेन उक्तं यत् पिता सहमतिम् अददात् यतः सः मन्यते यत् एतेन युवतीयाः 'पापजीवनम्' कर्तुं निवारितं भविष्यति।"" इदं कथितं यत् २६ वर्षीयः नवम्बरमासे बालिकायाः साक्षात्कारं कर्तुं अनुरोधं कृतवान्। न्यायालयेन उक्तं यत् युगलं नित्यं यौनक्रियायां प्रवृत्तम् अस्ति | पुरुषाः बर्वुड् स्थानीयन्यायालयस्य सम्मुखीभवन्ति स्म , तेषां प्रकरणाः स्थगिताः च आसन् |""" "डेनिस् लैङ्ग्स्फोर्डः स्वपुत्री रुथ् इत्यनेन सह जीवनस्य १७ वर्षाणि यावत् अल्जाइमर-रोगेण पीडितः आसीत् । यदा वयं परिचितमुखे नाम स्थापयितुं न शक्नुमः, अथवा कुञ्जिकाः नष्टाः भवन्ति तदा अधिकांशः तत् लघुक्रोधात् अधिकं किमपि न द्रक्ष्यति । परन्तु रूथ् लैङ्ग्स्फोर्डस्य कृते विस्मरणस्य तुच्छप्रतीताः क्षणाः तस्याः प्रियपितुः मृत्योः रोगस्य दुष्टचेतावनीं वहन्ति । गतवर्षस्य फेब्रुवरीमासे ८५ वर्षीयः सन् डेनिस् लैङ्ग्स्फोर्ड् इत्यस्य मृत्योः पूर्वं १७ वर्षाणि यावत् अल्जाइमर-रोगेण सह युद्धं कृत्वा सा तस्य पदचिह्नानि अनुसृत्य भयभीता अस्ति ITV1 This Morning इत्यस्य आयोजकेन वर्णितं यत् कथं तस्याः पितरं विक्षिप्ततायाः कारणेन ‘परिचयं नष्टं’ इति द्रष्टुं वेदना अतिशयेन सहितुं न शक्यते स्म – तथा च यदि तस्याः वा तस्याः पतिस्य वा, Sky News पाठकस्य Eamonn Holmes इत्यस्य वा अपि तथैव भवति तर्हि सा विध्वस्ता भविष्यति। ५३ वर्षीयः प्रथमवारं अल्जाइमर-सङ्घस्य सहायतारेखायाः विषये जागरूकतां जनयितुं साहाय्यं कर्तुं स्वस्य भयस्य विषये उक्तवती, यस्याः उत्सवस्य ऋतौ वर्धितायाः माङ्गल्याः दबावः भविष्यति सा अवदत्- ‘मम पितुः हानिः दृष्टः, एतत् किमपि यत् मां चिन्तयति। अहं चिन्तयामि यत् कुटुम्बे मम विक्षिप्तता अस्ति, एकस्मिन् दिने मम विक्षिप्तता भवेत् इति। ‘अर्थात् यदा प्रत्येकं भवन्तः स्वस्य कारस्य कुञ्जीम् भ्रमन्ति वा कस्यचित् नाम स्मर्तुं संघर्षं कुर्वन्ति तदा भवन्तः “अहो देव, अत्र गच्छामः” इति चिन्तयन्ति । अहं, मम मम्मा, मम भगिनी च तस्य विषये विनोदं कुर्वन्ति परन्तु स्पष्टतया अस्माकं मनसः पृष्ठभागे अस्ति तथा च चिन्ता अस्ति। गहने सदा तत् भयं भवति। ‘अहं मन्ये विक्षिप्ततायाः विषये मम सर्वाधिकं भयं मम गौरवस्य हानिः, जनाः भवन्तं न अवगच्छन्ति च। ‘आशासे मम कदापि एतत् न भवति तथा च . ईआमोन् । यदा अहं मम मातापितरौ दृष्टवान् तदा तेषां विवाहः बहुवर्षं यावत् आसीत्, and mum . सः तां न परिचिनोति इति विश्वासं कर्तुं आरब्धवान् । प्रेमः - रूथः तस्याः पतिः ईमन् होम्स् च ११ वर्षीयः पुत्रः जैक् इति । ‘तत् दृष्ट्वा मम हृदयं सर्वथा भग्नम् अभवत् तथा च अहम् आशासे यत् केवलं तदर्थमेव अस्माकं कृते कदापि एतत् न भवति।’ तथापि मिस् लैङ्ग्स्फोर्ड् इत्यनेन उक्तं यत् सा अद्यापि प्रौद्योगिक्याः उपयोगे विश्वासं न करोति यत् सा रोगस्य विकासस्य जोखिमे अस्ति वा इति। 'मम विश्वासः अस्ति यत् रक्तपरीक्षाः सन्ति येषां कृते भवन्तः तत् प्राप्तुं शक्नुवन्ति वा इति ज्ञातुं शक्नुवन्ति किन्तु अहं न मन्ये यत् अहं ज्ञातुम् इच्छामि' इति मिस् लैङ्ग्स्फोर्ड् अवदत्, यस्याः सह जैक् इति ११ वर्षीयः पुत्रः अस्ति होम्स्, ५४.'यतो हि अहं जानामि यत् रोगः चिकित्सितुं न शक्यते, अहं जानामि यत् सुखान्तः नास्ति तथा च भवन्तः किमर्थं ज्ञातुम् इच्छिष्यन्ति यदा निवारकं नास्ति? न तु इव कश्चन अस्ति यत् यदि भवान् प्रतिदिनं एतत् सिरपं पिबति तर्हि भवतः अल्जाइमर-रोगः न भविष्यति, अतः इदानीं कथितस्य अर्थः न पश्यामि । भयम् : भर्त्रा सह This Morning इति कार्यक्रमस्य आतिथ्यं कुर्वती रूथः कथयति यत् सा न ज्ञातुम् इच्छति यत् अग्रे किं भविष्यति . 'अहं जानामि मम जीवनं किं भविष्यति, तथा च भवतः अपि एतत् भविष्यति इति ज्ञानेन भारं भारयितुम् अपेक्षया कश्चन तस्य माध्यमेन गच्छन्तं दृष्ट्वा एव पर्याप्तम्।' अल्जाइमर-सङ्घस्य राष्ट्रिय-विक्षिप्तता-सहायकरेखायां प्रतिवर्षं ३८,००० आह्वानाः प्राप्यन्ते, यत्र क क्रिसमसस्य समये यदा परिवाराः पुनः मिलन्ति तदा अधिकं मात्रा। मिस् लैङ्ग्स्फोर्ड् डिमेंशिया फ्रेण्ड्स् अभियानस्य अपि सहायतां कुर्वती अस्ति, यत् परिचर्यादातृभ्यः, पीडितानां परिवारेभ्यः च समर्थनं प्रदाति । योजना रोगिणां प्रियजनानाम् सह संवादं कर्तुं शिक्षितुं साहाय्यं करोति, रोगस्य प्रभावं च व्याख्यायते । गोपनीयपरामर्शस्य, सूचनायाः, समर्थनस्य च कृते अल्जाइमर-सङ्घस्य राष्ट्रिय-विक्षिप्तता-सहायता-रेखायाः 0300 222 11 22 इत्यत्र सम्पर्कं कुर्वन्तु, एषा सेवा सोमवासरात् शुक्रवासरपर्यन्तं सप्ताहान्ते च उद्घाटिता भवति, यत्र प्रशिक्षिताः सल्लाहकाराः सन्ति ये विक्षिप्ततायाः प्रभावितानां जनानां आवश्यकतां अवगच्छन्ति। भवान् helpline@alzheimers.org.uk इत्यत्र अपि पृच्छापत्रं ईमेल कर्तुं शक्नोति।","""डेनिस् लैङ्ग्स्फोर्डः गतवर्षे ८५ वर्षीयः सन् १७ वर्षाणि यावत् विक्षिप्ततायाः विरुद्धं युद्धं कुर्वन् मृतः ."" अद्य प्रातःकाले यजमानेन पितरं 'परिचयं नष्टम्' इति दृष्ट्वा वेदना वर्णिता। एकस्य बालकस्य माता परीक्षां दातुं भीता अपि अस्ति यतः सा ज्ञातुम् न इच्छति |""" "अफ-पेरोल्': पाउला हिग्सनः, IPSA इत्यस्य प्रमुखा . सांसदानां व्ययस्य निरीक्षणं कुर्वतः निरीक्षकस्य प्रमुखा ‘अफ-वेतन’-सौदान्तरे वर्षे १६९,००० पाउण्ड्-पर्यन्तं भुक्तं भवति यत् सा विशालं करलाभं लब्धुं शक्नोति इति प्रकाशयितुं शक्यते। स्वतन्त्रसंसदीयमानकप्राधिकरणस्य (इप्सा) कार्यवाहकमुख्यकार्यकारी पाउला हिग्सनः सामान्यवेतनस्य माध्यमेन न, अपितु स्वस्य निजीसीमितकम्पनीद्वारा वर्षे १६९,००० पाउण्ड्पर्यन्तं समकक्षं अर्जयति सांसदानां संसदीयव्ययकाण्डस्य पश्चात् २००९ तमे वर्षे स्थापितायाः इप्सा-संस्थायाः कथनमस्ति यत् तस्य मुख्यं कर्तव्यं ‘जनहितस्य सेवा’ इति तथापि, एतत् श्रीमती हिग्सनं एकस्मिन् सौदान्तरे भुङ्क्ते यत् सा राष्ट्रियबीमे आयकरस्य च सहस्राणि पाउण्ड्-रूप्यकाणि रक्षितुं शक्नोति – यदा इप्सा स्वस्य राष्ट्रियबीमा-देयतायां कटौतीं करोति अस्मिन् वर्षे प्रारम्भे कोषस्य मुख्यसचिवः डैनी अलेक्जेण्डर् इत्यनेन एतादृशानां ‘वेतनसूचीतः बहिः’ व्यवस्थानां निन्दा कृता यत् ते ‘करपरिहाराय’ सहायतां कुर्वन्ति इति। निजीपरामर्शदातृव्यापारं चालयन्ती हिग्सनमहोदया स्वस्य करदेयतारूपरेखां दातुं अवसरं अङ्गीकृतवती। इप्सा अपि अधिकविवरणं दातुं न अस्वीकृतवती – यद्यपि स्वस्य जालपुटे £२० मूल्यस्य ‘फलस्य टोकरी’ इव लघुः कर्मचारीव्ययस्य विवरणं दत्तम् अस्ति । श्रीमती हिग्सनः ‘अफ-पेरोल्’-सौदानां पूर्वमेव परिचितः अस्ति । एनएचएस डायरेक्ट् इत्यत्र मुख्यसञ्चालनपदाधिकारिरूपेण वर्षे ११०,००० पाउण्ड् अर्जयित्वा अन्तिमवेतनयुक्तं कार्यं त्यक्त्वा सा वर्षे १३२,००० पाउण्ड् इत्येव मूल्येन तस्मिन् एव नियोक्त्रे अनुबन्धेन कार्यं कर्तुं प्रवृत्ता व्यवस्था तस्याः स्वस्य राष्ट्रियबीमा, आयकरदायित्वं च कटयति स्म । पश्चिमलण्डन्-नगरस्य ट्विकेन्हम्-नगरे £१ मिलियन-रूप्यकाणां गृहे निवसन्ती मिस् हिग्सन-महोदया अपि अन्यकार्यार्थं निरन्तरं उपलब्धा दृश्यते, सांसदानां व्ययस्य निरीक्षणार्थं च भुक्तं भवति, तस्याः जालपुटं पूर्णतया कार्यरतम् अस्ति 'ठेकेदारः' : श्रीमती हिग्सनः अस्मिन् वर्षे जुलैमासे इप्सा-सङ्घस्य कार्यवाहक-मुख्यकार्यकारीरूपेण सम्मिलितवती . निन्दां : अस्मिन् वर्षे पूर्वं कोषस्य मुख्यसचिवः डैनी अलेक्जेण्डर् इत्यनेन 'करपरिहारस्य' सहायकं इति वदन् समानानां 'वेतनसूचीतः बहिः' व्यवस्थानां विषये उक्तम् गतरात्रौ क्रुद्धाः सांसदाः व्यवस्थायाः विषये उक्तवन्तः। सार्वजनिकक्षेत्रे वेतनसूचनात् बहिः सौदानां विरुद्धं प्रचारं कुर्वन् टोरी-दलस्य सांसदः रोब विल्सनः अवदत् यत् - 'सांसदानां व्ययव्यवस्थायाः अखण्डतायाः रक्षणस्य दायित्वं स्वीकृतं संस्था स्वयं करपरिहारे सम्बद्धानां जनानां भुक्तिं करोति चेत् तत् निन्दनीयम् अस्ति।' टॉम हैरिस् अवदत् - 'यदि इप्सा कस्मैचित् करपरिहारस्य प्रति एकं पैसां ददाति तर्हि एतत् आश्चर्यजनकम् अस्ति।' श्रीमती हिग्सन इप्सा इत्यस्य मुख्यकार्यकारी एण्ड्रयू मेक्डोनाल्ड् इत्यस्य अनन्तरं – यस्य सामान्यवेतनस्य माध्यमेन वर्षे £११०,००० भुक्तं भवति, ततः जुलैमासे श्रीमती हिग्सन इत्यनेन सह सम्मिलितम् व्यवस्था – कर्करोगचिकित्सायाः आवश्यकता आसीत् । चतुर्मासेषु ५० दिवसानां कार्यस्य कृते तस्याः निजीसीमितकम्पनीद्वारा प्रतिदिनं ६५० पाउण्ड् वेतनं प्राप्यते – यत् वर्षे १६९,००० पाउण्ड् यावत् भवति । हिग्सनमहोदया एकस्मिन् वक्तव्ये अवदत् यत् ‘अहं लघुव्यापारं चालयामि वर्षद्वये मया दातव्यं करं दत्तम् । 'इप्सा-संस्थायाः कार्यं कुर्वन् अहं किमपि सक्रियविपणनं न कृतवान् ।' ५० दिवसीयस्य अनुबन्धस्य कृते अहं मम जालपुटं न बन्दं करिष्यामि।’ इप्सा-प्रवक्ता अवदत् यत् ‘हिग्सन-महोदयायाः ५० दिवसानां कवरं दातुं ठेकेदारत्वेन वेतनं दीयते, न तु कर्मचारीरूपेण। 'नियुक्तिः अन्तरिमकर्मचारिणां कृते कोषस्य मार्गदर्शिकायाः अनुपालनं करोति।'","""इप्सा इत्यस्य स्थापना २००९ तमे वर्षे अभवत् । सांसदानां संसदीयव्ययकाण्डः 'to . जनहितस्य सेवां कुर्वन्ति' इति । पाउला हिग्सनः कार्यवाहकः मुख्यकार्यकारी, स्वस्य निजीसीमितकम्पनीद्वारा वर्षे £१६९,००० पर्यन्तं समकक्षं अर्जयति .""" "आराध्यः बालकः यः ALS Ice Bucket -इत्येतत् गृहीत्वा f-बम्बं पातितवान् । चैलेन्ज इत्यनेन तस्याः 'दुष्ट'व्यवहारस्य कृते क्षमायाचना कृता अस्ति। त्रिवर्षीयः स्कारलेट्-रोज डेविस् स्वपितामह्याः सह कॅमेरा-पुरतः उपविष्टा दृश्यते या तां स्वीकुर्वति यत् F***ing hell इति वक्तुं दुष्टशब्दः आसीत् तथा च सा पुनः न वदिष्यति इति प्रतिज्ञायते। अत्यन्तं असहजं दृष्ट्वा पलायितुम् इच्छति इव चक्षुब्धा स्कारलेट्-रोजः कर्तव्यनिष्ठया स्वपितामह्याः कार्ला डेविस्-बाल् इत्यस्याः पश्चात् शब्दान् पुनरावृत्तिं करोति यथा सा तानि वक्तुं प्रलोभयति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . अधुना क्षम्यतां वदतु! श्रीमती डेविस्-बाल् स्वपौत्रीं वदति यत् दुर्भाषायाः प्रयोगं कृत्वा क्षमायाचनां कुर्वन्तु . वेस्ट् मिड्लैण्ड्स्-नगरस्य वाल्साल्-नगरस्य कोलपूल्-नगरस्य डेविस्-बाल्-महोदयायाः कथनमस्ति यत् - 'यदा सा तया भाषायाः सह बहिः आगता तदा मया विश्वासः न कृतः' डेविस्-बाल्-महोदया अवदत् - 'तेषां कृते कथयतु यत् एषः दुष्टः शब्दः आसीत्, त्वं च न पुनः वक्तुं गच्छसि किम् ?' स्कारलेट्-रोजः पुनः वदति यत् - 'एतत् दुष्टं शब्दम् आसीत्, अहं पुनः न वक्ष्यामि।' सा । ततः नेत्राणि मर्दयति, कुर्सीतः बहिः आरुह्य पृष्ठभागे किमपि रोचकतरं वस्तु प्रति धावति । तस्याः उद्यानम् । बालकः असम्भाव्यः अभवत् . पूर्वं Ice Bucket Challenge इत्यस्मिन् भागं गृहीत्वा internet sensation . शीघ्रं F-शब्दं blurting - much to the horror of her . पितामही । स्कारलेट्-रोज् इत्यनेन स्वपितामहपितामहीभ्यः याचना कृता आसीत् यत् ते . उन्मादः यः सम्प्रति मोटरस्य साहाय्येन विश्वं तूफानेन गृह्णाति | न्यूरॉन रोग। किन्तु । तस्याः पितामही अवदत् यत् सा 'मृतुं शक्नोति स्म' यदा अल्पः . बालिका जलस्य हिमवत् बाल्टीं टिप्प् कृत्वा 'f***ing hell' इति व्यङ्ग्यं कृतवती . तस्याः शिरः उपरि - तथा च प्रकरणं कैमरे गृहीतम्। श्रीमती डेविस्-बाल् इत्यनेन गतसप्ताहस्य समाप्तेः अनन्तरं मार्शलनामकस्य युवानस्य मित्रस्य नामाङ्कनं कृत्वा पाककुम्भात् उष्णजलेन डुबन्तस्य दृश्यं रिकार्ड् कृतम्। तस्याः स्थापनानन्तरं . it on Facebook and तस्याः पतिः Stuart Ball (33) यूट्यूबे अपलोड् कृतवान्, . सोमवासरात् आरभ्य ४०,००० वाराधिकवारं दृष्टम्, विश्वे च अनेकसहस्रवारं साझां कृतम् । वेस्ट् मिड्लैण्ड्स्-नगरस्य वाल्साल्-नगरस्य कोलपूल्-नगरस्य ४० वर्षीयायाः सा अवदत्- 'यदा सा तां भाषां स्वीकृत्य बहिः आगता तदा मम विश्वासः न अभवत् । 'सा कतिपयानि दुष्टवचनानि उद्धृतवती यदा वयं भोजनार्थं बहिः गतवन्तः वा नगरं प्रविष्टवन्तः।' 'एतत् मां आघातं कृतवान् किन्तु सा एतावता चतुरा अस्ति अहं न आश्चर्यं करोमि यत् सा तत् उद्धृतवती।' वयं तां अवदमः यत् एषः दुष्टः शब्दः अस्ति। पोटी मुखम् : त्रिवर्षीयः स्कारलेट्-रोज डेविस् हिमबाल्टी-चुनौत्यस्य समये वायुं नीलवर्णं कृतवान् - तस्याः प्रेम्णः पितामहपितामही च अधुना प्रकटितवन्तः यत् सा ब्रिटेनस्य गोट् टैलेण्ट् इत्यस्य कृते रैपररूपेण प्रयासं कर्तुं अभिलषति पितामही कार्ला डेविस्-बाल्, उक्तवती यत् सा 'मृतुं शक्नोति स्म' यदा लघु बालिका स्वस्य शिरसि जलस्य हिमवत् बाल्टीं टिप्प् कृत्वा 'f***ing hell' इति blurted out तस्मिन् क्षणे लघुबालिका स्वस्य हिमाच्छादितचुनौत्यस्य अनन्तरं पादं पातयति - 'f***ing hell' इति उद्घोषयन् 'इदं मां एतावत् प्रसन्नं करोति यत् एकः त्रिवर्षीयः बालकः एकं सद्कारणं गृहीतवान्, तत्र सम्मिलितः भवितुम् इच्छति स्म। सा जानाति यत् एतत् दुर्बलजनानाम् कृते अस्ति।' स्कारलेट्-रोजस्य दशमासस्य शङ्क्ले-गैरी इति शिशुभ्राता अस्ति । दम्पती सप्ताहे पञ्चरात्रौ बालकानां परिचर्या करोति तथा च ते स्वमातुः डेमी डेविस् (१९) इत्यनेन सह द्वौ रात्रौ व्यतीतयन्ति सा अपि वदति यत् 'स्कारलेट्-रोजः वास्तवतः न अवगच्छति यत् किं विषये कोलाहलः अस्ति यस्य विषये सम्भवतः साधु वस्तु अस्ति।","""स्कारलेट्-रोज डेविस् इत्यनेन उक्तं यत् सा 'दुष्टशब्दः' इति उक्त्वा दुःखिता अस्ति।"" तदा सा बालिका प्रतिज्ञातवती यत् सा पुनः कदापि न वक्ष्यति इति | बालकः ३, तस्याः पितामहपितामहीभ्यः याचितवान् आसीत् यत् सा उन्मादस्य भागं ग्रहीतुं ददातु । वीडियो कैप्चर क्षण सा blurts बहिः 'f***ing नरकं' पश्चात् चुनौती . पितामही कार्ला डेविस्-बाल्, उक्तवती यत् सा 'मृतुं शक्नोति स्म' इति विस्फोटे .""" "केसी एन्थोनी इत्यस्य सफलतया रक्षणं कृतवान् वकिलः अधुना फ्लोरिडा-नगरस्य एकस्याः बालिकायाः प्रतिनिधित्वं करोति यस्याः उपरि साइबर-स्टॉकिंग् इत्यस्य आरोपः अस्ति यत् सा आत्महत्याम् अकरोत् जोस बेज् १२ वर्षीयायाः केटेलिन् रोमनस्य प्रतिनिधित्वं करिष्यति यदा सा गतमासे १२ वर्षीयायाः रेबेका सेडविक् इत्यस्याः उत्पीडनस्य आरोपानाम् सामना कर्तुं गमिष्यति। यदा बुधवासरे मेलऑनलाइन इत्यनेन सम्पर्कः कृतः तदा श्री बेज् इत्यस्य प्रवक्ता अवदत् यत् सः टिप्पणीं कर्तुं उपलब्धः नास्ति यतोहि सः सम्पूर्णं दिवसं परिवारं ज्ञातुं प्रकरणस्य समीक्षां कर्तुं च यापयति। सुप्रसिद्धः: केसी एन्थोनी वकीलः जोस बेजः केटेलिन् रोमन, १२, इत्यस्याः साइबर-उत्पीडनविचारे प्रतिनिधित्वं करिष्यति . एन्थोनीमहोदयायाः रक्षणार्थं प्रसिद्धः अभवत् यत् तस्याः पुत्रीयाः हत्यायाः दोषी न इति निर्णायकमण्डले रक्षितः, श्री बेज् रोमनपरिवारेण समीपं गतः इति प्रवक्ता अवदत्। ऑर्लाण्डो सेन्टिनेल् प्रथमवारं १२ वर्षीयायाः बालिकायाः प्रतिनिधित्वार्थं सः नियुक्तः इति निवेदितवान् । तस्य धारणस्य वार्ता तस्य पश्चात् आगच्छति यत् सेडविक् महोदयायाः माता ट्रिसिया नॉर्मन् इत्यनेन वकिलः डेविड् हेनरी नियुक्तः इति। हेनरीमहोदयस्य कार्यपद्धतिः कीदृशी भविष्यति इति स्पष्टं नास्ति, परन्तु तस्य वकिलसंस्थायाः जालपुटे घोषणया केचन सूचकाः अवश्यमेव प्रदत्ताः । ‘वयं प्रत्येकं सम्भाव्यं सम्भाव्यं उत्तरदायी पक्षं पश्यामः’ इति हेनरीमहोदयः अवदत्। ‘अस्याः त्रासदीयाः अन्वेषणं प्रतिक्रियां च कर्तुं पोल्क-मण्डलस्य शेरिफ् ग्रेडी जुड्-महोदयस्य तस्य कार्यालयस्य च प्रयत्नस्य वयं प्रशंसां कुर्मः।’ पोल्क-मण्डलस्य टिप्पणीनां प्रतिध्वनिं कुर्वन् शेरिफ् ग्रेडी जुड्, श्री हेनरी व्याख्यातवान् यत् किशोरद्वयं ‘पुनः पुनः . and maliciously’ cyberbulllied Ms Sedwick, including telling her to . ‘प्रक्षालकं पिबन्तु, म्रियन्ते च’ इति च आत्महत्या । उत्पीडितः : रेबेका सेडविक् (वामभागे) केटेलिन् रोमन (दक्षिणे) मित्रेण च ग्वाडालुप शौ इत्यनेन यावत् आत्महत्या न कृता तावत् यावत् उत्पीडिताः इति अधिकारिणां कथनम् अस्ति सफलः: श्री Baez सफलतया तर्कितवान् सुश्री एन्थोनी निर्दोषतायाः समये तस्याः हत्याविचारे, सुश्री एन्थोनी is pictures hearing the not guilty verdict . ‘पूर्वं मातापितरौ तुल्यकालिकरूपेण आश्वासितः भवितुम् अर्हति स्म यत् तेषां बालकाः स्वकक्षे सुरक्षिताः सन्ति, परन्तु तत् न पुनः । बालस्य शय्याकक्षे सङ्गणकः तेषां बहिः जगतः द्वारं भवति’ इति हेनरीमहोदयः अवदत् । ‘अस्माकं बालकेषु साइबर-उत्पीडनं व्यापकसमस्या अभवत्, तस्य निवारणस्य आवश्यकता वर्तते’ इति सः अपि अवदत् । न ज्ञायते यत् १४ वर्षीयः ग्वाडालुप् शौ अद्यापि वकिलं नियोजितवान् वा। सा निग्रहे एव तिष्ठति। अदम्य-उत्पीडनेन पीडिता सेडविक्-महोदया स्वगृहात् अदूरे स्थिते सीमेण्ट-संस्थाने सिलो-स्थानात् कूर्दितवती । गतसप्ताहे बालदुर्व्यवहारस्य कारणेन गृहीतस्य शौ महोदयायाः सौतेया माता अपि निग्रहे अस्ति।","""जोसे बेज् १२ वर्षीयायाः अभियुक्तस्य साइबर-उत्पीडकस्य केटेलिन् रोमनस्य प्रतिनिधित्वं करिष्यति ."" सहपाठिनां रेबेका सेडविक् इत्यस्याः आत्महत्यायां कथितस्य भागस्य कारणात् रोमनमहोदयायाः विरुद्धं साइबर-स्टॉकिंग् इत्यस्य आरोपः कृतः अस्ति । श्री बेज् इत्यनेन केसी एन्थोनी इत्यस्य कुख्यातहत्याविचारे सफलतया रक्षणं कृतम् |""" """अध्ययनार्थं यूके-देशम् आगच्छन्ति परन्तु पञ्चवर्षेभ्यः अनन्तरं तिष्ठन्ति ये गैर-यूरोपीयसङ्घस्य प्रवासिनः तेषां संख्या मन्त्रिणां दावानुसारं प्रायः अर्धं भवितुम् अर्हति"" इति शोधकर्तारः वदन्ति। """"वर्तमानः आत्मविनाशकारी नीतिः वास्तविकानाम् अन्तर्राष्ट्रीयछात्राणां निरोधं कुर्वती अस्ति"""", इति सार्वजनिकनीतिसंशोधनसंस्थायाः कथनम् अस्ति । आप्रवासनदुरुपयोगस्य निवारणं महत्त्वपूर्णम् इति मन्त्रिणः वदन्ति। मन्त्रिणः वदन्ति यत् आधिकारिकसांख्यिकीयैः ज्ञायते यत् प्रतिवर्षं प्रायः ९१,००० गैर-यूरोपीयसङ्घस्य छात्राः अध्ययनस्य अन्ते यूके-देशं न त्यजन्ति। इदं आकङ्कणं गृहकार्यालयेन यूके-बन्दरगाहेषु यात्रिकाणां नमूनानां विषये प्रतिवर्षं क्रियमाणस्य अन्तर्राष्ट्रीययात्रीसर्वक्षणस्य (IPS) आँकडानां बहिर्क्षेपणम् इति आईपीपीआर-संस्थायाः कथनम् अस्ति ये आगताः एकवर्षात् अधिकं स्थातुं योजनां कुर्वन्ति तेषां यूके-देशम् आगमनस्य मुख्यकारणं पृष्टं भवति - ये जनाः एकवर्षात् अधिकं अनन्तरं गच्छन्ति तेषां पृष्टं यत् ते यूके-देशे स्थित्वा किं कुर्वन्ति स्म इति। छात्राणां कृते द्वयोः आकङ्क्षयोः अन्तरं प्रायः ९०,००० भवति - अतः एतस्य आकङ्क्षायाः न्यूनीकरणेन समग्रशुद्धप्रवासस्य कटनस्य उद्देश्ये सर्वकारस्य सहायता भविष्यति परन्तु एषः उपायः """"संदिग्धसाक्ष्यस्य"" आधारेण अस्ति, इति प्रतिवेदने उक्तम् । अन्तर्राष्ट्रीयछात्राणां गणनायाः अन्ये उपायाः यात्रिकसर्वक्षणेन सूचितस्य आर्धात् न्यूनं कृतवन्तः इति शोधकर्तारः वदन्ति यत् - """"अन्यस्रोतानां आँकडानां IPS इत्यस्य च आँकडानां मध्ये महती विसंगतिः सूचयति यत् उत्तरस्य ९०,००० आकङ्क्षा नीतिमार्गदर्शकरूपेण उपयोक्तुं पर्याप्तं विश्वसनीयं नास्ति"""" इति प्रतिवेदने उक्तम् """"यद्यपि दुरुपयोगस्य मूलतः निष्कासनं कृत्वा यत्र दुष्कृतस्य दृढसाक्ष्यं भवति तत्र बोगसमहाविद्यालयानाम् निवारणं निश्चितरूपेण सम्यक् अस्ति तथापि एतेषां नियमानाम् प्रभावः वास्तविकछात्राणां संस्थानां च प्रतिकूलरूपेण अभवत्, अन्तर्राष्ट्रीयछात्राणां कृते वांछनीयगन्तव्यस्थानत्वेन यूके-देशस्य प्रतिष्ठां च क्षीणं कृतम्"""" इति योजयति। """"अस्माकं शोधकार्यं सूचयति यत् ते येषां छात्राणां लक्ष्यं कुर्वन्ति तेषां बहवः प्रेतछात्राः भवितुम् अर्हन्ति ये देशे न सन्ति"" इति प्रतिवेदनलेखकः मार्ले मॉरिस् अवदत्। प्रतिवेदने सर्वकारेण आग्रहः कृतः यत् - निदेशकसंस्थायाः रोजगारकौशलनीतेः प्रमुखः सीमस् नेविन् इत्ययं सहमतः यत् अन्तर्राष्ट्रीयछात्राणां विषये सर्वकारस्य दृष्टिकोणस्य पुनर्मूल्यांकनस्य समयः अस्ति। """"प्रतिबन्धकछात्र-अध्ययन-उत्तर-वीजा-नियमाः यूके-देशस्य मुक्तं, बहिःमुखं, व्यापारिकं राष्ट्रं इति दावान् क्षीणं कुर्वन्ति"""" इति सः अवदत् । """"अधिकांशः छात्राः ये अध्ययनार्थं यूके-देशम् आगच्छन्ति ते स्थायीप्रवासिनः न सन्ति।"""" तथा च छत्रसमूहः विश्वविद्यालयाः यूके इत्यनेन अन्तर्राष्ट्रीयछात्रान् """"मूल्यवान् अस्थायी आगन्तुकाः"""" इति दृष्टुं सर्वकारेण आग्रहः कृतः । गृहकार्यालयस्य प्रवक्ता अवदत् यत् - """"वयं अस्माकं विश्वस्तरीयसंस्थासु उज्ज्वलतमानां श्रेष्ठानां च स्वागतं निरन्तरं कुर्मः। वयं शुद्धप्रवासं यथाशीघ्रं स्थायिस्तरं प्रति आनेतुं अपि प्रतिबद्धाः स्मः, तस्य कार्यस्य भागरूपेण सर्वान् वीजामार्गान् पश्यामः च।""""""","प्रवासं नियन्त्रयितुं प्रयत्नेषु सर्वकारः ""प्रेतछात्रान्"" लक्ष्यं कुर्वन् अस्ति इति अध्ययनेन सूचितम्।" "एकेन पुरुषेण 'पूर्वसखीं अन्तः अस्ति इति चिन्तयित्वा उपनगरीयगृहे अग्निः प्रज्वलितः' इति कारणेन एकः त्रिवर्षीयः बालकः मृतः। पूर्वस्य वधस्य प्रयासे, परन्तु केवलं द्वौ लघुबालकौ तेषां माता च अन्तः आसन् । अस्मिन् ज्वालायां त्रिवर्षीयः डेरिल् एचिसन जूनियरः मृतः । अधिकारिणः वदन्ति यत् तस्य माता ब्राण्डी एचिसनः तृतीयतलस्य खिडक्याः कूर्दनं कृत्वा स्वस्य २ वर्षीयायाः पुत्रीयाः मैडिसनस्य च उद्धारं कृतवती। शङ्कायाः अन्तर्गतम् : एरोन् विल्सन डिशोङ्गः गुरुवासरे रात्रौ हत्या, आगजनी तथा तत्सम्बद्धेषु आरोपेषु जेलम् अयच्छत् . दुःखदहानिः : आगजना तथा हत्या 113 दक्षिण द्वितीय सेण्ट् पूर्वस्वतन्त्रतायां, पेन्सिल्वेनिया . 'सा अस्माकं मतेन मूलतः नायिका अस्ति,' ब्लेयर काउण्टी मुख्य उपजिल्लाधिवक्ता . वेड् कागारिसे गुरुवासरे रात्रौ पत्रकारैः उक्तवान् यत् एतस्य घटनायाः अनन्तरं। यदा अग्निः प्रज्वलितः तदा पतिः डेरेल् एचिसनः कार्ये आसीत् इति कागारिसे अवदत्। स्थानीयचिकित्सालये प्रवक्त्र्या उक्तं यत् गुरुवासरे विलम्बेन एम.एस.एचिसनस्य स्थितिः गम्भीरा एव अस्ति। कागारिसे अवदत् यत् तस्य अवगमनम् एव यत् लघु मैडिसनः चिकित्सालयात् मुक्तः भवितुम् अर्हति इति। कथितं यत् डिशोङ्गमहोदयः एकेन साक्षिणा सह दूरभाषेण स्वस्य अपराधं कृतवान् यस्य निरीक्षणं पुलिसैः कृतम् आसीत्। कथितः आग्नेयः : डिशोङ्गस्य फेसबुक् प्रोफाइल चित्रम् . साक्षिणः द्वौ अग्रे आगतवन्तौ यत् डिशोङ्गमहोदयः गतदिनद्वये पूर्वसखीं स्तब्धं कर्तुं साउथ् सेकेण्ड् स्ट्रीट् गतः, सः तां मारयिष्यामि इति उक्तवान् इति अन्वेषकाः वदन्ति। डिशोङ्गमहोदयस्य पूर्वस्य विरुद्धं दुरुपयोगात् रक्षणस्य आदेशः आसीत् । श्री डिशोङ्गः गुरुवासरे रात्रौ हत्या, अग्निप्रहारः, तत्सम्बद्धाः आरोपाः च कारागारं गतः। सः स्वस्य अभियोगस्य अनन्तरं अग्निप्रहारं अङ्गीकृतवान्।","""पेन्सिल्वेनिया-नगरस्य ६२ वर्षीयः एरोन् विल्सन डिशोङ्ग् इत्यनेन द्विपरिवारस्य गृहे अग्निः प्रज्वलितः इति कथ्यते, यस्मिन् त्रिवर्षीयः डेरिल् एचिसनः मृतः । पुलिस कथयति यत् डिशोङ्गः पूर्वस्वतन्त्रतायां द्वयात्मके अग्निना . पूर्वसखीं मारयितुं प्रयत्नः, केवलं द्वौ लघुबालकौ तेषां माता च अन्तः आसन् . ब्राण्डी एचिसनः तृतीयतलस्य खिडक्याः कूर्दनं कृत्वा स्वस्य २ वर्षीयायाः पुत्रीं मैडिसनं च उद्धारितवान् ।" "न्यूजर्सी-नगरस्य एकः परिवारः यस्य टेरियर-पिट्बुल-मिश्रणं सुपरस्टॉर्म-सैण्डी-समये स्वस्य पृष्ठाङ्गणात् पलायितवान्, सः अस्मिन् सप्ताहे नूतनं पालतूपजीविनं दत्तकं ग्रहीतुं पशु-आश्रयस्थानं गतः, स्वस्य पुरातन-कुक्कुरेन सह गृहम् आगतः च। चक जेम्स् द एसोसिएटेड् प्रेस इत्यस्मै कथयति यत् तस्य परिवारः अक्टोबर् २०१२ तमस्य वर्षस्य तूफानस्य अनन्तरं मासान् यावत् रेक्लेस् इति नामकं स्वस्य भूर-श्वेत-कुक्कुरस्य अन्वेषणं कृतवान्, ततः परं अन्ततः आशां त्यक्तवान् 'वयं तस्य लापता इति निवेदितवन्तः, समये समये आश्रयस्थानानि आहूतवन्तः, केवलं आशां कुर्वन्तः यत् तेषां कृते सः अस्ति' इति जेम्स् शनिवासरे अवदत्। 'वयं सर्वदा आशां धारयामः, परन्तु अन्ततः अग्रे गन्तुं समयः अस्ति।""' सुखी परिवारः! चकः एलिसिया जेम्स् च अत्र श्वापदेन सह पुनः मिलितौ दृश्यन्ते, यस्य हारः सुपरस्टॉर्म सैण्डी इत्यस्य समये अभवत् ।जेम्स् इत्यनेन उक्तं यत् परिवारः अन्तिमसप्ताहेषु योजनां कृतवान् आसीत् to get a new dog as a 10th birthday surprise for their elderst daughter, Ally.दम्पत्योः अन्ये द्वौ बालकौ स्तः, केल्सी, लियाम च।किन्तु यदा पञ्चजनानाम् परिवारः गुरुवासरे नूतनं पशुं दत्तकं ग्रहीतुं Monmouth County SPCA गतः, James and तस्य पत्नी प्रथमपञ्जरस्य समीपं गत्वा अन्तः परिचितं मुखं दृष्टवती।'सः मम स्मरणात् किञ्चित् बृहत्तरः आसीत् यतः ते तं सम्यक् पोषितवन्तः' इति जेम्स् विनोदं कृतवान्।'किन्तु तदा सः मम भार्यायाः पादयोः शयितः आसीत्, अहं जानामि यत् सः एव अस्ति .. ... अहं अविश्वासेन आसम्।अहं जानामि यत् अयं श्वः अस्माकं परिवारेण सह भवितुं अभिप्रेतः अस्ति।' यदा SPCA अधिकारिणः पृष्टवन्तः यत् ते पशुः तेषां श्वः इति सिद्धयितुं शक्नुवन्ति वा, तदा एकः मित्रः एकं चित्रं प्रेषितवान् यत् सैण्डी जर्सी-तटं मारयितुं पूर्वं स्वकुक्कुरेन सह परिवारं दर्शयति स्म।हष्टः: लापरवाहः जेम्स्-गृहे एकस्मिन् वेष्टने छिद्रात् बहिः गतः कीन्स्बर्ग्, न्यूजर्सी, चित्रितम् .'वयं सर्वे तं पुनः प्राप्तुं बहु प्रसन्नाः स्मः,' जेम्स् अवदत्। 'नो-किल् आश्रयाणां कृते ईश्वरस्य धन्यवादः यतः प्रत्येकं समये ते पशुं मारयन्ति तदा कस्यचित् मित्रं एव नष्टः भवितुम् अर्हति। ईश्वरं धन्यवादः ते न स्थापयति स्म यतोहि एषा भिन्ना कथा स्यात्।' SPCA अधिकारिणः वदन्ति यत् रेक्लेस् आवारारूपेण उद्धृतः अधुना माइक्रोचिप् कृतः अस्ति।परिवारः होटेले निवसति यदा तेषां तूफानेन क्षतिग्रस्तस्य कीन्स्बर्ग् गृहस्य मरम्मतं भवति।अस्मिन् सप्ताहान्ते जेम्स् रेक्लेस् इत्यनेन सह श्वः पुनरागमनस्य उत्सवं कर्तुं शिविरयात्रायां गतवन्तः .","""चक् जेम्स् तस्य परिवारः च आशां त्यक्तुं पूर्वं मासान् यावत् श्वापदं रेक्लेस् इत्यस्य अन्वेषणं कृतवन्तः ."" अन्ततः परिवारः पुत्री एली इत्यस्याः १० तमे जन्मदिनस्य कृते नूतनं श्वापदं प्राप्तुं निश्चयं कृतवान्। गुरुवासरे जेम्स् तस्य पत्नी एलिसिया च नूतनं पशुं दत्तकं ग्रहीतुं गतवन्तौ - प्रथमपञ्जरस्य समीपं गच्छन्तौ अन्तः परिचितं मुखं दृष्टवन्तौ |""" """ब्रिटिश परिवहनपुलिसः (बीटीपी) उक्तवान् यत् शुक्रवासरे प्रायः २३:०० BST वादने सः सम्मुखे आगच्छन्त्याः रेलयानस्य मार्गे पतितः तदा तस्य शिरः पादौ च चोटः अभवत्।"" प्रथमे विश्वकपक्रीडायां फिजी-देशस्य विरुद्धं इङ्ग्लैण्ड्-देशस्य विजयानन्तरं सहस्राणि प्रशंसकाः समीपस्थं ट्विकेन्हम्-क्रीडाङ्गणं त्यक्तवन्तः । सः पुरुषः गम्भीररुग्णः इति न मन्यते इति लण्डन्-एम्बुलेन्स-संस्थायाः सूचना अस्ति । दक्षिणपश्चिमलण्डन्नगरस्य स्टेशनं निष्कासितम्, यदा तस्य पुरुषस्य चिकित्सा कृता आसीत् । लण्डन्-एम्बुलेन्स-संस्थायाः कथनमस्ति यत् पश्चात् सः दक्षिणपश्चिमे लण्डन्-नगरस्य सेण्ट्-जार्ज-चिकित्सालये नीतः । यदा सः आहतः तदा रेलयानस्य गतिः मन्दं भवति स्म इति ब्रिटिशपरिवहनपुलिसः अवदत्। """"अस्मिन् स्तरे अस्पष्टं यत् सः पुरुषः कथं पटलेषु पतितुं आगतः तथा च अधिकारिणः पूर्णपरिस्थितिनिर्धारणाय कार्यं कुर्वन्ति"" इति प्रवक्ता अवदत्। साउथवेस्ट् रेलस् इत्यनेन उक्तं यत् ट्विकेन्हेम्-लण्डन्-वाटरलू-योः मध्ये सेवाः स्थगिताः आसन्, यदा तस्य पुरुषस्य चिकित्सा कृता किन्तु पश्चात् पुनः आरब्धा। एकः प्रवक्त्री अवदत्- """"अस्माकं तत्कालीनविचाराः तत्र सम्बद्धस्य व्यक्तिस्य हिताय एव सन्ति।""""",रग्बीविश्वकपस्य उद्घाटनक्रीडायाः अनन्तरं ट्विकेन्हेम् रेलस्थानके एकः पुरुषः रेलयानेन आहतः। "फ्रान्सदेशस्य बुर्काप्रतिबन्धस्य आव्हानं कुर्वती एकः महिला अद्य न्यायालयात् दूरं स्थितवती यतः सा ‘कथितस्य प्रचण्डस्य इस्लामीकरणस्य प्रतीकरूपेण गृहीतुं’ न इच्छति स्म २० वर्षीयः कैसान्द्रा बेलिन् जुलैमासे पेरिस्-उपनगरे ट्रैप्पेस्-नगरे पूर्णमुखपर्दां धारयित्वा पुलिसैः स्थगितस्य समीपे दङ्गं प्रारब्धवती । सा अधिकारिभ्यः ‘चुपं भवन्तु’ इति वदति इति स्वीकुर्वति परन्तु ‘अल्लाहः भवन्तं निर्मूलयिष्यति’ इति अङ्गीकुर्वति। २० वर्षीयः कैसान्द्रा बेलिन् जुलैमासे पेरिस्-उपनगरे ट्रैप्पेस्-नगरे पूर्णमुखपर्दां धारयित्वा पुलिसैः स्थगितस्य समीपे दङ्गं प्रारब्धवती । उपरि तस्याः पतिः Mickael Khiri अद्य न्यायालये आगच्छति तस्याः वकिलः Philippe Bataille . कैसान्द्रा बेलिन् इत्यस्याः वकिलाः मुस्लिम-पर्देषु प्रतिबन्धस्य संवैधानिक-चुनौत्यं प्रारब्धवन्तः, तेषां तर्कः अस्ति यत् २०११ तमस्य वर्षस्य विवादास्पदः कानूनः यः तान् अवैधं कृतवान्, तत् निरस्तं कर्तव्यम् इति। सञ्चिकायाः छायाचित्रम् . इदानीं तस्याः वकिलाः मुस्लिम-पर्देषु प्रतिबन्धस्य संवैधानिक-आव्हानं कृतवन्तः, २०११ तमे वर्षे यत् विवादास्पदं कानूनम् यत् तान् अवैधं कृतवान् तत् निरस्तं कर्तव्यम् इति तर्कयन्ति बेलिनस्य पतिः माइकल खिरी रमजान-मासस्य मुस्लिम-उपवास-काले ट्रैप्पेस्-नगरे स्वपत्न्याः निरोधं कृतवन्तः एकस्य अधिकारीणः अपमानं कृत्वा गृहीतः अनेन दम्पत्योः आवासक्षेत्रे महती जनसमूहः समागतः यत्र मुख्यतया मुस्लिमप्रवासिनः शतशः निवसन्ति । अचिरेण एव बसस्थानकानि अन्ये च सार्वजनिकसम्पत्तयः नष्टाः भवन्ति स्म, यतः युवानां पुलिसानां च मध्ये धावनयुद्धानि भवन्ति स्म । बेलिन् नामिका मुस्लिमधर्मान्तरिता, या सम्पूर्णं प्रौढजीवनं पर्दां धारयति, सा तदा क्रुद्धा अभवत् यदा तस्याः पतिः मासत्रयस्य निलम्बितकारावासस्य दण्डं प्राप्तवान् । अक्टोबर्-मासे इस्लामिक-पर्देषु प्रतिबन्धस्य अवहेलनायाः, एकस्य पुलिस-अधिकारिणः अपमानस्य च कारणेन बेलिन् स्वयमेव विवादं कृतवती । अनेके रूढिवादी राजनेतारः दावन्ति यत् फ्रान्सदेशस्य ६ मिलियन-अधिकाः मुसलमाना: देशस्य स्वरूपं परिवर्तयन्ति। उपरि २०१० तमे वर्षे पेरिस्-नगरे बुर्का-प्रतिबन्धस्य विरोधः । अधुना तस्याः वकिलः पेरिस्-नगरस्य पश्चिमदिशि स्थिते वर्साय-नगरस्य आपराधिकन्यायालये सम्पूर्णस्य बुर्का-प्रतिबन्धस्य विषये संवैधानिकं आव्हानं प्रारब्धवान् । फिलिप् बटैल् न्यायालये अवदत् यत् एषः प्रतिबन्धः भेदभावपूर्णः, असंवैधानिकः, फ्रांसीसीगणराज्यस्य मार्गदर्शकसिद्धान्तानां विरुद्धः च अस्ति । श्री बटाइलः अवदत् यत् तस्य ग्राहकः सुनवायीम् परिहरितुं विचारयति यतोहि ‘सा कथितस्य प्रचण्डस्य इस्लामीकरणस्य प्रतीकरूपेण गलत्रूपेण गृहीतुं न इच्छति’। अनेके रूढिवादी राजनेतारः दावन्ति यत् फ्रान्सदेशस्य ६ मिलियन-अधिकाः मुसलमाना: देशस्य स्वरूपं परिवर्तयन्ति । पुलिसस्य वकीलः Thibault de Montbrial (अद्य न्यायालये चित्रे) उक्तवान् यत् धार्मिकस्वतन्त्रतायाः आडम्बरेण धर्मनिरपेक्षस्य फ्रान्सदेशस्य 'कट्टरपंथीतत्त्वानां लघुसमूहः संस्थानां परीक्षणं कुर्वन् आसीत्' इति ते वदन्ति यत् बुर्काः अनेकेषां मुसलमानानां अन्येभ्यः फ्रांसीसीजनेभ्यः बहिष्कारस्य इच्छायाः प्रतीकम् अस्ति । अनेन समाजस्य तथाकथितं ‘इस्लामीकरणम्’ स्थगयितुम् इच्छति इति सुदूरदक्षिणपक्षीयस्य राष्ट्रियमोर्चापक्षस्य समर्थनं वर्धमानं जातम्। पुलिसस्य कृते थिबाउल्ट् डी माण्ट्ब्रिअल् इत्यनेन उक्तं यत् धार्मिकस्वतन्त्रतायाः आडम्बरेण धर्मनिरपेक्षस्य फ्रान्सदेशस्य ‘कट्टरतत्त्वानां लघुसमूहः संस्थानां परीक्षणं कुर्वन् आसीत्’ इति अस्मिन् मासे प्रारम्भे यूरोपीयन्यायाधीशाः २३ वर्षीयायाः फ्रांसीसीमहिलायाः प्रकरणं श्रुतवन्तः यया अपि बुर्काप्रतिबन्धः तस्याः अधिकारस्य उल्लङ्घनम् इति दावान् अकरोत् । स्ट्रासबर्ग्-नगरस्य यूरोपीय-मानवाधिकारन्यायालयः २०१४ तमे वर्षे अस्य प्रकरणस्य निर्णयं करिष्यति ।वर्सैल्-नगरे अद्यतनः प्रकरणः अद्यापि वर्तते । क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।","""२० वर्षीयायाः कैसान्द्रा बेलिन् इत्यस्याः समीपे दङ्गः उत्पन्नः ."" पेरिस् उपनगरे ट्रैप्पेस् इत्यत्र जुलैमासे पुलिसैः स्थगितस्य अनन्तरं . पूर्णमुखावरणधारणाय . सा अधिकारिभ्यः ‘चुपं भवन्तु’ इति वदति इति स्वीकुर्वति परन्तु ‘अल्लाहः भवन्तं निर्मूलयिष्यति’ इति अङ्गीकुर्वति” इति।" "इदं एकं आश्चर्यजनकं प्रतिबिम्बं यत् क्षणमात्रेण बीजिंग-नगरस्य वीथिषु रागान्, क्रोधान् च स्फुटयति। एकः पुरुषः षड्मार्गेण मुक्तमार्गेण गच्छन्तं कारस्य सूर्यछतात् बहिः अवलम्ब्य एकस्मिन् हस्ते चीनदेशस्य विशालं ध्वजं, अपरस्मिन् हस्ते च माओत्सेतुङ्गस्य चित्रं धारयति ""द्वीपाः अस्माकं एव"" इति सः चीनदेशस्य दावान् उल्लेख्य यत् सः डायओयुद्वीपान् इति कथयति तस्य विषये आह्वयति । सः जापानदेशस्य निन्दां करोति, अन्ये च कारमध्ये युद्धं गन्तुं तर्जयन् मुष्टिसंकुचिताः उत्थापयन्ति। देशे सर्वत्र अपरं दिवसं यावत् विरोधाः प्रज्वलिताः सन्ति। एषः केवलं कोऽपि दिवसः नास्ति, एतत् १९३१ तमे वर्षे चीनदेशे जापानीयानां आक्रमणस्य आरम्भं कृतवती घटनायाः वार्षिकोत्सवः अस्ति।जापानी-कब्जायाः क्रूरतायाः कथासु उत्थापितानां पीढीनां मध्ये इतिहासस्य व्रणाः गभीराः धावन्ति। द्वीपानां उपरि पङ्क्तिः तान् पुरातनदागान् विदारयति। एते खलु भ्रान्तिकालाः; पुरातनशैल्याः माओवादः, जापानविरोधी द्वेषः, प्राचीनप्रादेशिकदावाः, समृद्धराष्ट्रस्य राष्ट्रियसम्पदां क्षुधा च जापानीजनानाम् उद्देश्यं कृत्वा भावुकं, कदाचित् हिंसकं च विरोधं प्रवर्धयन्ति द्वीपविवादः प्रतिस्पर्धात्मकानां एजेण्डानां ग्रहणपुटस्य चुम्बकः अस्ति । चीनीयक्रोधस्य मध्ये जापानीवनस्पतयः निमीलन्ते . जापानविरोधिनां क्रोधस्य मुक्तप्रदर्शनं साम्यवादीदलस्य कृते सुलभं विक्षेपं इति वदन्ति यतः सः राजनैतिककाण्डैः, हत्याभिः, ""अन्तर्धानं"", अन्तःयुद्धैः च चिह्नितेन पूर्णेन नेतृत्वसंक्रमणेन सह ग्रस्तः अस्ति। प्रतिष्ठितमाओप्रतिमानां स्वरूपं एतेषां विरोधान् प्रति क्रान्तिकारीं उत्साहं ददाति । चीनस्य साम्यवादीदलस्य पिता नूतनस्य आर्थिकशक्तिके पर्यायरूपेण न दृश्यते। सः अधिकं क्रूरं समयं प्रति हर्कं करोति। परन्तु एतत् केवलं क्रोधस्य अभिमानस्य च विषयः नास्ति, अपितु धनस्य विषयः अस्ति। अनिवासितद्वीपानां अधः विशालाः प्राकृतिकाः संसाधनाः सन्ति । चीनदेशः स्वस्य अर्थव्यवस्थां शक्तिं दातुं तैलस्य, गैसस्य च क्षुधार्तः अस्ति । परन्तु अत्र अधिकांशः तर्कः इतिहासस्य परितः एव व्यवस्थितः अस्ति; जापानेन सह असमाप्तव्यापारः चीनस्य च विश्वे वर्धमानं आर्थिकमहत्त्वम्। चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः उपनिदेशकः गुओ क्षियाङ्गजियाङ्ग इत्यादयः चीनीयविश्लेषकाः वदन्ति यत् द्वीपानां स्वामित्वं कस्य अस्ति इति विषये कोऽपि प्रश्नः न भवितुमर्हति। ""दियाओयुद्वीपे चर्चा न भवितुमर्हति। चीनदेशस्य भागः एव अयं सर्वदा अभवत्"" इति सः वदति। चीनदेशः कथयति यत् दियाओयुविषये तस्य दावाः शतशः वर्षाणि पूर्वं विस्तृताः सन्ति। जापानदेशः कथयति यत् चीनदेशः १८९५ तमे वर्षे चीन-जापानयुद्धे हारितवान् तदा सार्वभौमत्वं त्यक्तवान् ।द्वितीयविश्वयुद्धे जापानस्य आत्मसमर्पणेन पुनः विषयः मेघः जातः। दूरस्थशिला चीनदेशं जापानदेशं च कथं विभजति स्म . परन्तु १९७२ तमे वर्षे ओकिनावा-नगरात् निवृत्तेः भागरूपेण अमेरिका-देशः सेन्काकु-नगरं जापानीयानां नियन्त्रणे प्रत्यागतवान् । चीनदेशः एतान् सम्झौतान् स्वीकुर्वितुं नकारयति । चीनस्य विदेशमन्त्रालयस्य प्रवक्ता हाङ्ग लेइ इत्यनेन प्रभावीरूपेण अमेरिकादेशाय उक्तं यत् सः मुद्देः बहिः स्थातुम्। ""अमेरिका-देशः डायओयु-विषये स्थितिं न ग्रहीतुं स्वस्य सिद्धान्तस्य गम्भीरतापूर्वकं सम्मानं कर्तुं शक्नोति इति वयम् आशास्महे"" इति सः अवदत् । वीथिषु सर्वं जापानदेशस्य विषये एव अस्ति। चीनदेशे जापानदेशस्य दूतावासस्य बहिः मंगलवासरे सहस्राणि जनाः मार्गं गतवन्तः। ""जापानं मारयतु!"" एकः महिला आक्रोशति। अन्यः अस्माकं उपरि प्रश्नं परिवर्तयति। ""किं भवन्तः हवाई-देशस्य कृते न युद्धं करिष्यन्ति? किं भवन्तः वाशिङ्गटन-नगरस्य कृते युद्धं न करिष्यन्ति? अवश्यं वयं डायओयु-नगरस्य कृते युद्धं करिष्यामः"" इति आन्दोलनकारी पृच्छति। चीनदेशः सामान्यतया एतादृशान् विरोधान् निरोधयति। सार्वजनिकरूपेण क्रोधप्रदर्शनस्य अनुमतिः नास्ति। परन्तु एतत् भिन्नम् अस्ति : एषः जापानदेशः अस्ति। राष्ट्रवादः अधुना दलस्य कृते कार्यं करोति, माओप्रतिमाः सर्वे च; अन्तः शत्रून् अपेक्षया बहिः शत्रुषु जनान् केन्द्रीकृत्य स्थापयितुं श्रेयस्करम्।","""चीनी-वीथि-विरोधेषु अनुरागः क्रोधः च विलीयते ."" विवादितद्वीपानां विषये जापानदेशं प्रति क्रोधं निर्देशयन्तः आन्दोलनकारिणः . जापानदेशः निजीस्वामिना सेन्काकुद्वीपं इति कथयति तत् क्रीतवन् | चीनदेशः चिरकालात् द्वीपानां स्वामित्वं स्वस्य इति दावान् करोति, तान् Diaoyu इति कथयति .""" "प्रसिद्धः भवितुं श्वापदस्य जीवनम् इति कदापि कोऽपि न अवदत्। परन्तु दक्षिणलण्डन्नगरस्य बैटरसी डॉग्स् एण्ड् कैट्स् होम् इत्यत्र सुपरमॉडेल् डेविड् गाण्डी, आस्कर-विजेता अभिनेता जेरेमी आयरन्स् तथा च शनिवासरस्य गायिका शैली-चिह्नं च मौली किङ्ग् च सहितं कुक्कुर-प्रेमी-प्रसिद्धानां सम्पूर्ण-समूहेन सह कुक्कुर-चलन-अनुभवस्य नीलामीं कृत्वा धनसङ्ग्रहं कुर्वन् अस्ति . अपि च अनन्य-एक-एक-आउटिंग्-कृते तेषां कालराणि लीड्स् च सज्जाः भवन्ति ब्रिटेनस्य गॉट् टैलेण्ट्-नगरस्य अमाण्डा होल्डेन्, साहसिकः, प्रस्तोता, पशु-अभियानकर्ता च बेन् फोग्ले, फैशन-प्रेमी तथा मॉडल् डेजी लोवे तथा च नृत्य-सुप्रीमो एश्ले बैन्जो तथा रेडियो-डीजे नील फॉक्स, द Battersea dog Bonzo इत्यस्य गर्वितः स्वामी। श्वापदप्रेमी डेविड् गाण्डी, Battersea कुक्कुर Staffordshire bull terrier Coco Bean सह, कथयति यत् सः प्रायः दक्षिणलण्डन् श्वापदबिडालगृहे सहायतां कुर्वन् दृश्यते तथापि प्रसिद्धानां सह दिवसस्य वास्तविकतारकाणां सह लाइमलाइटं साझां कर्तुं अभ्यस्तं भवति, बटरसीतः चतुःपदमित्राः ये तारा-सम्पन्न-वाकी-क्रीडासु सम्मिलिताः भविष्यन्ति, स्वस्य प्रिय-लक्षणं दर्शयन्ति, स्वस्य श्वापद-यात्रिकाणां ध्यानं चोरयन्ति च यत्र सम्भवति। www.collarsandcoats.org.uk/ebay इत्यत्र नीलाम्यां सर्वाधिकं बोलीदातारः स्वस्य प्रियकुक्कुरप्रेमिणः प्रसिद्धेन सह पूर्णार्धघण्टां जिगीषन्ति, तथा च भ्रमणं समीपस्थे Battersea Park इत्यत्र भविष्यति, यत् प्रतिष्ठितदक्षिणलण्डन-उद्धारस्य समीपे अस्ति यत् तस्य परवाहं कृतवान् अस्ति for 3.1 million dogs and cats since it was opened in 1860. अद्यैव आरभ्य ८ नवम्बर् शुक्रवासरे अर्धरात्रे यावत् चलति। इदं दानसंस्थायाः वार्षिकस्य कॉलर्स् एण्ड् कोट्स् गाला बॉल् इत्यस्य समर्थनार्थं प्रारब्धं भवति, यत् ग्लिट्ज्, ग्लैमर इत्यनेन च विस्फोटितम् एकं शानदारं आयोजनं भवति यत् धनसङ्ग्रहं करोति यत् बैटरसी सहस्राणि नष्टानां परित्यक्तानां च श्वानानां बिडालानां च परिचर्या कर्तुं समर्थः भवति अधुना पञ्चमवर्षे अस्मिन् वर्षे हॉलीवुड्-विषयकस्य आयोजनस्य आतिथ्यं बैटर्सी-राजदूताः अमाण्डा होल्डेन्, पौल् ओ’ग्रेडी च करिष्यन्ति । शनिवासरस्य गायिका शैली-चिह्नं च मौली किङ्ग्, तस्याः माल्टिपू-कुक्कुरस्य अल्फी-इत्यनेन सह चित्रितः, सः नव-प्रसिद्धानां मध्ये एकः अस्ति यः स्वयमेव नीलामार्थं स्थापयति Battersea Dogs and Cats home -इत्यस्य साहाय्यार्थं होल्डेन् केनचित् बट्टर्सी-कुक्कुरैः सह स्वस्य भ्रमणं प्रतीक्षते । सा अवदत् यत्, 'अस्मिन् वर्षे पुनः कॉलर्स् एण्ड् कोट्स् गाला बाल् इत्यत्र बैटर्सी इत्यस्य समर्थनं कर्तुं मम कृते एतादृशः गौरवः।' एकः बैटरसी-राजदूतः इति नाम्ना अहं यथाशक्ति दानस्य समर्थनं कर्तुम् इच्छामि तथा च नीलाम-माध्यमेन संकलितं सर्वं धनं अधिक-योग्य-पशूनां नूतन-प्रेम-गृहाणि अन्वेष्टुं साहाय्यं करिष्यति |. अहं दम्पती भव्यबैटर्सी-कुक्कुरैः सह भाग्यशालिनः विजेता च सह मम वाकी-यानेषु गन्तुं यथार्थतया उत्साहितः अस्मि।' श्वापदयात्राप्रसिद्धेषु एकः लोकप्रियः स्वयं श्वः अस्ति । पुड्से गतवर्षे स्वस्य स्वामिना एश्ले बटलर् इत्यनेन सह ब्रिटेन्स् गोट् टैलेण्ट् इति क्रीडायां विजयं प्राप्तवान्, ततः परं राज्ञ्याः कृते प्रदर्शनं कृतवान् । एश्लेः पुडसे च ब्रिटेनस्य गॉट् टैलेण्ट् २०१२ इति पुरस्कारं प्राप्तुं मार्गे । एश्ले अवदत् - 'प्रत्येकः श्वः प्रेमपूर्णं गृहं अर्हति तथा च बटरसी नष्टानां परित्यक्तानाम् च श्वानानां सहायतां कृत्वा विलक्षणं कार्यं करोति।' पुडसे अहं च Battersea’s eBay dog walk auction इत्यस्मिन् भागं गृहीत्वा अस्माकं भागं कर्तुं गच्छामः तथा च निराश्रयाणां श्वानानां कृते यथाशक्ति धनसङ्ग्रहे साहाय्यं कर्तुं गच्छामः। महत्कार्यस्य विषये जागरूकताम् उत्थापयितुं एतादृशः मजेयः उपायः अस्ति।' दूरदर्शनप्रस्तोता बेन् फोग्ले इत्यस्य प्रशंसकाः साहसिकस्य पशुप्रेमिणः च सह विहारस्य अवसरं बहु रोचन्ते, यः प्रसिद्धतया स्वपत्न्या मरीना इत्यनेन सह मिलितवान् यदा तौ द्वौ अपि लण्डन्-नगरस्य हाइड् पार्क् इत्यत्र स्वश्वानानां भ्रमणं कुर्वन्तौ आस्ताम् बेन् अवदत् - 'एकः श्वापदप्रेमी इति नाम्ना अहं बैटर्सी इत्यस्य विलक्षणकार्यस्य सर्वात्मना समर्थनं करोमि अतः बहु आवश्यकं धनं संग्रहीतुं शक्नुवन् सर्वथा गौरवम् अस्ति। श्वाः वयं प्रत्येकं पैसां पालितवन्तः अर्हन्ति तथा च अहं अतीव विशेषेण उद्धारकुक्कुरेन सह ईबे-विजेता च सह मम भ्रमणस्य कृते उत्सुकः अस्मि।' अमाण्डा होल्डेन्, बटरसी-कुक्कुरेन सह, नव-प्रसिद्धानां मध्ये एकः अस्ति यः स्वयमेव नीलामये स्थापयति . DJ Neil Fox तथा तस्य प्रियः पालतू Bonzo, पूर्वः Battersea कुक्कुरः . मॉडल्, फैशन डिजाइनरः च डेजी लोवे इत्यस्याः श्वापदं गच्छन्ती प्रायः छायाचित्रं भवति । डेजी अवदत्, 'मम श्वः मोंटी मम कृते निरपेक्षः जगत् इति अर्थः अस्ति, अतः नष्टानां परित्यक्तानाम् श्वानानां द्वितीयं अवसरं दातुं बटरसी इत्यस्य समर्थनं कर्तुं शक्नुवन् निरपेक्षः आनन्दः अस्ति।' बटर्सी-नगरस्य मुख्यकार्यकारी क्लेर् हॉर्टन् अवदत् यत्, 'एतावन्तः अद्भुताः प्रसिद्धाः मुखाः अत्र सम्मिलिताः भूत्वा अस्माकं चतुर्पदमित्रेषु स्वप्रेमं दर्शयन्ति इति एतादृशः विलक्षणः नीलामपुरस्कारः अस्ति इदं यस्मात् वाकीस् स्वप्नाः निर्मिताः भवन्ति तथा च सर्वोत्तमम्, सर्वं धनं संग्रहितं सहस्राणि निराश्रयकुक्कुरानाम्, बिडालानां च साहाय्यं करिष्यति, येषां वयं प्रतिवर्षं परिचर्या कुर्मः।' अधिकं ज्ञातुं बोलीं दातुं च www.collarsandcoats.org.uk/ebay इत्यत्र गच्छन्तु।","""अद्य एव ऑनलाइन नीलामः आरभ्य ८ नवम्बर् दिनाङ्के अर्धरात्रे यावत् चलति ।"" पुरस्कारः भवतः चयनितस्य प्रसिद्धस्य रोमयुक्तस्य मित्रस्य च सह अर्धघण्टायाः पदयात्रा अस्ति . एश्ले, पुड्से च मुद्गरस्य अधः गच्छन्तौ सह तिथिः। सर्वं धनं Battersea Dogs and Cats Home -इत्यत्र गच्छति।""" "जेलीफिशः, सामान्यः ग्रीष्मकालस्य उपद्रवः, एकदा चिन्तितस्य अपेक्षया अधिकं भयङ्करः भवितुम् अर्हति । समुद्रजीवाः अर्धकोटिवर्षेभ्यः सन्ति - नूतनाः सूचनाः च आरोपयन्ति यत् तेषां संख्या वर्धते, जनान् मारयन्ति, समुद्रेषु विनाशं कुर्वन्ति च। Lisa-ann Gershwin इत्यस्य पुस्तकं 'Stung! जेलीफिश-महासागरानां भविष्यं च इति विषये जेलीफिश-मत्स्यस्य संकटं वर्णयति, तेषां विविधपारिस्थितिकीतन्त्राणि कथं आक्रान्ताः इति च । प्रजातेः सफलतायाः अधिकांशः भागः तेषां जीवनचक्रस्य आधारेण भवति इति सा वदति । 'हर्मेफ्रोडिटिज्म।' क्लोनिंग। बाह्य निषेचन। आत्मनिषेचन। प्रेमालापः संभोगः च । विखण्डनम् । संलयन। नरभक्षण। भवन्तः नामकरणं कुर्वन्तु, जेलिफिशः [सन्ति] ""तत् कुर्वन्ति""' इति सा वदति। अस्मिन् सञ्चिकाचित्रे दृश्यमानानां इव जेलीफिशः अपि संख्यायां वर्धन्ते, यथा अन्यजातयः म्रियन्ते, निर्मूलिताः च भवन्ति . एकः जेलिफिशः म्नेमिओप्सिस् इति केवलं १३ दिवसेषु अण्डं दातुं समर्थः भवति, यत्र सङ्गतिस्य आवश्यकता नास्ति । अचिरेण प्रतिदिनं १०,००० अण्डानि दातुं समर्थः भवति । अपि च स्वस्य भारस्य दशगुणाधिकं भोजने खादितुम् अर्हति, प्रतिदिनं द्विगुणं परिमाणं च भवितुम् अर्हति । अन्ये जेलिफिश-मत्स्याः अत्यन्तं दुष्कराः भवन्ति । यदा मृत्योः सम्मुखीभवन्ति तदा केचन 'डी-ग्रोव' कर्तुं शक्नुवन्ति - यस्य अर्थः अस्ति यत् 'तेषां आकारः न्यूनीभवति, परन्तु तेषां शरीरं अनुपातेन एव तिष्ठति' इति न्यूयॉर्क रिव्यू आफ् बुक्स् इति पत्रिका वदति अन्यः जातिः ज़ॉम्बी जेली अमरः इव अस्ति । यदा तस्य कणाः विघटिताः भवन्ति तदा कोशिका: पलायिताः भूत्वा सर्वथा नूतनं जिलेबीं निर्मान्ति । एषः वृद्धिकालः पञ्चदिनान्तरे भवति । जेलीफिश-मत्स्याः स्वसङ्ख्यां सुदृढां कुर्वन्ति स्म, अधुना सम्पूर्णे विश्वे समुद्रतटेषु दृश्यन्ते, यथा अस्मिन् सञ्चिका-चित्रे . जटिलपारिस्थितिकीतन्त्राणि, गेर्श्विन् वदति, यत् जेलिफिशं खातं कृतवान्। परन्तु मानवीयसंलग्नतायाः, हेरफेरस्य च कारणेन तेषां वृद्धिः गुलीकृता, तेषां संख्यायाः विस्फोटे च साहाय्यं कृतम् इति सा दावान् करोति । गेर्श्विन् इत्यस्य दावानुसारं जेलीफिश-मत्स्यैः सह भोजनार्थं स्पर्धां कुर्वन्तः एन्कोवी-वृक्षाः अतिमत्स्यपालनानि दक्षिण आफ्रिकादेशे समुद्रजीवानां समूहान् निर्मितवन्तः । जेलीफिश-प्रतियोगिनः शीघ्रमेव म्रियन्ते, 'कतुर-स्लिम-वधक्षेत्रं' त्यक्त्वा' इति सा वदति । प्लास्टिकपुटं, भ्रमणरेखाः च समुद्रकच्छपवत् कतिपयान् प्राकृतिकान् जेलिफिशशिकारीन् अपि नाशयितुं शक्नुवन्ति । जेलीफिशः अपि औद्योगिककचराणां इव कठिनकचराणां उपयोगं कृत्वा विस्तृतानि नर्सरीः निर्माति । अम्लस्य कार्बनडाय-आक्साइडस्य च स्तरस्य वर्धनेन बहवः मत्स्यजातयः मारिताः इति लक्षितम् अस्ति । परन्तु एतेषु कठोरवातावरणेषु जेलीफिशः वर्धन्ते इति कथ्यते । ते उच्चकार्बनस्तरयुक्तं अपशिष्टं मुञ्चन्ति -- यस्य उपयोगेन जीवाणुः 'कार्बनडाय-आक्साइड्-कारखानानि' निर्माति इति गेर्श्विन् वदति । एकं उदाहरणं मेक्सिको-खातेः -- २००० तमे वर्षे जेलिफिश-पक्षिणः षष्टिवर्गमाइल-क्षेत्रं स्वीकृतवन्तः । ते कट्रीना-तूफानेन कृतस्य क्षतितः, २०११ तमे वर्षे तैलस्य प्रसारणात् च जीविताः अभवन्, यदा अन्याः सहस्राणि प्रजातयः मृताः । मेक्सिकोदेशस्य कठोरखाते जेलीफिश-मत्स्याः प्रफुल्लिताः सन्ति, यथा अस्मिन् अदिनाङ्कित-सञ्चिका-चित्रे दृश्यते, अन्ये सहस्राणि प्रजातयः मृताः एते संयुक्ताः कारकाः एव जेलिफिश-मत्स्याः 'एकैकं दंशं' ग्रहीतुं शक्नुवन्ति इति सा वदति ।''[तत्र] जीवनेन परिपूर्णाः प्रवालपट्टिकाः न भविष्यन्ति । न पुनः पराक्रमी तिमिङ्गलः, डगमगाः पेङ्गुइनाः वा। न लॉबस्टराः सीपाः वा’ इति गेर्श्विन् वदति । जेलीफिशः, पेटीजेली, इरुकन्दजी च इत्येतयोः जातियोः इव दशकशः प्राणान् गृहीतवन्तः । बक्स-जेली-इत्यनेन द्वयोः निमेषयोः अन्तः एव मृत्युः कर्तुं शक्यते इति न्यूयॉर्क-पुस्तकानां समीक्षा-पत्रिकायाः समाचारः अस्ति । अत्यन्तं ऐंठनं, ऐंठनं, वमनं च जनयितुं शक्नुवन्तः इरुकन्दजी असंख्य पीडिताः गृहीतवन्तः । अनेके मृत्योः आघातः, हृदयघातः इति दुर्निदानं भवति । समूहेषु जेलिफिश-मत्स्यस्य 'अलग्नतायाः कौशलं भवति' इति गेर्श्विन् लिखति । ते चूषिताः भूत्वा गुरुसंरचनासु लट्च कर्तुं शक्नुवन्ति। २००६ तमे वर्षे जुलैमासे जेलिफिश-मत्स्याः अमेरिका-देशस्य रोनाल्ड् रेगन-देशे चूषिताः, येन जहाजे स्थिताः क्षमताः निर्मूलिताः । जापानी-विद्युत्संस्थानानि १९६० तमे दशके यावत् जेलिफिश-मत्स्यानां 'आक्रमणेन' भवन्ति इति न्यूयॉर्क-पुस्तकानां समीक्षा-पत्रिकायाः दावाः सन्ति । क्षतिः स्थायिरूपेण भवितुम् अर्हति इति गेर्श्विन् वदति। 'अस्माभिः अस्माकं समुद्राणां तेषु निवासिनः च कियत् भृशं क्षतिः कृता इति मया न्यूनीकृतम् इति मन्ये।' अहम् अधुना मन्ये यत् अस्माभिः तान् अतिदूरं धृताः [...] अस्माभिः तस्य सटीकं क्षणं न ज्ञात्वा यत् सर्वं अपरिवर्तनीयम् अभवत्।' जेलीफिशः, अस्मिन् सञ्चिका-चित्रे दृश्यमानाः जापानी-समुद्र-बिछुआ इव, भोजनार्थं स्वप्रतियोगिनां पराजयं कुर्वन्ति, कार्बन-भारित-वातावरणेषु च वर्धन्ते .","""जीवाणुभिः सह ते 'कार्बनडाय-आक्साइड्-कारखानानि' निर्माय समुद्रान् नाशयितुं शक्नुवन्ति ."" अनेकाः जिलेबीः, यथा 'जोम्बी जेली', मृत्युं निवारयितुं पुनः वर्धयितुं च शक्नुवन्ति . जेलीफिशः आहारार्थं अन्यजातीयान् ताडयति, 'हत्याक्षेत्राणि' निर्मातुम् अर्हति""।" "देखभालसेवामन्त्री नॉर्मन् मेम्बः कथयति यत् 'पूर्णसंस्कृतिपरिवर्तनं' आवश्यकं यत्र दुर्बलरोगिणः वर्षाणां यावत् पातिताः भवन्ति तत्र विन्टरबर्न् व्यू-काण्डस्य पश्चात् परिचर्यासंस्थाः बन्दाः भविष्यन्ति। मन्त्रिणः शिक्षणविकलाङ्गानाम् प्रौढानां बालकानां च निजचिकित्सालयेषु, परिचर्यागृहेषु च प्रेषयितुं प्रथां समाप्तुं इच्छन्ति यत् ते पूर्वं यत्र निवसन्ति स्म तस्मात् प्रायः शतशः मीलदूरे भवन्ति। अपि तु ते इच्छन्ति यत् तेषां पालनं स्वगृहेषु वा समीपस्थेषु लघुनिवासकेन्द्रेषु वा भवतु । ब्रिस्टल्-नगरस्य समीपे शिक्षण-कठिनतां विद्यमानानाम् प्रौढानां निज-चिकित्सालये विन्टरबर्न्-व्यू-इत्यत्र निवासिनः दुर्व्यवहारस्य अनन्तरं योजनाः निर्मिताः सन्ति गतवर्षे बीबीसी-पैनोरमा-वृत्तचित्रे कथं कर्मचारीः नियमितरूपेण दुर्बलरोगिणः यातनाः, दुर्व्यवहारं च कुर्वन्ति इति उजागरितम् । ततः परं एतत् सुविधा बन्दं कृत्वा षट् कर्मचारीः कारागारे स्थापिताः सन्ति । यद्यपि एतस्मिन् स्तरे दुरुपयोगः व्यापकः इति सर्वकारः न मन्यते तथापि समानेषु संस्थासु शतशः रोगिणः दुर्बलतया अवलोकिताः इति चिन्ता वर्तते बहवः उच्चमात्रायां औषधैः शामिताः भवन्ति अथवा यदि ते व्यथिताः आक्रामकाः च भवन्ति तर्हि बलात् धारयन्ति । सम्प्रति १२०० प्रौढाः बालकाः च शिक्षणविकलाङ्गाः मूल्याङ्कनचिकित्साकेन्द्रेषु स्थापिताः सन्ति । परन्तु आगामिवर्षद्वये सर्वकारः रोगिणां संख्यां ३०० तः ४०० पर्यन्तं न्यूनीकर्तुं इच्छति, तथा च ते एकस्मिन् समये केवलं कतिपयान् सप्ताहान् यावत् एव तिष्ठन्ति इति सुनिश्चितं कर्तुम् इच्छति। तस्य स्थाने मन्त्रिणः इच्छन्ति यत् स्थानीयपरिषदाः एनएचएस-संस्थाः च स्वगृहेषु रोगिणां पालनं कर्तुं वा लघु-स्थानीय-केन्द्रेषु वा स्थापयितुं समर्थाः भवेयुः |. परिचर्यासेवामन्त्री नॉर्मन् मेम्बः अवदत् यत् ‘सम्पूर्णं संस्कृतिपरिवर्तनं भवितुमर्हति। किं वयं कर्करोगेण पीडितस्य कस्यचित् गलत् प्रकारस्य चिकित्सां वा गलत् प्रकारस्य परिचर्या वा सहेम? ‘न, वयं न करिष्यामः, तथापि बहुकालं यावत् वयं शिक्षणविकलाङ्गजनानाम् अयोग्यपरिवेशेषु स्थापनं सहन्तः स्मः । काण्डः : गतवर्षे बीबीसी-पैनोरमा-वृत्तचित्रेण ब्रिस्टल्-नगरस्य विन्टरबर्न्-व्यू-निजी-अस्पताले दुरुपयोगस्य उजागरः कृतः । दुरुपयोगः - अन्वेषणेन ज्ञातं यत् कथं दुर्बलाः रोगिणः भयंकरं चिकित्सां प्राप्नुवन्ति स्म . ‘ते बृहत्-चिकित्सालयेषु निवसन्ति, सर्वथा अनुचितरूपेण, यत्र ते तनावे तनावे च स्थापिताः भवन्ति, यत्र तेषां व्यवहारः अनिवार्यतया प्रभावितः भवति।’ एतेषु बहवः चिकित्सालयाः निजीस्वामित्वयुक्ताः सन्ति, मन्त्रिणः च ‘अन्यस्य’ दुःखात् लाभं प्राप्नुवन्ति’ इति भयम् अनुभवन्ति ते इच्छन्ति यत् एतेषु फर्मेषु स्वामिनः निदेशकमण्डलानि च अभियोगस्य सामनां कुर्वन्तु यदि चिकित्सालयः रोगिणां दुरुपयोगं वा उपेक्षां वा करोति इति ज्ञायते। मेषमहोदयः अपि अवदत् यत् - 'यदा भवान् विन्टरबर्न्-व्यू-दृश्यं पश्यति तदा ये जनाः दुरुपयोगं कृतवन्तः, आक्रमणानि च कृतवन्तः, तेषां दोषी इति ज्ञातम्, परन्तु तस्मात् कम्पनीतः धनं अर्जयन्तः जनाः किम्?' आगामिवर्षे एतेषां चिकित्सालयानाम् अघोषितनिरीक्षणम्। ये असफलाः दृश्यन्ते ते निरुद्धाः भविष्यन्ति, कर्मचारीः अभियोगस्य सामनां करिष्यन्ति। तथा च जून २०१४ तमे वर्षे एनएचएस-सङ्गठनैः परिषदैः च प्रत्येकस्य रोगीणां आवश्यकतानुसारं परिचर्या-योजना निर्मातव्या भविष्यति । अधिकांशतया एते वक्ष्यन्ति यत् तेषां पालनं स्वगृहे वा स्थानीयनिवासकेन्द्रे वा कर्तव्यम्। यदा कदापि जनाः चिकित्सालये निरन्तरं निवसन्ति तदा संस्थाभिः ‘औचित्यम्’ दातव्यं भविष्यति।","""मन्त्रिणः इच्छन्ति यत् निजीचिकित्सालयेषु , परिचर्यागृहेषु च अपेक्षया अधिकाः शिक्षणविकलाङ्गजनाः गृहे एव चिकित्सिताः भवेयुः ."" गतवर्षे ब्रिस्टल्नगरस्य विन्ट्रर्बर्न् व्यू निजीचिकित्सालये दुरुपयोगस्य उजागरस्य अनन्तरं आगच्छति . देखभालसेवामन्त्री नॉर्मन् मेम्ब् इत्यनेन उक्तं यत् बृहत्-अस्पतालेषु रोगिणः 'तनावस्य तनावस्य च' अधीनाः भवन्ति .""" """अस्य औपनिवेशिकनियन्त्रणस्य इतिहासः शताब्दशः विस्तृतः अस्ति।"" इटालियनद्वीपस्य सिसिली-द्वीपस्य दक्षिणदिशि यूरोप-उत्तर-आफ्रिका-देशयोः मध्ये स्थितः अयं स्थलः फीनिशियन-ग्रीक-रोमन-अरब-देशयोः, पश्चात् फ्रान्स्-ब्रिटेन-देशयोः च कब्जां कृतवान् अस्ति द्वितीयविश्वयुद्धकाले द्वीपस्य रक्षणार्थं माल्टा-देशस्य जनानां जार्ज-क्रॉस्-पुरस्कारः प्राप्तः ततः परं १९६४ तमे वर्षे ब्रिटेन-देशात् स्वातन्त्र्यं प्राप्तम् । शताब्दशः माल्टा-देशस्य सामरिक-स्थित्या महत्त्वपूर्णव्यापार-स्थानरूपेण तस्य विकासः पोषितः अस्ति तथा च कंटेनर-मालवाहन-अन्तर्निर्वाहस्य अग्रणीकेन्द्रं वर्तते माल्टा-नगरं अवकाशदिवसस्य लोकप्रियं स्थलं, पर्यटनं च राष्ट्रस्य मुख्यं आयस्य स्रोतः अस्ति । जनसंख्या ४१९,००० क्षेत्रफल ३१६ वर्गकि.मी.(१२२ वर्गमाइल) २. प्रमुख भाषा माल्टीज, आङ्ग्ल प्रमुख धर्म ईसाई धर्म आयुः ७८ वर्षाणि (पुरुषाः), ८२ वर्षाणि (महिलाः) २. मुद्रा यूरो अध्यक्षः - मैरी-लुईस् कोलेइरो Preca संसदस्य सर्वसम्मत्या अनुमोदनेन २०१४ तमस्य वर्षस्य एप्रिलमासे मैरी-लुईस् कोलेइरो प्रेका माल्टा-देशस्य नवम-राष्ट्रपतित्वेन निर्वाचिता । सा देशस्य कनिष्ठतमा सेवारतराष्ट्रपतिः, एतत् पदं धारयन्ती द्वितीया महिला च अस्ति । राज्यप्रमुखत्वात् पूर्वं सा परिवारस्य सामाजिकैकतायाः च मन्त्री आसीत् । सा विगतचत्वारिंशत् वर्षेभ्यः राष्ट्रियराजनीत्यां सक्रियः अस्ति, १९८२ तः १९९१ पर्यन्तं माल्टा-श्रमिकदलस्य महासचिवः च आसीत् । प्रधानमन्त्री : जोसेफ् मस्कट् जोसेफ् मस्कट् २०१३ तमस्य वर्षस्य मार्चमासे तस्य लेबरपार्टी इत्यस्य राष्ट्रियनिर्वाचने विजयं प्राप्य प्रीमियरः अभवत्, सः १५ वर्षाणां विरोधे पुनः सत्तां प्राप्तवान् । पूर्वं १९९६ तमे वर्षे १९९८ तमे वर्षे च श्रमिकस्य शासनं आसीत् । मस्कट् महोदयः यदा कार्यभारं स्वीकृतवान् तदा तस्य आयुः ३९ वर्षीयः आसीत् । २१ वर्षे सः श्रमिकदलस्य राष्ट्रियकार्यकारीरूपेण नियुक्तः । सः दलस्य रेडियो-टीवी-स्थानकेषु, दलस्य """"माल्टास्टार"""" इति ऑनलाइन-वृत्तपत्रे च कार्यं कृतवान् । माल्टादेशस्य बहवः वृत्तपत्राणि, प्रसारकाः च दृढराजनैतिकसम्बद्धाः सन्ति । दैनिकपत्रिकाः साप्ताहिकपत्राणि च माल्टीजभाषायां आङ्ग्लभाषायां च दृश्यन्ते । इटलीदेशात् फासिस्टप्रचारप्रसारणस्य प्रतिकारार्थं १९३० तमे दशके मध्यभागे माल्टादेशस्य रेडियो आरब्धम् । माल्टा-देशस्य इतिहासे काश्चन प्रमुखाः तिथयः : १. १८१४ - माल्टा ब्रिटिशसाम्राज्यस्य मुकुटोपनिवेशः अभवत् । १९३९-१९४५ - माल्टादेशे जर्मनी-इटालियन-वायुसेनाभिः मित्रराष्ट्रानां आधारान् लक्ष्यं कृत्वा प्रचण्डबम-प्रहारः अभवत् । १९६४ - पूर्णस्वतन्त्रता । १९७४ - माल्टा गणराज्यं जातम् । २००४ - यूरोपीयसङ्घस्य सदस्यः अभवत् । २००८ - माल्टादेशेन यूरो-रूप्यकाणि स्वीकृतानि ।”","माल्टाद्वीपसमूहे माल्टा, गोजो, कोमिनो, कोमिनोट्टो, फिल्फ्ला इति द्वीपाः सन्ति ।" "श्रीलङ्कादेशस्य पुलिसैः ३७ नागरिकाः गृहीताः, येषां शरणार्थं प्रयत्नस्य अनन्तरं उच्चसमुद्रेषु आस्ट्रेलियादेशस्य अधिकारिभिः पृष्ठतः प्रत्यागताः। अधीक्षकः अजीतरोहाना इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य तटरक्षकैः इन्डोनेशियादेशस्य तटस्य समीपे श्रीलङ्कादेशस्य जनान् वहन्तं ट्रॉलरं अवरुद्धं, ततः पूर्वं गुरुवासरे शरणार्थिनः श्रीलङ्कादेशस्य नौसेनायाः हस्ते समर्पिताः। 'नवम्बर्-मासस्य प्रथमे दिने एषा नौका श्रीलङ्कादेशात् प्रस्थिता' इति रोहना अवदत्, यात्रिकाणां मध्ये षट् बालकाः अपि सन्ति इति च अवदत् । ३७ शरणार्थिनः येषां नौका अस्मिन् सप्ताहे इन्डोनेशियादेशस्य जलक्षेत्रे अवरुद्धा अभवत्, तेषां नौका आस्ट्रेलियादेशेन पृष्ठतः प्रत्यागतवती, ते श्रीलङ्कादेशस्य पुलिसैः गृहीताः 'सीआईडी (आपराधिक अन्वेषणविभागः) इत्यस्य जनतस्करीविरोधी एककेन अन्वेषणं क्रियते' इति रोहना अवदत्। 'ते निरुद्धाः सन्ति, परन्तु शीघ्रमेव न्यायाधीशस्य समक्षं नीताः भविष्यन्ति।' शरणार्थिनः प्रथमः समूहः अस्ति यः जुलैमासात् आरभ्य आस्ट्रेलिया-नौसेनायाः पश्चात् प्रेषितः यदा कोकोस् (कीलिंग्) द्वीपानां पश्चिमदिशि ४१ श्रीलङ्का-देशस्य नागरिकैः सह नौका अवरुद्धा आसीत् ततः परं श्रीलङ्कादेशेन तेषां विरुद्धं अवैधरूपेण देशं त्यक्त्वा गमनस्य आरोपः कृतः अस्ति, तेषां प्रकरणाः आगामिमे मेमासे न्यायालये स्थापनीयाः सन्ति। जुलैमासे आस्ट्रेलियादेशेन पुनः प्रेषिताः श्रीलङ्कादेशस्य शरणार्थिनः दक्षिणबन्दरगाहमण्डले गल्ले-मण्डले मजिस्ट्रेट्-न्यायालये प्रवेशं प्रतीक्षमाणाः मुखं आच्छादयन्ति श्रीलङ्कादेशेन तेषां विरुद्धं अवैधरूपेण देशं त्यक्त्वा गमनस्य आरोपः कृतः, दोषी इति ज्ञातानां कृते 'कठोरकारावासस्य' सामना करिष्यते इति च उक्तम्। पीएम टोनी एबट् गतवर्षस्य सितम्बरमासे आस्ट्रेलियादेशं प्राप्तुं क्षीणनौकासु खतरनाकयात्राम् आचरन्तः शरणार्थिनः रोधयितुम् प्रतिज्ञां कृत्वा सत्तां प्राप्तवान्। ततः परं स्वस्य कठोरसीमासंरक्षणनीतेः भागरूपेण आस्ट्रेलियादेशः श्रीलङ्कादेशाय पूर्वशुल्कवाहनद्वयं उपहाररूपेण दत्तवान् यत् स्वस्य नौसेनायाः द्वीपस्य तटतः निर्गच्छन्तीनां नौकानां निरोधाय सहायतां कर्तुं शक्नोति। नौकायाः जनानां प्रति व्यवहारस्य विषये आस्ट्रेलिया-देशः अन्तर्राष्ट्रीय-आलोचनायाः सामनां करोति, येषां आस्ट्रेलिया-देशे पुनर्वासः न भवति, पापुआ-न्यू-गिनी-देशस्य, प्रशान्त-प्रशान्त-राज्यस्य नाउरु-राज्यस्य च शिबिरेषु प्रेषितः भवति श्रीलङ्कादेशस्य शरणार्थिनः रियाउ प्रान्ते बिन्तान् द्वीपे जहाजे चिह्नानि धारयन्ति July 10, 2011 . क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""शरणार्थिनः गुरुवासरे आस्ट्रेलियादेशेन प्राप्ताः ."" जहाजे षट् बालकाः अपि आसन् | चतुर्मासेषु आस्ट्रेलियादेशेन अवरुद्धः प्रथमः समूहः अस्ति . जुलैमासे स्वदेशं प्रति प्रेषितानां ४१ शरणार्थीनां विरुद्धं श्रीलङ्कादेशेन गमनस्य आरोपः कृतः अस्ति, ते आगामिवर्षे न्यायालयस्य सम्मुखीभवन्ति .""" """३४ वर्षीयः एकः सफलः निवेशबैङ्करः इति अभिनयं करोति यस्य भार्यायाः कारदुर्घटने मृत्योः अनन्तरं स्वजीवनस्य पुनर्निर्माणं कर्तव्यम् अस्ति।"" फ्रांसीसी-कनाडा-देशस्य जीन्-मार्क-वैली-इत्यनेन निर्देशितस्य अस्य त्रासदी-हास्य-चलच्चित्रस्य नाओमी-वाट्स्, क्रिस-कूपरः, नवीनः जुडा-लुईस् च अपि अभिनयम् अकरोत् । आगामिषु ११ दिवसेषु महोत्सवे प्रायः ४०० चलच्चित्राणि प्रदर्शितानि भविष्यन्ति । मञ्चे Demolition इत्यस्य विश्वप्रीमियरस्य परिचयं कुर्वन् वैली इत्यनेन उक्तं यत् तस्य नवीनतमः परियोजना """"सम्भवतः मया निर्मितः सर्वाधिकः रॉक् 'एन्' रोल चलच्चित्रः"""" इति । """"अद्य रात्रौ वयं यत् कोलाहलं कुर्मः तया अस्य उत्सवस्य स्वरं स्थापयितुं शक्नुमः इति मन्ये"" इति सः अवदत्। निर्देशकः चलच्चित्रे गिलेन्हाल् इत्यस्य अभिनयस्य प्रशंसाम् अकरोत् यत् - """"एतत् किमपि नास्ति यत् सः न कृतवान् वा न प्रयतितवान् वा । """"भवन्तः तं नृत्यं द्रक्ष्यन्ति, गायति इति द्रक्ष्यन्ति - सः सर्वत्र गतः, मां सर्वदा आश्चर्यचकितं कृतवान्।"""" विध्वंसनेन वैली तृतीयवर्षं यावत् क्रमशः TIFF मध्ये पुनः आनयति, डल्लास् क्रेता क्लबस्य अनन्तरं - यत् मैथ्यू मेककोनौघे आस्कर-पुरस्कारं प्राप्तवान् - तथा च गतवर्षस्य वाइल्ड्, यस्मिन् रीस् विदरस्पून् सर्वोत्तम-अभिनेत्री अकादमी-पुरस्काराय नामाङ्कितः अभवत् """"भवन्तः मया निर्मिताः चलच्चित्राः प्रेम्णा पश्यन्ति इव - अहं पुनः आगन्तुं इच्छामि"""" इति वल्ली विनोदं कृतवान् । गुरुवासरे विश्वप्रीमियरं अपि प्राप्तवान् माइकल मूर् इत्यस्य षड्वर्षेभ्यः प्रथमं चलच्चित्रं Where to Invade Next इति । अमेरिकीसैन्यशक्तेः व्यङ्ग्यः विवादास्पदः निर्देशकः गुप्तरूपेण एतत् चलच्चित्रं निर्मितवान् तथा च यावत् TIFF इत्यस्य कार्यक्रमे तस्य घोषणां न जातम् तावत् सः एतत् चलच्चित्रं निर्मितवान् इति न ज्ञायते स्म परम्परागतरूपेण पुरस्कारस्य ऋतुस्य आरम्भरूपेण दृश्यते - यत्र चलच्चित्रकम्पनयः महोत्सवे स्वस्य आस्कर-अभियानस्य आरम्भं कर्तुं उत्सुकाः सन्ति - TIFF स्वस्य पुरस्कारसमारोहेण पराकाष्ठां प्राप्स्यति विगतवर्षेषु १२ इयर्स् ए स्लेव्, द किङ्ग्स् स्पीच्, स्लमडॉग् मिलियनेर्, अमेरिकन ब्यूटी च सर्वोत्तमचित्रस्य आस्कर-पुरस्कारं प्राप्तुं पूर्वं शीर्षस्थाने पीपुल्स् चॉयस् पुरस्कारं प्राप्तवन्तः गतवर्षस्य पुरस्कारः - यस्य मतदानं टिकटक्रयणजनतायाः मतदानं भवति - एलन ट्युरिंग् इत्यस्य बायोपिक् द इमिटेशन गेम इत्यस्य कृते अभवत्।""",जेक गिलेन्हाल् इत्यस्य नूतनं चलच्चित्रं Demolition इति टोरोन्टो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य (TIFF) ४० तमे उद्घाटनं कृतवान् । "बेल्फास्ट् टेलिग्राफस्य एकस्य बालकस्य विषये अनन्यं यः मस्तिष्कस्य स्थितिं युद्धं कृतवान्, न्यूटाउनएब्बी-नगरे पेट्रोल-बम्ब-आक्रमणे च घातितः अभवत्, तस्य प्रथमपृष्ठे वर्चस्वं वर्तते। पत्रे वदन्त्याः बालकस्य माता डैनियल थॉम्पसनः व्याख्यायते यत् तस्य शल्यक्रियायाः दागाः ज्वालायाः कारणेन दग्धाः आसन् यदा परिवारः स्वगृहात् पलायनं कर्तुं प्रयतते स्म। सा कथयति यत् अग्निः चतुर्वर्षीयस्य क्रूज् इत्यस्य शिरः गृहीतवान्, येन जीवनरक्षकत्रयेषु कार्येषु एकस्य दागाः फोडारूपेण उद्भूताः। आयरिश-समाचारः एकस्मिन् दावे बृहत् गच्छति यत् पञ्च ऑरेन्ज-हॉलाः सांस्कृतिक-शैक्षिक-ऐतिहासिक-समाज-रूपेण आवेदनं कृत्वा विवादास्पद-स्टोर्मोण्ट्-योजनायाः अन्तर्गतं अनुदानं प्रदत्ताः सन्ति। पत्रे विवरणं समुदायविभागाय आरोपितम् अस्ति तथा च तेषां प्रदत्तविवरणेषु हॉलषु उन्नयनार्थं £१०४,००० प्रतिज्ञा दृश्यते इति उक्तम्। दर्जनशः निष्ठावान् आदेशः, बैण्ड्-हॉलः च £25,000 पर्यन्तं अनुदानं प्रदत्तम् इति उद्भूतस्य अनन्तरं राष्ट्रवादिभिः योजनायाः आलोचना कृता अस्ति गतसप्ताहे आयरिश-न्यूज-पत्रिकायाः समाचारः अस्ति यत् विभागेन काउण्टी-एन्ट्रिम्-आधारितस्य रेण्डल्सटाउन-अल्स्टर्-स्कॉट्स्-सांस्कृतिक-सङ्घस्य कृते अपि £25,000-रूप्यकाणां प्रतिज्ञा कृता, परन्तु समूहस्य कृते दत्तं पत्तनं, नम्बर-10 पोर्ट्ग्लेनोन्-रोड्, रेण्डल्सटाउन-इत्येतत्, रॉयल-मेलस्य ""डाकपत्रे सूचीकृतं नासीत् पता सञ्चिका"". अन्तः आयरिश-न्यूज-पत्रिकायां काउण्टी-टायरोन-बालकस्य विषये कथा अस्ति, यः अमेरिका-देशे प्राणघातक-मिर्गी-रोगेण सह युद्धं कुर्वन् अस्ति । तत्र ज्ञायते यत् लॉस एन्जल्सनगरे प्रेरितकोमायां स्थापितः ११ वर्षीयः बिली काल्ड्वेल् स्वस्थः भवति। भाङ्गतैलं - यूके-देशे अवैधचिकित्सारूपम् - चिकित्साव्यवसायिभिः बिली-लक्षणं न्यूनीकर्तुं साहाय्यं कर्तुं उपयुज्यते इति पत्रे उक्तम्। आयरिश न्यूज पत्रिका राष्ट्रपति ट्रम्पस्य यात्रानिषेधस्य प्रतिक्रियायै द्विपृष्ठीयं प्रसारं अपि समर्पयति, यत्र सोमवासरे सम्पूर्णे यूके-देशे आयोजितानां प्रदर्शनानां विवरणं दत्तम् अस्ति। अमेरिकीभ्रमणकाले डोनाल्ड ट्रम्पस्य योजनानां विषये सा अवगतवती वा इति वक्तुं थेरेसा मे इत्यस्याः उपरि वर्धमानं दबावं ज्ञापयति। न्यूज लेटर इति वृत्तपत्रे उक्तं यत् किङ्ग्स्मिल्स्-नरसंहारे प्रयुक्ते पलायनवाहने यस्य हस्ततलस्य मुद्रणं प्राप्तम् इति कथितं तस्य पुरुषस्य विषये अभियोजनपक्षस्य निर्णयः सप्ताहद्वयेन अन्तः घोषितः भविष्यति। तत्र उक्तं यत् लोकाभियोजनसेवा कोरोनर् ब्रायन शेरार्ड् इत्यस्मै लिखितवान् यत् संदिग्धस्य विरुद्धं प्रकरणं गृह्णीयात् वा इति निर्णयः निकटः अस्ति इति। १९७६ तमे वर्षे ग्रामीणदक्षिण आर्मघ्-नगरे मारितानां १० प्रोटेस्टन्ट-श्रमिकाणां हत्यानां पूर्वमेव दीर्घकालं विलम्बितं जाँचं गतवर्षे पुनः स्थगितम् अभवत्, यतः जासूसैः ताडस्य मुद्रणं व्यक्तिना सह मेलनं कृतम् इति प्रत्यक्षतया।",मंगलवासरस्य पत्रेषु तुलना कर्तुं अल्पं भवति यतः प्रत्येकं दैनिकं भिन्नकथायाः सह नेतृत्वं करोति। "१९५५ तमवर्षपर्यन्तं आपराधिकवृत्तान्तं धारयन्त्याः ८२ वर्षीयायाः महिलायाः उपरि वैद्यकार्यालयस्य क्रमेण छापा मारितस्य आरोपेण पुनः सलाखयोः पृष्ठतः अस्ति। ५५ वर्षेभ्यः अपराधप्रसङ्गे २५ उपनामानि स्थापितायाः डोरिस् थॉम्पसन इत्यस्याः कैलिफोर्निया-देशस्य टोरान्स्-नगरे अष्ट-चोरी-विषये सम्भाव्य-आरोपाः सन्ति । टोरान्स् पुलिस सार्जन्ट् रोबर्ट् वाट् इत्यस्य दावानुसारं थॉम्पसनः चिकित्साकार्यालयेषु प्रविश्य नकदपेटिकायाः कुञ्जीनां अन्वेषणात् पूर्वं बन्दीकरणपर्यन्तं निगूहति स्म। कथ्यते यत् सा प्रायः १७,००० डॉलरं स्वीकृत्य प्रस्थानं कृतवती । करियर-अपराधी : ८२ वर्षीयः डोरिस् थॉम्पसन (चित्रे) १९५५ तमे वर्षे आरब्धस्य अपराध-प्रकोपे स्वस्य नवीनतम-आरोपाणां सामनां कुर्वन् अस्ति । एकः जासूसः तस्याः विशिष्टं तारयुक्तं धूसरकेशं, यस्य उपमा मुक्केबाजीप्रवर्तकस्य डॉन किङ्ग् इत्यस्य केशानां सदृशं कृतम्, एकस्मिन् भिडियोमध्ये गृहीतवती यत् कथितं यत् तस्याः कार्ये गृहीता। एल सेगुण्डो होटेले गृहीतस्य सा ८०,००० डॉलरस्य जमानतया निरुद्धा अस्ति इति केटीएलए डॉट् कॉम् इत्यत्र ज्ञातम्। अधिकं... स्वग्रामीणगृहे शङ्कितानां चोराणां गोलीकाण्डस्य अनन्तरं गृहीतौ दम्पती 'त्रिचतुर्वारं लुण्ठितौ' चिपचिपानां अङ्गुलीनां विषये चर्चां कुर्वन्तु! बेशर्म चोराः $30 MILLION पर्यन्तं मूल्यस्य मेपल् सिरपं चोरयन्ति (किन्तु ते तया सह किं कर्तुं गच्छन्ति?) थॉम्पसनस्य २० पृष्ठीयं रैप् शीट् अस्ति यत् शान्तिं भङ्गं कृत्वा १९५५ तमे वर्षे प्रथमज्ञातस्य गिरफ्तारीतः आरभ्यते। ततः परं सा ३४ वारं गृहीता, अनेकेषु चोरीषु, जालसाजीषु च दोषी अभवत् । अच्युत: थॉम्पसनः गृहीतः यतः एकः जासूसः तस्याः विशिष्टतारयुक्तधूसरकेशानां कारणात् सुरक्षावीडियोमध्ये कथितरूपेण कार्ये गृहीता इति ज्ञातवान्, यस्य उपमा प्रसिद्धस्य मुक्केबाजीप्रवर्तकस्य डॉन किङ्ग् (ऊर्ध्वं) इत्यनेन सह कृता अस्ति थॉम्पसनस्य मते न्यूनातिन्यूनं नव कारागारं गतः अस्ति लॉस एन्जल्स तथा ऑरेन्ज् काउण्टी इत्यत्र चोरीयाः समयाः । सा कारागारस्य पलायनं अपि प्रबन्धितवती, १९८४ तमे वर्षे, ३० दिवसीयकालं यावत् । तस्याः । अन्तिमः अपराधः वर्षद्वयात् पूर्वं आसीत् यदा सा उद्घाटितानां दराजानाम् अन्वेषणं कुर्वन्ती गृहीता आसीत् | बालचिकित्सासमूहे पेचकशकेन सह $400 ग्रहणपूर्वं . नगदं चेकं च, प्लास्टिकस्य मूत्रपात्रं च यस्य कुलमूल्यं . प्रायः $१४०० । 'Made off with $17,000': Torrance Police (ऊर्ध्व) इत्यस्य अधिकारिणः दावान् कुर्वन्ति यत् थॉम्पसनः चिकित्साकार्यालयेषु प्रविश्य नकदपेटिकायाः कुञ्जीनां अन्वेषणात् पूर्वं बन्दीकरणपर्यन्तं निगूहति स्म अपराधं स्वीकृत्य सा न्यायाधीशं धन्यवादं दत्तवती यत् सः तस्याः वर्षत्रयस्य कारावासस्य दण्डं दत्तवान् । तस्मिन् समये स्वस्य आपराधिकरणनीतिं उल्लेख्य लॉस एन्जल्स काउण्टी उपजिल्लाधिवक्ता पौलेट् पैक्सिओने अवदत् यत् - 'तत् तस्याः एम.ओ. 'सा किं करोति सा स्वस्य लघु चोरपुटं गृहीत्वा प्रविशति।' सा नगदं, मुद्रापत्राणि, यत् किमपि लभते तत् गृह्णाति।'","""डोरिस् थॉम्पसनः १७,००० डॉलरं स्वीकृत्य प्रस्थानपूर्वं 'वैद्यस्य कार्यालयेषु निगूढः अभवत्'।"" ५५ वर्षपूर्वं अपराधप्रकोपः आरब्धः यदा सा शान्तिविघटनं कृत्वा गृहीता आसीत् | ३४ वारं गृहीतः न्यूनातिन्यूनं नववारं कारागारे च गतः | वरिष्ठनागरिकः १९८४ तमे वर्षे कारागारविरामं अपि प्रबन्धितवान् |""" """अभियानसमूहः एक्शन् आन् हियरिंग् लॉस् इत्यनेन उक्तं यत् १,००० प्रौढानां सर्वेक्षणेन अपि ज्ञातं यत् तृतीयः स्वसङ्गीतवादकानां """"सुरक्षितस्तरस्य"""" अवहेलनां करिष्यति। समूहः चेतयति यत् ये जनाः एकं वा कुर्वन्ति तेषां टिनिटसस्य जोखिमः वर्धते। डीजे पॉल ओकेन्फोल्ड् इत्यनेन जनान् गिग्स् इत्यत्र कर्णरक्षकं धारयितुं """"मात्रं न्यूनीकर्तुं"" च आग्रहः कृतः । सर्वेक्षणं कृतवन्तः आर्धाः अवदन् यत् ते प्रतिदिनं एकतः षड्घण्टापर्यन्तं सङ्गीतं शृण्वन्ति - जागरणदिनस्य तृतीयभागपर्यन्तं - सम्भवतः कार्ये पृष्ठभूमितः अथवा कार्ये वा अध्ययने वा गमनसमये वा स्वस्य एमपी३ प्लेयरे वा। परन्तु पञ्चसु एकः तेषां श्रवणस्य किमपि पालनाय भिन्नं किमपि न करिष्यति स्म । श्रवणक्षयस्य कार्यवाही इत्यनेन चेतावनी दत्ता यत् सम्पूर्णे यूके-देशे १० जनानां मध्ये एकः प्रतिदिनं टिनिटस्-रोगेण प्रभावितः भवति, यत् कर्णयोः शिरसि च """"लघुगुञ्जनम्"""" इत्यस्मात् आरभ्य """"नित्यं गर्जनम्"""" यावत् भवति कार्ये एकाग्रतायाः क्षमतातः आरभ्य रात्रौ निद्रां प्राप्तुं यावत् सर्वं प्रभावितं कर्तुं शक्नोति । सर्वेक्षणे एतदपि ज्ञातं यत् १० जनानां मध्ये एकः टिनिटस् किम् इति न जानाति, ३% जनाः """"बृहत्कर्णाः"""" ४% जनाः """"पुनरावृत्ति-तनाव-क्षतिः"""" इति मन्यन्ते जागरूकतां जनयितुं टिनिटस् कीदृशं ध्वन्यते इति श्रव्यसंस्करणं निर्मितवान् अस्ति । एक्शन् आन् हियरिंग् लॉस् इत्यस्य मुख्यकार्यकारी पौल ब्रेकेल् इत्यनेन उक्तं यत् """"दीर्घकालं यावत् उच्चैः सङ्गीतं श्रुत्वा टिनिटस् उत्पद्यते, श्रवणशक्तिः क्षतिग्रस्तस्य सूचकः च भवति """"अधिकांशजनानां टिनिटस्-रोगः अभवत्, परन्तु ये भृशं प्रभाविताः सन्ति तेषां जीवनस्य गुणवत्तां प्रभावितं कुर्वन्तः भयं, चिन्ता, असहायता-भावनाः च अनुभवितुं शक्नुवन्ति """"सम्प्रति टिनिटसस्य चिकित्सा नास्ति। दानरूपेण वयं चिकित्साविषये संशोधनस्य निधिं दातुं सर्वं कुर्मः, तावत्पर्यन्तं च पीडितानां जनानां समर्थनं कुर्मः।"""" डीजे, रिकार्ड निर्माता च पौल ओकेन्फोल्ड् इत्ययं अभियानस्य समर्थनं कुर्वन् अस्ति । सः अवदत्- """"अहं सुरक्षितरूपेण सङ्गीतं श्रोतुं भावुकतां अनुभवामि, तथा च सङ्गीतप्रेमिणः आग्रहं करोमि यत् ते गिग्स् कृते कर्णरक्षकं धारयन्तु तथा च व्यक्तिगतसङ्गीतवादकेषु खतरनाकरूपेण उच्चमात्रायां परिहारं कुर्वन्तु। """"शिष्टानि शब्द-निवारक-हेडफोनानि प्राप्य भवतः कर्णक्षतिः, उच्चैः सङ्गीतस्य अतिसंपर्कस्य कारणेन टिनिटस्-रोगस्य च जोखिमः अपि न्यूनीकरोति । न-कोऽपि तत् इच्छति।""""""","क्लबे, गिग्, पब् वा रात्रौ भ्रमणं कृत्वा प्रायः द्वितीयतृतीयांशजनाः कर्णयोः ध्वनिं कृत्वा अवशिष्टाः भवन्ति इति सर्वेक्षणेन ज्ञायते ।" """मिश्रितदलस्पर्धायां फ्रान्सदेशः अग्रतां प्राप्तवान् यतः रिचर्डगस्केट् पुरुषक्रीडायां जैक् सॉक् ६-३ ५-७ ७-६ (८-६) इति स्कोरेन पराजितवान्।"" परन्तु महिलापक्षे क्रिस्टीना म्लाडेनोविच् इत्यस्याः उपरि कोको वण्डेवेघे इत्यस्याः ६-४ ७-५ इति स्कोरेन विजयस्य कारणेन अमेरिकादेशः समतां प्राप्तवान् । तत् निर्णायकं युगलक्रीडां स्थापयति स्म, यत्र गस्केट्, म्लाडेनोविच् च ४-१ ४-३ (५-०) इति स्कोरेन विजयं प्राप्य अमेरिकां नकारितवन्तौ यत् सप्तमः उपाधिः स्यात् हॉप्मैन् कप-क्रीडायां फ्रान्सस्य एकमात्रं पूर्वसफलता २०१४ तमे वर्षे अभवत्, यदा एलिज् कॉर्नेट्, जो-विल्फ्रेड् त्सोङ्गा च पोलिश-देशस्य अग्नीस्का राडवान्स्का-ग्र्जेगोर्ज्-पैन्फिल्-योः द्वयोः मध्ये पराजितवन्तौ अस्मिन् वर्षे स्पर्धायां ग्रेट् ब्रिटेनस्य एकं दलम् आसीत् किन्तु स्विट्ज़र्ल्याण्ड्, फ्रान्स्, जर्मनीदेशयोः विरुद्धं हारयित्वा दान इवान्सः, हीथर् वाट्सन् च समूहचरणस्य बहिः गतवन्तौ अस्माकं विशेषमार्गदर्शिकायां टेनिस्-क्रीडायां कथं प्रवेशः करणीयः इति ज्ञातव्यम्।""",पर्थनगरे अन्तिमपक्षे अमेरिकादेशं पराजयित्वा द्वितीयवारं फ्रान्सदेशः हॉप्मैन् कप-विजेता अभवत् । "३३ वर्षीयः मैथ्यू ट्वर्डन् १९ अक्टोबर् २०१२ दिनाङ्के पञ्चसु स्थानेषु ""तबाहीयाः यात्रा"" कृते गतः तदा मनोरोगी मतिभ्रमयुक्तः च आसीत् । सः स्वस्य औषधस्य सेवनं त्यक्तवान् इति स्वास्थ्यनिरीक्षकालय वेल्स (HIW) अवदत्। तस्य परिचर्यायां दोषाः, तस्य स्थितिनिरीक्षणस्य अभावः च चिह्नितः येन दुःखदघटना अभवत् । एली-क्षेत्रस्य ३२ वर्षीयः करीना मेन्जीस् नामिका एली-अग्निशामकस्थानकस्य बहिः स्वबालद्वयेन सह गच्छन्ती आहतः अभवत् । सा तान् मार्गाद् बहिः धक्कायति स्म, ततः पूर्वं Tvrdon चालिता वैनः तस्याः उपरि आघातं कृतवान्। विक्षिप्तसिजोफ्रेनिया-रोगेण पीडिता त्व्र्डोन् पश्चात् उत्तरदायित्वस्य न्यूनतायाः आधारेण स्वस्य नरहत्याम् अङ्गीकृतवती । सः अपि हत्यायाः प्रयासस्य सप्त अपराधान् अन्ये च आरोपं स्वीकृतवान् यत्र मातापितरः विद्यालयस्य धावने आसन् इति कारणेन नगरस्य अष्टमाइलपर्यन्तं घटितस्य घटनायाः समये अभिप्रायेन गम्भीरशरीरक्षतिः इति त्रयः आरोपाः अपि स्वीकृतवान्। सः गृहीतस्य समये पुलिसं न्यवेदयत् यत् सः स्वस्य पीडितान् लक्ष्यं कृतवान् यतः सः भूलवशं मन्यते यत् ते पूर्वं तं ""गैसलाइट्"" कृतवन्तः - मानसिकदुर्व्यवहारस्य एकः प्रकारः यत् पीडितानां स्वस्मृतिः, धारणा, विवेकः च शङ्का भवति। गुरुवासरे एच.आइ.डब्ल्यू. समीक्षायां उक्तं यत् Tvrdon कार्डिफ्-नगरस्य Roath-नगरस्य स्थिर- ""अति-परिचर्या-"" परिवारात् आगतः, केवलं २००२ तमे वर्षे विश्वविद्यालये स्थित्वा व्यवहार-चिन्तानां विकासः अभवत् । तत्र उक्तं यत् सः मनोरोगी अस्ति, २००३ तः २०१२ पर्यन्तं कार्डिफ् एण्ड् वैल् विश्वविद्यालयस्य स्वास्थ्यमण्डलस्य परिचर्यायां आसीत् । तस्मिन् काले सः चतुर्वारं चिकित्सालये खण्डितः, अन्तिमवारं २००७ तमे वर्षे, परन्तु सः कदापि जनसदस्यानां विरुद्धं किमपि धमकी न दत्तवान् । प्रतिवेदने उक्तं यत् Tvrdon ""सुष्ठु तथा पुनर्प्राप्तेः चरणे"" इति प्रतीयते तथा च महामहिमराजस्व सीमाशुल्क (HMRC) इत्यत्र पूर्णकालिकरूपेण कार्यं कुर्वन् आसीत् यदा अक्टोबर् मासे सल्लाहकारमनोचिकित्सकेन अन्तिमवारं दृश्यमानस्य कृते सः दृष्टः २०११ - त्रासदीयाः एकवर्षपूर्वम् । सः क्रमेण यावत् न निवृत्तः तावत् यावत् औषधं कटयितुं पूर्वं एकवर्षं यावत् औषधं सेवितुं उपदेशः दत्तः । परन्तु पश्चात् एतत् ज्ञातं यत् Tvrdon प्रायः तत्क्षणमेव स्वस्य औषधस्य सेवनं त्यक्तवान् आसीत् तथा च कार्डिफ्-नगरे प्रकोपं कर्तुं पूर्वं वर्षे कस्यापि मानसिकस्वास्थ्यसेवायाः कृते न दृष्टः आसीत् प्रतिवेदने उक्तं यत् तस्य औषधं न सेवनस्य इतिहासः अस्ति तथा च मानसिकस्वास्थ्यसेवाभिः सह कार्यं कर्तुं अनिच्छति यतः सः मन्यते यत् तत्र कलङ्कः अस्ति इति। तत्र उक्तं यत् यदा सः औषधं सेवते स्म तदा सः उत्तमं प्रतिक्रियां दत्तवान्, सामान्यसम्बन्धान् कार्यं च कर्तुं समर्थः अभवत् - परन्तु यदि सः स्थगयति तर्हि पुनरावृत्तिः सम्भवति। परन्तु तस्य जीपी-शल्यक्रियायाः सह तस्य स्थितिः तीव्रता सम्यक् न सूचिता इति प्रतिवेदने ज्ञातम् । तत्र उक्तं यत् मानसिकस्वास्थ्यदलानि जीपी च Tvrdon इत्यस्य स्थितिं पूर्णतया न निरीक्षन्ते, विशेषतः तस्य खण्डीकरणं कृत्वा तदनन्तरं २००७ तमे वर्षे निर्वहनं कृत्वा, तस्य नुस्खाः संगृहीताः वा इति स्थापयितुं कोऽपि प्रणाली नास्ति इति च। प्रतिवेदने तस्य सल्लाहकारस्य मनोचिकित्सकस्य अत्यधिकं कार्यभारः अपि प्रकाशितः, यस्य दायित्वं ३०० रोगिणां आसीत्, तथा च मानसिकस्वास्थ्यसेवानां अधीनकाले Tvrdon नवभिः जीपीभिः दृष्टः इति च उक्तम्। अस्मिन् अष्टौ अनुशंसाः कृताः, यथा - १. प्रतिवेदनस्य निष्कर्षेऽपि मेन्जीस् महोदयायाः भगिनी सामन्था इत्यस्याः मतं यत् एतस्य घटनायाः निवारणाय अधिकं कार्यं कर्तुं शक्यते स्म इति। सा अवदत् यत् परिवारः Tvrdon च मानसिकस्वास्थ्यसेवाभिः निराशः अभवत् येषां तस्य स्थितिं प्रबन्धयितुं अधिकं कर्तव्यम् आसीत्। ""प्रतिवेदने तस्य औषधं न सेवनस्य पुनरावृत्तिः च इति स्थिरता दृश्यते"" इति सा अवदत् । ""यदि एतत् निरीक्षितं स्यात् तर्हि अहं यथार्थतया विश्वसिमि यत् सः एतत् न करिष्यति स्म।"" तत्र सम्बद्धाः एजेन्सीः प्रतिवेदनस्य अनुशंसाः स्वीकृतवन्तः। स्वास्थ्यमण्डलस्य मुख्यकार्यकारी एडम् केर्न्स् अवदत् यत् ""यद्यपि समीक्षायां स्वीकृतं यत् एषा दुःखदघटना कथं निवारिता भवितुम् अर्हति इति द्रष्टुं कठिनम् आसीत् तथापि वयं स्वीकुर्मः यत्, पश्चात्तापेन, एतादृशाः कार्याणि आसन् ये सम्बद्धाः सर्वे एजेन्सीः कर्तुं शक्नुवन्ति स्म समीचीनतर।""","कार्डिफ्-नगरे हिट्-एण्ड्-रन-इत्यस्य श्रृङ्खला यया माता मृता, अन्ये २० जनाः च घातिताः अभवन्, तस्य निवारणं कठिनं स्यात् इति एकस्मिन् प्रतिवेदने ज्ञातम्।" "राष्ट्रपतिः बराक ओबामा मतदाताभ्यः द्वितीयं कार्यकालं प्राप्तवान्, मुख्यन्यायाधीशः जॉन् राबर्ट्स् इत्यनेन सह अन्यः अवसरः च प्राप्तवान् । २००९ तमे वर्षे शपथग्रहणं कृत्वा ओबामा सर्वोच्चन्यायालयस्य शीर्षन्यायविदः च रविवासरे व्हाइट हाउसे डेमोक्रेट्-पक्षस्य द्वितीयकार्यकालस्य आधिकारिकशपथग्रहणे निर्दोषतया सम्मानं कृतवन्तः। ते पुनः सोमवासरे कैपिटल् इत्यत्र ८ लक्षं यावत् जनानां समूहस्य समक्षं करिष्यन्ति। संविधानेन अमेरिकीराष्ट्रपतयः २० जनवरी दिनाङ्के शपथग्रहणं कर्तुं आदेशः दत्तः यतः अस्मिन् वर्षे तत् रविवासरे पतितम्, अतः सोमवासरे मध्याह्ने सार्वजनिकसमारोहः निर्धारितः आसीत् उद्घाटन २०१३: एकः दर्शकस्य मार्गदर्शकः . अस्मिन् समये द्वयात्मकानि घटनानि न्यायस्य, धूमधामस्य च संगमस्य कारणेन अभवन् । चतुर्वर्षपूर्वं तत् न आसीत् यदा ओबामा, राबर्ट्स् च द्विवारं सम्मानं कृतवन्तौ । तस्मिन् उद्घाटनकाले ओबामा, राबर्ट्स् च १८ लक्षं जनानां समक्षं शपथं कृतवन्तौ । सर्वं तदा आरब्धम् यदा राबर्ट्स् सप्तशब्दयुक्तं वाक्यं पठितवान्, परन्तु ओबामा अर्धमार्गे भग्नः भूत्वा प्रथमत्रिशब्दान् पुनः पुनः अकरोत् । तत् राबर्ट्स् इत्यस्य क्षेपणं कृतवान् इव, सः च अग्रिमे वाक्ये शब्दानां क्रमं मिश्रयितुं प्रवृत्तः । सीएनएन-नगरस्य वरिष्ठः विधिविश्लेषकः जेफ्री टूबिन् स्वस्य हाले एव पुस्तके ""द शपथ"" इति ज्ञापितवान् यत् राबर्ट्स् स्वस्य ""उत्तमस्मृतेः"" कृते प्रसिद्धः अस्ति, सः सप्ताहान् यावत् गृहे एव शब्दानां पाठस्य व्याकुलतया अभ्यासं कृतवान् सर्वकारीयस्रोताः सीएनएन-टूबिन्-योः कृते अवदन् यत् राबर्ट्स् तस्य कर्मचारिभिः सह अपि सप्ताहान् पूर्वं उद्घाटन-आयोजकानाम् कृते शपथस्य स्वकीया प्रतिलिपिं ई-मेल-द्वारा प्रेषितवती । CNN इत्यस्य मञ्चेषु उद्घाटनस्य अनुसरणं कर्तुं १३ कारणानि अन्यत्र न . वाक्यानि कथं विभक्ताः भविष्यन्ति, राबर्ट्स् कुत्र विरामं करिष्यति इति दर्शयितुं स्लैश-चिह्नानि स्पष्टतया सूचिताः, येन निर्वाचितः राष्ट्रपतिः एकस्मिन् पृष्ठे एव भविष्यति इति सुनिश्चितं भवति स्म किमर्थं एतत् अभवत् इति कोऽपि निश्चितः नास्ति, परन्तु ""शपथपत्रं बराक ओबामा इत्यस्य दण्डे कदापि कस्यचित् समीपं न प्राप्तम्"" इति टूबिन् लिखितवान् । ते उद्घाटनमञ्चे शब्दानां क्रमेण लघु ठोकरस्य विषये पर्याप्तं चिन्तिताः आसन् यत् ओबामा राबर्ट्स् च परदिने पुनः श्वेतभवनस्य मानचित्रकक्षे निजीरूपेण तस्य माध्यमेन गतवन्तौ - केवलं संविधानेन सह वर्गाकारः इति सुनिश्चितं कर्तुं। चतुर्वर्षेभ्यः अनन्तरं श्वेतभवने पुनः आगत्य रविवासरे मध्याह्नात् पूर्वमेव सर्वं विना त्रुटिः अभवत् । नीलकक्षे प्रतीक्षमाणः राबर्ट्स् इत्यनेन सह ओबामा लघुसमागमात् पूर्वं प्रविष्टवान् । सः स्वपत्न्याः परिवारस्य बाइबिले वामहस्तं स्थापयित्वा दक्षिणहस्तं उत्थापितवान् । राबर्ट्स् इत्यस्य समीपे कार्डं आसीत्, सः कुत्र विरामं करिष्यति इति परिचययन्तः स्लैश-चिह्नानि च स्पष्टतया दृश्यन्ते स्म । ३५ शब्दानां शपथं प्राप्तुं सर्वं एकनिमेषात् न्यूनं समयः अभवत् । ओबामा स्वपत्न्याः कन्याः च आलिंगितवान्, ""अहं तत् कृतवान्!"" सम्पूर्णं कवरेजम् : २०१३ तमस्य वर्षस्य राष्ट्रपतिपदस्य उद्घाटनम् .","""मुख्यन्यायाधीशः जॉन् राबर्ट्स्, बराक ओबामा च अस्मिन् समये निर्दोषशपथसमारोहं कृतवन्तौ ."" २००९ तमे वर्षे उद्घाटनसमये शपथं flubbed युगलं, परदिने पुनः कर्तव्यम् आसीत् . राबर्ट्स् इत्यस्य शपथः कार्डे लिखितः आसीत्, गतवारं इव, विरामस्य कृते अन्तरं कृत्वा . ओबामा राबर्ट्स् च सोमवासरे कैपिटल इत्यत्र पुनः शपथपत्रं पठिष्यन्ति |""" "इङ्ग्लैण्ड्-देशस्य गोल्डन्-जनरेशन-क्लबस्य विश्वकप-विजयस्य अन्यः अवसरः प्राप्तुं शक्नोति, परन्तु तेषां कृते २०१६ तमे वर्षे कतार-देशस्य फोड-उष्णतायां तत् कर्तव्यं भविष्यति ।षड्वर्षाणां अनन्तरं वास्तविक-वस्तूनाम् परीक्षण-धावनरूपेण कतार-देशः विश्वकप-विजयस्य आतिथ्यं कर्तुं चयनं कर्तुं निश्चितः अस्ति उद्घाटनं भूतपूर्वसैनिकविश्वकपं वर्षद्वयेन कृत्वा २००२, २००६, २०१० च वर्षेषु इङ्ग्लैण्ड्-देशस्य कृते क्रीडितानां बहवः खिलाडयः ३५ वर्षाधिकाः इति चयनयोग्याः भविष्यन्ति १६ दलानाम् प्रतियोगितायाः आयोजकाः वर्ल्ड स्पोर्ट् कम्पनी अद्यापि कतारस्य स्थलत्वेन पुष्टिं न कृतवन्तः परन्तु प्रबन्धनिदेशकः जविद् बुन्याडी अस्मिन् सप्ताहे दोहानगरे एस्पायर् ग्लोबल शिखरसम्मेलने अवदत् यत् मध्यपूर्वं चयनितं स्थानम् अस्ति तथा च कतारदेशः अन्तः प्रियः इति दृश्यते तत् क्षेत्रम् । VIDEO अधः स्क्रॉल कृत्वा रक्षकः डेविड् सीमैन् जेफ् स्टेलिंग् इत्यस्य दण्डस्य सामनां करोति इति पश्यन्तु | अर्जेन्टिनादेशस्य कप्तानस्य डिएगो सिमेओने इत्यस्य त्रुटिं कृत्वा प्रेषणं प्राप्य इङ्ग्लैण्ड्-देशस्य डेविड् बेकहमः प्रतिक्रियां ददाति । बेकहम् इत्यस्य रेफरी किम मिल्टन नील्सेन् इत्यनेन रक्तवर्णः दर्शितः अस्ति तथा च पूर्वः इङ्ग्लैण्ड् - तारकः पुनः सिमेओने इत्यस्य सामना कर्तुं शक्नोति | बेकहमः सिमेओने च, इदानीं एट्लेटिको मैड्रिड्-क्लबस्य प्रबन्धकः, वेटरन्स् विश्वकप-क्रीडायां शिरः-शिरः गन्तुं शक्नुवन्ति । यस्मिन् देशे २०२२ तमस्य वर्षस्य विश्वकपस्य विषये उच्छ्रिततापमानेन चिन्ता उत्पन्ना अस्ति तस्मिन् देशे वातानुकूलनस्य प्रारम्भिकपरीक्षा भविष्यति। २०१६ तमस्य वर्षस्य स्पर्धायां प्रतिस्पर्धां कर्तुं अपेक्षितानां ३०० क्रीडकानां आयुः सीमा ५० भविष्यति तथा च क्रीडाः १० निमेषस्य विरामस्य प्रत्येकं अर्धं ३५ निमेषान् यावत् भवितुं शक्नुवन्ति। यूरोपीय-सीजनस्य अन्ते एषा स्पर्धा क्रीडिता भविष्यति तथा च यदि एषा घटनां विना गच्छति तर्हि षड्वर्षाणां अनन्तरं भवितुं युक्तस्य विश्वकपस्य वास्तविकरूपेण सुरक्षाविषये सर्वान् संशयान् समाप्तुं शक्नोति। विश्वकपक्रीडायां ३०० तः अधिकाः फुटबॉलकथाः आमन्त्रिताः भविष्यन्ति तथा च स्पेन, इङ्ग्लैण्ड्, अर्जेन्टिना, ब्राजील् च सर्वे भागं गृह्णन्ति इति अपेक्षा अस्ति। सोल् कैम्पबेल्, ४० वर्षीयः, तेषु अन्यतमः अस्ति ये पुनः इङ्ग्लैण्ड् क्रीडितुं प्रतिनिधित्वं च कर्तुं योग्याः भविष्यन्ति . फिल् नेविल् (वामभागे) गैरी नेविल् (दक्षिणे) च वेटरन्स् विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य कृते क्रीडितुं योग्यौ भविष्यतः । बेकहम् इङ्ग्लैण्ड्-देशस्य तथाकथितस्य 'गोल्डन्-जनरेशन'-क्लबस्य अन्यः खिलाडी अस्ति यः २०१६ तमे वर्षे क्रीडितुं शक्नोति । ५० वर्षाधिकानां प्रतिबन्धेन टेरी कसाई-डिएगो-मराडोना-योः पुनर्मिलनं नकारितं भवेत् किन्तु डिएगो सिमेओने डेविड् बेकहम् इत्यनेन सह सम्मुखीभवितुं शक्नोति तथा च डेविड् सीमैन् इत्यनेन २००२ तमे वर्षे स्वस्य दुश्मनस्य रोनाल्डिन्हो इत्यस्य सामना कर्तव्यः भवेत् सोल् कैम्पबेल्, गैरी नेविल्, तस्य भ्राता फिल् च इङ्ग्लैण्ड्-देशस्य प्रतिनिधित्वं कर्तुं योग्याः भविष्यन्ति । कतारदेशः एतादृशं भयं शान्तयितुं निराशः अस्ति यत् सः महत् फुटबॉल-अवसरस्य आतिथ्यं कर्तुं न शक्नोति तथा च अस्मिन् दिसम्बर-मासे इटालियन-सुपरकपस्य आतिथ्यं कर्तुं अधिकारं पूर्वमेव प्राप्तवान् अस्ति। २०१६ तमस्य वर्षस्य दिग्गजविश्वकपः अपि चतुर्णां चतुर्णां समूहेषु १६ दलैः सह सरलतररूपेण पुनः आगमिष्यति, यत् मिशेल प्लेटिनी इत्यस्य २४ दलानाम् एक्स्ट्रावागान्जा इत्यस्य विपरीतम् अस्ति यत् तस्मिन् एव ग्रीष्मकाले क्रीडितुं शक्यते रोनाल्डिन्हो अन्यः अस्ति यः २०१६ तमे वर्षे कतारदेशे भवितुं शक्नुवन्तः दिग्गजविश्वकपस्य भागं ग्रहीतुं योग्यः भवितुम् अर्हति | इङ्ग्लैण्ड्-देशस्य गोलकीपरः डेविड् सीमैन् पुनः आगत्य २००२ तमे वर्षे स्वस्य नेमेसिस् रोनाल्डिन्हो इत्यस्य सामना कर्तुं शक्नोति । २००२ तमे वर्षे विश्वकपस्य क्वार्टर् फाइनलस्य समये ब्राजीलस्य रोनाल्डिन्हो इत्यस्य गोलं कृत्वा सीमैन् अविश्वासेन पश्यति । कतारदेशस्य उच्छ्रिततापमानस्य १६ दलानाम् प्रतियोगिता २०२२ तमस्य वर्षस्य विश्वकपस्य प्रमुखपरीक्षा भविष्यति ।","""कतारदेशः वर्षद्वयेन भूतपूर्वसैनिकविश्वकपस्य आतिथ्यं कर्तुं चयनितः भविष्यति तथा च २००२, २००६, २०१० च वर्षाणां बहवः इङ्ग्लैण्ड्-क्रीडकाः चयनयोग्याः भविष्यन्ति |. कतारदेशे १६ दलानाम् प्रतियोगिता २०२२ तमस्य वर्षस्य विश्वकपस्य परीक्षा भविष्यति । स्पर्धां कर्तुं अपेक्षितानां ३०० क्रीडकानां आयुःसीमा ५० भविष्यति तथा च क्रीडाः १० निमेषविरामस्य प्रत्येकं अर्धं ३५ निमेषान् यावत् भवितुं शक्नुवन्ति स्पेन, इङ्ग्लैण्ड्, अर्जेन्टिना, ब्राजील् च सर्वे भागं गृह्णन्ति इति अपेक्षा अस्ति . डिएगो सिमेओने डेविड् बेकहम् इत्यनेन सह सम्मुखीभवितुं शक्नोति तथा च डेविड् सीमैन् इत्यनेन २००२ तमे वर्षे स्वस्य दुश्मनस्य रोनाल्डिन्हो इत्यस्य सामना कर्तव्यः भवेत् ।""" "ऑस्ट्रेलियादेशीयः अवदत् यत् सः इङ्ग्लैण्ड्-देशस्य प्रति ""दीर्घकालीनप्रतिद्वन्द्वतां"" ""अनुभूय"" शक्नोति यतः ते शनिवासरे (१६:५० GMT) ट्विकेन्हम्-नगरे आयर्लैण्ड्-देशस्य सामना कर्तुं सज्जाः भवन्ति स्कॉटलैण्ड्-इटली-देशयोः विदेशे विजयं प्राप्य जोन्सस्य प्रथमः गृहे मेलः अस्ति । ""कदाचित् क्लाइव वुडवर्डः सर्वोत्तमरूपेण सारांशं दत्तवान् यदा सः अवदत् यत् सर्वे इङ्ग्लैण्ड्-देशं द्वेष्टि - तत् सत्यम्"" इति जोन्सः अवदत् । ""अहं तस्य उपयोगं न करिष्यामि, परन्तु पार्श्वे अन्तः ते तस्य उपयोगं कर्तुं शक्नुवन्ति। यथा अहं कार्यभारं स्वीकृत्य उक्तवान्, अहं आङ्ग्लः नास्मि, अहं आस्ट्रेलियादेशीयः, परन्तु अहं तेषां प्रति सर्वथा प्रतिबद्धः भविष्यामि।"" जोन्सः प्रकटितवान् यत् सः लेस्टर्-केन्द्रस्य मनु तुइलागी इत्यस्य इङ्ग्लैण्ड्-देशस्य कृते भविष्यं १२ शर्ट्-मध्ये पश्यति - एकदा सः पूर्णतया फिटनेस-सङ्गतिं कर्तुं पुनः आगतः यतः सः दीर्घकालीन-चोटस्य अनन्तरं टाइगर्स्-क्लबस्य कृते पुनरागमनं निरन्तरं करोति |. ""अहं मन्ये अन्तः केन्द्रं तस्य सर्वोत्तमस्थानं अस्ति। सः न 13. तत् अहं जानामि सः न। सः निश्चितरूपेण १२.सः कन्दुकं लाभरेखायाः पारं वहितुं शक्नोति"" इति जोन्सः अवदत्। ""शुक्रवासरे रात्रौ सः सुन्दरं वामतः दक्षिणतः पासं क्षिप्तवान्। ततः च सः भयंकरं दक्षिणतः वामतः क्षिप्तवान्, अतः भवतु सः वामहस्तः अस्ति! ""सः उत्कृष्टः १२ भवितुम् सर्वाणि गुणाः प्राप्तवान्।"" षड्राष्ट्राणां तालिकायाः शीर्षस्थाने इङ्ग्लैण्ड्-देशः फ्रान्स्-देशेन सह समः अस्ति, द्वयोः क्रीडयोः अनन्तरं षट्-अङ्कैः उभयपक्षैः सह अंक-अन्तरेण अग्रे अस्ति । जोन्सः स्वपक्षं ""कार्यं प्रगतिशीलम्"" इति आग्रहं कुर्वन् आसीत्, परन्तु ""प्रतिबद्धता"", ""उपक्रमः"" ""स्वतन्त्रः"" इति स्वस्य क्रीडकानां प्रशंसाम् अकरोत् तथा च सः द्विवारं रक्षकविजेता आयर्लैण्ड्-देशस्य विमान-बम-प्रहाराय इङ्ग्लैण्ड्-देशं सज्जीकरोति, अपि च - ""ते स्वस्य कन्दुकस्य ७०% भागं दूरं पादं पातयन्ति । यदि ते तत् कर्तुम् इच्छन्ति तर्हि तेषां कृते शुभकामना। ""तेषां कृते कार्यं कृतवान् अस्ति। न तु यथा मया मन्यते यत् भवता रग्बी क्रीडितव्यम् किन्तु तेषां कृते सफलं जातम्, अतः शुभं भवतु।""","इङ्ग्लैण्ड्देशः स्वस्य षड्राष्ट्रप्रतिद्वन्द्वीनां ""द्वेषस्य"" उपयोगं अतिरिक्तप्रेरककारकरूपेण कर्तुं शक्नोति इति मुख्यप्रशिक्षकः एडी जोन्सः वदति।" "सेल्टिक् इत्यनेन £२१२,००० चॅम्पियन्स् लीग् बोनस् अवतरितम् — यूईएफए-संस्थायाः वित्तीय-निष्पक्ष-क्रीडा-नियमानाम् उल्लङ्घनस्य कारणेन म्यान्चेस्टर-नगरं मुद्गरेण प्रहारस्य अनन्तरम् । इङ्ग्लैण्ड्-देशस्य विजेतारः एफएफपी-उल्लङ्घनानां कृते ५० मिलियन-पाउण्ड्-दण्डं प्राप्नुवन्ति स्म किन्तु भविष्ये ब्रेक-इवेन्-नियमानाम् अनुपालनं कुर्वन्ति चेत् ते केवलं २० मिलियन-पाउण्ड्-रूप्यकाणि एव दास्यन्ति । पेरिस् सेण्ट् जर्मेन्, जेनिट् सेण्ट् पीटर्स्बर्ग् च नव क्लबेषु दण्डिताः आसन् तथा च ये ७० क्लबाः चॅम्पियन्स् लीग् तथा यूरोपा लीग् समूहचरणं प्राप्तवन्तः ते प्रत्येकं दण्डात् २६५,००० यूरो (£२१२,०००) प्राप्नुयुः लाभार्थिनः : सेल्टिकः क्लबेषु अन्यतमः अस्ति ये FFP दण्डात् धनं प्राप्नुयुः . क्रयणम् : म्यान्चेस्टर-नगरस्य स्वामी शेख-मन्सूरः स्वस्य व्यय-उत्साहं स्थगयितुं कोऽपि लक्षणं न दर्शयति . अस्मिन् सत्रे यूरोपीयस्पर्धासु FFP नियमानाम् अनुपालनं कुर्वतां क्लबानां कृते अपि एतादृशी एव राशिः वितरिता भविष्यति – अर्थात् यूरोपालीगसमूहपञ्चं प्राप्त्वा आगामिषु सत्रेषु सेल्टिकः स्वधनं दुगुणं करिष्यति। यूरोपीयक्लबसङ्घस्य यूईएफए-सङ्घस्य च ईसीए-अध्यक्षेन कार्ल-हाइन्ज् रुम्मेनिग्गे इत्यनेन सह वार्तायां एषः सौदाः मुद्गरेण कृतः यत् - 'यूईएफए-क्लबयोः मध्ये एषः सम्झौता आसीत् यत् एतत् क्लबानां धनम् अस्ति जिनेवानगरे ईसीए सम्मेलने सेल्टिक, रेन्जर्स्, मदरवेल् च भागं गृहीतवन्तः तथा च एफएफपी प्रति स्वस्य प्रतिबद्धतां पुनः उक्तवान् यत् - 'वयं पश्यामः यत् किमपि अपूर्णतां लोहयितुं शक्यते वा, व्यवस्थायां अधिकं सुधारं कर्तुं स्थानं अस्ति वा।' पार्कहेड् मुख्यकार्यकारी पीटर लॉवेल् अपि एकं... सेल्टिक् इत्यनेन गतसीजनस्य अत्याधुनिकं वाईफाई स्थापितं कृत्वा विपणनपुरस्कारे ईसीए सर्वोत्तमा उपलब्धिः। लाभः - सिटी इत्यस्य दण्डः कृतः धनः अन्येभ्यः चॅम्पियन्स् लीग् क्लबेभ्यः पुनः वितरितः भविष्यति . विक्रयः : चेल्सी-क्लबस्य प्रमुखः जोस मौरिन्होः आग्रहं करोति यत् नियमानाम् कारणेन स्वपक्षं विक्रयक्लबः भवितुम् अभवत् .","""म्यान्चेस्टर-नगरे वित्तीय-निष्पक्ष-क्रीडा-विनियमानाम् उल्लङ्घनस्य कारणेन £50million दण्डः कृतः ."" भविष्ये नियमानाम् अनुपालनं कुर्वन्ति चेत् £20m यावत् न्यूनीकर्तुं शक्यते . यूरोपीयक्लबानां परितः धनं साझां भविष्यति ये आवश्यकताः अवश्यं पूरयन्ति स्म, सेल्टिकः £212,000 प्राप्स्यति । अक्टोबर् मासे नियमपरिवर्तनस्य विषये चर्चां कर्तुं क्लबाः मिलन्ति |""" "यथा अद्य रात्रौ द्वितीयस्य सीजनस्य प्रीमियरं द्रष्टुं राजनैतिक-रोमाञ्चकारी-चलच्चित्रस्य प्रशंसकाः निवसन्ति स्म, तथैव वास्तविकजीवनस्य राजनेतारः स्वपङ्क्तयः पूर्वाभ्यासं कुर्वन्ति स्म अधुना दिस् न्यूज् इत्यनेन काङ्ग्रेसस्य सदस्यान् नियुक्ताः यत् ते मूलतः सत्ता-लुब्ध-पात्रेण फ्रांसिस् जे. परन्तु यदि भवान् दुर्भावनापूर्णेन - परन्तु काल्पनिकेन - पात्रेण उक्ताः शीतलीकरणात्मकाः टिप्पण्याः अशान्ताः इति मन्यन्ते तर्हि केवलं प्रतीक्ष्यतां यावत् वास्तविकशक्तियुक्तैः जनानां पुनरावृत्तिः न शृणोति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . क्रूरः : केविन् स्पेसी हिट् नेटफ्लिक्स् श्रृङ्खलायां 'हाउस आफ् कार्ड्स्' इत्यस्मिन् गले कटितराजनेतारं फ्रैंक अण्डरवुड् इत्यस्य भूमिकां निर्वहति लोकप्रियकार्यक्रमे राष्ट्रपतिः पुनः गमनात् परं स्वशत्रुणां अपमानं कर्तुं मन्त्रिमण्डलस्य पदं प्राप्तुं च डेमोक्रेटिक-काङ्ग्रेस-सदस्यस्य हाउस-मेजोरिटी व्हिप्-इत्यस्य च अत्यन्तं जटिल-योजनायाः चार्टं कृतम् अस्ति तस्य प्रतिज्ञा यत् सः राज्यसचिवरूपेण नियुक्तः भविष्यति। अण्डरवुड् इत्यस्य प्रतिशोधात्मकं षड्यंत्रं गहनमूलं भ्रष्टाचारं च केषाञ्चन राजनेतानां क्रोधं आकर्षितवान् - अन्येषां च आराधनाम्। This News निर्माता एश्ले कोडियानी षट् राजनैतिकप्रतिनिधिभ्यः लक्ष्यं कृतवान् - त्रयः डेमोक्रेट्, त्रयः रिपब्लिकन् च - ये शो इत्यस्य प्रशंसकाः सन्ति, येन अण्डरवुड् इत्यस्य केचन स्मरणीयानि उद्धरणं प्रदातुं शक्यते। परन्तु, सा यूएसए टुडे इत्यस्मै अवदत् यत्, एतत् सुलभं नासीत्: 'सदस्यानां भागं ग्रहीतुं विशेषतया कठिनम् आसीत्।' बहुमतस्य सचेतकः केविन् मेकार्थी (R-CA), मार्मिकेन सह क्लिप् उद्घाटयति यत् 'अहं सूर्यास्तस्य एतावत्कालं यावत् एतावत्कालं यावत् प्रदोषात् एतावत् दूरं च एतादृशान् बृहत् निर्णयान् कदापि न करोमि।' सहायकः डेमोक्रेटिकनेता जिम क्लाइबर्न् (D-SC) व्यापारस्य अर्थं करोति यदा सः वदति यत् 'मम व्यर्थवस्तूनाम् धैर्यं नास्ति', यदा तु ट्रे गौडी (D-SC) तीक्ष्णेन चरित्रे प्रविशति, 'मम विश्वासघातस्य शून्यसहिष्णुता अस्ति' इति। शीतहृदयः : प्रतिनिधिः जेफ् डङ्कनः (आर-एससी) अण्डरवुडस्य टिप्पणीं स्वस्य मुख्याधिकारिणः डग स्टैम्पर् इत्यस्मै कीलकेन पातयति, 'तथा भवन्तः तिमिङ्गलं भक्षयन्ति, डग, एकैकं दंशं' शांतः उपलब्धिः: अण्डरवुडस्य मुख्याधिकारी डग स्टैम्पर् ( चित्रे), माइकल केली द्वारा अभिनीतः, तस्य प्रमुखस्य दुर्भावनापूर्णयन्त्रे महत्त्वपूर्णः दण्डः अस्ति . बहुमतस्य सचेतकः : यथा अण्डरवुड्, यः प्रत्यक्षतया कैमरे सम्भाषणं करोति, तथैव प्रतिनिधिः केविन् मेकार्थी (R-CA) स्वस्य आह्वानं स्थगयति यत्, 'अहं सूर्यास्तस्य एतावत्कालं यावत् एतावत्कालं यावत् प्रदोषात् एतावत् दूरं कदापि एतादृशान् बृहत् निर्णयान् न करोमि' इति रेखाः प्राप्नुवन्ति increasingly chilling, including Donna Edwards' (D-Md.) deadpan, 'शक्तिः अचलसम्पत् इव बहु अस्ति।' स्थानम्, स्थानं, स्थानम्।' अण्डरवुड् इत्यनेन मूलतः स्वस्य मुख्याधिकारिणं डग स्टैम्पर् इत्यस्मै निर्देशितां पङ्क्तिं पुनरावृत्तिः कृत्वा राजनेता जेफ् डङ्कनः (R-SC) उद्धृतवान् यत् 'तथा भवन्तः तिमिङ्गलं डग्, एकैकं दंशं भक्षयन्ति।' तथा च समाप्त्यर्थं सेन् टिम स्कॉट् (R-SC) इदं डूजी पुनरावृत्तिं करोति, यत् प्रारम्भे व्हाइट हाउसस्य मुख्याधिकारी लिण्डा वास्केज् प्रति निर्देशितम् आसीत्: 'प्रतिज्ञानां प्रकृतिः, लिण्डा, अस्ति यत् ते परिवर्तनशीलपरिस्थितिभ्यः अप्रतिरक्षिताः सन्ति, IMMUNE। कथानक: 'हाउस आफ् कार्ड्स्' राष्ट्रपतिगैरेट् वाकर इत्यनेन विश्वासघातं कृत्वा फ्रैंक अण्डरवुड् इत्यस्य क्रोधस्य दस्तावेजीकरणं करोति तथा च कथं तस्य समानरूपेण दुर्भावनापूर्णपत्न्या क्लेयर इत्यनेन सह प्रतिशोधं कर्तुं प्रयतन्ते अन्ते च सत्तां प्राप्तुं प्रयतन्ते कठिनः : सेन् टिम स्कॉट् (R-SC) (वामभागे) व्हाइट हाउसस्य मुख्याधिकारी लिण्डा वास्केज् (दक्षिणे) इत्यस्मै अण्डरवुडस्य एकां तीक्ष्णपङ्क्तिं पुनरावृत्तिं करोति, 'प्रतिज्ञानां प्रकृतिः, लिण्डा, अस्ति यत् ते परिवर्तनात् अप्रतिरक्षिताः सन्ति, IMMUNE circumstances' प्रत्यक्षः : विशिष्टं अण्डरवुड् रुखं स्वीकृत्य प्रतिनिधिः ट्रे गाउडी (D-SC) घोषयति यत्, 'मम विश्वासघातस्य शून्यसहिष्णुता अस्ति' भागं गृह्णन्: डेमोक्रेट् प्रतिनिधिं फ्रैंक अण्डरवुड्, वास्तविकजीवनस्य डेमोक्रेट् जिम क्लाइबर्न् (वामभागे) तथा डोना एडवर्डस् (दक्षिणे) च चैनलिंग् ) स्वस्य काश्चन घातकपङ्क्तयः आडम्बरेण पुनः पुनः अकरोत् | इदानीं स्पेसी इत्यनेन उक्तं यत् सः राजनेतृभ्यः श्रुतवान् यत् अण्डरवुड् इत्यस्य चित्रणं तुल्यकालिकरूपेण समीचीनम् अस्ति। 'मया राजनेतारः वदन्ति यत् एतत् अतीव समीचीनं, सम्भवतः सत्यस्य समीपे एव अस्ति।' मया अन्ये उक्तवन्तः यत् एतत् निन्दनीयं अवास्तविकं च अस्ति। भवतः दृष्टिकोणे एव निर्भरं भवति' इति सः यूएसए टुडे इत्यस्मै अवदत् । 'मम आश्चर्यं जातं यत् केविन् मेकार्टी सार्वजनिकरूपेण किमपि उक्तवान् यत् सः मां निजीरूपेण अवदत् यत् 'यदि अहं केवलं काङ्ग्रेसस्य एकं सदस्यं मारयितुं शक्नोमि तर्हि अन्यस्य मतदानस्य चिन्ता कदापि न कर्तव्या स्यात्' इति। कसाईकार्यं आरभ्यताम्: उत्सवस्य नेटफ्लिक्स् श्रृङ्खलायाः 'हाउस आफ् कार्ड्स्' इत्यस्य सीजन 2 अद्य रात्रौ वैलेण्टाइन-दिने आरभ्यते .","""नेटफ्लिक्स् श्रृङ्खलायाः द्वितीयः सीजनः अद्य रात्रौ प्रीमियरः भवति ."" मुख्यपात्रं फ्रांसिस् जे अण्डरवुड्, केविन् स्पेसी इत्यनेन अभिनीतः, दक्षिणकैरोलिनादेशस्य महत्त्वाकांक्षी प्रतिशोधकः च डेमोक्रेटिक-काङ्ग्रेस-सदस्यः अस्ति । त्रयः डेमोक्रेट् त्रयः च रिपब्लिकन् च मनोरञ्जनात्मके क्लिप् मध्ये अण्डरवुड् इत्यस्य हत्यारपङ्क्तयः पुनरावृत्तिं कुर्वन्ति .""" "मोनाको-क्लबस्य प्रशिक्षकः लियोनार्डो जार्डिम् स्वक्रीडकान् स्वस्य पुरस्कारेषु विश्रामं न कर्तुं चेतवन् अवदत् यत् तेषां करियरस्य कठिनतमा रात्रौ सामना भवति यदा ते मंगलवासरे रात्रौ आर्सेनल-विरुद्धं स्टेड् लुईस् द्वितीय-क्रीडायां ३-१ अग्रतां रक्षन्ति। पुर्तगालीप्रशिक्षकः जार्डिमः मेसुत् ओजिल्-सान्टी-काजोर्ला-योः धमकीम् अयच्छत्, आर्सेनल-क्लबस्य अपेक्षित-आक्रामक-आक्रमणाय स्वक्रीडकान् सज्जीकर्तुं प्रयतते, यतः बार्क्लेज्-प्रीमियर-लीग्-पक्षस्य चॅम्पियन्स्-लीग्-क्रीडायां गन्तुं न्यूनातिन्यूनं त्रीणि गोलानि आवश्यकानि सन्ति जार्दिमः अवदत् यत् - 'अस्मिन् स्तरे वयम् अधुना अर्धसमये स्मः, द्वौ गोलौ अग्रे स्मः किन्तु सत्यं यत् अस्माकं प्रतिद्वन्द्वीनां गणे एतावन्तः गुणवत्तापूर्णाः क्रीडकाः सन्ति।' अतः अस्माकं कृते अतीव कठिनं भविष्यति तथा च सर्वे जानन्ति यत् वर्षेषु अस्माभिः कृतः कठिनतमः क्रीडा भविष्यति वा। सोमवासरे चॅम्पियन्स् लीग् - पत्रकारसम्मेलने मोनाको - प्रशिक्षकः लियोनार्डो जार्डिम् वदति | अमीरात् - क्रीडासङ्घस्य प्रथमपदविजयात् मोनाको - क्रीडासमूहः ३ - १ - अग्रतां वहति चेदपि आर्सेनल - दलम् अद्यापि खतराम् अस्ति इति अनुभवति | द्वितीयपदस्य सज्जतां कुर्वन्तः फ्रान्सदेशस्य ला टर्बीनगरे स्वस्य आधारे मोनाको प्रशिक्षणं कुर्वन्ति . मोनाको-क्लबस्य स्ट्राइकरः दिमितार बर्बाटोवः प्रशिक्षणसत्रार्थं स्वस्य शेषसहयोगिभिः सह सम्मिलितः भवति चेत् खिन्नः भवति . 'अहं न मन्ये आर्सेनल-क्लबः न्यूनानुमानं कृतवान् - केवलं एतत् एव यत् वयं अमीरात्-नगरे स्वप्नक्रीडां क्रीडितवन्तः।' यदा आर्सेनल-सदृशस्य दलस्य सामना सन्ति काजोर्ला, मेसुत् ओजिल्, डैनी वेल्बेक् इत्यादिभिः खिलाडिभिः सह भवति तदा सत्यं यत् वयं तत् सहजतया न ग्रहीतुं शक्नुमः, अमीरात्-नगरे वयं यस्मिन् क्रीडने क्रीडितवन्तः तस्मिन् एव ध्यानं दातव्यम् |. 'पूर्ववर्षेषु तुलने फ्रांसदेशस्य दलाः चॅम्पियन्सलीग्-क्रीडायां उत्तमस्तरस्य क्रीडां कुर्वन्ति।' पेरिस् सेण्ट्-जर्मेन् चेल्सी-क्लबं निकृष्टवान्, ते च अत्र फ्रान्स्-देशे कृतस्य कार्यस्य गुणवत्तां दर्शितवन्तः । मोनाको-नगरस्य अपि तथैव आसीत् । वयं यत् कर्तुं प्रयत्नशीलाः स्मः तत् कार्यस्य गुणवत्तां दर्शयितुं। कदाचित् आङ्ग्लान् पराजयितुं फ्रान्सदेशस्य वर्षम् अस्ति।' मोनाको-क्लबस्य मध्यक्षेत्रस्य खिलाडी नबिल् दिरार् अवदत् यत् - 'आर्सेनल्-क्लबे अस्माकं विजयः कोऽपि अपेक्षितवान् नासीत् तथा च वयं तस्य क्षणस्य आनन्दं लब्धवन्तः परन्तु ततः वयं तत्क्षणमेव विस्मृतवन्तः।' यतः वयं जानीमः यत् तेषां गुणवत्तापूर्णाः क्रीडकाः सन्ति अतः वयं जानीमः यत् अस्माकं किञ्चित् लाभः भवेत् किन्तु श्वः अतीव कठिनः क्रीडा भविष्यति। अहं मन्ये श्वः आर्सेनलस्य वास्तविकं मुखं पश्यामः। परन्तु अस्माकं सामर्थ्यं वर्तते, वयं प्रतिहत्यां कर्तुं शक्नुमः।' मोनाको अमीरात् - क्रीडासङ्घस्य विजयानन्तरं स्वगृहं प्रति 3-1 इति प्रथमपदस्य अग्रतां आनयति | चेल्सी-क्लबस्य पूर्वरक्षकः रिकार्डो कार्वाल्हो मोनाको-नगरस्य प्रशिक्षणसत्रे भागं गृह्णाति . मोनाकोनगरस्य पुर्तगालीयुगलौ जोआओ मौटिन्हो (केन्द्रे) सिल्वा बर्नार्डो (वामभागे) च कन्दुकस्य कृते युद्धं कुर्वतः . प्रीमियरलीगपक्षस्य आर्सेनलस्य ३-० इति स्कोरेन विजयः आवश्यकः अथवा चॅम्पियन्स् लीग् - टाई - मध्ये गन्तुं तस्मात् अपि उत्तमं कर्तुं आवश्यकता अस्ति | मोनाको मंगलवासरे रात्रौ आर्सेनलविरुद्धं स्टेड् लुईस् द्वितीयक्रीडाङ्गणे ३-१ इति स्कोरेन अग्रतां रक्षितुं सज्जा अस्ति |","""मोनाको प्रथमपक्षे फेब्रुवरीमासे अमीरात्-क्रीडाङ्गणे आर्सेनल-क्लबं ३-१ इति स्कोरेन पराजितवान् ."" आर्सेनल - क्रीडासमूहस्य लक्ष्यं ३ - ० इति स्कोरेन विजयं प्राप्य चॅम्पियन्स् लीग् - टाई - मध्ये भवितुं शक्नोति | मोनाको-नगरस्य लियोनार्दो जार्डिम् स्वक्रीडकान् चेतयति यत् ते स्वस्य पुरस्कारेषु विश्रामं न कुर्वन्तु .""" """चिकित्सकाः प्रायः १२,००० जनानां चिकित्सां कृतवन्तः ये एतावन्तः मत्ताः आसन् यत् स्कॉटिश-एम्बुलेन्स-सेवा-प्रणालीषु सेप्टेम्बर-मासस्य अन्ते यावत् षड्मासेषु लक्षितम्।"" सूचनास्वतन्त्रताकायदानानुसारं स्कॉटिश-कन्जर्वटिव-दलेन एतानि आँकडानि प्राप्तानि । एम्बुलेन्ससेवायाः कथनमस्ति यत् मद्यस्य कार्येषु महत्त्वपूर्णः प्रभावः अस्ति। अद्यतनकाले स्कॉटिश-एम्बुलेन्स-सेवायाः आन्तरिक-सर्वक्षणेन ज्ञातं यत् सप्ताहान्ते एम्बुलेन्स-कर्मचारिणः सर्वेषु कॉल-आउट्-कार्येषु आर्धाधिकेषु मद्यपानं कारकं भवति इति ज्ञातम् नवीनतम-आँकडानां ज्ञातं यत् स्कॉटलैण्ड्-देशस्य बृहत्तम-स्वास्थ्य-मण्डले एनएचएस-ग्रेटर-ग्लास्गो-क्लाइड्-इत्यत्र षड्मासस्य अवधिमध्ये मद्यसम्बद्धानां ९९९-कॉल-आउट्-सङ्ख्यायाः सर्वाधिकं संख्या ३,८४९ अभवत् तदनन्तरं एनएचएस लोथियनः १,९३५, एनएचएस लानार्कशायर च १,४७० च अभवत् । टोरी-स्वास्थ्यप्रवक्ता जैक्सन् कार्लॉ इत्यनेन उक्तं यत्, एतेषु आँकडासु प्रकाशितं यत् स्कॉटिश-समाजस्य मद्यपानं कथं """"गहनमूलं जटिलं च"""" इति समस्या अस्ति। सः अवदत्- """"न केवलं अतिभोक्तृणां हानिः भवति, अपितु येषां आवश्यकता तावत् परिहार्यः नासीत्, तेभ्यः दुर्लभसम्पदां दूरं प्रेषयति। """"अवश्यं स्कॉटिश-सर्वकारः एनएचएस च सदैव अधिकं कर्तुं शक्नुवन्ति यत् सा लापरवाह-पानस्य प्रतिमानं निरुत्साहितं कर्तुं शक्नुवन्ति तथा च चिकित्सकानाम् अधिक-सहायतां प्रदातुं शक्नुवन्ति येषां एतेषु चुनौतीपूर्ण-स्थितौ पुनः पुनः गन्तुं भवति - प्रायः प्रत्येकं पाली-मध्ये अनेकवारं। """"किन्तु अन्ततः एषः व्यक्तिगतदायित्वस्य प्रकरणः अस्ति, ततः एव वास्तविकः परिवर्तनः आगन्तुं भवति।"""" स्कॉटिश-एम्बुलेन्स-सेवायाः प्रवक्ता अवदत् यत् तस्य दलैः उत्सव-काले माङ्गल्याः वृद्धेः प्रतिक्रियां दातव्या आसीत्, यत् बहुधा मद्येन चालितम् अस्ति सः अपि अवदत् यत् - """"ते अत्यन्तं प्रशिक्षिताः व्यावसायिकाः सन्ति ये केवलं मत्तानां रोगिणां परिचर्यायां यत् समयं व्यययन्ति तस्मात् कुण्ठिताः भवन्ति । """"अस्माकं कर्मचारिभिः रोगिणां प्रतिक्रियायां स्वस्य सुरक्षायाः कृते भयं न कर्तव्यं किन्तु प्रायः आक्रमणेषु मद्यं प्रमुखं कारकं भवति। """"आक्रमणं वा धमकीव्यवहारं वा पुलिसं प्रति सूचितं भवति तथा च कर्मचारिभ्यः समर्थनपरामर्शसेवाः उपलभ्यन्ते।"""" जनस्वास्थ्यमन्त्री मौरीन वाट् इत्यनेन उक्तं यत् अद्यतनचतुर्राष्ट्राणां प्रतिवेदने ज्ञातं यत् स्कॉटलैण्ड् यूके-देशे मद्यस्य दुरुपयोगस्य निवारणाय कार्यवाही कर्तुं अग्रणी अस्ति। सा अपि अवदत्- """"किन्तु अतिमद्यपानस्य हानिकारकप्रभावाः एतेषु सेवासु अतिरिक्तं दबावं जनयन्ति, एतत् च अन्यत् कारणं यत् सर्वेषां उत्तरदायित्वपूर्वकं पिबितुं सुरक्षितं च भवेत्।",एम्बुलेन्साः प्रतिदिनं समासे ६० तः अधिकेषु घटनासु गच्छन्ति यत्र रोगी एतावत् मत्तः भवति यत् तस्य औपचारिकरूपेण चालकदलैः टिप्पणी कर्तव्या भवति । """भवतः ट्वीट् मध्ये स्थानं योजयन्तु।"" यदा भवान् कस्मिंश्चित् स्थानेन सह ट्वीट् करोति तदा ट्विटर तत् स्थानं संगृह्णाति। प्रत्येकं Tweet इत्यस्मात् पूर्वं स्थानं चालू/बन्दं कर्तुं शक्नुवन्ति तथा च स्वस्थानस्य इतिहासं विलोपयितुं विकल्पः सर्वदा भवति। अधिक जानकारी ||||| अन्तर्जालस्य नियमाः अल्पाः सन्ति, परन्तु अहं मन्ये वयं सर्वे अस्मिन् विषये सहमताः भवितुम् अर्हति यत् कदापि सार्वजनिक-अनलाईन-मतदानस्य कृते वस्तूनि न स्थापयन्तु। प्राकृतिकपर्यावरणसंशोधनपरिषद् तत् पाठं शिक्षते, परन्तु तत् बहु दुर्बलतरं भवितुम् अर्हति। यूनाइटेड् किङ्ग्डम्-देशस्य स्वतन्त्रं पर्यावरणविज्ञानसङ्गठनं एनईआरसी-संस्था ३० कोटि-डॉलर्-मूल्यानां नूतनस्य अण्टार्कटिक-सर्वक्षण-पोतस्य निर्माणस्य प्रक्रियायां वर्तते नौकायाः नाम आवश्यकं, किम् ? किमर्थं न जनमतदानार्थं स्थापयति, आम्? अत्र निर्मितं यूके-देशस्य नूतनं अण्टार्कटिक-सर्वक्षण-पोतं @CammellLaird . भवान् तस्य नामकरणं कर्तुं शक्नोति #NameOurShip @BBCNWT pic.twitter.com/c9a7cHFuk1 — Mark Edwardson (@markedtv) March 17, 2016 खैर, जनसमूहः जहाजस्य नामकरणाय """"बोटी मेक्बोटफेस्"""" इति बहुमतेन मतदानं करोति । अधुना अन्तर्जाल-शेनानिगान्-इत्यस्य भव्ययोजनायां """"बोटी मेक्बोटफेस्"""" वस्तुतः तावत् दुष्टं नास्ति । अस्य लेखकस्य मते वस्तुतः इदं सुन्दरं महान् अस्ति। अन्ततः, एतत् एव अन्तर्जालं यत् """"हिटलरः किमपि दुष्कृतं न कृतवान्"""" """"फैप्पल्"""" इत्यनेन माउण्टन् डेव इत्यस्य नूतनस्वादस्य नामकरणस्य प्रचारस्य प्रतिक्रियां दत्तवान् । अन्तर्जालमतस्य घोररूपेण भ्रष्टतायाः अन्ये उदाहरणानि सन्ति यत् एकः प्रचारः अस्ति यत् अन्ते मनोरञ्जकं पिट्बुलं अलास्कादेशस्य वालमार्ट् इत्यत्र प्रेषितवान् । एतावता बोटी मेक्बोट्फेस् इत्यस्य २१,००० तः अधिकमतैः आज्ञाकारी अग्रता अस्ति । अस्य अग्रिमः निकटतमः प्रतियोगी """"हेन्री वर्स्ले,"""" एकः अन्वेषकः पूर्वः ब्रिटिशसेनाधिकारी च यः जनवरीमासे अण्टार्टिका-नगरं असहायरूपेण पारं कर्तुं प्रथमः व्यक्तिः भवितुम् प्रयत्नस्य समये मृतः, तस्य मतं २७०० तः किञ्चित् अधिकं अस्ति मतदानेन एकं हैशटैग् प्रेरितम् — #BoatyMcBoatface अवश्यं — अपि च तस्य वेबसाइट् कृते व्यत्यस्तविच्छेदः अपि अभवत् । यातायातस्य अधिकमात्रायाः कारणात् केचन उपयोक्तारः #NameOurShip साइट् इत्यस्य उपयोगेन समस्यां अनुभवन्ति स्यात् । कृपया अस्मान् सहेत। — NERC (@NERCscience) २० मार्च २०१६ प्रविष्टीनां समापनतिथिः एप्रिलमासस्य १६ दिनाङ्कः अस्ति ।नौका २०१९ तमे वर्षे प्रस्थातुं निश्चिता अस्ति |||||""","यदा यूके-देशस्य प्राकृतिकपर्यावरणसंशोधनपरिषद् स्वस्य ३० कोटि डॉलरस्य अण्टार्कटिकसर्वक्षणपोतस्य नामकरणं सार्वजनिकमतदानार्थं ऑनलाइन-रूपेण स्थापितवती तदा अस्तु, अन्तर्जालस्य किञ्चित् मजा अभवत् एनईआरसी ""एकं प्रेरणादायकं नाम यत् कार्यस्य उदाहरणं ददाति"" इति पृष्टवान् यत् जहाजः करिष्यति, सुझावः च, हाँ, प्रेरणादायकः (""हेन्री वर्स्ले,"" पूर्वः ब्रिटिशसेना अधिकारी अन्वेषकः च यः जनवरीमासे सहायतां विना अण्टार्कटिका पारं कर्तुं प्रयतमानोऽपि मृतः) यावत् आसीत् अक्षरशः (""अत्र बहिः रक्ताशी शीतं अस्ति"") तथा च snarky (""Notthetitanic"") यावत्। परन्तु वर्तमानस्य अग्रणीः ""बोटी मेक्बोट्फेस्"" इति इन्डिपेण्डन्ट् इति पत्रिकायाः समाचारः । अस्य नामस्य २१,०००-अधिकं मतं प्राप्तम्, यत् द्वितीयस्य सर्वोच्चस्य ""हेन्री वर्स्ले"" इत्यस्मात् प्रायः १० गुणाधिकं मतम् अस्ति । एनईआरसी इत्यनेन एप्रिलमासस्य १६ दिनाङ्कः समयसीमारूपेण निर्धारितः, नाम चिनोति इति च उल्लेखितम्। इदानीं यावत् Boaty McBoatface इति संचारप्रबन्धकः ततः परं क्षमायाचनां कृतवान्, यद्यपि तस्य अन्तर्धानस्य सम्भावना नास्ति-अस्य स्वकीयः Twitter hashtag अपि प्राप्तः। अद्यापि अन्तर्जालमूर्खतायाः, स्नार्कस्य च क्षेत्रे विषयाः दुर्बलतराः भवितुम् अर्हन्ति । एकदा जनाः माउण्टन् ड्यू इत्यस्य नूतनस्वादनामस्य आह्वानस्य प्रतिक्रियां दत्तवन्तः ""हिटलरः किमपि दुष्कृतं न कृतवान्"" तथा ""फैप्पल्"" इति, मैशेबलः टिप्पणीं करोति । तथा च यद्यपि बोटी मेक्बोटफेस् ""प्रेरणादायकनाम"" इत्यस्मात् दूरम् अस्ति यत् एनईआरसी इत्यनेन आह्वानं कृतम्, तथापि एतत् पर्याप्तं लोकप्रियं जातम् यत् बहुविधं यातायातस्य विच्छेदं कृतवान् तथा च अन्यथा रडारस्य अधः गतं भवितुं शक्नोति इति जहाजस्य विषये ध्यानं आनयत्। (गतसप्ताहस्य अन्यः बृहत् अन्तर्जालः हिट्: ""Sad Papaw."")" "फिलिप् क्लेटनः दावान् करोति यत् तस्य ८६ वर्षीयः माता मौरीन्, सेवानिवृत्ता अध्यापिका, 11 सप्ताहान् यावत् नर्साः तस्याः चिकित्सालयस्य शय्यायां परिवर्तयितुं असफलाः अभवन्, ततः परं वेदनायाम् मृता, दबावव्रणैः आच्छादिता ८६ वर्षीयायाः महिलायाः चिकित्सालयस्य शय्यायां परिचारिकाः तां परिवर्तयितुं असफलाः भूत्वा 'घोरैः' दबावव्रणैः आच्छादिता मृता इति तस्याः पुत्रः दावान् करोति। फिलिप् क्लेटनः अवदत् यत् तस्य माता 'वेदना-अश्रुभिः' मृता, प्राप्तस्य परिचर्यायाः परिणामेण एमआरएसए-रोगेण पीडिता च। सः दावान् करोति यत् पेसमेकरं स्थापयितुं विलम्बः अपि तस्य मातुः मृत्योः कारणम् अभवत् यतः सा खतरनाकरूपेण न्यूनहृदयस्पन्दनेन चिकित्सालये प्रवेशितवती। नवम्बरमासे तस्य मातुः मौरीन् इत्यस्याः मृत्योः अनन्तरं केन्ट्-नगरस्य मेडवे-मरीटाइम्-अस्पतालस्य विरुद्धं सः शिकायतां प्रारब्धवान् । NICE मार्गदर्शिकासु उच्चजोखिमयुक्तानां प्रौढानां सल्लाहः दत्तः यत् दबावस्य अल्सरस्य निवारणाय न्यूनातिन्यूनं प्रत्येकं चतुर्घण्टेषु एकवारं परिवर्तयितव्यम्। अधुना चिकित्सालयः तस्याः परिचर्यायाः समीक्षां कुर्वन् अस्ति। ५६ वर्षीयः क्लेटनमहोदयः सार्वजनिकक्षेत्रस्य कार्यकर्ता अवदत् यत् - 'मम माता मृता इति तथ्यं दुर्भाग्यम्।' 'यथा सा निपीडनव्रणात् वेदना, अश्रुपातेन च मृता, तत् अपमानजनकं मम दृष्ट्या च सर्वथा अस्वीकार्यम्।' 'मम माता न मृता स्यात् इति वक्तुं दोषः किन्तु अहं मन्ये यत् सा प्राप्ता परिचर्या तस्याः आयुः लघुः अभवत्।' 'तस्याः मृत्योः सम्यक् मार्गः नासीत्।' सा यथा गतसप्ताहान् व्यतीतवती तत् आश्चर्यजनकम् आसीत् । 'वास्तविकसमस्या नेतृत्वस्य सर्वथा अभावः अस्ति यः वार्डस्तरपर्यन्तं व्याप्तः अस्ति तथा च सेवायाः भयानकस्तरस्य परिणामः भवति।' 'मम क्षमायाचनानां औपचारिक अन्वेषणस्य वा आवश्यकता नास्ति, अहं यत् द्रष्टुम् इच्छामि तत् परिवर्तनम् एव।' क्लेटनमहोदया सेवानिवृत्ता अध्यापिका केन्ट्-राज्यस्य रेनहम्-नगरे स्वगृहे पतित्वा १३ सितम्बर्-दिनाङ्के चिकित्सालये प्रवेशिता आसीत् । तस्याः हृदयस्पन्दनं न्यूनम् आसीत्, यकृत्-समस्यायाः निदानं कृत्वा विल् एडम्स्-वार्ड्-मध्ये स्थानान्तरणात् पूर्वं सा हृदय-युनिट्-मध्ये त्रयः दिवसाः व्यतीतवती । श्री क्लेटनः दावान् करोति यत् तत्र स्थित्वा तस्याः सम्पूर्णे ११ सप्ताहस्य वासकाले कर्मचारी तां परिवर्तयितुं असफलाः अभवन् - यदा चतुर्घण्टासु एकवारं कर्तव्यम् आसीत्। श्री क्लेटनः कथयति यत् केन्ट्-नगरस्य मेडवे-मरीटाइम्-अस्पताले (चित्रे) प्राप्तस्य 'अपमानजनक'-परिचर्यायाः परिणामेण तस्य माता अपि MRSA-रोगेण संक्रमितवती (चित्रे) श्रीमती क्लेटन-महोदया रेनहम्-नगरस्य स्वगृहे पतित्वा सितम्बर्-मासस्य १३ दिनाङ्के चिकित्सालये प्रवेशिता सः अपि अवदत् यत् ते केवलं तस्याः पृष्ठस्य अधः तकियाः पुनः व्यवस्थितवन्तः येन तस्याः वेदनादायकाः दबावव्रणाः न निवारिताः। तस्याः वासस्य सप्ताहत्रयस्य अनन्तरं तस्याः एमआरएसए-रोगस्य निदानं जातम्, नवम्बर्-मासस्य २७ दिनाङ्के मूत्रपिण्डस्य विफलतायाः कारणेन तस्याः मृत्युः अभवत् । क्लेटनमहोदयः अपि अवदत् यत् - 'ते केवलं तस्याः अधः तकियाः पुनः व्यवस्थितवन्तः।' शयने रोगी परिवर्तयितुं रॉकेटविज्ञानं न भवति। इदं मूलभूतं नर्सिंग् कौशलम् अस्ति । 'अस्थायी पेसमेकरं ततः स्थायी पेसमेकरं च स्थापयितुं बहुकालः विलम्बः अभवत्।' एतस्मिन् काले सा क्षीणतां गता । 'यदि प्रथमसप्ताहे सा पेसमेकरं स्थापयित्वा उत्तिष्ठितुं समर्था स्यात् तर्हि कदाचित् विषयाः भिन्नाः स्यात्।' मेडवे एनएचएस फाउण्डेशन ट्रस्ट् इत्यस्य प्रवक्ता, यः यत्र श्रीमती क्लेटन इत्यस्य चिकित्सा कृता तत् चिकित्सालयं चालयति, सः अवदत् यत् - 'ट्रस्ट् परिचर्यायाः परितः चिन्ताम् अतीव गम्भीरतापूर्वकं गृह्णाति, सम्प्रति समीक्षां कुर्वन् अस्ति, यथा परिवारेण सह चर्चा कृता। 'समीक्षायाः परिणामः, निष्कर्षाणां परिणामेण वयं यत् कार्यं कुर्मः, तत् परिवारेण सह साझां भविष्यति।'","""फिलिप् क्लेटनः कथयति यत् तस्य माता मौरीन् दबावव्रणैः आच्छादितवती मृता ."" कथयति यत् सा MRSA इति रोगं प्राप्य 'अपमानजनक' परिचर्यायाः परिणामेण वेदनाया: मृता अभवत् . पेसमेकरस्य स्थापनस्य विलम्बेन अपि तस्याः मृत्युः अभवत् इति सः आरोपयति . NICE मार्गदर्शिकासु परिचारिकाः प्रत्येकं 4 घण्टेषु एकवारं वृद्धान् प्रौढान् परिवर्तयितुं सल्लाहं ददति | अस्पतालं समीक्षां कुर्वन् अस्ति , परिणामं परिवारेण सह साझां करिष्यति |""" "बुधवासरे ग्लोब् पत्रिकायाः आवरणपत्रे गैरी कोलमैनस्य मृत्युशय्यायाः छायाचित्रं दृश्यते यत्र पूर्वबालअभिनेतुः पार्श्वे अभिनेतुः पूर्वपत्नी कैमरे प्रेक्षमाणा दृश्यते। कोलमैनस्य वसीयतपत्रे निष्पादकरूपेण नामाङ्कितः पुरुषः शैनन् प्राइस इत्यस्य उपरि आरोपं कृतवान् यत् सः स्वस्य पूर्वपतिस्य मृत्युतः तस्य चित्रं टैब्लॉइड्-पत्रिकायाः कृते विक्रीय लाभं प्राप्नोति, तथा च सुझावम् अयच्छत् यत् सा ""सामाजिकस्य व्यावसायिकस्य च बहिष्कृतस्य जीवनस्य"" नियतिः अस्ति कोलमैन् इत्यनेन २००८ तमे वर्षे प्राइस इत्यस्य तलाकः कृतः, परन्तु ते यूटा-राज्यस्य सांताक्विन्-नगरे एकत्र निवसन्तः आसन्, यदा सः गतमासे गृहे पतितः अभवत्, ततः द्वयोः दिवसयोः अनन्तरं यूटा-राज्यस्य प्रोवो-नगरस्य चिकित्सालये मस्तिष्कस्य रक्तस्रावस्य कारणेन मृतः ग्लोब् इत्यस्य मूलकम्पनी अमेरिकन् मीडिया इत्यनेन पुष्टिः कृता यत् तया तत् फोटो क्रीतवन्, परन्तु प्रवक्त्री सामन्था ट्रेङ्क् कियत् भुक्तं वा केन चित्रं विक्रीतम् इति न प्रकटयिष्यति। यूटा-नगरस्य न्यायाधीशः कोलमैनस्य दीर्घकालीनमित्रं पूर्वप्रबन्धकं च डायोन् मियाल् इत्येतम् एस्टेट्-विशेषप्रशासकरूपेण नियुक्तवान्, यदा वसीयतपत्रं प्रोबेट्-प्रक्रियायाः माध्यमेन गच्छति १९९९ तमे वर्षे हस्ताक्षरिते वसीयतपत्रे मियाल् इत्यस्य नाम निष्पादकरूपेण कृतम् । मियाल् इत्यनेन धमकी दत्ता यत् यावत् सा कोलमैन् इत्यस्य मृत्योः अनन्तरं तस्य गृहात् हृता इति उक्तं सम्पत्तिं न प्रत्यागच्छति तावत् २४ वर्षीयं प्राइसं गृहीतुं शक्नोति इति। सा अपि सान्ताक्विन्-गृहात् दूरं तिष्ठतु यत्र ते एकत्र निवसन्ति स्म इति मियाल् अवदत्। यद्यपि कोलमैन् मृत्योः समये धनिकः इति न मन्यते स्म तथापि तस्य व्यक्तिगतवस्तूनि संग्राहकानाम् कृते बहुमूल्यानि भवितुम् अर्हन्ति । ""एतेषु वस्तूनि सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति, असंख्यानि दूरदर्शनानि, वीडियो गेम प्रणाली च, कृष्णवर्णीयः २००५ तमस्य वर्षस्य डॉड्ज् पिकअप-ट्रकः (कोलमैन् इत्यत्र पञ्जीकृतः), मालवाहक-ट्रेलरः (कोलमैन् इत्यत्र पञ्जीकृतः), मॉडल् रेलसेट्, सङ्गणकाः, दूरभाषाः, वाद्ययन्त्राणि च सन्ति , तथा साजसज्जा"" इति मियाल् अवदत्। ""अस्माकं आशा अस्ति यत् मिस् प्राइसः तत्क्षणमेव न्यायालयस्य आदेशस्य आदरपूर्वकं अनुपालनं कुर्यात्, येन तस्याः विरुद्धं आपराधिक-आरोपाः न दातव्याः"" इति मियाल् अवदत् मियाल् ग्लोब्-पत्रिकायाः मृत्युचित्रं प्रकाशयितुं न शक्तवान्, यत् सः प्राइसः स्वस्य मृत्युतः लाभं प्राप्तुं ""निरन्तं निराशप्रयासे"" टैब्लॉइड्-पत्रिकाणां कृते विक्रेतुं आरोपितवान् ""एतानि कार्याणि केवलं सत्यं प्रकाशयन्ति वर्धयन्ति च यत् अस्माकं स्वेच्छादानं, अन्ततः, अस्मान् बन्धनस्य दीर्घायुषः कारावासस्य च कृते अवतारयितुं शक्नोति यत् सामाजिकस्य व्यावसायिकस्य च बहिष्कृतस्य जीवनं, खलु, आनयिष्यति"" इति मियाल् बुधवासरे अवदत्। ""ईश्वरः मिस् प्राइसस्य तस्याः 'स्वतन्त्रेच्छा' च आशीर्वादं ददातु"" इति प्राइसस्य प्रचारकेन सोमवासरे प्रकाशितेन वक्तव्ये मियाल् इत्यस्य आरोपः न अङ्गीकृतः, परन्तु तस्याः धनस्य आवश्यकता इति उक्तं यतः सा मियाल् इत्यस्य वकिलस्य भुक्तिं कर्तुं साहाय्यं कृतवती। ""गैरी इत्यस्य सुहृदः इति दावान् कुर्वन् डायोन् ज्ञास्यति यत् गैरी इत्यस्य एकमात्रं इच्छा अस्ति यत् शैनन् इत्यस्य गमनानन्तरं सः ठीकः भविष्यति इति सुनिश्चितं करोतु"" इति वक्तव्ये उक्तम्। ""अतः यदि डायनः सुहृद् आसीत् तर्हि सः शैनन् इत्यस्याः सर्वं धनं न गृहीत्वा स्वस्य वकिलस्य मूल्यं दातुं साहाय्यं करिष्यति स्म, ततः तस्याः सर्वं ग्रहीतुं तस्य उपयोगं करिष्यति स्म।""","""नवीन: कोलमैन् एस्टेट् प्रशासकः वदति यत् पूर्वपत्नी """"बहिष्कृत"""" भविष्यति। मृत्युशय्यायाः छायाचित्रे गैरी कोलमैन् तस्य पूर्वपत्न्या च शैनन् प्राइस च दृश्यते । २००८ तमे वर्षे द्वयोः तलाकः अभवत्, परन्तु कोलमैन् इत्यस्य मृत्योः समये एकत्र एव निवसतः आसन् । कम्पनी पुष्टिं करोति यत् सः फोटो क्रीतवान्, परन्तु कस्मात् कियत् वा इति वक्तुं अनागतं करोति .""" """आर्थिकनिष्क्रियता कार्यवयोवृद्धान् जनान् निर्दिशति ये कार्यं न अन्विषन्ति।"" उत्तरायर्लैण्ड्देशे अस्य दरः २७% इत्यस्मात् किञ्चित् न्यूनः अस्ति तथा च छात्रान्, स्वास्थ्यस्थितियुक्तान् जनान्, अथवा परिचर्यायाः अथवा अभिभावकत्वस्य उत्तरदायित्वं येषां सन्ति तेषां कवरं कर्तुं शक्नोति । यूके-देशस्य औसतं २२% अस्ति । 'सफलता सक्षमीकरणम्' इति नामकं रणनीत्यं रोजगारमन्त्री स्टीफन् फारी, उद्यममन्त्री आर्लीन् फोस्टर च संयुक्तरूपेण प्रारब्धवन्तौ। रणनीत्यां ११ परियोजनाः सन्ति, ये व्यक्तिनां स्वैच्छिकभागित्वस्य आधारेण सन्ति । त्रयः समूहाः लक्षिताः भविष्यन्ति - ये कार्य-सीमित-स्वास्थ्य-स्थितयः अथवा विकलाङ्गाः सन्ति, एकान्ते मातापितरः, परिचर्या-प्रतिबद्धताः च जनाः |. """"अहं जानामि यत् केचन सन्ति ये स्वस्वास्थ्यस्थितेः तीव्रतायां कदापि कार्यं कर्तुं न शक्ष्यन्ति"" इति फारीमहोदयः अवदत्। """"किन्तु कार्य-सीमित-स्थितियुक्ताः बहवः जनाः सन्ति ये सम्यक् समर्थनेन भागं ग्रहीतुं शक्नुवन्ति।"""" फोस्टरमहोदया अपि अवदत् यत् यावत् समस्या न सम्बोधिता तावत् अर्थव्यवस्थां निरुद्धुं शक्नोति। """"रणनीतिः उत्तरायर्लैण्ड्देशे रोजगारस्य दरस्य वृद्धौ योगदानं दातुं प्रयतते तथा च वैश्विकविपण्ये अस्माकं आर्थिकप्रतिस्पर्धां उत्पादकता च वर्धयितुं प्रयतते"""" इति सा अवदत्। २०३० तमे वर्षे रणनीत्याः आशास्ति यत् यूके-सरासरीतः उपरि रोजगारस्य स्तरः उन्नतः भविष्यति । """"अत्र वर्तमानं रोजगारस्य दरः ७३.४% इति यूनाइटेड् किङ्ग्डम् औसतस्य तुलने ६८.६% अस्ति तथा च एतत् लक्ष्यं प्राप्तुं चुनौतीपूर्णं भविष्यति"""" इति फोस्टरमहोदया अवदत्।","एकस्याः नूतनायाः कार्यकारीरणनीत्याः उद्देश्यं दशकैः पुरातनस्य आर्थिकनिष्क्रियतायाः समस्यायाः निवारणं भवति, यत् उत्तरायर्लैण्ड्देशे यूके-देशस्य अन्यत्र अपेक्षया उच्चस्तरस्य चालनं भवति" "सः प्रायः विश्वस्य कामुकतमपुरुषेषु अन्यतमः इति प्रशंसितः भवति - परन्तु डेविड् बेकहम् इत्यनेन विशिष्टतया अ-सेक्सी स्मृतिः प्रकाशिता। अवकाशप्राप्तः फुटबॉलक्रीडकः म्यान्चेस्टर-युनाइटेड्-युनाइटेड्-दले दीक्षायाः भागरूपेण वेल्स्-देशस्य फुटबॉल-क्रीडकस्य क्लेटन-ब्लैक्मोर्-इत्यस्य पञ्चाङ्गं पश्यन् स्वयमेव यौनक्रियाम् अकरोत् इति स्वीकृतवान् ३८ वर्षीयः सः स्मरणं कृतवान् यत् कथं तस्य '९२ वर्गस्य सङ्गणकस्य सहचराः अष्टादशशतकस्य रेड्स्-क्लबस्य आख्यायिकां क्लेटन-ब्लैक्मोर्-इत्यस्य प्रेक्षणं कुर्वन् लज्जाजनकं यौन-क्रियां कर्तुं बाध्यं कृतवन्तः विडियो कृते अधः स्क्रॉल कुर्वन्तु . बेकहमस्य सङ्गणकस्य सहचराः क्लेटन ब्ल्याक्मोर् पञ्चाङ्गं प्रेक्षमाणः लज्जाजनकं यौनक्रियां कर्तुं अपेक्षितवन्तः । बेकहम् इत्यनेन क्लेटन ब्ल्याक्मोर् इत्यस्य पञ्चाङ्गं दृष्ट्वा स्वयमेव कतिपयानि कार्याणि कर्तव्यानि इति प्रकटितम् । मध्यक्षेत्रस्य खिलाडी अवदत् यत् सः स्वस्य अपमानेन सह लघु-तृणं प्राप्तवान्, मेट्रो-पत्रिकायाः समक्षं प्रकाशितवान् यत् ‘मम एकः आश्चर्यजनकः आसीत्! द क्लेटन ब्ल्याक्मोर् !’ किशोरावस्थायाः भयानकतां स्मरणं कृत्वा सः अवदत् यत् - 'सर्वस्य एकः दीक्षा आसीत् यस्याः माध्यमेन भवद्भिः युवादले गन्तव्यम् आसीत्, सा अत्यन्तं असहजतमासु अन्यतमम् आसीत् !' 'तथ्यं यत् मया क्लेटन ब्ल्याक्मोर् इत्यस्य द्रष्टव्यम् आसीत् calendar and do certain things, while looking at Clayton Blackmore...' स्वस्य पूर्वदलस्य 'द क्लास आफ् '९२' इति नामकस्य वृत्तचित्रस्य कृते कैमरे अपमानजनकं समारोहं स्मर्तुं बाध्यः सन् सः अवदत् यत् - 'यदा अहं तत् वदन् आसीत् तदा अहं लज्जितः अभवम् कैमरे अधिकं वक्तुं किमपि न। परन्तु एतत् किमपि यत् अस्माभिः सर्वैः गन्तव्यम् आसीत् । अवश्यमेव किमपि आसीत् यत् अहं पुनः गन्तुं न इच्छामि!' उच्चजिङ्क्स्: बेकहमः १९९२ तमे वर्षे म्यान्चेस्टर-युनाइटेड्-युवा-दले सम्मिलितः अभवत्, अन्यैः खिलाडिभिः सह दृढ-मित्रतां च प्राप्तवान् । अवकाशप्राप्तः फुटबॉलक्रीडकः १९९२ तः कालखण्डं कवरयन् म्यान्चेस्टर-युनाइटेड्-वृत्तचित्रस्य प्रचारं कुर्वन् अस्ति, यत्र सः, पॉल् स्कोल्स्, निकी बट्, रायन् गिग्स् तथा च फिल्, गैरी नेविल् च सङ्गणकस्य सहचराः आसन् स्मृतयः दमनः : बेक्सः अवदत् यत् सः स्वस्य अपमानेन सह लघु-तृणं प्राप्तवान् . डेविड् बेकहम्, यस्य पत्नी विक्टोरिया सह चत्वारि बालकाः सन्ति, सः कथयति यत् सः संस्कारं विस्मर्तुं वरम् . अवकाशप्राप्तः फुटबॉलक्रीडकः १९९२ तमे वर्षात् कालखण्डं कवरयन् म्यान्चेस्टर-युनाइटेड्-नगरस्य वृत्तचित्रस्य प्रचारं कुर्वन् अस्ति, यत्र सः, पौल् स्कोल्स्, निकी बट्, रायन् गिग्स्, फिल्, गैरी नेविल् च सङ्गणकस्य सहचरौ आस्ताम् तस्य स्वीकारः प्रकाशनानां श्रृङ्खलायाः अनुसरणं करोति,यत्र सर एलेक्स फर्गुसनः आसीत् . यथा 'द गॉडफादर' म्यान्चेस्टर युनाइटेड् इत्यस्य सर्वाधिकारस्य कारणात् . क्लबस्य प्रबन्धनस्य दृष्टिकोणः । सः रेड्स्-क्लबस्य सर्वाधिकं अलङ्कृतः प्रबन्धकः 'गॉडफादर - न तु सद्रूपेण' इति वर्णितवान् इति बीबीसी ब्रेकफास्ट्-सञ्चारमाध्यमेन । 'न दुष्टरीत्या [अपापि] किन्तु वयं सर्वे तस्मात् अतीव भीताः आसन्।' युनाइटेड्-क्लबस्य पूर्व-मध्यक्षेत्रस्य खिलाडयः तीक्ष्ण-स्कॉटिश-जिह्वायाम् प्रसिद्धस्य पितृपुरुषस्य 'भीताः' इति स्वीकृतवान् । गतसीजनस्य अन्ते निवृत्तः ३८ वर्षीयः अपि अवदत् यत् सः प्रथमं महत् वेतनपैकेटं आकर्षकं बीएमडब्ल्यू-वाहने फूत्कृतवान् । 'मम प्रथमं यत् अहं धनं व्ययितवान् तत् बीएमडब्ल्यू आसीत्।' एडिडास्-संस्थायाः प्रथमः चेकः एव सः आसीत्, अहं च एकस्मिन् एव समये सम्पूर्णं वस्तु फूत्कृतवान्’ इति बेकहमः एब्सोल्यूट् रेडियो-माध्यमेन क्रिश्चियन ओ’कोनेल् ब्रेकफास्ट् शो इत्यस्मै अवदत् । 'युवादले यत् धनं आसीत् तस्मात् किञ्चित् अधिकं धनं प्राप्तुं आरब्धाः, भवन्तः जानन्ति, अहं गत्वा तत् फूत्कृतवान्।' अहं तदापि खननेषु निवसन् आसीत्, अक्षरशः मम सर्वं धनं बीएमडब्ल्यू-वाहने फूत्कृतवान्।'","""अष्टादशकस्य रेड्स्-किंवदन्तिस्य क्लेटन-ब्लैक्मोर्-इत्यस्य पञ्चाङ्गं प्रेक्षमाणः सङ्गणकस्य सहचराः तं लज्जाजनकं यौन-क्रियां कर्तुं बाध्यं कृतवन्तः । स्वस्य पूर्वदलस्य विषये एकस्य वृत्तचित्रस्य कृते अपमानजनकं हेजिंग् स्मरणं कृतवान् |""" "खिडकीजालस्य शिरः फसन् भवनात् लम्बमानः अवशिष्टः बालकः श्वासप्रश्वासयोः उद्धाराय कश्चन पुरुषः स्वप्राणान् जोखिमं कृतवान् चीनदेशस्य निङ्गक्सिया-देशस्य लिङ्गु-नगरे वीथिषु कोलाहलं श्रुत्वा प्रतिवेशी झोउ बो स्वस्य सम्पत्तितः बहिः गतः । तदा एव सः चतुर्थस्तरीयजालकात् धातुदण्डयोः मध्ये शिरः निक्षिप्तं बालकं दृष्टवान् । सहायताहस्तः : झोउ बो चीनदेशस्य निङ्गक्सियादेशस्य लिङ्गवुनगरे जालपुटे शिरः अटन् चतुर्थमहलस्य खिडकीतः लम्बमानस्य बालकस्य साहाय्यार्थं गतः खतरनाकः : झोउ बो बालकस्य पादयोः उपरि धारयित्वा घुटनं निवारयितुं समर्थः अभवत् तथा च खिडकी-पट्टिकायां विराजमानस्य मलस्य उपरि संतुलनं कृतवान् सः अवदत्- 'अहं तत्र गत्वा एकं बालकं वायुतले लम्बमानं दृष्टवान्, यतः तस्य शिरः खिडकीजालस्य मध्ये अटत्।' झोउ दृष्टवान् यत् बालकः श्वासप्रश्वासयोः कृते स्थगितुं शक्नोति यतः तस्य पादयोः किमपि स्थातुं नासीत् । सः अन्तः द्रुतं गत्वा फ्लैटं प्रति दौडं कृतवान् परन्तु द्वारं कुण्डितं दृष्टवान् । ततः सः एकं तलम् अधः गतः परन्तु तस्य खिडकस्य लम्बमानस्य बालकस्य च अन्तरं अतिमहत् इति आविष्कृतवान् । झोउ अवदत् - 'साहाय्यं विना बालकः शीघ्रमेव निरुद्धः स्यात्, अथवा तस्य अधः पतनस्य संकटः अस्ति' इति । अतः झोउ एकां कुर्सीम् अन्विष्य तृतीयतलस्य खिडकी-पट्टिकायां अनिश्चिततया तस्य संतुलनं कृतवान्, ततः पूर्वं तस्मिन् स्थित्वा फसितस्य बालकस्य पादौ अधःतः समर्थितवान् 'मया कालः जमेन अनुभूतः, मम बाहूः जडाः अभवन् किन्तु अग्निशामकाः अद्यापि न आगताः' इति झोउ अवदत् । अन्ते अग्निशामकाः ४० निमेषेभ्यः अनन्तरं आगत्य अपार्टमेण्टं भित्त्वा एकान्ते गृहे त्यक्तं बालकं सुरक्षितस्थानं आकर्षितुं समर्थाः अभवन् । प्रतीक्षा क्रीडा : झोउ बो इत्यनेन यावत् अग्निशामकाः घटनास्थले न आगताः तावत् यावत् ४० निमेषान् यावत् स्थानं धारयितुं अभवत् . सुरक्षितं स्वस्थं च : खिडकीजालतः मुक्तः सन् मातुः सह चित्रितः बालकः .","""झोउ बो चीनदेशस्य निङ्गक्सियादेशस्य लिङ्गुनगरे भवनात् लम्बमानं बालकं दृष्टवान् ."" सः अधः तलस्य खिडकी - लीज - उपरि बहिः आरुह्य स्वप्राणान् जोखिमं कृतवान् | झोउ बालकं पादयोः उपरि धारयति स्म यत् यावत् साहाय्यं न आगच्छति तावत् तस्य दमघोषं निवारयितुं |""" "यथा क्षतिग्रस्तः पशुः क्रोधेन प्रहारं करोति तथा ISIS अपि स्वस्य नवीनतमे भिडियोमध्ये निराशायाः संकेतान् द्रोहयति, यस्मिन् कथितरूपेण अमेरिकीबन्धकस्य पीटर कासिग् इत्यस्य शिरःच्छेदनस्य पश्चात्तापः दृश्यते इति विश्लेषकाः रविवासरे अवदन्। तथा च यदि कस्सिग् इत्यस्य प्रतीयमानस्य क्रूरमृत्युतः अपि दुर्गता वार्ता अस्ति तर्हि अस्माभिः अपेक्षा कर्तव्या यत् अस्य समूहस्य कृते अपि अधिकानि दुष्टानि भिडियानि आगमिष्यन्ति, यस्य संक्षिप्तनाम ISIL इति अपि ज्ञायते इति अतिवादविरोधी चिन्तनसमूहस्य Quiliam Foundation इत्यस्य Haras Rafiq अवदत्। ""यथा वयं पश्यामः यत् अमेरिकीदेशः गठबन्धनश्च आईएसआईएल-विरुद्धं लाभं कुर्वन्ति, तथैव वयं पश्यामः यत् ते अद्यापि बलवन्तः इति दर्शयितुं प्रयतन्ते, यथा बर्बराः आसन् तथा एव बर्बराः इति दर्शयितुं प्रयतन्ते, दुर्भाग्येन च एकं वस्तु वयं करिष्यामः पश्यन्तु यत् भिडियाः अधिकाधिकं बर्बराः भविष्यन्ति"" इति सः अवदत्। ""अहं मन्ये एतत् निराशायाः लक्षणम् अस्ति"" इति सः अवदत्। ""अहं मन्ये यत् ते जानन्ति, अनुभवन्ति च यत् ते आक्रमणे सन्ति, ते व्याप्ताः सन्ति, ते च संघर्षं कुर्वन्ति।"" रविवासरे अन्तर्जालद्वारा प्रकाशितः अयं भिडियो शिरःच्छेदनस्य पश्चात्तापं दर्शयति, यस्मिन् पीडिता स्पष्टतया न ज्ञातुं शक्यते। श्वेतभवनेन पुष्टिः कृता यत् तस्मिन् भिडियायां कासिग् दृश्यते। बन्धने इस्लामधर्मं स्वीकृतवान् २६ वर्षीयः कस्सिग् अपि अब्दुल-रहमान कस्सिग् इति नाम्ना गतः । सः अमेरिकीसैनिकरूपेण मध्यपूर्वं गत्वा युद्धस्य पीडितानां साहाय्यं कर्तुं बाध्यतां अनुभवन् चिकित्साकर्मचारिणः रूपेण प्रत्यागतवान् । सः भिडियो अवश्यं दर्शयति -- घोरविस्तारेण -- यत् समूहः दावान् करोति यत् सीरिया-सर्वकारस्य पायलट् इति, यत् ISIS-सैनिकैः अपि युद्धं कुर्वन् अस्ति |. ""एतत् पर्याप्तं वक्तुं न शक्यते"" इति सीएनएन-संस्थायाः निक राबर्टसनः अवदत् । ""एतत् तेषां कृते सर्वाधिकं बर्बरं कृतम् अस्ति।"" सावधानीपूर्वकं निर्मितः भिडियो स्पष्टतया ""तेषां कृते प्रचारस्य पुरस्कारखण्डः"" इति राबर्टसनः वदति । अन्येभ्यः अपि ISIS इत्यनेन उत्पादितेभ्यः भिन्नम् अस्ति । अस्मिन् नारङ्गवस्त्रधारी पाश्चात्यबन्धकः स्वस्य मृत्योः पूर्वं कॅमेरा-सम्भाषणं न करोति । न च समूहस्य अग्रिमपीडितस्य नामकरणं करोति। सम्भवतः अस्य अर्थः अंशतः सीरियादेशीयाः इराकदेशीयाः च ISIS इत्यस्य आदेशान् आज्ञापयितुं भयभीताः कर्तुं भवति यदा आह्वानस्य विषयः आगच्छति इति रफीकः अमेरिकीसेनायाः सेवानिवृत्तः लेफ्टिनेंट् कर्णेलः जो रुफिनी च आतङ्कवादविरोधी विशेषज्ञः अवदत्। ""आईएसआईएस तान् यत् वदति तत् अस्ति यत् 'यदा वयं प्रविश्य भवन्तं वदामः यत् वयं भवन्तं यत् वदामः तत् कुर्वन्तु तर्हि भवन्तः जानन्ति यत् यदि भवन्तः न वदन्ति तर्हि तस्य परिणामः किं भवति' इति"" इति रुफिनी अवदत्। परन्तु एतत् तस्मिन् समये अपि आगच्छति यदा अमेरिकादेशः तस्य आईएसआईएस-विरोधी मित्रराष्ट्राणि च स्वस्य वायुप्रहारस्य दावान् कुर्वन्ति तथा च समूहेन सह युद्धं कुर्वतां भूसैनिकानाम् समर्थनं शनैः शनैः ज्वारं परिवर्तयितुं आरब्धम् इति अमेरिकी-मेजर-जनरल्-निवृत्तः जेम्स् ""स्पाइडर"" मार्क्स् अवदत्। किं ISIS शिखरं प्राप्तवान् ? इराक्देशे आतङ्कसमूहस्य विघ्नाः सन्ति . संयुक्तप्रमुखस्य अध्यक्षस्य जनरल् मार्टिन् डेम्पसे इत्यस्य इराक्-देशस्य भ्रमणकाले अपि एतत् आगच्छति । मार्क्स् रविवासरे सीएनएन-सञ्चारमाध्यमेन अवदत् यत् स्पष्टतया संयोगाः न सन्ति । ""एतत् गठबन्धनेन तेषां कार्याणां कृते अतीव विशेषतया समयः निर्धारितः अस्ति, अहं वदामि, तेषां कार्याणां परिणामेषु च।"" अगस्तमासे विमानप्रहारस्य आरम्भात् आरभ्य अमेरिकी-अधिकारिणः ISIS-सञ्चारं रसदं च बाधितुं, तस्य प्रगतिम् मन्दं कृत्वा, योद्धान् लघु-सङ्घटनेषु विकीर्णं कर्तुं बाध्यं च सफलतां प्रवर्धयन्ति गतसप्ताहे राष्ट्रपतिः बराक ओबामा इत्यनेन उक्तं यत् युद्धं नूतनचरणं प्रविशति यत् इराकस्य भूसैनिकानाम् अन्येषां च स्थानीययोद्धानां उपरि बहुधा निर्भरं भविष्यति। अधुना अमेरिकी-अधिकारिणः युद्धे अमेरिकी-भू-सैनिकानाम् भूमिकायाः कृते अधिकं मुक्ततां सुझातवन्तः । गुरुवासरे सदनस्य सशस्त्रसेवासमित्याः समक्षं साक्ष्यं दत्त्वा डेम्पसे इत्यनेन उक्तं यत् सेनापतयः “निश्चयेन विचारयन्ति” यत् इराकस्य मोसुल्-नगरं पुनः ग्रहीतुं अमेरिकीसैनिकानाम् आवश्यकता भवितुम् अर्हति, यत् वर्तमानकाले ISIS-सङ्घस्य कृते अस्ति। रविवासरस्य भिडियोमध्ये कथाकारः ओबामा इत्यस्मै तत् एव कर्तुं ताडितवान् । शिरःच्छेदनात् पूर्वं यातनाः बन्धकाः .","""वीडियो अंशतः स्थानीयनिवासिनः लक्ष्यं कृतवान् इति विश्लेषकाः वदन्ति . वीडियो सूचयति यत् ISIS अमेरिकी-गठबन्धन-वायु-आक्रमणानां दंशं अनुभवति इति विश्लेषकाः वदन्ति . ISIS युद्धं सफलं भवति इति गठबन्धनस्य दावानां प्रतिकारार्थं समयं विमोचनं, सेवानिवृत्तः जनरलः वदति . दुर्भाग्येन अधिकानि बर्बर-वीडियानि अपि सम्भवन्ति इति ते वदन्ति .""" "हतमाडल जैस्मीन फिओरे इत्यनेन सह मातृपुत्रीसम्बन्धः इति उक्तवती महिला गुरुवासरे रात्रौ सीएनएन-संस्थायाः लैरी किङ्ग् इत्यस्मै अवदत् यत् फिओरे कदापि तस्याः विवाहः इति न सूचितवान्। पूर्वपत्न्याः जैस्मीन फिओरे इत्यस्याः मृत्योः विषये वांछितस्य रायन् अलेक्जेण्डर् जेन्किन्स् इत्यस्य गिरफ्तारीपत्रं जारीकृतम् अस्ति। ग्वेण्डोलिन् ब्यूरेगार्ड् इत्यनेन उक्तं यत् फिओरे स्वपुत्रद्वयस्य निकटसखी आसीत्, तथा च सा भविष्यस्य मॉडलं तदा मिलितवती यदा फिओरे केवलं ११ वर्षीयः आसीत् ।निकटसम्बन्धस्य अभावेऽपि -- ""सा मां मम्मी इति आह्वयत् सा च मम पुत्री आसीत्"" -- ब्यूरेगार्ड् इत्यस्याः विषये अन्धकारे आसीत् फिओरे इत्यस्य विवाहः रायन् जेन्किन्स् इत्यनेन सह । नेवाडा-नगरस्य लासवेगास्-नगरे विवाहस्य कतिपयेषु सप्ताहेषु अनन्तरं विवाहः निरस्तः इति कथ्यते । रियलिटी टीवी प्रतियोगिनः जेन्किन्स् इत्यस्य हत्यायाः गिरफ्तारीपत्रं निर्गतम् अस्ति। अधिकारिणः मन्यन्ते यत् सः कनाडादेशं पलायितः अस्ति। फिओरे इत्यस्य शवः शनिवासरे प्राप्तः, सूटकेसे पूरितः, कैलिफोर्निया-देशस्य ऑरेन्ज्-मण्डलस्य अनाहेम्-नगरस्य बहिः एव स्थिते बुएना-पार्क्-इत्यस्मिन् डम्पस्टर-मध्ये त्यक्तः च। कैलिफोर्निया-देशस्य सैन्फ्रांसिस्कोतः साक्षात्कारं प्राप्य ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् जेन्किन्स् इत्यस्य विषये सा केवलं तस्य फिओरे इत्यनेन सह प्रारम्भिकसमागमः एव जानाति इति । ""सा मां न अवदत् यत् सा तस्य विवाहं कृतवती। सा मां [विषये] तस्य दिवसस्य विषये अवदत् यत् ते मिलितवन्तः, यत् सेण्ट् पैट्रिक् दिवसः आसीत्"" इति ब्यूरेगार्ड् अवदत्। ""सा परदिने मां आहूय अवदत् - 'मम्मी, अहं विश्वस्य सर्वाधिकं परिपूर्णं वयस्कं मिलितवान् तथा च -- तस्य च नाम रायन् अस्ति।' सा च केवलं रायनस्य विषये अग्रे गच्छति स्म, सः कथं सिद्धः इति च।तदेव च अहं जानामि स्म।"" ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् सा कदापि रायन् जेन्किन्स् इत्यनेन सह न मिलितवती। People.com इत्यस्य वेस्ट् कोस्ट् सम्पादकः माइक फ्लीमैन् इत्यनेन जेन्किन्स् इत्यनेन सह फिओरे इत्यस्य भंवरप्रसङ्गस्य अधिकविवरणं किङ्ग् इत्यस्मै वर्णितम् । ""ते लासवेगास्-नगरे मिलितवन्तः । दिनद्वयानन्तरं [मार्च-मासे] तेषां विवाहः लिटिल् व्हाइट् वेडिंग्-चैपेल्-इत्यत्र अभवत् । तत्रैव अवश्यं ब्रिट्नी स्पीयर्स्-इत्यस्य विवाहः अभवत्"" इति फ्लीमैन् किङ्ग्-महोदयाय अवदत् ""इदं द्रुतविवाहः आसीत्। अद्य वयं विवाहे कस्यचित् सह वार्तालापं कृतवन्तः। एकः साक्षी चैपल्-नगरस्य कर्मचारी आसीत्। बहुजनाः स्तब्धाः अभवन् यत् तौ द्वौ अपि विवाहितौ। ते तत् वेष्टने एव स्थापितवन्तः। तथा च विवाहे प्रायः आरम्भादेव बहु समस्याः आसन्"" इति फ्लीमैन् अवदत् । फ्लीमैन् किङ्ग् इत्यस्मै अवदत् यत् जेन्किन्स् जूनमासे नेवाडादेशे फिओरे इत्यस्य विरुद्धं घरेलुप्रहारस्य आरोपः कृतः, जेन्किन्स् इत्यस्य विरुद्धं डिसेम्बरमासे न्यायाधीशः गन्तव्यः इति ब्यूरेगार्ड् किङ्ग् इत्यस्मै अवदत् यत् यदा सा मृता तदा २८ वर्षीयः फिओरे २० वर्षस्य आरम्भे एव मॉडलिंग् आरब्धवती । तयोः गहनबन्धनस्य अभावेऽपि ब्यूरेगार्ड् इत्यनेन उक्तं यत् फिओरे इत्यस्याः जैविकमातुः लिसा लेपोर् इत्यनेन सह सम्बन्धः अस्ति । ""सा अपि मातुः समीपे आसीत्, परन्तु तत् भिन्नप्रकारस्य सामीप्यम् आसीत्।"" वधस्य भयानकतां वर्धयति स्म यत् फिओरे इत्यस्याः दन्ताः निष्कासिताः, तस्याः अङ्गुलीः च निष्कासिताः । आपराधिकप्रोफाइलर पैट् ब्राउन् इत्यनेन लैरी किङ्ग् इत्यस्मै उक्तं यत् एक्ट् इत्यनेन अन्वेषणस्य आरम्भे एव प्रमुखाः निर्णायकसाक्ष्याः प्रदत्ताः। ""आदौ एव अतीव स्पष्टम् आसीत्, यदा ते तस्याः शरीरं सामानस्य खण्डे प्राप्तवन्तः, यत् वयं क्रमिकहत्यारा सह व्यवहारं न कुर्मः। अहं जानामि यत् कोऽपि तां जानाति, [तस्याः घातकः] निश्चयं कर्तुम् इच्छति सा न परिचिता इति” इति ब्राउनः अवदत् । ""अत एव सः [शङ्कितः[ तस्याः अङ्गुलीः छित्त्वा ... तस्याः दन्तं बहिः कृत्वा अन्ते गतः। सः स्मार्टः अपि अभवत्। सः बहु अपराधप्रदर्शनानि पश्यन् सर्वान् आईडी-विमोचनं करिष्यति इति चिन्तितवान्, तस्याः वस्त्राणि अपहृत्य, स्थापयति स्म her in the luggage, probably because it's one way to get her of an apartment. तथा च तत् Dumpster क्षिपतु आशा च यत् समयः तस्य पालनं करिष्यति, सा जीर्णा भविष्यति, ते कदापि तां परिचययितुं न शक्नुवन्ति"" इति ब्राउनः अवदत् . जेन्किन्स् VH1 इति कार्यक्रमेषु ""मेगन वान्ट्स् ए मिलियनेर्"" तथा ""आई लव् मनी ३"" इति कार्यक्रमेषु अभिनयम् अकरोत् । ""अयं अतीव अभिमानी पुरुषः अस्ति"" इति ब्राउनः अवदत् । ""मेगनः शो इत्यत्र एव अवदत्। सा अवदत् यत् सः एकः हेरफेरः अस्ति। सः अस्ति। तत्र तस्य मनोरोगस्य प्रमाणानि सन्ति।"" अपराधस्य क्रूरता फिओरे इत्यस्य मित्रमण्डले बहु आहतवती अस्ति। ""रयान जेन्किन्स् पशुः अस्ति"" इति परिवारस्य मित्रं रोबर्ट् हास्मैन् अवदत् यः अवदत् यत् फिओरे २ १/२ वर्षाणि यावत् तस्य सखी आसीत् । हसमानस्य वचनं पश्यन्तु » . ""तेन चमेलीयाः कृते यत् कृतं तत् अवाच्यम्। केवलं न सम्यक्।"" सः तां ""अतिपरिचर्याशीलः व्यक्तिः सुन्दरः व्यक्तिः"" इति वर्णितवान् । ऑरेन्ज काउण्टी जिलाधिवक्ता टोनी रक्कौकस् ""लैरी किङ्ग् लाइव्"" इत्यत्र उक्तवान् यत् जेन्किन्स् एकमात्रः संदिग्धः अस्ति । अन्यः कोऽपि अत्र सम्मिलितः भवेत् इति कोऽपि संकेतः नास्ति इति सः अवदत् । ""वयं मन्यामहे यत् सः सशस्त्रः अस्ति यतोहि तस्य अपार्टमेण्टतः एकः हस्तबन्दूकः अदृश्यः अस्ति, यत् सः पूर्वं अन्तिमं स्थानं अस्ति ... सः पलायितवान्। अतः सः सशस्त्रः इति भासते। सः च निश्चितरूपेण खतरनाकः यतः सः निराशः अस्ति"" इति रक्कौकस् अवदत्।","""ग्वेण्डोलिन् ब्यूरेगार्ड् वदति यत् तस्याः हतमाडलेन सह मातृपुत्रीसम्बन्धः आसीत् ."" ब्यूरेगार्ड् कथयति यत् जैस्मीन फिओरे रायन् जेन्किन्स् इत्यनेन सह विवाहस्य विषये तां अन्धकारे एव स्थापयति स्म | जेन्किन्स्, फिओरे रद्दीकरणं प्राप्तवान्; सः तस्याः घोरवधस्य शङ्कितः अस्ति . अपराधी प्रोफाइलरः कथयति यत् वधस्य विवरणेन ज्ञातं यत् एतत् धारावाहिकहत्याराः कार्यम् नासीत् .""" """अर्बपतिः रियलिटी टीवी-तारकः च अवदत् यत् मेक्केन् महोदयः केवलं युद्धबन्दी इति कारणेन एव नायकः इति गण्यते।"" ततः सः अपि अवदत् यत् """"अ गृहीताः जनाः मम रोचन्ते।"" एतेषां टिप्पणीनां कारणेन दलस्य सर्वत्र प्रबलं आलोचना अभवत् । प्रतिद्वन्द्वी रिक् पेरी इत्यनेन उक्तं यत् अमेरिकीराजनीत्यां एषा टिप्पणी ""नवीननीचः"""" अस्ति । पश्चात् ट्रम्पमहोदयः स्वस्य वचनं स्पष्टीकर्तुं प्रयतितवान् यद्यपि सः क्षमायाचनां न कृतवान्। """"यदि कश्चन व्यक्तिः गृहीतः भवति तर्हि ते मम विषये नायकः एव"""" इति सः अवदत् । """"जॉन् मेक्केन् यत् कार्यं सिनेट्-मध्ये करोति तत् मम न रोचते यतोहि सः अस्माकं दिग्गजानां पालनं न करोति।'' पूर्वं द्वयोः मध्ये संघर्षः अभवत्, यत्र मेक्केन् महोदयः ट्रम्पमहोदयस्य उपरि आरोपं कृतवान् यत् सः मेक्सिकोदेशस्य आप्रवासिनः उपरि आक्रमणेन """"उन्मत्तान् प्रज्वलितवान्"""" इति। वियतनामयुद्धे तस्य विमानस्य पतनस्य अनन्तरं म्याक्केन् महोदयः सार्धपञ्चवर्षपर्यन्तं निरुद्धः आसीत् । ट्रम्पमहोदयः छात्राणां चिकित्साविलम्बस्य माध्यमेन सेवां परिहरति स्म। २००८ तमे वर्षे राष्ट्रपतिपदस्य उम्मीदवारः अद्यापि ट्रम्पमहोदयस्य टिप्पणीं प्रति प्रतिक्रियां न दत्तवान् यद्यपि तस्य पुत्री मेघना इत्यनेन ट्वीट् कृता यत् सा """"वितृष्णा"" इति नामाङ्कनार्थं ट्रम्पमहोदयस्य बहवः प्रतिद्वन्द्विनः तस्य उपरि आक्रमणं कर्तुं पङ्क्तिं कृतवन्तः। सम्प्रति रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन १५ जनाः धावन्ति । ट्रम्पमहोदयः केषुचित् प्रारम्भिकनिर्वाचनेषु नेतृत्वं कृतवान् यद्यपि विश्लेषकाः भविष्यवाणीं कृतवन्तः यत् यथा यथा स्पर्धायाः विकासः भवति तथा तथा तस्य आकर्षणं न्यूनीकर्तुं शक्यते।”",रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य आशावादी डोनाल्ड ट्रम्पः पूर्वयुद्धबन्दीस्य सिनेटर् जॉन् मेक्केन् इत्यस्य सैन्यअभिलेखस्य उपरि आक्रमणं कृत्वा क्रोधं प्रेरितवान्। "निकोला बेनेडेट्टी, यस्य एल्बम् Homecoming: A Scottish Fantasy इति यूके आधिकारिक एल्बम चार्टस्य शीर्ष २० मध्ये प्रविष्टम् अस्ति । सा १६ वर्षीयायाः BBC इत्यस्य वर्षस्य युवा संगीतकारः अभवत्, अस्मिन् वर्षे पूर्वं ब्रिटेनस्य शक्तिशालिनः युवतयः इति नामाङ्किता, पूर्वमेव एमबीई-उपाधिः, अष्टौ मानद-उपाधिः च अस्ति परन्तु निकोला बेनेडेट्टी स्वस्य धनुषे अपरं तारं योजितवती अस्ति। कालः सा १९९० तमे दशके अनन्तरं प्रथमा एकल-ब्रिटिश-वायलिनवादिका अभवत्, या स्वस्य अभिलेखेन Homecoming: A Scottish Fantasy इति अभिलेखेन आधिकारिक-यूके-एल्बम-चार्ट्-मध्ये Top-20-मध्ये प्रवेशं कृतवती सा अपि प्रथमा स्कॉटिशशास्त्रीयकलाकारः अस्ति या Top 20 मध्ये प्रवेशं कृतवती अस्ति।It’s at number 19 and expected to rise. एकलप्रदर्शकरूपेण Top 20 एल्बम् स्कोरं कृतवती अन्तिमा ब्रिटिश-वायलिनवादिका १९९५ तमे वर्षे वैनेसा मे आसीत् ।१९८९ तमे वर्षे निगेल् केनेडी इत्यनेन एतत् पराक्रमं प्राप्तम् ।ग्लास्गो-नगरे राष्ट्रमण्डलक्रीडायाः उद्घाटनसमारोहे प्रदर्शनं कर्तुं युक्ता मिस् बेनेडेट्टी अवदत् 'अहं शीर्ष २० मध्ये प्राप्तवान् इति सर्वथा रोमाञ्चितः अस्मि, न तु किमपि यत् शास्त्रीयकलाकारः कदापि अपेक्षते।' इदं Bruch’s Scottish Fantasy इत्यस्मात् प्रेरितम् गहनतया व्यक्तिगतं रिकार्डिङ्ग् अस्ति । 'प्रकल्पः मां स्कॉटिशसंस्कृतेः हृदये गभीरं नीतवती।' आशासे यत् सङ्गीतं सर्वेषु विविधतासु किञ्चित् उत्थानं आनन्दं च प्रदाति।’ अस्मिन् वर्षे पूर्वं २६ वर्षीयः समीक्षकान् आक्षेपं कृतवान् ये दावान् कुर्वन्ति यत् ग्लैमरस शास्त्रीयसङ्गीतकाराः स्वस्य कलात्मकक्षमतायाः अपेक्षया स्वस्य कामुकप्रतिबिम्बस्य कारणेन सफलाः भवन्ति। सा अवदत् यत् यदा प्रतिभाशालिनः महिलाकलाकाराः तेषां रूपाणाम् आधारेण न्यायिताः भवन्ति तदा एतत् लैङ्गिकतावादस्य सदृशं भवति, ततः परं च अवदत् यत् ‘शास्त्रीयसङ्गीतं बहुभ्यः उद्योगेभ्यः अपेक्षया स्वस्य अखण्डतायाः विषये अधिकं गर्वितः भवितुम् अर्हति। जनाः मूलतः स्वक्षमतायाः कृते एव चयनिताः भवन्ति।’ मिस् बेनेडेट्टी इत्यस्याः नवीनतमा उपलब्धिः तस्याः शैक्षिक-दानकार्यस्य कृते २०१३ तमे वर्षे एमबीई-इत्यस्य अनुसरणं करोति । फेब्रुवरीमासे टाइम्स् पत्रिकायां प्रकाशितस्य ब्रिटेनस्य शीर्ष ३०: द यंग फीमेल पावर लिस्ट् इत्यस्मिन् एडेल्, एम्मा वाट्सन्, केम्ब्रिज्-नगरस्य डचेस् इत्यादिभिः सह सा नामाङ्किता मिस् बेनेडेट्टी इत्यस्याः नवीनतमः उपलब्धिः २०१३ तमे वर्षे तस्याः शैक्षिक-दानकार्यस्य कृते एमबीई-इत्यस्य अनुसरणं करोति । जर्मन-रोमान्टिक-संगीतकारेन मैक्स-ब्रुच्-इत्यनेन १८८० तमे वर्षे लिखितस्य शास्त्रीयसङ्गीतस्य स्कॉटिश-फैन्टासी-इत्यस्य तस्याः प्रस्तुतिः अधुना Will.i.am-इत्यादीनां पॉप्-अभिनयानां पार्श्वे मुख्यधारा-चार्ट्-मध्ये उपविशति – बीबीसी-प्रतिभा-प्रदर्शनस्य द वॉयस्-इत्यस्य न्यायाधीशः प्रथमक्रमाङ्कस्य स्थानं रैपरः निर्माता च दावान् अकरोत् । तस्य नूतनं एकलगीतं सीधा चार्ट्स्-मध्ये शीर्षस्थाने गत्वा तस्य १०तमं यूके-नम्बर-वनं प्राप्तवान् । १७ वर्षीयः अमेरिकनगायकः कोडी वाइजः इति चलच्चित्रं द वॉयस् न्यायाधीशस्य प्रथमक्रमाङ्कस्य २००३ तमे वर्षे ब्ल्याक् आयड् पीस् इति गीतस्य Where Is The Love इत्यस्य हिट्-गीतस्य ११ वर्षाणाम् अनन्तरं राशेः शीर्षस्थाने अस्ति सः वर्तमानं चार्ट-राज्ञी एरियाना ग्राण्डे, इग्गी अजालिया च प्रॉब्लेम् इत्यनेन द्वौ यावत् न्यूनीकृतवान्, एला हेण्डर्सन् अपि घोस्ट् इत्यनेन सह एकं स्लाइड् कृत्वा तृतीयस्थानं प्राप्तवान् इति आधिकारिकचार्ट् कम्पनीयाः अनुसारम्। अधुना अस्य पॉप्-तारकस्य ब्रिटेन-देशे पञ्च एकल-प्रथम-एकलगीतानि सन्ति, यथा सः ब्ल्याक्-आइड्-पीस्-समूहेन सह कृतवान् ।","""निकोला बेनेडेट्टी इत्यस्याः नूतनः अभिलेखः आधिकारिकः यूके एल्बम चार्टस्य शीर्ष २० मध्ये प्रवेशं करोति ."" १९९० तमे दशके प्रथमः ब्रिटिश एकलवायलिनवादकः अभवत् यः शीर्ष २० मध्ये प्रवेशं कृतवान् | संगीतकारस्य पूर्वमेव एमबीई अस्ति , सः राष्ट्रमण्डलक्रीडायाः उद्घाटने क्रीडति |""" "भारतस्य मुम्बईनगरे गतवर्षे घातक-आतङ्कवादी-आक्रमणानां कृते रसद-सहायतां प्रदातुं आरोपितौ पाकिस्तानी-पुरुषौ शनिवासरे इटली-देशे गृहीतौ इति पुलिसैः उक्तम्। इटलीदेशस्य उत्तरे ब्रेस्सियानगरे तेषां गृहीतत्वं इटलीदेशस्य सामान्यजागृतिविशेषकार्यक्रमविभागस्य प्रमुखः स्टीफनो फोन्जी अवदत्। भारतस्य बृहत्तमे नगरे आक्रमणानि चतुर्दिनानि यावत् अभवन् । आक्रमणकारिणः मुम्बईनगरस्य अनेकस्थानानि लक्ष्यं कृत्वा अनेकानि होटेलानि, यहूदीकेन्द्रं च गृहीतवन्तः । आक्रमणेषु १६० जनाः मृताः । २००८ तमे वर्षे नवम्बर्-मासस्य २५ दिनाङ्के मुम्बई-नगरे आक्रमणानां पूर्वदिने गृहीतौ पुरुषौ २२९ डॉलर-रूप्यकाणि स्थानान्तरितवन्तौ इति कथ्यते यत् शङ्कितैः प्रयुक्तानि अन्तर्जाल-फोन-रेखाः सक्रियीकरणाय उपयुज्यते स्म ब्रेस्सिया-नगरे दीर्घकालीन-धनहस्तांतरण-संस्थायाः सह सम्बद्धौ अन्यौ अपि अन्यौ अवैधकार्यस्य कारणेन गृहीतौ इति फोन्जी सीएनएन-सञ्चारमाध्यमेन अवदत्। पञ्चमस्य पुरुषस्य अन्वेषणं पुलिसैः क्रियते। इटलीदेशात् धनं स्थानान्तरितम् इति भारतीयाधिकारिभिः एफबीआय-संस्थायाः च सचेष्टितस्य अनन्तरं इटलीदेशस्य पुलिसैः परमासे एव अन्वेषणं आरब्धम् इति फोन्जी अवदत्। इटलीदेशे कदापि न प्रविष्टस्य पुरुषस्य मुस्लिमनाम्ना धनस्य स्थानान्तरणस्य अनन्तरं अधिकारिणः एजन्सी इत्यस्याः शङ्काम् अकरोत् इति पुलिसवक्तव्ये उक्तम्। भारतीयपुलिसः उक्तवान् यत् अस्मिन् घातकप्रहारे १० पाकिस्तानिनः सम्मिलिताः आसन्, येषु नव जनाः अस्मिन् नरसंहारे मृताः। एकमात्रः जीवितः संदिग्धः समन्वितगोलीकाण्डस्य बमविस्फोटस्य च घटनां पाकिस्तानस्य लश्कर-ए-तय्यिबा इति उग्रवादीसमूहस्य नेतारेण सह सम्बद्धवान् यः भारते प्रतिबन्धितः अस्ति। रोमनगरे स्थितस्य सीएनएन-संस्थायाः हाडा मेसिया इत्यस्याः योगदानम् अस्मिन् प्रतिवेदने अभवत् ।","भारतस्य मुम्बईनगरे गतवर्षे घातक-आतङ्कवादी-आक्रमणानां कृते रसद-सहायतां प्रदातुं आरोपितौ पाकिस्तानी-पुरुषौ शनिवासरे इटली-देशे गृहीतौ इति पुलिसैः उक्तम्। इटलीदेशस्य उत्तरे ब्रेस्सियानगरे तेषां गृहीतत्वं इटलीदेशस्य सामान्यजागृतिविशेषकार्यक्रमविभागस्य प्रमुखः स्टीफनो फोन्जी अवदत्। भारतस्य बृहत्तमे नगरे आक्रमणानि चतुर्दिनानि यावत् अभवन् । आक्रमणकारिणः मुम्बईनगरस्य अनेकस्थानानि लक्ष्यं कृत्वा अनेकानि होटेलानि, यहूदीकेन्द्रं च गृहीतवन्तः । आक्रमणेषु १६० जनाः मृताः । २००८ तमे वर्षे नवम्बर्-मासस्य २५ दिनाङ्के मुम्बई-नगरे आक्रमणानां पूर्वदिने गृहीतौ पुरुषौ २२९ डॉलर-रूप्यकाणि स्थानान्तरितवन्तौ इति कथ्यते यत् शङ्कितैः प्रयुक्तानि अन्तर्जाल-फोन-रेखाः सक्रियीकरणाय उपयुज्यते स्म ब्रेस्सिया-नगरे दीर्घकालीन-धनहस्तांतरण-संस्थायाः सह सम्बद्धौ अन्यौ अपि अन्यौ अवैधकार्यस्य कारणेन गृहीतौ इति फोन्जी सीएनएन-सञ्चारमाध्यमेन अवदत्। पञ्चमस्य पुरुषस्य अन्वेषणं पुलिसैः क्रियते। इटलीदेशात् धनं स्थानान्तरितम् इति भारतीयाधिकारिभिः एफबीआय-संस्थायाः च सचेष्टितस्य अनन्तरं इटलीदेशस्य पुलिसैः परमासे एव अन्वेषणं आरब्धम् इति फोन्जी अवदत्। इटलीदेशे कदापि न प्रविष्टस्य पुरुषस्य मुस्लिमनाम्ना धनस्य स्थानान्तरणस्य अनन्तरं अधिकारिणः एजन्सी इत्यस्याः शङ्काम् अकरोत् इति पुलिसवक्तव्ये उक्तम्। भारतीयपुलिसः उक्तवान् यत् अस्मिन् घातकप्रहारे १० पाकिस्तानिनः सम्मिलिताः आसन्, येषु नव जनाः अस्मिन् नरसंहारे मृताः। एकमात्रः जीवितः संदिग्धः समन्वितगोलीकाण्डस्य बमविस्फोटस्य च घटनां पाकिस्तानस्य लश्कर-ए-तय्यिबा इति उग्रवादीसमूहस्य नेतारेण सह सम्बद्धवान् यः भारते प्रतिबन्धितः अस्ति। रोमनगरे स्थितस्य सीएनएन-संस्थायाः हाडा मेसिया इत्यस्याः योगदानम् अस्मिन् प्रतिवेदने अभवत् ।" "न्यूजीलैण्ड्-देशस्य स्क्रम्-हाफः शॉन् जॉन्सन् २०१४ तमस्य वर्षस्य रग्बी-लीग्-विश्वस्वर्ण-बूट्-विजयेन स्मरणीयं १२ मासान् समाप्तवान् - सम्मानार्थं संघ-परिवर्तनस्य सैम बर्गेस्-इत्यस्य चुनौतीं त्यक्त्वा २०१३ तमस्य वर्षस्य विश्वकपस्य सेमीफाइनल्-क्रीडायां अन्तिम-निमेषे प्रयासेन परिवर्तनेन च इङ्ग्लैण्ड्-देशस्य हृदयं भग्नवान् न्यूजीलैण्ड्-वॉरियर्स्-क्रीडकः गतमासे वेलिंग्टन-नगरे २०१४ तमस्य वर्षस्य चतुर्-राष्ट्र-श्रृङ्खला-अन्तिम-क्रीडायां मेन-ऑफ-द-मैच-प्रदर्शनं कृतवान् यतः कीवी-दलेन आस्ट्रेलिया-देशः पराजितः भूत्वा उपाधिः उत्थापितः - एतत् प्रदर्शनं १३-जनानाम् गोल्डन्-बूट्-मतदान-परिषदं प्रभावितं कृतवान् । द्वितीयवर्षं यावत् क्रमशः आङ्ग्ल-अग्रेसरः बर्गेस् - यः अक्टोबर्-मासे दक्षिण-सिड्नी-नगरस्य स्नान-क्रीडायाः अदला-बदलीम् अकरोत् - मतदानस्य द्वितीयः अभवत् किन्तु, यदा १२ मासाः पूर्वं बर्गेस् जोनाथन् थर्स्टन्-इत्यस्य सप्त-बिन्दु-अन्तरे आसीत्, तदा अस्मिन् समये जॉन्सन् निर्णायकः विजेता आसीत्, प्रायः द्विवारं संग्रहणं कृतवान् यावन्तः बिन्दवः तस्य समीपस्थः प्रतिद्वन्द्वी। जॉन्सन् ह्यु मेक्गाहन्, स्टेसी जोन्स्, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य प्रतिष्ठितं पुरस्कारं प्राप्तवान् केवलं चतुर्थः न्यूजीलैण्डदेशीयः भवति । शौन् जॉन्सन् २०१४ तमस्य वर्षस्य रग्बीलीग् वर्ल्ड गोल्डन् बूट् इति पुरस्कारं प्राप्य स्मरणीयं १२ मासानां समाप्तिम् अकरोत् | जॉन्सन् अवदत् यत् - 'वृद्धः सन् रग्बीलीगस्य प्रशंसकः सन् अहं गोल्डन् बूट् पुरस्कारस्य विषये सर्वदा जानामि स्म । 'अहं पूर्वं ये क्रीडकाः तत् जितवन्तः तेषां विषये बहु अवगतः आसम् यतोहि ते खिलाडयः आसन् येषां पश्यन् अहं स्टेसी जोन्स्, एण्ड्रयू जॉन्स् च इव वृद्धः अभवम्।' ततः वर्तमानाः क्रीडकाः आसन् येषां प्रशंसा अहं थर्स्टन् इव करोमि। तत् प्राप्तुं प्रामाणिकतया वक्तुं सुन्दरं अवास्तविकं भवति। 'मया अनुभूतं यत् अहं वर्षं यथार्थतया सम्यक् समाप्तवान् तथा च तत् चतुर्राष्ट्रेषु नेतुम् समर्थः अभवम् तथा च किवी-दलस्य कृते कथं क्रीडितः इति विषये यथार्थतया प्रसन्नः अभवम्।' 'अधुना अस्माकं यत् संस्कृतिः अस्ति, अस्माकं परितः यत् क्रीडकसमूहः अस्ति, तत् केवलं सुलभं जातम्।' तेषां बालकानां भागं विना मया एतत् पुरस्कारं प्राप्तुं न शक्यते स्म, तेषां कृते अहं तत् स्वीकुर्यामि।' १३ निर्णायकानाम् अस्मिन् प्यानेल् मध्ये आस्ट्रेलिया, इङ्ग्लैण्ड्, फ्रान्स्, न्यूजीलैण्ड् इत्यादीनां प्रतिनिधिः आसीत्, येषु पूर्वगोल्डन् बूट् विजेता गैरी स्कोफील्ड्, पूर्वः ग्रेट् ब्रिटेनस्य प्रशिक्षकः ब्रायन नोबल्, पूर्वकीवी अन्तर्राष्ट्रीयक्रीडकाः रॉबी हन्टर-पॉल, डेरिल् हैलिगन च सन्ति षड्पुरुषाणां लघुसूचौ। जॉन्सन् ४४ अंकं, बर्गेस् २३, जेम्स् ग्राहम् १८ अंकं तृतीयं, ग्रेग् इङ्ग्लिस् १७ अंकं च चतुर्थं प्राप्तवान् ।द्विगुणविजेता थर्स्टन् - यः चोटकारणात् चतुर्राष्ट्रेभ्यः त्यक्तवान् - १३ अंकं प्राप्तवान्, कीवी-प्रोप् जेस्सी ब्रोम्विच् द्वौ अंकं च प्राप्तवान् जॉन्सन् केवलं चतुर्थः न्यूजीलैण्डदेशीयः भवति यः प्रतिष्ठितं पुरस्कारं प्राप्तवान्, ह्यु मेक्घान्, स्टेसी जोन्स, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य । 'यथा रग्बीलीग् वर्ल्ड गोल्डन् बूट् इत्यस्य विषये सर्वदा भवति, वयं निर्णायकान् अन्तर्राष्ट्रीयमञ्चे प्रथमतया प्रदर्शनानां विषये विचारं कर्तुं पृष्टवन्तः, तथा च एतत् अनिर्वचनीयं यत् २०१४ तमे वर्षे तस्मिन् स्तरे शॉन् जॉन्सन् इत्यस्य सर्वाधिकं प्रभावः अभवत्,' इति आरएलडब्ल्यू सम्पादकः गैरेथः वाकरः अवदत्। 'समग्रप्रतियोगितायां सः न्यूजीलैण्ड्-पक्षस्य आयोजनस्य, स्वयमेव व्यक्तिगत-तेजस्य क्षणानाम् उत्पादनस्य च विनाशकारीं मिश्रणं प्रदत्तवान् ।' कीवी-देशस्य चतुर्राष्ट्राणां विजयः वर्षस्य विश्वदले अभिलेखसङ्ख्यायाः खिलाडयः चयनेन प्रतिबिम्बितः अस्ति - षट् । डीन् व्हेर् केन्द्रे पङ्क्तिं कृत्वा मनु वतुवेइ इत्यनेन सह पक्षे तस्य पार्श्वभागे, जॉन्सन् इत्यनेन सह अर्धभागे । ब्रोम्विच्, केविन् प्रॉक्टर्, सिमोन मैनरिंग् च पौराणिकपक्षे पैक् डाउन कुर्वन्ति । बर्गेस् इत्यस्य नाम शिथिल-अग्रेसरः अस्ति, यत्र प्रोप् ग्राहम्, विङ्ग-रायन-हॉल-इङ्ग्लैण्ड्-इत्यस्य अन्ये समावेशाः सन्ति । आस्ट्रेलियादेशीयाः इङ्ग्लिस्, माइकल जेनिङ्ग्स्, थर्स्टन्, कैमरन् स्मिथः च सन्ति ।","""शौन् जॉन्सन् संघपरिवर्तनस्य सैम बर्गेस् इत्यस्य चुनौतीं दृष्टवान् ."" न्यूजीलैण्ड्-देशस्य स्क्रम्-हाफ् २०१४ तमस्य वर्षस्य रग्बी-लीग्-विश्वस्वर्ण-बूट्-पुरस्कारं प्राप्तवान् । सः ह्यु मेक्घान्, स्टेसी जोन्स्, बेन्जी मार्शल इत्येतयोः पदचिह्नानि अनुसृत्य गच्छति .""" "नवनिमेषेषु त्रयः गोलानि कृत्वा आर्सेनल-क्लबः आङ्ग्ल-प्रीमियर-लीग्-क्रीडायां द्वितीयस्थानं प्राप्तवान् यतः अन्ततः सोमवासरे रात्रौ अमीरात्-क्रीडाङ्गणे ३-१ इति स्कोरेन विजयं प्राप्य विजेतानां चेल्सी-विरुद्धं स्वस्य हुडू-क्रीडायाः समाप्तिम् अकरोत् एलेक्स् सोङ्ग्, सेस्क् फेब्रेगास्, थियो वाल्कोट् इत्येतयोः गोलैः आर्सेन् वेङ्गर् इत्यस्य टीमः लीडर-म्यान्चेस्टर-युनाइटेड्-क्लबस्य द्वौ अंकौ पृष्ठतः अभवत्, चेल्सी-क्लबस्य कृते क्रमशः पञ्च-पराजयानां धावनं च समाप्तवान् ब्रानिस्लाव इवानोविच् आगन्तुकानां कृते एकं गोलं पृष्ठतः आकर्षितवान्, परन्तु नवम्बरमासस्य आरम्भात् प्रथमविजयस्य अन्वेषणं निरन्तरं कुर्वन्तः तेषां दयनीयरूपस्य धावनस्य समाप्त्यर्थं तत् पर्याप्तं नासीत्। स्पेनदेशस्य मध्यक्षेत्रस्य खिलाडी फेब्रेगास् इत्यस्य प्रारम्भिकपङ्क्तौ पुनः स्थापितः, तथैव डच्-देशस्य स्ट्राइकरः रोबिन् वैन् पर्सी इत्यपि गनर्स्-क्लबस्य कृते बूस्ट्-प्रदानं प्राप्तम्, परन्तु चेल्सी-क्लबस्य फ्रांसीसी-अग्रेसरः निकोलस् अनेल्का जानु-चोटेन अनुपस्थितः आसीत् २०१० तमस्य वर्षस्य फुटबॉलस्य नायकाः खलनायकाः च . प्रथमार्धं स्क्रैपी-प्रकरणम् आसीत् यतः चेल्सी-क्लबः उपविश्य प्रतिद्वन्द्वीन् तेषां उपरि आक्रमणं कर्तुं आमन्त्रयति स्म, यत्र कोऽपि पक्षः गोल-अवकाशानां मार्गे बहु न सृजति स्म परन्तु तत् सर्वं विरामात् पञ्चनिमेषपूर्वं परिवर्तत यतः समीर नास्री चेल्सी-क्रीडकं पेट्र सेच्-इत्येतत् शीर्ष-कोणं प्रति कर्लिंग्-प्रयासेन उत्तमं सेव-करणाय बाध्यं कृतवान् तथा च केवलं चतुर्निमेषेभ्यः अनन्तरं आर्सेनल-क्लबः अग्रे आसीत् । सोङ्गः विल्शेर् इत्यनेन सह पासानाम् आदानप्रदानं कृतवान्, ततः पूर्वं क्षेत्रे एकं शिथिलं कन्दुकं उद्धृत्य जालस्य कोणे चालितवान् । द्वितीयपर्यन्तं गृहपक्षः जालेभ्यः गर्जन् बहिः आगतः, यतः वाल्कोट् माइकल एस्सिएन् इत्यस्य शिथिलं पासं लट्च कृत्वा सेच् इत्यस्य कृते स्क्वेर् करणस्य पूर्वं फेब्रेगास् इत्यस्य समीपं कृतवान्, यः ५१ निमेषेषु कन्दुकं रिक्तजाले स्ट्रॉक् कृतवान् एकनिमेषाधिकं किञ्चित् अनन्तरं भूमिकाः विपर्यस्ताः यतः फेब्रेगास् वाल्कोट् इत्यस्मै कन्दुकं क्लिप् कृतवान्, यः क्षेत्रस्य धारात् सेच् इत्यस्य अतीते नीचः प्रहारं कृतवान् । ५७ मिनिट् मध्ये चेल्सी-क्लबः स्वयमेव आशायाः किरणं दत्तवान् यतः इवानोविच् डिडियर् ड्रोग्बा इत्यस्य कर्लिंग् फ्रीकिक्-इत्यस्य जालपुटे दृष्टिपातं कृतवान्, परन्तु प्रचुरं पुरुषान् अग्रे प्रतिबद्धवान् अपि चॅम्पियन्स्-क्लबः पुनः मेलने मार्गं फैशनं कर्तुं न शक्तवान् नस्री-अबू-डायबी-योः चेल्सी-क्लबस्य दुःखं वर्धयितुं अवसराः आसन्, परन्तु उभौ विलम्बेन प्राप्तान् अवसरान् अपव्ययितवन्तौ । चेल्सी-क्लबस्य पराजयेन तेषां इटालियन-प्रबन्धकस्य कार्लो एन्चेलोट्टी-इत्यस्य उपरि अधिकं दबावः भवितुं निश्चितः अस्ति, यः अष्टसु क्रीडासु केवलं एकस्य विजयस्य दयनीय-धावनस्य अध्यक्षतां कृतवान् अस्ति वयं सुप्ताः इति कारणेन जागरणं कर्तव्यम् इति सः क्रीडायाः अनन्तरं स्काईस्पोर्ट्स् इत्यस्मै अवदत् । ""वयं सम्यक् न क्रीडितवन्तः किन्तु आर्सेनलः क्रीडितवान् ते च विजयं अर्हन्ति स्म। अस्माभिः एकाग्रता एव तिष्ठितव्या, परिश्रमं च निरन्तरं कर्तव्यम्।"" आर्सेनल-क्लबस्य प्रमुखः वेङ्गर् अवदत् यत् - ""वयं अनुशासिताः, परस्परं कृते क्रीडितवन्तः, केषुचित् चरणेषु न्यूनतया घबराहटाः, सम्भवतः न्यूनसाहसिकाः च आसन्","""सोमवासरे आङ्ग्लप्रीमियरलीग्-क्रीडायां आर्सेनल-क्लबः चेल्सी-क्लबस्य ३-१ इति स्कोरेन पराजितवान् |"" एलेक्स सोङ्ग, सेस्क फेब्रेगास् तथा थियो वाल्कोट् इत्येतयोः गोलैः वर्तमानविजेतारः दृश्यन्ते . चेल्सी ब्रैनिस्लाव इवानोविच् इत्यस्य माध्यमेन सान्त्वनां प्रबन्धितवान् परन्तु तेषां दुर्बलं धावनं अद्यापि वर्तते | आर्सेनल द्वितीयस्थाने गच्छति, नेतारः म्यान्चेस्टर युनाइटेड् इत्यस्मात् द्वौ अंकौ पृष्ठतः ।""" "एकः अज्ञातः पुरुषः यः ३० वर्षेषु ४४५ वारं फोटोबूथ् इत्यत्र स्वस्य चित्रं गृहीतवान् सः रहस्यं सिद्धः भवति । १९३० तमे दशके आरभ्य १९६० तमे दशके यावत् त्रयः दशकाः यावत् फोटोबूथ् इत्यत्र कृष्णश्वेतयोः सेल्फी गृहीतवान्, कालस्य मार्गस्य चार्टं कृतवान् । अधिकांशचित्रेषु रहस्यपुरुषः फोटोबूथ्-मध्ये कॅमेरा-प्रति विस्मयमानः दृश्यते, अन्येषु तु तस्य मनोदशायाः परिवर्तनेन प्रायः मुखं विस्मयमानः दृश्यते । दशकत्रयं यावत् अयं अज्ञातः १९३० तः १९६० पर्यन्तं फोटोबूथ्-मध्ये ४४५ सेल्फी-चित्रं गृहीतवान् । अधुना ते रट्जर्स् विश्वविद्यालये नूतनां प्रदर्शनीं निर्मान्ति | मन्यते यत् सः पुरुषः फोटोबूथ - तकनीकिः आसीत् , उपकरणस्य परीक्षणस्य मार्गरूपेण चित्राणि गृहीतवान् | कोऽपि निश्चितरूपेण न जानाति यत् सः पुरुषः कोऽस्ति, अथवा खलु ३० वर्षेषु सः स्वस्य चित्राणि किमर्थं गृहीतवान्, विशेषतः यतः तदा आत्मचित्रग्रहणं बहु कठिनम् आसीत् केषुचित् चित्रेषु सः फेडोरा-क्रीडां कृत्वा नलिकां धूमपानं कुर्वन् दृश्यते, अन्यदा तु सूट-वेषं धारयति । अधुना न्यूजर्सी-नगरस्य रट्जर्स्-विश्वविद्यालये '४४५ पोर्ट्रेट्स् आफ् मेन्' इति नामकस्य समुचित-नामकस्य शो-मध्ये एतानि चित्राणि साझां क्रियन्ते । कोऽपि निश्चितरूपेण न जानाति यत् सः पुरुषः कोऽस्ति, अथवा खलु ३० वर्षेषु स्वस्य चित्राणि किमर्थं गृहीतवान् . न्यू ब्रन्स्विक्-नगरस्य रट्जर्स्-जिमर्ली-कला-सङ्ग्रहालये एषा प्रदर्शनी प्रदर्शिता अस्ति तथा च ते वदन्ति यत् ते एतानि प्रारम्भिकानि सेल्फी-चित्रं गृहीत्वा कलारूपेण दर्शयन्ति। अज्ञातस्य पुरुषस्य प्रदर्शितानि चित्राणि तस्मिन् काले गृहीताः यदा अमेरिकादेशे फोटोबूथाः अत्यन्तं लोकप्रियाः आसन् । ४४५ मुद्रणानि इतिहासकारस्य डोनाल्ड लोकुटा इत्यस्य स्वामित्वे सन्ति, यः वर्षद्वयात् पूर्वं न्यूयॉर्कनगरस्य प्राचीनवस्तूनाम् प्रदर्शने चित्राणि क्रीतवन्तः । चित्राणि इतिहासकारस्य डोनाल्ड लोकुटा इत्यस्य स्वामित्वे सन्ति, यः २०१२ तमे वर्षे न्यूयॉर्कनगरे प्राचीनवस्तूनाम् प्रदर्शने एतानि चित्राणि क्रीतवन्तः । सः मूलतः केवलं मुष्टिभ्यां छायाचित्रं दृष्टवान् किन्तु व्यापारी तस्मै अवदत् यत् तस्य पुरुषस्य शतशः अधिकानि चित्राणि सन्ति तदा सः तानि सर्वाणि क्रेतुं निश्चितवान्। लोकुतामहोदयः रट्जर्स् इत्यस्मै अवदत् यत् - 'एकः इतिहासकारः इति नाम्ना अहं जानामि यत् एतत् अतीव दुर्लभम् अस्ति, परन्तु गहनतरस्तरस्य विषये अहं चिन्तितवान् यत् ""किमर्थं कोऽपि फोटोबूथ् इत्यत्र स्वस्य प्रायः ५०० छायाचित्रं गृहीतुं इच्छति?""' 'अस्ति सर्वथा an age difference in the photos: त्वं तं कनिष्ठं पश्यसि ततः श्वेतवर्णीयं निवृत्तं केशरेखां कुरुकाः च पश्यसि।' चित्रेषु रहस्यपुरुषः मध्यपश्चिमस्य भवितुम् अर्हति इति चिन्तितम् अस्ति तथा च आशास्ति यत् प्रदर्शनी तस्य परिचयस्य विषये नूतनं प्रकाशं प्रसारयिष्यति |. लोकुतामहोदयः अपि अवदत् यत् अन्येन इतिहासकारेन सह वार्तालापस्य आधारेण एतत् सम्भाव्यते यत् रहस्यपुरुषः फोटोबूथ-तकनीकी आसीत्, यः उपकरणस्य परीक्षणार्थं चित्राणि गृह्णाति स्म अमेरिकी-मध्यपश्चिमतः सः आगतवान् इति अपि सम्भाव्यते, आशास्ति च यत् एषा प्रदर्शन्या सः पुरुषः कोऽस्ति इति विषये नूतनं प्रकाशं प्रसारयिष्यति । पूर्वं मिशिगन-नगरस्य नीलामात् एतानि छायाचित्राणि उत्पन्नानि इति मन्यते ।","""अज्ञातः मनुष्यः १९३० तः १९६० तमे दशके ४४५ सेल्फी गृहीतवान् ."" चित्रेषु तस्य युवकात् वृद्धपर्यन्तं प्रगतिः दृश्यते | स्वामिना डोनाल्ड लोकुटा इत्यनेन २०१२ तमे वर्षे न्यूयॉर्कनगरे तस्य छायाचित्रस्य सेट् क्रीतवन् आसीत् | अधुना चित्राणि न्यूजर्सी - नगरस्य रट्जर्स् विश्वविद्यालये प्रदर्शितां प्रदर्शनीं निर्मान्ति |""" "यदा कश्चन भवन्तं सरसि कूर्दितुं गच्छतु इति वदति तदा कदाचित् तेषां सल्लाहं ग्रहीतुं श्रेयस्करम्। एकस्य गोल्फक्रीडकस्य कृते तया सः आहतस्य जगतः उद्धारः अभवत् । प्रथमं पाब्लो लाराजाबाल् शुक्रवासरे मलेशियादेशे एकस्मिन् स्पर्धायां मुखात् दूरं कीटं स्वाट् कृत्वा किमपि सामान्यतः बहिः नास्ति इति चिन्तितवान्। तदनन्तरं सः ज्ञातवान् यत् सः शृङ्गसमूहेन आक्रमितः आसीत् । ""ते भृङ्गानाम् अपेक्षया त्रिगुणाः आसन्"" इति स्पेनदेशीयः अवदत् । ""ते विशालाः आसन् तेषु ३० वा ४० जनाः मह्यं बृहत् समयं आक्रमणं कर्तुं आरब्धवन्तः। ""अहं किं कर्तव्यमिति न जानामि स्म। मम कैडी मां धावतु इति अवदत्, अतः अहं उन्मत्तः इव धावितुं आरभ्णामि, परन्तु हॉर्नेट्स् अद्यापि तत्रैव आसन्, अतः अन्ये क्रीडकाः मां सरसि कूर्दितुं अवदन्। ""अहं सरोवरं प्रति धावित्वा, मम स्कोरकार्डं अधः क्षिप्तवान्, जूताः उद्धृत्य जले कूर्दितवान्। ""मम करियरस्य भयङ्करतमः क्षणः आसीत्, निश्चितम्। अहं कदापि एतावत् भीतः न अभवम्।"" धन्यवादः यत् किञ्चित् चिकित्सां कृत्वा ३० वर्षीयः अग्रे गन्तुं समर्थः अभवत् । उल्लेखनीयं यत् सः आक्रमणस्य समये यस्मिन् छिद्रे आसीत् -- १४ तमे -- तस्मिन् छिद्रे बर्डी कृत्वा ततः द्वितीयं चक्रं सम्पन्नवान् in four-under-par 68, which meant he made the halfway cut of the European Tour event. ""रेफरीः एकः वैद्यः च मां पार्श्वे नीत्वा द्वे द्वे इन्जेक्शने दत्त्वा आरामं कर्तुं अवदन्"" इति लाराजाबाल् यूरोपीयभ्रमणस्य समये अवदत् website. ""इञ्जेक्शन्-पश्चात् अहं बहु सुस्थः अभवम्, अग्रे गन्तुं च शक्नोमि।"" निर्णायकानाम् साहाय्यं विना अहं गोलं समाप्तुं न शक्तवान्, यतः अहं गोल्फ-क्रीडां कर्तुं कोऽपि अवस्थायां नासीत् । ""श्वः तत् छिद्रं क्रीडितुं अतीव अतीव भयङ्करं भविष्यति। अहं किं करिष्यामि इति न निश्चितम्, परन्तु आशास्ति यत् अहं यथाशीघ्रं तत् क्रीडिष्यामि।"" विश्वे ६५ तमे स्थाने स्थितः लाराजाबाल् अस्मिन् वर्षे एकं स्पर्धां जित्वा अस्ति -- जनवरीमासे अबुधाबी-चैम्पियनशिप्-क्रीडायां, यत्र सः प्रमुखविजेतारौ रोरी मेक्इलरोय, फिल् मिकेल्सन् च एकेन शॉट्-द्वारा पराजितवान्, प्रथमपुरस्कारं २७ लक्षं डॉलरं प्राप्तवान् सः मलेशिया-ओपन-क्रीडायां २५ तमे स्थाने बद्धः सन् सप्ताहान्ते गमिष्यति, सः नेता ली वेस्ट्वुड् इत्यस्मात् ११ शॉट्-पर्यन्तं पश्चात् गमिष्यति । पूर्वविश्वस्य प्रथमक्रमाङ्कस्य आङ्ग्लस्य खिलाडी स्वस्य उद्घाटनस्य ६५ रनस्य अनुसरणं कृत्वा ६६ रनस्य स्कोरं कृत्वा यूरोपीय-राइडर-कप-सहयोगिनः निकोलस् कोल्सार्ट्स् इत्यस्मात् चतुर्णां क्लियरः अभवत् । बेल्जियमदेशस्य अयं खिलाडी गतवर्षे कुआलालम्पुर-प्रतियोगितायां ९० तमे स्थाने स्थितस्य फिलिपिन्स्-देशस्य ३२७ तमे स्थाने स्थितेन एण्टोनियो लास्कुना-इत्यनेन सह बद्धः अभवत् ।","""""""अहं कदापि एतावत् भीतः न अभवम्,"""" इति गोल्फक्रीडकः पाब्लो लाराजाबाल् वदति । स्पेनिशः हॉर्नेटस्य ध्यानं आकर्षयित्वा परिहारात्मकं कार्यं करोति | सः जलसंकटे निमज्जति, स्वस्य शर्टं च विदारयति, यत् समूहं आकर्षितवान् . ३१ वर्षीयः स्वस्य गोलं पूर्णं कर्तुं स्वस्य संयमं पुनः प्राप्नोति .""" "लिवरपूल् सोमवासरे कट्टरप्रतिद्वन्द्वी म्यान्चेस्टर युनाइटेड् इत्यनेन सह युद्धं कर्तुं मियामीनगरं गच्छति, यतः शार्लोट्-नगरे एसी-मिलान्-नगरस्य निराशाजनक-पक्षे २-० इति आरामेन विजयः प्राप्तः। जो एलेन्, सुसो च गोलैः अन्तर्राष्ट्रीयचैम्पियन्स् कप-क्रीडायां ब्रेण्डन् रोड्जर्स्-पुरुषाणां कृते त्रयाणां मध्ये त्रीणि विजयाः अभवन् । म्यान्चेस्टर-नगरस्य २-२ इति स्कोरेन समाप्तस्य दिवसे पूर्वं ओलम्पियाकोस्-विरुद्धं ५-४ इति स्कोरेन पराजितस्य अनन्तरं लिवरपूल्-नगरं स्वसमूहे शीर्षस्थानं प्राप्तुं पूर्वमेव आश्वासितः आसीत् VIDEO लिवरपूलस्य पूर्व-ऋतु-अमेरिका-भ्रमणात् केचन मुख्यविषयाणि द्रष्टुं अधः स्क्रॉल कुर्वन्तु . महान् आरम्भः : जो एलेन् एसी मिलानविरुद्धं लिवरपूलस्य कृते उद्घाटनस्य अनन्तरं रिक्की लैम्बर्ट् इत्यनेन अभिनन्दितः अस्ति । युवा तारा : रहीम स्टर्लिंग् मिलानस्य मध्यक्षेत्रस्य माइकल एस्सिएन् इत्यस्य कन्दुकं ग्रहीतुं पश्यति । Spurned: रिक्की लैम्बर्ट् लिवरपूलस्य कृते पेनाल्टीं त्यक्तवान्, तस्य रेड्स् करियरस्य प्रारम्भिकगोलस्य महान् अवसरः . लिवरपूलः - मिग्नोलेट्, केली (जॉन्सन ६०), टूरे (साखो ६०), कोट्स् (स्कर्टेल् ६०), रॉबिन्सन एनरिक् ६०), लुकास् (जेरार्ड ६०), हेण्डर्सन् (सुसो ४६), एलेन् (कैन ६०), लैम्बर्ट् (पीटरसन ६०) , इबे (कौटिन्हो ६०), स्टर्लिंग् (कोडी ४६)। गोलानि : एलेन् (१७), सुसो (८९)। एसी मिलान : अब्बियाटी (गैब्रिएल ४६), अबाटे (जापाटे ८०), बोनेरा, रामी (मेक्सेस् ६६), डी स्किलिओ, एस्सिएन् (क्रिस्टन्टे ६६), मुन्तारी (पोली ८०), सपोनारा, नियाङ्ग, पज्जिनी (बालोटेली ४६), एल शार्वे (होण्डा ६६) । निर्णायकः डेविड् गण्टरः . परन्तु बैंक् आफ् अमेरिका-क्रीडाङ्गणे ७०,००० जनसमूहस्य सम्मुखे तेषां कृते कोऽपि त्रुटिः न अभवत् यतः ते ओलम्पियाकोस्-म्यान्-सिटी-इत्यनेन पूर्वमेव बहुधा पराजितस्य मिलानस्य आव्हानस्य निवारणं सहजतया कृतवन्तः लुईस् वैन् गाल् इत्यस्य डेविड् मोयस् इत्यस्य उत्तराधिकारीरूपेण नियुक्तेः अनन्तरं युनाइटेड् इत्यनेन सह प्रथमवारं भवितुं शक्नुवन्तः इति सुनिश्चित्य रोड्जर्स् इत्यनेन २१ तः न्यूनानां खिलाडयः न उपयुज्यन्ते स्म प्रशिक्षणे लघु-दस्तकं कृत्वा डैनियल स्टुरिज्-इत्यस्य बहिः कृतः, २० मिलियन-पाउण्ड्-रूप्यकाणां नूतनः बालकः लाजार् मार्कोविच् च कण्डरा-समस्यायाः कारणात् बहिः कृतः, न्यूयॉर्क-नगरे म्यान्चेस्टर-नगरस्य उपरि विजयस्य अनन्तरं लिवरपूल्-इत्यनेन पञ्च परिवर्तनं कृतम् ब्रैड जोन्स, जोस एन्रिक्, स्टीवेन् जेरार्ड्, फिलिप् कौटिन्हो, स्टुरिज् इत्येतयोः स्थाने सिमोन मिग्नोलेट्, जैक् रॉबिन्सन्, लुकास् लेइवा, जॉर्डन् इबे, रहीम स्टर्लिंग् च स्थापिताः । विद्युत् द्रुतगतिः किशोरविङ्गर् इबे, स्टर्लिंग् च उद्घाटन ४५ निमेषान् प्रकाशितवन्तौ यतः तेषां गतिः मिलानस्य अतिकार्यं कृत्वा पृष्ठरेखां पीडयति स्म । आरम्भादेव लिवरपूल् नियन्त्रणे आसीत्, १७ तमे मिनिट् मध्ये अग्रतां प्राप्तवान् । बृहत् जनसमूहः : कोलो टूरे शनिवासरे शार्लोट्-नगरे दलस्य नेतृत्वं करोति . आरामः : पूर्वमेव अन्तिमपक्षे ब्रेण्डन् रोड्जर्स् स्टीवेन् जेरार्ड् इत्यस्मै विश्रामं दातुं समर्थः अभवत् . एलेन् इत्यस्य कार्यदरेण अवसरः निर्मितः यतः सः चेल्सी-क्लबस्य पूर्वमध्यक्षेत्रस्य माइकल-एस्सिन्-इत्यस्य निष्कासनं कृत्वा स्पष्टं विस्फोटं कृतवान् । वेल्स-अन्तर्राष्ट्रीयः काष्ठकार्यस्य विरुद्धं गोलीं कृतवान् तथा च अनुवर्तनात् स्टर्लिंग् इत्यस्य प्रयासः क्रिश्चियन अब्बियाटी इत्यनेन अवरुद्धः । कन्दुकः पुनः एलेन् इत्यस्य मार्गे पतितः, यः शैल्या गृहं वॉली कृतवान् । ततः कोलो टूरे इत्यनेन अन्यस्मिन् अन्तरे जियाम्पाओलो सपोनारा इत्यस्य विफलीकरणार्थं महत्त्वपूर्णं टैकल् कृत्वा अब्बियाटी इत्यनेन स्टर्लिंग् इत्यस्य अङ्गीकारः कृतः । गतसीजनस्य बर्मिन्घम्-नगरे लाभप्रदं ऋणं व्यतीतवान् इबे स्वस्य रोमाञ्चकारीं क्षमताम् प्रदर्शितवान् । युवकः पूर्वपोर्ट्स्माउथ-नगरस्य सुले मुण्टरी-इत्यस्मात् किञ्चित् रूक्ष-उपचारस्य ग्राहक-अन्ते आसीत् किन्तु सः स्वयमेव उद्धृत्य युद्धं कृतवान् । स्थापनं : लिवरपूलस्य प्रबन्धकः तस्य पृष्ठकक्षस्य कर्मचारी च क्रीडायाः अवलोकनं कुर्वन्ति . इबे आक्रमणं आरब्धवान् यत् २७ तमे मिनिट् मध्ये द्वितीयं गोलं दातव्यम् आसीत् । सः ५० गजपर्यन्तं दौडं कृतवान्, ततः पूर्वं लैम्बर्ट्, स्टर्लिंग् च सह सम्बद्धः अभवत्, यः आदिल् रामि इत्यनेन भूमौ आकृष्टः । साउथम्प्टन-क्लबस्य कृते ३४ पेनाल्टी-क्रीडासु कदापि न त्यक्तवान् लैम्बर्ट् उत्तरदायित्वं स्वीकृतवान् किन्तु तस्य स्पॉट्-किक् अब्बियाटी-इत्यनेन बहिः स्थापितः । मिलान-देशः विरामात् पूर्वमेव धमकीम् अददात् किन्तु द्वितीयप्रयासे मिग्नोलेट्-इत्यनेन म्बाया-नियाङ्ग-इत्यस्य प्रहारं गृहीतवान् तथा च एलेन्-इत्यनेन स्टीफन् एल-शारावी-इत्यनेन पेनाल्टी-क्षेत्रे दौडं कृत्वा संकटस्य निवारणं कृतम् हेण्डर्सन्, स्टर्लिंग् च कृते सुसो, कोनर् कोडी च आगतवन्तौ यतः रोड्जर्स् सोमवासरे मियामीनगरे अन्तिमपक्षे एकेन नेत्रेण खिलाडयः विश्रामं कर्तुं आरब्धवान्। ७०,००० जनानां समूहात् आनन्ददायकं ताडनं प्राप्य स्टीवेन् जेरार्डस्य परिचयेन सह घण्टाचिह्ने अष्टौ अपि परिवर्तनानि अभवन् । सब्सस्य राफ्ट् इत्यनेन क्रीडायाः प्रवाहः डेंट् कृतः, संभावनाः च प्रीमियम इत्यत्र आसन् । प्रभावं कृत्वा: जॉर्डन् इबे (वामभागे) कब्जे कृते Mattia De Sciglio इत्यनेन सह युद्धं करोति . इबे वामभागे अन्येन श्रेष्ठेन विस्फोटेन सह प्रकाशमानः अभवत् यतः सः रामी इत्यस्य उत्तमं प्राप्तवान् परन्तु मिलानः जीवितः अभवत् । जेरार्ड् इत्यनेन सुसो इत्यस्मै थ्रू बॉल् इत्यनेन आतङ्कः उत्पन्नः यत् गेब्रियल्, मटिया डी स्किल्लिओ च मध्ये गरजन्तं टकरावं प्रेरितवान् । लिवरपूल्-क्लबस्य कप्तानः दीर्घदूरात् समीपं गतः, ततः पूर्वं मिलान-क्लबः समतां पुनः स्थापयितुं धमकीम् अयच्छत् । म्बाये नियाङ्गः स्वच्छः गतः परन्तु मिग्नोलेट् दौडं कृत्वा बहिः गत्वा वीरं विस्तृतं रक्षणं कृतवान् । ततः मुन्तरी इत्यस्य प्रहारः विस्तृतः विक्षिप्तः अभवत् ततः पूर्वं लिवरपूल् इत्यनेन ८९ तमे मिनिट् मध्ये इटालियन्-दलस्य वधः कृतः । कौटिन्हो वामतः अधः अन्तरिक्षं प्रति दौडं कृत्वा सुसो टी अप कृतवान्, यः दूरकोणे निम्नवामपादं स्वीकृतवान् । मिग्नोलेट् इत्यस्य आश्चर्यजनकं अङ्गुली-अग्र-रक्षणं ब्रायन-क्रिस्टन्टे-इत्यस्य गभीरं स्टॉप-समये अङ्गीकृतवान् यतः लिवरपूलः उच्च-स्तरस्य मियामी-नगरं प्रति मार्चं करोति ।","""एलेन् प्रथमार्धस्य उद्घाटनस्य जालं सेरी ए पक्षस्य विरुद्धं करोति ."" लैम्बर्ट् अपि पेनाल्टीं चूकति यतः लिवरपूलस्य प्रारम्भे एव वर्चस्वं वर्तते | सुसो ब्रेण्डन् रोड्जर्स् इत्यस्य कृते विलम्बेन क्लिन्चरं गृह्णाति . अन्तर्राष्ट्रीयचैम्पियन्स् कपस्य अन्तिमपक्षे ते म्यान्चेस्टरयुनाइटेड् - क्रीडासङ्घस्य विरुद्धं भविष्यन्ति |""" "केप बायरन्-नगरस्य समीपे द्वयोः सहचरयोः सह रिप्-मध्ये गृहीतस्य १९ वर्षीयस्य आयरिश-सर्फरस्य अन्वेषणं रविवासरपर्यन्तं निरन्तरं वर्तते। उत्तरे एनएसडब्ल्यू-नगरस्य जलस्य अन्वेषणं कुर्वन्तः उद्धारदलाः विश्वासघातकपरिस्थितीनां सामनां कुर्वन्ति । शनिवासरे प्रातः १०.३५ वादनस्य समीपे सः समूहः सर्फिंग्-क्रीडां कृतवान्, तथा च टैलो-बीच्-नगरस्य उत्तरकोणे प्रबल-रिप्-मध्ये विपत्तौ अभवत् । अल्पदूरे जले स्थितः २६ वर्षीयः पुरुषः तस्य किमपि चोटं न प्राप्नोत्, अपरः २० वर्षीयः पुरुषः शिलासु लघुक्षतिभिः सह दृश्यते स्म विडियो कृते अधः स्क्रॉल कुर्वन्तु . खतरनाकः : सर्फरः न्यू साउथ वेल्सदेशस्य टैलो बीचस्य समीपे आसीत् यदा सः रिप् टाइड् इत्यनेन व्याप्तः अभवत् । सर्फ लाइफ सेविंग् सुदूर उत्तरतटस्य कर्तव्याधिकारी जिम्मी केओग् इत्यनेन उक्तं यत् सर्फस्य खतरनाकस्थितेः, प्रकाशस्य च क्षीणतायाः कारणात् शनिवासरे रात्रौ अन्वेषणं स्थगितम्। SLSNSW इत्यस्य Elton Cummings इत्यनेन उक्तं यत् रोगी एकः समुद्रतटे एम्बुलेन्स-अधिकारिभिः चिकित्सितः यदा रोगी द्वितीयः यः अपि स्थितः आसीत्, सः तृतीयस्य व्यक्तिस्य विषये अतीव दुःखितः आसीत्। ‘प्रत्यक्षतया सः तस्य पृष्ठतः एव आसीत् - परन्तु एतावता अन्वेषणम् अस्य व्यक्तिस्य स्थानं ज्ञातुं असफलम् अस्ति’ इति शनिवासरे सायं कमिङ्ग्स् महोदयः अवदत्। ‘अस्य तृतीयस्य व्यक्तिस्य विषये वयम् अतीव चिन्तिताः स्मः।’ सः अवदत् यत् जेट् स्की-दलानां कृते शीतलजले किमपि दीर्घकालं यावत् स्थातुं कष्टं भवति स्म। अस्मिन् सप्ताहान्ते एनएसडब्ल्यू-तटे रूक्ष-समुद्राः प्रहारं कुर्वन्ति, मार्ग-समुद्री-सेवाः सर्वेभ्यः नौका-उपयोक्तृभ्यः रविवासरे जलस्य अत्यन्तं सावधानतां ग्रहीतुं आग्रहं कुर्वन्ति |. क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""शनिवासरे प्रातःकाले उत्तरे एनएसडब्ल्यू-देशस्य टैलो-बीच्-मध्ये रिप्-ऑफ्-इत्यत्र गृहीतः सन् १९ वर्षीयः आयरिश-सर्फरः लापता अस्ति . तस्य द्वौ सहचरौ, ये आयरिश-पुरुषेण सह सर्फिंग्-क्रीडां गतवन्तौ, उद्धारितौ . तस्य एकः मित्रः २६ वर्षीयः पुरुषः समीपस्थे जले स्थितः आसीत् . अन्यः २० वर्षीयः पुरुषः शिलासु लघुक्षतिभिः सह दृश्यते स्म .""" "किं भवन्तः लेन्ट्-दिनस्य कृते अन्तर्जालं त्यक्तुम् अर्हन्ति - अथवा हिताय अपि? कम्पनीनां सूचनाचोरीविषये विविधानि प्रतिवेदनानि, सामाजिकमाध्यमेषु अतिसाझेदारीविषये शिकायतां च अनुसृत्य एकेन जालहोस्टिंग्-संस्थायाः जालपुटात् पूर्णतया कथं अन्तर्धानं कर्तव्यमिति नवचरणीयं मार्गदर्शकं निर्मितम् अस्ति अस्मिन् खातानि निष्क्रियं करणं, अन्वेषणपरिणामात् लिङ्कानि निष्कासयितुं, विविधसूचिकाभ्यः स्वं कथं निष्कासयितुं शक्यते इति च अन्तर्भवति - तथा च ये जनाः अन्तर्धानं भवितुं न अपितु केवलं गुप्तरूपेण एव तिष्ठितुं इच्छन्ति, तेषां कृते मार्गदर्शके अन्तर्जालस्य अनामरूपेण उपयोगः कथं करणीयः इति युक्तयः अपि दत्ताः सन्ति लण्डन्-नगरस्य WhoIsHostingThis इत्यस्मात् चित्रितं इन्फोग्राफिकं जालपुटात् स्वं दूरीकर्तुं आवश्यकानां नवपदार्थानाम् विवरणं ददाति । अस्मिन् खातानां निष्क्रियीकरणं, यथा फेसबुक, ट्विटर, लिङ्क्डइन, गूगल+ च अन्तर्भवति । 1. फेसबुक, ट्विटर, गूगल+, लिङ्क्डइन च खातं बन्दं कुर्वन्तु। 2. स्वयमेव ऑनलाइन अन्वेष्टुम्, यत्किमपि खातं भवता विस्मृतं तत् बन्दं कुर्वन्तु। 3. येषु खातेषु बन्दं वा विलोपनं वा कर्तुं न शक्यते तेषु सूचनां मिथ्यारूपेण स्थापयन्तु। 4. मेलसूचीभ्यः सदस्यतां विच्छेदयन्तु। 5. अन्वेषणयन्त्रस्य परिणामान् विलोपयन्तु। 6. प्रत्यक्षतया वेबसाइट्-स्थानेषु सम्पर्कं कुर्वन्तु, तेभ्यः स्वस्य विषये विवरणं हर्तुं वदन्तु। 7. आँकडा-समाशोधनगृहेभ्यः - अन्येभ्यः फर्मेभ्यः आँकडानां संग्रहणं विक्रयं च कुर्वन्तः कम्पनयः - भवतः अभिलेखान् निष्कासयितुं पृच्छन्तु। 8. दूरभाषपुस्तकेषु, ऑनलाइननिर्देशिकासु च असूचीकृताः भवितुम् पृच्छन्तु। 9. स्वस्य ईमेल खातानि विलोपयन्तु। 'सामाजिकमाध्यमेन सर्वेषां जीवनं मुक्तपुस्तकं कृतम् - यत् केषुचित् सन्दर्भेषु किञ्चित् अतिदूरं उद्घाटितम् अस्ति।' ‘[जनानाम्] कृते तेषां व्यक्तिगतसूचनाः सम्भाव्यतया तेषां कार्याणां सम्बन्धानां च व्ययः भवति इति चिन्तितानां कृते ‘प्लगं आकर्षयितुं’ निर्णयः अधिकाधिकं आकर्षकः अस्ति,’ इति लण्डन्-नगरस्य WhoIsHostingThis (WIHT) अवदत् ‘यद्यपि भवतः निजजीवनं निजजीवनं स्थापयितुं असम्भवं प्रतीयते तथापि सत्यं तु किञ्चित् परिश्रमेण समर्पणेन च भवन्तः अन्तर्जालद्वारा अन्तर्धानं कर्तुं शक्नुवन्ति।' अत्र कतिपयानि साइट्-स्थानानि सन्ति ये उपयोक्तृभ्यः तेषां सूचनां विलोपयितुं साहाय्यं कर्तुं शक्नुवन्ति, यथा DeleteMe, JustDelete.me च । तथापि, ये जनाः कार्यं मैन्युअल् रूपेण कर्तुम् इच्छन्ति, तेषां कृते WhoIsHostingThis इत्यस्य इन्फोग्राफिक् इत्यत्र ऑनलाइनतः पूर्णतया अन्तर्धानं कर्तुं आवश्यकानां नवपदार्थानाम् विवरणं दत्तम् अस्ति । प्रथमं सोपानं प्राथमिकखातानां निष्क्रियीकरणं भवति, यथा फेसबुक, ट्विटर, गूगल+, लिङ्क्डइन च । WIHT इत्यस्य इन्फोग्राफिक् प्रत्येकस्य खातेः कृते पदे पदे निर्देशान् ददाति । द्वितीयपदे WIHT उपयोक्तृभ्यः स्वयमेव अन्वेषणं कर्तुं अनुशंसति, चित्रितं । एतेन पूर्वं कश्चन उपयोक्ता केषु साइट्-स्थानेषु पञ्जीकरणं कृतवान्, परन्तु MySpace इत्यादीनां उपयोगं न करोति इति ज्ञास्यति । अन्वेषणयन्त्राणि जनानां पुरातनजालक्रियाकलापस्य अन्वेषणं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति | WIHT इत्यस्य नवचरणीययोजनायाः तृतीयः सोपानः अस्ति यत् चित्रेषु नकलीनामानि स्थानानि च सहितं खातेषु मिथ्यासूचनाः अपलोड् करणीयाः सन्ति, येषां विलोपनं कर्तुं न शक्यते। एतस्य द्विगुणं लाभं भवति यत् उपयोक्तुः लेशान् दूरीकरोति, परन्तु उपयोक्तारं alter ego इत्यस्य अन्तर्गतं जालस्य उपयोगं निरन्तरं कर्तुं ददाति । द्वितीयपदे WIHT उपयोक्तृभ्यः स्वस्य अन्वेषणं ऑनलाइन-रूपेण अनुशंसति । एतेन पूर्वं कश्चन उपयोक्ता केषां साइट्-स्थानानां कृते पञ्जीकरणं कृतवान्, परन्तु अधुना न उपयुङ्क्ते, यथा MySpace इति ज्ञायते । WIHT इत्यस्य नवचरणीययोजनायाः तृतीयः सोपानः अस्ति यत् नकलीनामानि स्थानानि च सहितं खातेषु मिथ्यासूचनाः अपलोड् करणं भवति, येषां विलोपनं कर्तुं न शक्यते चतुर्थ चरणे आरम्भबिन्दुरूपेण इनबॉक्स तथा जंक फोल्डर् मध्ये ईमेलस्य उपयोगेन मेलसूचीभ्यः सदस्यतां विच्छेदनं भवति । चतुर्थ चरणे मेलसूचिकाभ्यः सदस्यतां विच्छेदनं भवति यत् ईमेल-पत्राणि इनबॉक्स-मध्ये, अथवा जंक-पुटं प्रति प्रेषयति, चित्रितं . अन्तिमपदद्वये दूरभाषकम्पनीभिः, ऑनलाइननिर्देशिकाभिः च सम्पर्कं कृत्वा, प्रत्येकं ईमेल-सङ्केतं विलोपनात् पूर्वं असूचीकृतं कर्तुं याचना, चित्रितं . यदि गूगल-मध्ये स्वनामतः अन्वेषणं कुर्वन्तः उपयोक्तारः विविधानि लिङ्कानि प्राप्नुवन्ति येषु तेषां विषये सूचनाः सन्ति तर्हि ते अन्वेषणयन्त्रं तान् दूरीकर्तुं वक्तुं शक्नुवन्ति । गूगलस्य URL-निष्कासन-उपकरणं अस्ति, उदाहरणार्थम् । परन्तु गूगलः लिङ्क् अपसारयितुं बाध्यः नास्ति - विशेषतः यदि वेबसाइट् अन्यकम्पनीयाः स्वामित्वं वा आतिथ्यं वा अस्ति। अस्मिन् सन्दर्भे WIHT प्रत्यक्षतया वेबसाइट्-सङ्गणकेन सह सम्पर्कं कृत्वा तेभ्यः किमपि सन्दर्भं दूरीकर्तुं कथयितुं अनुशंसति । अत्र सेवाः अपि सन्ति, ये आँकडा-समाशोधनगृहम् इति प्रसिद्धाः, ये साइट्-स्थानात् सूचनां संग्रहयन्ति, विज्ञापनदातृभ्यः विक्रेतुं, उदाहरणार्थम् । WIHT स्वीकुर्वति यत् एतत् दत्तांशं निष्कासयितुं कठिनतमस्थानेषु अन्यतमम् अस्ति परन्तु दूरभाषेण पत्रैः च निरन्तरं भवितुं सुझावः ददाति। WIHT इन्फोग्राफिक् इत्यत्र ऑनलाइन-दत्तांशस्य उपरि कथं स्थापनीयम्, तथा च DuckDuckGo इत्यस्य उपयोगेन अनामरूपेण ब्राउज् कर्तुं कथं भवति इति युक्तयः अपि विस्तरेण वर्णिताः सन्ति । अन्तिमपदद्वये दूरभाषकम्पनीभिः, ऑनलाइननिर्देशिकाभिः च सम्पर्कः, प्रत्येकं ईमेल-सङ्केतं विलोपयितुं पूर्वं असूचीकृतं कर्तुं च आग्रहः भवति । ‘नव-प्राप्तं अनामत्वं स्थापयितुं भवता प्रतिष्ठाप्रबन्धने निपुणता, डमी-खातानां उपयोगं शिक्षितव्यं, अनाम-अन्वेषणस्य लाभः च ग्रहीतव्यः - Duck Duck Go इत्यादिषु साइट्-स्थानेषु,’ इति WIHT व्याख्यातवान् 'अन्तर्जालतः अन्तर्धानं सर्वेषां कृते नास्ति।' परन्तु यदि भवान् स्वस्य गोपनीयतायाः, स्वस्य सुरक्षायाः, स्वस्य प्रतिष्ठायाः च विषये गम्भीरः अस्ति तर्हि अन्तर्जालद्वारा स्वस्य अदृश्यं कर्तुं समयं ग्रहीतुं समयस्य, क्लेशस्य च योग्यम् अस्ति ।’","""Hosting firm इत्यनेन जालपुटात् कथं अन्तर्धानं कर्तव्यम् इति व्याख्याय एकं चित्रं निर्मितम् ."" नवपदार्थेषु खातानां निष्क्रियीकरणं नकलीप्रोफाइलस्थापनं च अन्तर्भवति | ये जनाः निगूढुं इच्छन्ति, तेषां कृते मार्गदर्शकः अनाम अन्वेषणं सूचयति . चित्रे प्रत्येकं कार्यं कथं कर्तव्यमिति पदे पदे निर्देशाः दत्ताः सन्ति . एतत् Google इत्यस्य URL-निष्कासनसाधनम् अपि अनुशंसति, तथा च जालपुटैः सह सम्पर्कं कर्तुं .""" """लेबरपक्षस्य जिम्मी हार्टे इत्यस्य राजीनामा दत्तस्य अनन्तरं रिक्तं आसनं पूरयितुं मारिया काहिल् उपनिर्वाचने विजयं प्राप्तवान्।"" लेबर-पक्षस्य उम्मीदवारः सुश्री काहिल्-महोदयः सेवारत-सिनेटर-संसद-सदस्यानां १८८ वैधमतानां मध्ये १२२ मतं प्राप्तवान् । गतवर्षे सा बीबीसी-सञ्चारमाध्यमेन अवदत् यत् सा १६ वर्षीयायाः इरा-पुरुषेण बलात्कृता आसीत्, तस्मात् संस्थायाः स्वस्य रक्षणार्थं मौनं कर्तुं बाध्यं कृतवती तस्याः बलात्कारस्य आरोपः कृतः पुरुषः अभियोगः कृतः परन्तु पश्चात् २०१४ तमे वर्षे पृथक् पृथक् न्यायालयप्रकरणद्वयस्य अनन्तरं तस्य विरुद्धं सर्वेभ्यः आरोपेभ्यः निर्दोषः अभवत् । अस्मिन् वर्षे पूर्वं उत्तर-आयरलैण्ड्-देशस्य लोक-अभियोजक-सेवायाः कारणात् सुश्री-काहिल्-महोदयायाः कृते क्षमायाचना कृता, यतः तस्याः आरोपाः कथं निबद्धाः इति विषये प्रतिवेदनेन तस्याः प्रकरणे विलम्बः """"अस्वीकार्यः"" इति ज्ञातम् सुश्री काहिल् आयरिश-गणतन्त्र-आन्दोलनस्य एकस्य प्रमुखस्य परिवारस्य सदस्या अस्ति । परन्तु गुरुवासरे उपनिर्वाचनात् पूर्वं सा आयरिशराज्यस्य प्रसारकं आरटीई इत्यस्मै अवदत् यत् सा स्वं गणतन्त्रपक्षं न मन्यते। सा अवदत् यत् रिपब्लिकन् नेटवर्क् फ़ॉर् यूनिटी इति असहमतसमूहे संलग्नतायाः कारणात् सा """"गभीरं दुःखिता"""" अस्ति, तस्याः जीवनस्य दुर्बलबिन्दुना सह एतत् संयोगं कृतवान् इति च अवदत् """"तदा मया तस्य विषये न चिन्तितम् ततः परं मम बहु चिन्तनं कृतम्"""" इति सा अवदत् । निर्वाचनस्य अनन्तरं सुश्री काहिल् इत्यनेन उक्तं यत् सा यौनशोषणसङ्गठनानि सिनेट्-समित्याम् आमन्त्रयित्वा पीडितानां समर्थनस्य विषये चर्चां करिष्यति। सा अवदत् यत्, """"अहं मम समयं [सिनेट्-मध्ये] उपयोक्तुं इच्छामि यत् अहं दुर्व्यवहारस्य शिकारानाम् कृते कार्यं निरन्तरं कर्तुं शक्नोमि।"" """"सः एव विषयः मां अद्य यत्र अस्मि तत्र नीतवान् अस्ति तथा च एषः एव विषयः यस्य विषये अहं मम सिनेटरत्वेन प्रचारं करिष्यामि। """"अहम् अपि स्वसमयस्य उपयोगं अस्मिन् देशे युवानां कार्यान्वितानां संलग्नीकरणस्य उपायान् अन्वेष्टुं इच्छामि तथा च तेषां जीवनं उत्तमं परिवर्तनं कर्तुं साहाय्यं कर्तुम् इच्छामि।"""" उपनिर्वाचनं जितुम् काहिल् महोदया प्रियतमा आसीत् । अन्ये अभ्यर्थिनः ये स्थिताः आसन् ते फियाना फेल्-नगरस्य कीथ् स्वानिक् ३८ मतं प्राप्तवान्, सिन् फेन्-नगरस्य सिनेड् बर्कः १८ मतं प्राप्तवान्, स्वतन्त्रः उम्मीदवारः गेरी बीड्स् च १० मतं प्राप्तवान्","बेल्फास्ट्-नगरस्य एकः महिला यया IRA-सङ्घस्य यौनशोषणस्य आच्छादनस्य आरोपः कृतः, सा आयर्लैण्ड्-देशस्य सिनेट्-समित्याम् एकं आसनं प्राप्तवान् ।" """२००४ तमे वर्षे हिन्दमहासागरस्य सुनामीः अशान्तिपूर्णे इन्डोनेशियायाः आचेह-प्रान्ते शान्तिप्रक्रियायाः उत्प्रेरकः आसीत् । नेपालस्य आपदा ऐतिहासिकपरिवर्तनं अपि आनेतुं शक्नोति वा? किं सम्मतम् ? सोमवासरे १६ बिन्दुयुक्तेन सम्झौतेन नेपालदेशः अष्टसु संघीयराज्येषु विभक्तः अस्ति, येषां सीमाः संघीयआयोगेन निर्धारिताः भविष्यन्ति। प्रत्येकस्मिन् राज्ये स्थापनीयेषु सभासु राज्यानां नामानि द्वितीयतृतीयाधिकमतेन निर्णीतानि भविष्यन्ति। नेपालस्य संसदीयरूपेण शासनस्य द्वयोः सदनयोः सह भविष्यति। निम्नसदनस्य सदस्याः २७५ सदस्याः भविष्यन्ति, येषु ६०% सदस्याः प्रत्यक्षतया निर्वाचिताः भविष्यन्ति, ४०% सदस्याः आनुपातिकप्रतिनिधित्वद्वारा निर्वाचिताः भविष्यन्ति । उपरितनसदने ४५ आसनानि भविष्यन्ति। प्रधानमन्त्रिणः कार्यकारीशक्तयः भविष्यन्ति, सः संसदस्य बृहत्तमपक्षतः गठबन्धनात् वा चयनितः भविष्यति। देशे संसदेन, प्रान्तीयसभाभिः च निर्वाचितः अनुष्ठानात्मकः अध्यक्षः अपि भविष्यति । विवादनिराकरणाय १० वर्षाणां कृते संवैधानिकन्यायालयस्य स्थापना भविष्यति। भूकम्पेन मनः केन्द्रीकृताः वा ? माओवादीविद्रोहिणः स्वशस्त्राणि त्यक्त्वा नेपालस्य राजनैतिकप्रक्रियायां सम्मिलिताः इति प्रायः १० वर्षाणि अभवन् । राजनेतारः २०१० तमवर्षपर्यन्तं नूतनं संविधानं लिखितुं सहमताः, परन्तु सम्झौतां प्राप्तुं असफलाः अभवन् । यदा २५ एप्रिल दिनाङ्के भूकम्पः अभवत् तदा नेपालस्य प्रधानमन्त्री सुशील कोइराला देशात् बहिः आसीत् । सः अन्यैः राजनेतृभिः सह उद्धार-राहत-प्रयासानां निर्देशने दृश्यमानं अग्रतां प्राप्तुं कतिपयान् दिनानि अभवन् । नेपालस्य जनसङ्ख्यायां एतादृशः भावः आसीत् यत् राजनैतिक-अवरोधेन राजनेतानां संकटस्य प्रतिक्रियायाः क्षमता प्रभाविता अभवत् । ते प्रसवम् कर्तुं शक्नुवन्ति इति दर्शयितुं दबावे आसन्। तथापि केचन मन्यन्ते यत् बलिष्ठाः दलाः एतस्य लाभं गृहीत्वा एकं सौदान् धक्कायन्ति यत् नेपालस्य लघुदलानां इच्छां न प्रतिबिम्बयति स्म। समयसूची किम् ? जुलाईमासपर्यन्तं संविधानस्य मसौदा सज्जः भविष्यति इति अपेक्षा अस्ति। ततः संसदे द्वितीयतृतीयाधिकमतेन तस्य अनुमोदनं करणीयम् भविष्यति - ये चतुर्णां दलानाम् अस्मिन् सौदान्तरे हस्ताक्षरं कृतवन्तः तेषां समीपे एतत् कर्तुं सङ्ख्याः सन्ति। ते नेपालीकाङ्ग्रेसः, एमाले, माओवादिनः, दक्षिणतः मधेसीजातीयसमूहस्य प्रतिनिधित्वं कुर्वतां दलानाम् एकः दलः च सन्ति । ततः अष्टप्रान्तानां सीमां निर्माय संसदे अनुमोदनार्थं प्रस्तावं दातुं संघीयआयोगस्य षड्मासाः भविष्यन्ति, यद्यपि एषा प्रक्रिया वर्षाणां यावत् कर्षितुं शक्नोति इति आशङ्का वर्तते। स्तब्धाः के सन्ति ? नूतनप्रान्तानां सीमानां नामानां वा निर्णयः अद्यापि न कृतः इति कारणतः अस्य सौदायाः आलोचना अपूर्णा इति कृता अस्ति। """"ठेकेदारं तु अस्ति यत् अधुना पञ्चवर्षेभ्यः अधिकं कालात् नेपालीराजनैतिकप्रवचनस्य हृदये स्थितः संघवादस्य प्रश्नः समाधानं न प्राप्तवान्"""" इति Battles of the New Republic: A Contemporary History इति ग्रन्थस्य लेखकः प्रशांतझा वदति नेपाल के। सीमानिर्णयस्य आयोगस्य राजनैतिकप्रभावः भवितुम् अर्हति इति आशङ्का वर्तते। दक्षिणमैदानीतः जातीयसमूहानां जनानां च प्रतिनिधित्वं कुर्वन्तः बहवः लघुराजनैतिकदलाः, तेराई, पूर्वमेव स्वविरोधस्य स्वरं कृतवन्तः । तेषां उत्तमप्रतिनिधित्वस्य आग्रहाः पूर्यन्ते वा इति अस्पष्टम्। किं तत्त्वतः भविष्यति ? नूतनसंविधानस्य विषये वर्षाणां गतिरोधस्य अनन्तरं एषा महत्त्वपूर्णा सफलता अस्ति यत्र संघवादस्य प्रचारं कुर्वन्तः नेपालस्य माओवादिनः, काठमाण्डूतः सत्तां त्यक्तुं अनिच्छन्तः देशस्य स्थापितानां राजनैतिक अभिजातवर्गस्य च मध्ये विभाजनस्य समाप्तिः दृश्यते। परन्तु एषः सौदाः पतितुं शक्नोति यतोहि एतत् देशस्य मुख्यदलानां तस्य हाशियाकृतसामाजिकजातीयसमूहानां च मध्ये मतभेदानाम् समाधानं न करोति ये अस्मात् सौदात् बहिष्कृताः इति अनुभवन्ति। """"यावत् बृहत्पक्षाः एतेषां बलानां कृते न गच्छन्ति तावत् वयं एतत् सामाजिकं अनुबन्धं वक्तुं न शक्नुमः यस्मिन् नेपालस्य विविधसमूहानां क्रयणं भवति"""" इति प्रशांतझा वदति।",एप्रिलमासस्य विनाशकारीभूकम्पस्य सप्ताहाभ्यन्तरे एव नेपालदेशस्य राजनैतिकनेतारः बहुप्रतीक्षितस्य नूतनसंविधानस्य विषये सौदान् कृतवन्तः। """अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।"" विश्वविजेता हैमिल्टनः पृष्ठतः आरब्धवान्, प्रथमे गोले अग्रपक्षः भग्नः अभवत्, पञ्च पिट् स्टॉप् च कृतवान् । ऋतुस्य अवशिष्टेषु १८ दौडषु ३६ अंकानाम् घातं परिष्कृत्य प्रयत्नस्य सम्भावना ब्रिटन्-देशस्य सम्मुखीभवति । प्रथमे गोले सङ्गणकस्य सहचरः किमी रैकोनेन् इत्यनेन सह टकरावं कृत्वा अपि फेरारी-क्लबस्य सेबास्टियन वेट्टल् द्वितीयस्थानं प्राप्तवान् । अस्याः घटनायाः कारणात् द्वयोः कारयोः क्षतिः अभवत्, रैक्कोनेन् इत्यनेन दानिल् क्व्याट्, डैनियल रिचियार्दो इत्येतयोः रेडबुल्स् इत्येतयोः पृष्ठतः पञ्चमस्थानं प्राप्तुं पुनः युद्धं कृतम् । क्षेत्रद्वारा रैकोनेन् इत्यस्य उदये समापनपदेषु हैमिल्टनं पारयितुं, मर्सिडीजद्वारा चयनितमाध्यमानां विरुद्धं अन्तिमकालं यावत् मृदुटायरस्य उपयोगं कर्तुं फेरारी इत्यस्य निर्णयः फिन्देशस्य कृते लाभं दत्तवान् यतः ब्रिटिशः फेलिपस्य विलियम्सं पारयितुं प्रयत्नार्थं व्यर्थं युद्धं कृतवान् मस्सा । हैमिल्टनः रोस्बर्ग् इत्यस्य अंक-अग्रतां क्षीणं कर्तुं समर्थः इति स्वस्य आत्मविश्वासं प्रकटयिष्यति तथा च प्रथमत्रिषु दौडषु स्वस्य भयंकरं भाग्यं परिवर्तनं कर्तुं अपेक्षते - परन्तु तथ्यं तु अस्ति यत् यः कोऽपि चालकः ऋतुस्य प्रथमत्रिषु दौडषु विजयं प्राप्तवान् सः कोऽपि चालकः अग्रे गन्तुं असफलः न अभवत् विश्वचैम्पियनशिपस्य दावान् कुर्वन्ति । दौडस्य आकारः एकेन घटनापूर्णेन उद्घाटनेन अभवत्, प्रथमे परिक्रमणे अनेकाः टकरावाः अभवन्, येन चतुर्थपरिक्रमे सुरक्षाकारस्य परिचयः अभवत् तावत्पर्यन्तं प्रथमकोणे टकरावेषु क्षतिग्रस्तं अग्रपक्षं प्रतिस्थापयितुं हैमिल्टन-रैकोनेन्-योः एकवारं पिट् कृतवन्तौ । रैकोनेन् वेट्टेल् इत्यस्य मार्गे एव गतः यतः जर्मनः वामभागे गतः यत् सः क्व्याट् इत्यनेन अन्तः आक्रामकेन गोताखोरेण टैग् न कृतः इति सुनिश्चितं करोति। ततः हैमिल्टनः सौबरस्य फेलिप् नस्र् इत्यनेन परिणतः यतः सः रैकोनेन् इत्यस्य क्षतिग्रस्तं कारं पुनः परिपथं प्रति भ्रमितुं परिहरति स्म । वेट्टेल् दौडस्य अनन्तरं मञ्चपूर्वकक्षे घटितस्य विषये क्व्याट् इत्यस्य सम्मुखीभूय अवदत् यत् """"यदि अहं वामभागे न गच्छामि तर्हि त्वं अस्मान् दुर्घटनाम् अकुर्वन् वयं त्रयः अपि बहिः गच्छामः - त्वं टार्पीडो इव असि क्व्याट् अवदत् - """"वयं न दुर्घटनाम् अकरोम।"""" वेट्टेल् प्रतिवदति स्म - """"भवन्तः न दुर्घटनाम् अकरोत्। अस्मिन् समये भवतः भाग्यम् आसीत्।"""" क्व्याट् स्कन्धं संकुचितवान्: """"अहं मञ्चे अस्मि; त्वं मञ्चे असि।"""" दौड-उत्तर-साक्षात्कारेषु क्व्याट् इत्यनेन अपि उक्तं यत् - """"भवन्तः अन्तरं पश्यन्ति, भवन्तः तदर्थं अन्तः गच्छन्ति । भवन्तः एकं वाहनम् पश्यन्ति उभयम् अपि द्रष्टुं कठिनम्। इदं जोखिमपूर्णं कदमम् आसीत्, अहं सेब् इत्यनेन सह सहमतः किन्तु भवद्भिः जोखिमः ग्रहीतव्यः अहं च मञ्चे अस्मि।"""" वेट्टेलस्य दौड-उत्तरस्य व्यङ्ग्यं शृणुत अग्रे रिचर्डो प्रथमकोणे पोल्-सिटर-रोस्बर्ग्-इत्यस्मात् अग्रतां प्राप्तुं आश्चर्यजनकं आरम्भं कृतवान् आसीत् । अस्मिन् क्रमे तस्य वामपृष्ठचक्रं रोस्बर्ग् इत्यस्य अग्रपक्षेण टैग् कृतम् आसीत् । तत् वा पटले मलिनमवशेषः वा, रिचर्डो तृतीयपरिक्रमणे वामपृष्ठस्य विदारणं जातः, येन मर्सिडीज-वाहनं गन्तुं शक्नोति स्म । रिचियार्दो प्रायः निश्चितरूपेण रोस्बर्ग् इत्यस्य रोधं कर्तुं न शक्नोति स्म, परन्तु तस्य अग्रतायाः निष्कासनेन जर्मन-क्रीडकः अग्रे शान्तः अभवत् । मर्सिडीज इत्यनेन सुरक्षाकारस्य अधः तं न निवारयितुं निर्णयः कृतः तथा च यदा नवमपरिक्रमे पुनः दौडः आरब्धः तदा रोस्बर्ग् केवलं दूरं गतः । प्रथम-परिक्रमण-उन्मादं शृणुत तावत् हैमिल्टनः युद्धेषु आसीत् । मर्सिडीजः तं सुरक्षाकारस्य अधः द्विवारं निवारितवान्, सुपर-सॉफ्ट टायर-उपरि केवलमेकं परिक्रमणं कृत्वा शेष-दौड-पर्यन्तं केवलं मृदु-टायर-इत्यस्य उपयोगं कर्तुं शक्नोति इति सुनिश्चित्य अतः हैमिल्टनः प्रथमषड्परिक्रमणानां अन्तः त्रीणि विरामाः कृतवान् आसीत् तथा च सः पुनः आरम्भे अन्तिमतः तृतीयस्थाने स्थितः आसीत् । सः ततः एव स्वस्य युद्धप्रतिक्रियाम् आरब्धवान्, फेरारी-वाहनानि अपि तथैव कृतवन्तः - वेट्टल् ११ तः आरभ्य रैकोनेन् च हैमिल्टनस्य पृष्ठतः न दूरं, यः अवदत् यत् नस्र-सहितस्य घटनायां कारस्य क्षतिः तस्य प्रगतिः प्रभाविता अभवत् """"कारः सुन्दरं क्षतिग्रस्तः आसीत्"" इति ३१ वर्षीयः तदनन्तरं अवदत् । """"अहं निश्चयेन केचन एरो घटकाः आसन् किन्तु अहं मन्ये यत् एतत् निलम्बनम् अपि आसीत् यतः सर्वत्र फ्लेक्स् भवति स्म।"""" मर्सिडीज एफ 1 इत्यस्य प्रमुखः टोटो वोल्फ् इत्यनेन उक्तं यत् अग्रपक्षेण तलस्य अग्रभागस्य बार्जबोर्डस्य च क्षतिः अभवत् यदा सः अवतरति स्म तथा च कारस्य """"बहु वायुगतिकीप्रदर्शनं"" नष्टम् इति दौडं स्थातुं मध्यमकम्पाउण्ड् टायरं प्रति अधिकं परिवर्तनानन्तरं हैमिल्टनः फेरारी-वाहनानां इव तावत् भूमिं पुनः प्राप्तुं न शक्तवान्, यदि सः अस्मिन् वर्षे रोस्बर्ग्-इत्यस्य प्रथमं विश्व-उपाधिं रोधयितुम् इच्छति तर्हि सः चढाव-युद्धस्य सामनां कर्तुं शक्नोति चीनी ग्राण्ड प्रिक्स दौडस्य परिणामः चीनी ग्राण्ड प्रिक्स कवरेज विवरणम्""।",निको रोस्बर्ग् २०१६ तमस्य वर्षस्य तृतीयं क्रमशः विजयं प्राप्तवान् यतः मर्सिडीज-सहचरः लुईस् हैमिल्टनः व्यस्त-चीनी-ग्राण्ड्-प्रिक्स्-क्रीडायां सप्तमस्थानं प्रति युद्धं कृतवान् । "एप्पल्-यन्त्राणां मध्ये एकं मुख्यं विशेषतां गम्यते यत् iPhone तथा iPad इत्येतयोः अन्तःनिर्मितं भण्डारणं सहजतया वर्धयितुं विकल्पः अस्ति । परन्तु अधुना कैलिफोर्निया-देशस्य एकया कम्पनीयाः USB-फ्लैश-ड्राइव् निर्मितम् यत् एप्पल्-संस्थायाः Lightning-संयोजकेन सह सम्बद्धम् अस्ति । इदं प्रथमं फ्लैशड्राइवं नास्ति यस्मिन् Lightning-संयोजकं दृश्यते, परन्तु एतत् प्रथमं Apple-द्वारा अनुमोदितं भवति, यदा जाल-संयोजनं नास्ति तदा चलच्चित्रं प्रवाहयितुं, अथवा सञ्चिकाः PC-मध्ये सहजतया स्थानान्तरयितुं वा उपयोक्तुं शक्यते विडियो कृते अधः स्क्रॉल कुर्वन्तु . iStick इति नामकं यन्त्रं, चित्रितं, . सैनफ्रांसिस्को फर्म HYPER. इदं प्रथमं USB ड्राइव् नास्ति यस्मिन् Lightning संयोजकं दृश्यते, परन्तु Apple द्वारा अनुमोदितं प्रथमं USB ड्राइव् अस्ति तथा च यदा जालसंयोजनं नास्ति तदा चलच्चित्रं प्रवाहयितुं, अथवा PC मध्ये सञ्चिकाः सहजतया स्थानान्तरयितुं वा उपयोक्तुं शक्यते क्षमता : ८जीबी, १६जीबी, ३२जीबी, ६४जीबी तथा १२८जीबी । संयोजकाः : मानक USB 2.0 तथा Apple MFi-प्रमाणित विद्युत् संयोजकः . आयामः ५१.६ x २८.६ x ९.१मि.मी. वजन: 10g . वर्णाः - श्वेतः, कृष्णः, सुवर्णः, रजतः च . संगतता: iPhone 5, 5S तथा 5C, iPad (4th generation), iPad mini, iPad mini, Retina display सह, iPad Air, iPod touch (5th generation) Early Bird मूल्येषु (50% खुदरामूल्ये छूटः): $65 (£3) कृते ८GB, १६GB मॉडलस्य कृते $८५ (£५०), ३२GB कृते $१०० (£५९), ६४GB संस्करणस्य कृते $१५० (£८९), १२८GB कृते $१९९ (£११८) च । iStick इति नाम्ना एतत् यन्त्रं सैन्फ्रांसिस्को-संस्थायाः HYPER इत्यनेन निर्मितम्, यत् सम्प्रति एप्पल्-इत्यस्य मैक्बुक्-इत्यस्य कृते पोर्टेबल-पावर-पैक्-इत्येतत्, अन्येषां एप्पल्-उपकरणानाम् अपि निर्माणं करोति । भण्डारणविकल्पाः ८GB तः ६४GB पर्यन्तं भवन्ति तथा च Early Bird Kickstarter मूल्यं, यत् खुदरामूल्ये ५० प्रतिशतं छूटं ददाति, $६५ (£३८) तः आरभ्यते । अन्येषु मूल्येषु १६GB मॉडलस्य कृते $८५ (£५०), ३२GB कृते $१०० (£५९), ६४GB संस्करणस्य कृते $१५० (£८९), १२८GB कृते $१९९ (£११८) च अस्ति । ड्राइव् इत्यस्य उपयोगेन चलचित्रं, संगीतं, छायाचित्रं, दस्तावेजाः च समाविष्टाः सञ्चिकाः संग्रहीतुं शक्यन्ते, एताः सञ्चिकाः सङ्गणके अथवा USB संयोजकयुक्ते कस्मिन् अपि उपकरणे स्थानान्तरयितुं शक्यन्ते अस्मिन् क्षणे एप्पल्-यन्त्रे भण्डारणं वर्धयितुं सर्वोत्तमः उपायः अस्ति यत् तत् मेघे अपलोड् करणीयम्, परन्तु एतत् USB-ड्राइव्-इत्यस्मात् न्यूनं सुरक्षितं भवति, जाल-सम्बद्धतां विना निकट-निष्प्रयोजनं च भवति चित्रितं iStick अस्य संयोजनस्य आवश्यकतां दूरीकरोति तथा च तस्य अर्थः अस्ति यत् उपयोक्तारः विमाने चलच्चित्रं प्रवाहयितुं शक्नुवन्ति, उदाहरणार्थम् . अस्मिन् क्षणे एप्पल्-यन्त्रे भण्डारणं वर्धयितुं सर्वोत्तमः उपायः अस्ति यत् तत् मेघे अपलोड् करणीयम्, परन्तु एतत् USB-ड्राइव्-इत्यस्मात् न्यूनं सुरक्षितं भवति, जाल-सम्बद्धतां विना निकट-निष्प्रयोजनं च भवति iStick अस्य संयोजनस्य आवश्यकतां दूरीकरोति तथा च उपयोक्तारः विमाने चलच्चित्रं प्रवाहयितुं शक्नुवन्ति इति अर्थः । एकदा किकस्टार्टर् परियोजना १७ जून दिनाङ्के समाप्तवती तदा ८जीबी इत्यस्य मूल्यं १२९ डॉलर (£७७), १६जीबी इत्यस्य १६९ (£१००), ३२जीबी इत्यस्य १९९ डॉलर (£११८), ६४जीबी इत्यस्य २९९ (£१७७) तथा च ३९९ डॉलर (£ २३७) १२८जीबी कृते । iStick अगस्तमासपर्यन्तं निर्यातितव्यं भवति तथा च U.S-देशात् बहिः प्रेषणव्ययः मूल्ये अतिरिक्तं $10 (£6) योजयिष्यति। iStick इत्यस्य उपयोगाय स्वामिनः अतिरिक्तरूपेण iOS app डाउनलोड् कर्तुं प्रवृत्ताः भविष्यन्ति, यत् stick इत्यस्य प्रारम्भानन्तरं उपलब्धं भविष्यति । अगस्तमासपर्यन्तं iStick इत्यस्य प्रेषणं भवितव्यम् अस्ति। इदं श्वेत, कृष्ण, सुवर्णरजतवर्णेषु उपलभ्यते तथा च iPhone 5, 5S, चित्रे वामभागे, 5C, चित्रे दक्षिणे, iPad (4th generation), iPad mini, iPad mini with Retina display, iPad Air, चित्रितं केन्द्रं, तथा च iPod touch (5th generation)","""iStick इत्यस्य निर्माणं San Francisco accessory firm HYPER इत्यनेन कृतम् अस्ति।"" एकस्मिन् अन्ते Lightning संयोजकः अस्ति, अपरस्मिन् तु USB अन्तर्भवति । इदं प्रथमं Lighting connector युक्तं flash drive अस्ति यत् Apple द्वारा अनुमोदितम् अस्ति | भण्डारणविकल्पाः ८GB तः १२८GB पर्यन्तं भवन्ति मूल्यं च $६५ (£३८) तः आरभ्यते । अस्य उपयोगेन सञ्चिकानां संग्रहणं , PC , Mac च मध्ये आँकडानां स्थानान्तरणं च कर्तुं शक्यते | किकस्टार्टर् अभियानं पूर्वमेव $१००,००० (£५९,३००) लक्ष्यं प्राप्तवान् अस्ति .""" "क्रिसमसः अतिभोगस्य समयः अस्ति । परन्तु अयं क्षुधार्तः श्वापदः परीप्रकाशानां पादं ग्रसन् अतिदूरं नीतवान् । चार्ली, सप्तवर्षीयः संकरजातिः . साउथम्प्टनतः श्वापदः, शल्यक्रियामेजं प्रति त्वरितरूपेण प्रेषितः अभवत्, पशुचिकित्सकानाम् एकेन दलेन च रक्षितव्यः यः प्रदर्शनं कृतवान् . तस्य जीवनरक्षकं शल्यक्रिया। विडियो कृते अधः स्क्रॉल कुर्वन्तु . सर्वे प्रकाशिताः: पशुचिकित्सकानाम् एकेन श्वः शल्यक्रिया कर्तव्या आसीत् यः क्रिसमस-परी-प्रकाशानां एकं पादं निगलति स्म . स्वामिनी शेरोन् फे, या स्वस्य श्वापदं ‘स्वजीवनस्य प्रकाशः’ इति निर्दिशति, सा तदा चिन्तिता अभवत् यदा सा उद्याने चार्ली इत्यस्य मलतः तारस्य खण्डान् बहिः निष्क्रान्तं दृष्टवती ४५ वर्षीयः अवदत् यत् ‘अस्मिन् स्तरे दीपाः चर्विताः इति मया अपि न लक्षितम् आसीत् किन्तु किं जातम् इति शीघ्रमेव स्पष्टम् अभवत् । ‘मार्चमासे सः मम एकं स्कार्फं खादितवान्, तस्य निष्कासनार्थं शल्यक्रियायाः आवश्यकता आसीत्, परन्तु मया चिन्तितम् यत् एतत् केवलं एकवारं भवति यतः सः पुनरावृत्तिः अपराधी भविष्यति इति किमपि लक्षणं न दर्शितवान्। मम जीवनपर्यन्तं श्वाः सन्ति, पूर्वं कदापि एतादृशं श्वापदं न ज्ञातम्।’ एकेन एक्स-रे-किरणेन चार्ली-समस्यायाः विषये प्रकाशः प्राप्तः - अलङ्कारानाम् उलझिताः अवशेषाः तस्य उदरे दर्शिताः, यदि ते न आसन् तर्हि घातकाः सिद्धाः भविष्यन्ति स्म निष्कासितम् । परिस्थितौ प्रकाशं प्रसारयन् : अस्मिन् क्ष-किरणे श्वः उदरस्य अलङ्कारानाम् उलझितावशेषाः दृश्यन्ते . एकः लघुः जलपानः : चार्ली केचन परीप्रकाशाः उपरि दृष्टिपातं करोति। तस्य स्वामिनः दुपट्टा इत्यादीनां विचित्रवस्तूनाम् खादनस्य अभिलेखः अस्ति . पशुचिकित्सकाः चार्ली इत्यस्य शल्यक्रियामेजस्य समीपं त्वरितरूपेण गतवन्तः, क्रिसमसस्य अलङ्कारं च अपसारितवन्तः, जूतायाः फीता अपि प्राप्तवन्तः । पीडीएसए इत्यस्य वरिष्ठा पशुचिकित्साशल्यचिकित्सकः सोफी बेल् इत्यनेन उक्तं यत् सा पूर्वं कदापि एतादृशं प्रकरणं न दृष्टवती। ‘वर्षेषु मया दृष्टानि श्वानानां विचित्रवस्तूनि - मोजा, डमी, रबरबकानि ग्रसन्तः प्रचुराः प्रकरणाः, परन्तु अस्माकं कश्चन प्रथमवारं यस्य श्वः वास्तवतः परीप्रकाशं खादितवान् तस्य चिकित्सां कृतवान्’ इति सा अवदत् ‘एतादृशः विदेशीयः शरीरः सहजतया गम्भीरान् आन्तरिकक्षतिं जनयितुं शक्नोति स्म अतः चार्ली अतीव अतीव भाग्यशाली आसीत् । तस्य सौभाग्यमपि आसीत् यत् काचः तस्य मुखं कण्ठं वा न छिनत्ति स्म। सः च विद्युत्प्रहारः भवितुम् अर्हति स्म यदि सः दीपाः प्रज्वलिताः सति तारं दष्टवान् स्यात्। 'मम जीवनस्य प्रकाशः': स्वामिनी शेरोन् फे इत्यस्याः चिन्ता तदा अभवत् यदा सा उद्याने चार्ली इत्यस्य मलतः तारस्य खण्डान् बहिः निष्क्रान्तं दृष्टवती . 'अस्माकं उपरि क्रिसमसस्य ऋतुः अस्ति इति कारणतः अहं स्वामिनः सल्लाहं ददामि यत् उत्सवस्य ऋतौ तेषां रोगी न भवेत् इति कृते जिज्ञासुपालतूपजीविनां प्राप्यतायां किमपि खाद्यं वस्तु स्थापयन्तु।' चार्ली गृहं प्रत्यागतवान् ततः परं पूर्णतया स्वस्थतां प्राप्तवान्, तस्य स्वामिनः आनन्दाय बहु । सुश्री फे अवदत्- ‘अहं अवश्यमेव इतः परं तस्य उपरि अतिरिक्तं निकटतया दृष्टिपातं करिष्यामि तथा च इदानीं मम गृहं चार्ली-प्रूफं करिष्यामि।’ पीडीएसए पालतूपजीविनां स्वामिनः अस्मिन् क्रिसमस-पर्वते अतिरिक्तसावधानीः भवितुम् सल्लाहं ददाति। अस्य पशुचिकित्सकाः प्रतिवर्षं क्रिसमस-सज्जा, चॉकलेट्, काकटेल्-यष्टयः, क्रीडनकं, गुब्बारे, अस्थि च इत्यादीनि अनुचित-उत्सव-वस्तूनाम् उपरि पालतूपजीविनां पङ्गुः प्राप्तुं बहवः प्रकरणाः पश्यन्ति","""श्वानस्य मलतः तारं बहिः निष्क्रान्तं दृष्ट्वा शेरोन् फे चिन्तिता आसीत् ."" क्ष-किरणेन तस्य उदरे एतादृशाः अलङ्काराः दृश्यन्ते ये घातकाः सिद्धाः भवितुम् अर्हन्ति स्म | पशुचिकित्सकाः श्वापदं शल्यक्रियामेजं प्रति त्वरितम् आदाय जीवनरक्षकं शल्यक्रियाम् अकरोत् .""" """१९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-आर्काइव्-मध्ये दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते आँकडा: प्रतिबन्ध-कालस्य अनन्तरं वेबैक्-यन्त्रे योजिताः भवन्ति। ||||| कदापि चिन्तयन्तु यत् कोऽपि अधिकः मूर्खः अस्ति: जस्टिन बीबरस्य अनुयायिनः अथवा एश्टन् कुचरस्य?अच्छा, अधिकं आश्चर्यं न कुर्वन्तु — नगरे एकः नूतनः एप् अस्ति यः भवतः कृते ट्विटर-मूर्खतां मापयिष्यति। Tweleted प्रसिद्धेः Tom Scott इत्ययं Stupid Fight इति नूतनं जालपुटं कृत्वा बहिः आगतः यत् प्रश्नस्य व्यक्तिं @ reply दातुं अन्तिम-शत-जनानाम् माध्यमेन छानयित्वा कस्यचित् Twitter-अनुयायिनां मानसिकक्षमतां मापयति। साइट् इत्यस्य FAQs इत्यस्य अनुसारं : १. """"एतत् अनेकमूर्खसूचकानाम् आधारेण अनुमानं करोति । किं ते पङ्क्तिबद्धरूपेण विंशतिविस्मयादिबोधकचिह्नानि प्रयुञ्जते ? किं ते 'OMG' इति संक्षिप्तनामस्य अनन्तं प्रयोगं कुर्वन्ति ? किं ते तेषां Shift कुञ्जी कुत्र अस्ति इति कार्यं कर्तुं असमर्थाः दृश्यन्ते? एतेषां सूचकानाम् सन्देशेन सह, तस्य प्रेषकेन च, मूर्खत्वेन दृढः सहसम्बन्धः अस्ति।"""" स्कॉट् साइट् इत्यस्य प्रचारं करोति यत् सेलिब्रिटीज-अनुयायिनः कियत् मूर्खाः इति निर्धारयितुं शक्यते, परन्तु भवतः व्यक्तिगत-ट्विट्टर्-खातेन सह अपि तथैव कार्यं करोति । वयं परीक्षणरूपेण अधः बीबरं कुचरं च परस्परं विरुद्धं पिट् कुर्मः। """"जस्टिन बीबर"""" इति कथं अत्यन्तं लोकप्रियः प्रवृत्तिविषयः इति दृष्ट्वा परिणामाः वस्तुतः अत्यन्तं चिन्ताजनकाः सन्ति । [टिप् कृते धन्यवादः, @chrisdontpanic!] |||||""","किं भवन्तः ट्विट्टर्, प्रसिद्धाः, जनानां उपहासं वा प्रेम्णा पश्यन्ति? Than Mashable इत्यनेन भवतः कृते Stupid Fight इत्यस्य रूपेण उत्तमं समयघातकं प्राप्तम्, हास्यकलाकारस्य Tom Scott इत्यस्य नूतनं साइट् यत् भवन्तं कस्यापि द्वयोः प्रसिद्धयोः अनुयायिनां परस्परं विरुद्धं पिट् कर्तुं शक्नोति, यत् द्रष्टुं शक्नुवन्ति यत् के प्रशंसकाः अधिकं मूकाः सन्ति। इदं केवलं तस्य व्यक्तिस्य अन्तिमशतं @ उत्तराणि स्कैन् करोति तथा च कथयितुं मूर्खतासूचकान् अन्वेषयति-यथा अतिशयेन विस्मयादिबोधकचिह्नानि, दीर्घलेखनं, अथवा “OMG” इति संक्षिप्तनामस्य उपयोगः। साइट् वदति यत् एतत् प्रसिद्धानां क्रमाङ्कनार्थं साधनम् अस्ति, परन्तु एतत् कस्यापि उपयोक्तृनामद्वयेन सह कार्यं करिष्यति, अतः स्वस्य प्रशंसकानां IQ परीक्षणं कर्तुं निःशङ्कं भवन्तु। एकं सावधानवचनम् : परिणामाः दीर्घकालं यावत् उत्तमाः न भवन्ति । प्रत्येकं सेकेण्ड् नूतनानि ट्वीट् आगच्छन्ति, अतः समानं युद्धं द्विवारं पङ्क्तिबद्धरूपेण धावति भिन्नानि परिणामानि प्राप्तुं शक्नुवन्ति।" "फ्रांसदेशस्य विदेशकार्यालयः एतादृशानां समाचारानाम् अन्वेषणं कुर्वन् अस्ति यत् भूवैज्ञानिकः फिलिप् वर्डन् इत्यस्य शिरः आतङ्कवादीसमूहेन अलकायदा इत्यनेन इस्लामिकमगरेबदेशे १० मार्च दिनाङ्के च्छिन्नः कृतः इति। अद्य अलकायदा-आतङ्कवादिनः माली-देशे स्वदेशस्य युद्धस्य प्रतिकाररूपेण एकस्य फ्रांसीसी-बन्धकस्य शिरःच्छेदनं कृतवन्तः इति दावान् कृतवन्तः । पेरिस्-नगरस्य विदेशकार्यालयस्य अधिकारिणः अवदन् यत् ते विगत १४ मासान् यावत् बन्धने स्थितस्य फिलिप् वर्डन् इत्यस्य भयानकमृत्युस्य सूचनां सत्यापयितुं प्रयतन्ते। मालीदेशे फ्रांसीसीसेनाविरुद्धं आतङ्कवादी अभियानं कुर्वन्त्याः इस्लामिकमगरेबदेशे अलकायदा (AQIM) इत्यस्य दावानुसारं 'उत्तरमालीदेशे फ्रान्सदेशस्य हस्तक्षेपस्य प्रतिक्रियारूपेण' भूवैज्ञानिकस्य शिरः १० मार्चे कटितम्। अल-कैरावानी इति स्वं कथयन् समूहस्य प्रवक्ता अपि अवदत् यत् - 'अन्य-फ्रांसीसी-बन्धकानां जीवनस्य उत्तरदायी फ्रांस-राष्ट्रपतिः ओलाण्डे अस्ति ।' अस्य अर्थः अस्ति यत् जनवरीमासे युद्धस्य आरम्भात् मालीदेशे युद्धं कुर्वन्तः पञ्च सैनिकाः पूर्वमेव हारितवन्तः फ्रान्सदेशः शनैः शनैः अधिकाधिकं रक्तरंजितस्य आतङ्कवादीयुद्धे शोष्यते। ओलाण्डमहोदयः विशेषतया मालीदेशे एकं बलं प्रेषितवान् यत् देशस्य उत्तरभागः आफ्रिकादेशे पश्चिमे च आतङ्कवादीनां आक्रमणानां प्रक्षेपणस्थानरूपेण न उपयुज्यते इति। ५० वर्षीयः वर्डन् महोदयः २०११ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के सहकारिणा सर्ज लाजारेविच् इत्यनेन सह गृहीतः । व्यापारयात्रायां ये जनाः मालीदेशस्य उत्तरदिशि स्थितस्य होम्बोरीनगरस्य स्वहोटेलतः अपहृताः आसन् । एक्.क्यू.एम.-इत्यनेन उभौ पुरुषौ गुप्त-एजेण्ट् अथवा भाडे-सैनिकौ इति दावान् अकरोत्, अनन्तरं च वर्डन्-महोदयस्य बन्धने स्थितस्य एकं भिडियो प्रकाशितम् । विशेषतः मालीदेशस्य आक्रमणस्य अनन्तरं बन्धकपरिवारैः पुरुषाणां सुरक्षाविषये वर्धमानं भयं प्रकटितम् अस्ति । सोमवासरे वर्डन् महोदयस्य पिता . जीन्-पियरे वर्डन् अवदत् यत् ‘वयं सर्वथा नीहारे स्मः अतः . एवं जीवन्तु। अस्माकं कोऽपि सूचना नास्ति।’ गृहीतः : श्री वर्डन् १४ मासान् यावत् बद्धः अस्ति, सः सहकारिणा सर्ज लाजारेविच् इत्यनेन सह २०११ तमस्य वर्षस्य नवम्बर् २४ दिनाङ्के गृहीतः अस्ति सूचना नास्ति : सोमवासरे श्री वर्डन्¿स्य पिता जीन्-पियरे वर्डन् अवदत् यत् ¿वयं सर्वथा नीहारे स्मः तथा च एतादृशं जीवितुं असम्भवम्। अस्माकं सूचना नास्ति¿ . फ्रान्स्-देशः मुक्तिदण्डं न दास्यति इति ओलाण्ड्-महोदयस्य दृढघोषणया वर्डन्-परिवारः विशेषतया चिन्तितः आसीत् । २०१२ तमस्य वर्षस्य एप्रिलमासात् आरभ्य देशस्य उत्तरदिशि नियन्त्रणं कृतवन्तः अलकायदा-योद्धानां विरुद्धं माली-सेनायाः साहाय्यार्थं फ्रांस-सैनिकाः ११ जनवरी-दिनाङ्के माली-देशम् आगताः ।अधुना फ्रान्स्-देशे माली-देशे स्थले ४,००० तः अधिकाः सैनिकाः सन्ति, अधिकांशः स्वच्छता-कार्यक्रमं कुर्वन्ति अधिकांशं इस्लामिकविद्रोहिणः क्षेत्रात् बहिः कृत्वा । अस्मिन् मासे प्रारम्भे मालीदेशे अलकायदा-सङ्घस्य वरिष्ठसेनापतयः मोख्तार-बेलमोख्तारः, अब्देलहामिद अबू-ज़ैद् च मारिताः इति विश्वासः अस्ति । २००९ तमे वर्षस्य मध्यभागात् सोमालियादेशे बन्धकरूपेण गृहीतस्य फ्रांसदेशस्य गुप्तचरस्य मुक्तिं कर्तुं ओलाण्डमहोदयेन आदेशितः उद्धारकार्यक्रमः जनवरीमासे असफलतया समाप्तः यतः सः द्वयोः फ्रांसीसीसैनिकयोः सह मारितः अभवत्","""इस्लामिकमगरेबदेशे अलकायदा-सङ्घः फिलिप् वर्डन्-महोदयस्य शिरःच्छेदनस्य दावान् करोति ."" भूवैज्ञानिकः आतङ्कवादीसमूहेन १४ मासान् यावत् बद्धः अस्ति | फ्रांसदेशस्य विदेशकार्यालयस्य अधिकारिणः अद्यापि एतानि प्रतिवेदनानि सत्यापयितुं प्रयतन्ते | अन्येषां बन्धकानां कृते ओलाण्डे उत्तरदायी इति समूहस्य प्रवक्ता अवदत् | पश्चिमाफ्रिकादेशे वर्तमानकाले अलकायदाद्वारा धारिताः न्यूनातिन्यूनं १४ फ्रांसीसीबन्धकाः .""" """ईस्ट् एङ्ग्लिया विश्वविद्यालयस्य शोधकर्तारः पञ्चसु विश्वविद्यालयेषु कार्यकालस्य प्रथमसप्ताहे ५९४ जैवविज्ञानस्य छात्राणां परीक्षणं कृतवन्तः।"" प्रायः सर्वेषां जीवविज्ञानस्य क-स्तरस्य क*, क वा ख-श्रेणी आसीत् । परन्तु औसतेन ते स्वस्य ए-स्तरीय-कोर-पाठ्यक्रमात् ६०% प्रश्नानाम् उत्तरं गलत्-रूपेण दत्तवन्तः । परीक्षायाः शिक्षणं प्रति बलं दत्तं इति शोधकर्तारः दोषं ददति। शोधकर्तारः छात्राणां परीक्षणं कृतवन्तः यत् : तेभ्यः पूर्वं परीक्षायाः विषये कथितं किन्तु तस्याः विषयवस्तुविषये वा विषयकेन्द्रितविषये वा किमपि विवरणं न दत्तम्। अतः छात्राः परीक्षायाः कृते संशोधनं करिष्यन्ति इति असम्भाव्यम् इति शोधकर्तारः अवदन् । कोशिका, आनुवंशिकी, जैवरसायनशास्त्रं, शरीरविज्ञानं च विषये ३८ बहुविकल्पीयप्रश्नानां उत्तरं दातुं तेभ्यः ५० निमेषाः दत्ताः। अध्ययनस्य प्रमुखसंशोधकः डॉ. हैरियट् जोन्सः अवदत् यत् - """"एतत् प्रथमं शोधं यत् परीक्षामण्डलेन सह सहकार्यं कृत्वा ए-स्तरं उपविश्य मासत्रयानन्तरं विश्वविद्यालयं प्राप्तानां छात्राणां मध्ये कियत् सूचना नष्टा भवति इति अन्वेषणं भवति। """"अस्माभिः ज्ञातं यत् छात्राः स्वस्य ए-स्तरस्य कृते यत् किमपि ज्ञातवन्तः तस्य ६०% भागं विस्मृतवन्तः। """"विश्वविद्यालयाः स्वछात्राणां उच्चस्तरीयज्ञानेन सह आगमनं अपेक्षन्ते। """"अस्माकं शोधं यत् दर्शयति तत् अस्ति यत् छात्राः विलक्षण-ए-स्तरीय-श्रेणीभिः विश्वविद्यालयं आगच्छन्ति, परन्तु तेषां परीक्षायाः कृते यत् वस्तुतः ज्ञातं तत् बहु विस्मृतवन्तः।"" डॉ. जोन्सः अवदत् यत् परीक्षापर्यन्तं पाठयितुं प्रवृत्तिः, विद्यालयानां प्रतिष्ठायाः कृते उत्तमं परिणामं सुनिश्चितं कर्तुं, समस्या एव। """"इयं निःसंदेहं माध्यमिकविद्यालयैः परीक्षासु उत्तमं प्रदर्शनं कुर्वन्तः छात्राणां प्रति सर्वं शिक्षणं सज्जीकृत्य, लीग-मेज-सफलतां प्राप्तुं, उत्पन्ना समस्या अस्ति"""" इति सा अवदत् """"किन्तु परीक्षायाः कृते तथ्यानि संकुचितं कृत्वा छात्राणां विषयस्य स्थायिज्ञानं न प्राप्यते। """"विद्यालयस्य विश्वविद्यालयस्य च आग्रहाः बहु भिन्नाः सन्ति। उच्चशिक्षायां छात्राः केवलं सूचनां कण्ठस्थीकरणे अवलम्बितुं न शक्नुवन्ति, अतः छात्राः शिक्षणस्य अधिकगहनपद्धत्या अनुकूलतां प्राप्तुं शक्नुवन्ति इति महत्त्वपूर्णम्।"""" ए-स्तरः छात्रान् डिग्री-स्तरीय-अध्ययनस्य कठोरतायां पर्याप्तरूपेण सज्जीकरोति स्म इति चिन्तायाः प्रतिक्रियारूपेण शिक्षासचिवः माइकल गोवः ए-स्तरस्य पाठ्यक्रमेषु परिवर्तनस्य घोषणां कृतवान् अस्ति। २०१५ तमस्य वर्षस्य सितम्बरमासात् आरभ्य इङ्ग्लैण्ड्देशे ए-स्तरीयाः पाठ्यक्रमाः रेखीयाः भविष्यन्ति, यत्र वर्तमानस्य मॉड्यूलर-अध्ययनशैल्याः अपेक्षया, अध्ययनस्य वर्षद्वयस्य अन्ते सर्वं मूल्याङ्कनं भविष्यति अग्रणीविश्वविद्यालयाः अपि नूतन ए स्तरस्य सामग्रीविकासे निकटतया संलग्नाः सन्ति, येन छात्राः विश्वविद्यालयस्य अध्ययनार्थं पूर्णतया सज्जाः सन्ति इति सुनिश्चितं भवति। यूईए-प्रतिवेदने उक्तं यत्: """"यदि उच्चशिक्षायां प्रवेशं कुर्वतां छात्राणां कृते तेषां प्रभावं वर्धयितुं ए-स्तरस्य पुनर्निर्माणं करणीयम् अस्ति, तर्हि प्रमुखसंकल्पनानां धारणं प्रोत्साहयति इति कार्यक्रमानां निर्माणं विचारणीयं प्रमुखं कारकं भवितुमर्हति। प्रतिवेदनस्य निष्कर्षः अस्ति यत् """"माध्यमिकशिक्षा अधिकाधिकं राजनीतिकरणं जातम्, यस्मिन् परीक्षणस्य परिणामेषु च अधिकं बलं दत्तं भवति, लक्ष्यनिर्धारणं, कार्यप्रदर्शनं च भवति।""""""",विश्वविद्यालयस्य नवीनाः छात्राः ए-स्तरस्य अध्ययनात् मूलभूतसंकल्पनाः स्मर्तुं संघर्षं कुर्वन्ति इति शोधस्य अनुसारम्। "आफ्रिकादेशे ब्रिस्बेन्-देशस्य बालिकायाः गृहात् जननाङ्गच्छेदनार्थं नीता इति सूचनानां अन्वेषणं ऑस्ट्रेलिया-देशस्य संघीयपुलिसः कुर्वती अस्ति । मन्यते यत् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति, सा स्वपित्रा सह यात्रां कुर्वती अस्ति इति द गार्जियन आस्ट्रेलिया इति वृत्तान्तः। बालकस्य जन्म सियरा-लियोन्-देशे अभवत् किन्तु क्रिसमस-उत्सवात् पूर्वं प्रक्रियां कर्तुं गाम्बिया-देशं नीतः । विडियो कृते अधः स्क्रॉल कुर्वन्तु . मन्यते यत् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति , सा पित्रा सह स्त्रीजननाङ्गविच्छेदनार्थं गाम्बियादेशं गच्छति | एएफपी-प्रवक्त्र्या दैनिकमेल-ऑस्ट्रेलिया-सञ्चारमाध्यमेन पुष्टिः कृता यत् ते आरोपानाम् अन्वेषणं कुर्वन्ति। 'एएफपी-संस्थायाः एफजीएम-सम्बन्धे रेफरल् प्राप्तम् अस्ति तथा च यतः वयं सम्प्रति पृच्छा-कार्यं कुर्मः, अतः अस्मिन् समये अधिकं टिप्पणीं दातुं न शक्यते' इति सा अवदत्। परन्तु पुलिसहस्तक्षेपः अतीव विलम्बः जातः इति आशङ्का वर्तते, यतः ब्रिस्बेन्-नगरस्य पश्चिम-आफ्रिका-समुदायस्य सदस्याः द गार्जियन-ऑस्ट्रेलिया-पत्रिकायाः कृते कथयन्ति यत् बालिकायाः प्रक्रिया पूर्वमेव कृता स्यात् इति। ऑस्ट्रेलियादेशे महिलानां जननाङ्गच्छेदनं अवैधम् अस्ति, तथैव बालकान् प्रक्रियां कर्तुं निष्कासयितुं अपि अवैधम् अस्ति । FGM कृते प्रयुक्तस्य छूरी-पट्टिकायाः उदाहरणं, यत् ऑस्ट्रेलियादेशे अवैधम् अस्ति, परन्तु प्रतिदिनं त्रीणि बालिकाः तस्य जोखिमे सन्ति . ऑस्ट्रेलियादेशे प्रतिदिनं त्रीणि बालिकाः महिलाजननाङ्गविच्छेदनस्य (FGM) जोखिमे सन्ति । क्लिटोरिडेक्टोमी, एक्साइजेशन, इन्फिबुलेशन इत्यादयः चत्वारः प्रकाराः FGM भवन्ति । कोऽपि एफजीएम-निदेशिका पाउला फेरारी दैनिकमेल-ऑस्ट्रेलिया-सञ्चारमाध्यमेन न अवदत् यत् प्रक्रियायाः खतराणां विषये जनान् शिक्षितुं अधिकं कार्यं कर्तव्यम् इति। स्रोतः विश्वस्वास्थ्यसङ्गठनम् . सा अवदत् यत् येषां बालिकानां लिंगविच्छेदस्य अधिकं जोखिमं भवति ते ताः सन्ति ये यस्मात् समुदायात् आगताः यत्र एषा प्रथा स्वीकृता अस्ति, अथवा तेषां माता वा भ्राता वा अस्य अनुभवं कृतवती। ब्रिस्बेन् बालिकायाः सन्दर्भे फेरारीमहोदया अवदत् यत् बालस्य एषः इतिहासः अस्ति। 'एतासु पेटीद्वयं टिक् कृत्वा एतत् निवारयितुं शक्यते स्म वा इति प्रश्नः पृष्टुं शक्यते स्म' इति सा अवदत् । विदेशमन्त्री जूली बिशप् इत्यनेन बान्धवः मित्राणि वा आग्रहः कृतः यत् कोऽपि बालकान् विदेशं नेतुम् महिलाजननाङ्गविच्छेदनं कर्तुं सीटीं वादयन्तु। परन्तु कस्यचित् अभिप्रायस्य प्रमाणं विना अधिकारिणां कृते पदाभिमुखीकरणं वस्तुतः असम्भवम् इति बिशपमहोदया मंगलवासरे फेयरफैक्स रेडियो इत्यस्मै अवदत्। 'यदि कोऽपि केवलं पासपोर्टं गृहीत्वा उपस्थापयति तथा च ते विदेशं गच्छन्ति तथा च अस्माकं समीपे तस्य व्यक्तिस्य गमनं निवारयितुं किमपि कारणं प्रदातुं प्रमाणं नास्ति तर्हि अवश्यमेव तत् भवति' इति सा अवदत्। 'जनाः वैधराहत्यपत्रेण गन्तुं स्वतन्त्राः सन्ति।' सुश्री बिशपः अवदत् यत् एतादृशानां योजनानां विषये ज्ञाताः परिवारस्य सदस्याः वा मित्राणि वा अधिकारिणः ज्ञापयन्तु इति महत्त्वपूर्णम्। 'एतत् विदेशीय-आतङ्कवादीनां योद्धानां कृते अपि समानरूपेण प्रवर्तते' इति सा अवदत् । 'एतादृशाः विषयाः भवन्ति चेत् अस्माभिः एव कुटुम्बानां श्रोतव्यम्।' व्यवहारे परिवर्तनं वा कट्टरतावादस्य आरम्भः वा ज्ञातिजनाः एव अधिकतया लक्षयन्ति इति बिशपमहोदया अवदत्। '[किं वा] बालिका एतस्य क्रूरस्य, बर्बरस्य च प्रथायाः कृते विदेशं गच्छति, अथवा आतङ्कवादीनां संस्थानां सह कार्यं कर्तुं विदेशं गच्छन्तीनां जनाः।'","""ब्रिस्बेन् बालिका चतुर्णां सप्तवर्षाणां मध्ये अस्ति इति मन्यते ."" सा सियरा लियोन्देशे जन्म प्राप्नोत् , सा गाम्बियादेशं नीता इति मन्यते | ऑस्ट्रेलियादेशे प्रतिदिनं त्रीणि बालिकाः महिलाजननाङ्गविच्छेदनस्य जोखिमे सन्ति | प्रत्येकस्मिन् राज्ये एषा प्रक्रिया अवैधः अस्ति तथा च बालकानां कृते अपसारणं अपि अवैधम् अस्ति |""" "मिसिसिप्पी-नगरस्य किशोरद्वयस्य मृत्युः अल्प-मान्यता-समस्यायाः विषये राष्ट्रिय-केन्द्रीकरणं कर्तुं प्रवृत्तः अस्ति । दक्षिणे मिसिसिप्पी-नगरस्य कार्नेस्-नगरे गतपतने कूप-उत्पादनस्थले प्राकृतिक-गैस-टङ्कस्य विस्फोटः जातः तदा १६ वर्षीयः डेवोन् बार्ड्, १८ वर्षीयः वेड् व्हाइट् च मृतौ स्थानीयकिशोराः अवदन् यत् एतत् स्थलं लोकप्रियं आलम्बनस्थानम् अस्ति यतः अत्र शान्तं एकान्तं च अस्ति। परन्तु मृतानां किशोराणां मातापितरौ वदन्ति यत् यदि केचन चेतावनीचिह्नानि स्थापितानि स्यात् तर्हि विस्फोटः निवारयितुं शक्यते स्म -- ""किञ्चित् सरलं यथा वेष्टनानि, द्वाराणि, चिह्नानि च, सम्भवतः अतीव सस्तो, तथा च निश्चितरूपेण बहु न्यूनमहत्त्वपूर्णं यत् बालस्य जीवनस्य किं मूल्यं भवति, "" इति व्हाइट् इत्यस्य पिता फिलिप् अवदत् । टङ्कस्य अन्तः केन ज्वलनशीलवाष्पाः प्रज्वलिताः इति ते सम्यक् न जानन्ति इति पुलिसैः उक्तम्। यदा तस्य विस्फोटः अभवत् तदा किशोराः तत्क्षणमेव मारिताः । तेषां शवः टङ्कस्य आधारात् प्रायः ४० गजदूरे प्राप्ताः; तेभ्यः २० गजदूरे अपि टङ्की अवतरत् । अन्वेषकाः वदन्ति यत् तेषां कृते लघुतरं प्राप्तम्, परन्तु तस्य सम्बद्धता आसीत् वा इति न जानन्ति। मम बालकः गतः इति मया विश्वासः न कृतः इति व्हाइट् इत्यस्य माता वाण्डा सीएनएन-सञ्चारमाध्यमेन अवदत् । व्हाइट्-बर्ड्-परिवारयोः शिबिरे मित्रपक्षः अस्ति । काङ्ग्रेसेन निर्मितेन रासायनिकसुरक्षामण्डलेन दुर्घटनायाः अन्वेषणं कृत्वा विगत २५ वर्षेषु तैल-गैस-कूपैः सह सम्बद्धाः न्यूनातिन्यूनम् अन्ये ४० जनाः मृताः इति ज्ञातम् तेषु अधिकांशः युवानः सम्मिलिताः आसन् । सीएसबी कथयति यत् राष्ट्रव्यापिरूपेण एतादृशानां कानूनानां पट्टिकाः प्राप्ताः ये तैल-गैस-कूपानां परितः सुरक्षां एकरूपेण न सम्बोधयन्ति। इदं उद्योगं स्वेच्छया वेष्टनानि चेतावनीचिह्नानि च स्थापयित्वा स्वयमेव पुलिसं कर्तुं वदति। ""यदि एतानि टङ्कयः बहिः कुत्रापि न दृश्यमानस्य मध्ये उपविष्टाः सन्ति, तेषां परितः कोऽपि रक्षणं नास्ति, कोऽपि चेतावनी नास्ति, तर्हि ते केवलं दुर्घटना प्रतीक्षमाणाः सन्ति"" इति सीएसबी-अध्यक्षः जॉन् ब्रेस्लैण्ड् सीएनएन-सञ्चारमाध्यमेन अवदत् विस्फोटितस्य टङ्कस्य स्वामित्वं धारयति इति कम्पनी डेल्फी ऑयल् इत्यनेन सीएनएन-सञ्चारमाध्यमेन उक्तं यत् परिवारैः दाखिलानां प्रमादमुकदमानां लम्बितानां कारणात् दुर्घटनायाः विषये चर्चां कर्तुं न शक्नोति। बालकानां मृत्युः दुःखदः इति प्रवक्ता अवदत्, परन्तु कम्पनी सर्वेषां नियमानाम् अनुपालनं करोति इति वदति। परन्तु अधिकारिणः सीएनएन इत्यस्मै वदन्ति यत् तालाबद्धद्वाराणि वा धूम्रपाननिषेधचिह्नानि वा आवश्यकाः राज्यस्य नियमाः नास्ति। सः अनुपालने भवितुं शक्नोति इति फारेस्ट्-मण्डलस्य शेरिफ् बिली मेक्गी सीएनएन-सञ्चारमाध्यमेन अवदत् । ""किन्तु तस्य अनुपालनार्थं नियमेषु किमपि नास्ति।"" खाड़ीतटतः उत्तरदिशि प्रायः ४० मीलदूरे कार्नेस्-नगरम् अस्ति । समीपस्थे लॉरेल्-नगरे नगरस्य अञ्चल-कायदेन तेल-गैस-टङ्कयोः चेतावनी-चिह्नैः वेष्टनं करणीयम् इति आपत्कालीन-प्रबन्धन-जिल्ला-कार्यकारीनिदेशकः टेरी-स्टीड्-महोदयस्य कथनम् अस्ति सीएसबी इत्यनेन बार्ड् एण्ड् व्हाइट् इत्यस्य परिवारजनाः मित्राणि च तैलस्य गैसस्य च उत्पादनस्थलानां खतराणां विषये शैक्षिकं विडियो निर्मातुं साहाय्यं कर्तुं पृष्टम्। अस्य नाम ""No Place to Hang Out"" इति, अस्मिन् सप्ताहे आरभ्य युवानां कृते टङ्कस्य सम्भाव्यसंकटस्य विषये शिक्षितुं राष्ट्रिय-अभियानस्य भागः अस्ति । परन्तु उद्योगं स्वस्य उन्नतिं कर्तुं अपि आग्रहं करोति। ""डेवोन् वेड् च पुनः आनेतुं वयं किमपि कर्तुं न शक्नुमः"" इति व्हाइट् इत्यस्य सखी मारिया थॉम्पसनः (१६ वर्षीयः) अवदत् ""किन्तु यदि एतेन अन्यस्य जीवनं रक्षितुं शक्यते तर्हि अहं तत् घटितं द्रष्टुम् इच्छामि। ""मैक्डोनाल्ड्स् इव"" इति अन्यः मित्रः शौन् एश्ले डेविस् इत्ययं अपि अवदत् । ""तेषां 'सावधानी। एषा काफी उष्णा' (तेषां चषकेषु) स्थापनीयम्। अहं वास्तवमेव मन्ये यत् तेभ्यः 'एतत् खतरनाकं स्थानम्' इति चेतावनीयुक्तानि चिह्नानि आवश्यकानि सन्ति।"" "" मिसिसिप्पी-राज्यस्य सेन् बिली हडसनः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् सः राज्यस्य कानूनम् प्रवर्तयितुं योजनां करोति यस्मिन् कण्टक-तार-शिखर-वेष्टनानि, तालाबद्ध-द्वाराः, ""खतरा - बहिः स्थापयन्तु"" इति चिह्नानि च आवश्यकानि सन्ति। ""तत्र कोऽपि गारण्टी नास्ति"" इति हडसनः अवदत् । ""भवन्तः बोल्ट्-कटरेण वेष्टनं छिन्दितुं शक्नुवन्ति, अथवा तालं विदारयितुं शक्नुवन्ति। परन्तु तत् निवारकं भविष्यति, तथा च सम्यक् दिशि एकं सोपानम् अस्ति।"" व्हाइट् इत्यस्य पिता कथयति यत् तस्य पुत्रः गर्वितः भविष्यति यत् मित्राणि परिवारश्च वदति यत् ""सः गर्वितः भविष्यति यत् वयं अन्ये बालकाः अन्ये च परिवाराः यत् वयं गच्छामः तत् न गच्छन्तु इति किमपि कर्तुं प्रयत्नशीलाः स्मः।","""कूपनिर्माणस्थले प्राकृतिकवायुटङ्कस्य विस्फोटः जातः तदा मिसिसिप्पी-नगरस्य किशोरौ मृतौ ."" कार्नेस्-नगरस्य स्थानीयाः किशोराः वदन्ति यत् शान्तं, एकान्तं स्थलं लोकप्रियं आलम्बनस्थानम् आसीत् . मातापितरः वदन्ति यत् यदि केचन चेतावनीचिह्नानि स्थापितानि आसन् तर्हि मृत्युः निवारणीयः आसीत् | पुश इदानीं गैस इत्यत्र वेष्टनानि, तालानि, चेतावनीचिह्नानि, तैलटङ्कसुविधासु आवश्यकानि सन्ति .""" "यूनाइटेड् एयरलाइन्स् इत्यस्य जालपुटे एकः त्रुटिः अभवत् यत् यात्रिकाः केवलं $७४ (£४९) मूल्येन लण्डन्-नगरात् नेवार्क-नगरं प्रति पुनरागमनस्य, प्रथमश्रेणीयाः विमानयानस्य प्रस्तावम् अयच्छन् । न्यूयॉर्कनगरस्य बहिः एव स्थितं हीथ्रोतः नेवार्कपर्यन्तं गोलयात्रायाः प्रथमश्रेणीटिकटं स्थले स्पष्टदोषस्य कारणेन भाग्यशालिनः अवकाशयात्रिकाः केवलं ४९१ डेनिशक्रोनमूल्येन अपहृताः आसन् डेन्मार्कदेशे ग्राहकरूपेण पञ्जीकरणं कृत्वा अवकाशयात्रिकाः सौदान् स्नैप अप कर्तुं शक्नुवन्ति स्म, यत् सामान्यतया तेषां कृते $५,६१८ (£३,६९०) $६,७७८ (£४,४५२) च पुनः स्थापयति स्म ११ फरवरी दिनाङ्के संक्षिप्तकालं यावत् लण्डनतः नेवार्कपर्यन्तं गोलयात्रा, प्रथमश्रेणीयाः भाडा United.com इत्यत्र केवलं £४९ मूल्येन उपलभ्यते स्म । अस्पष्टं यत् एषः सौदाः कथं जातः तथा च ततः परं युनाइटेड् इत्यनेन परिवर्तनं कृतम् यत् अन्यः कोऽपि सस्तेषु टिकटं न क्रेतुं शक्नोति इति भासते। एकः ग्राहकः यः सौदामिकीभाडां गृहीतवान् सः अवदत् यत् सा केवलं United.com इत्यत्र प्रवेशं कृत्वा स्वदेशस्य स्थितिं डेन्मार्क इति परिवर्तयति। ततः सा स्वस्य तिथयः चित्वा ड्रॉप् डाउन मेन्यूतः व्यापारवर्गं प्रथमवर्गं वा चयनं सुनिश्चितवती, उदाहरणार्थं १९ मार्चतः २५ मार्चपर्यन्तं ततः विदेशीयव्यवहारशुल्कं विना क्रेडिट् कार्डस्य उपयोगेन क्रयणं सम्पन्नं कृत्वा पुष्टिकरणईमेल प्रेषितम् , यद्यपि ग्राहकः अवदत् यत् सा डाकपतेः भृत्वा स्वदेशं 'डेन्मार्क' इति नाम्ना त्यक्तवती। अविश्वसनीयं भाडा कुलम् ४९१ डेनिश-क्रोन् आसीत्, यत् £४९ अथवा प्रायः US$74 यावत् आगच्छति । न्यूनव्ययस्य अभावेऽपि द्वौ ग्राहकौ क्रीडितुं आगच्छन्तौ 'विविध'शुल्कं ज्ञापितवन्तौ, टिकटस्य मूल्ये ३२६ डॉलर (£२१४) यावत् योगं कृतवन्तौ एते व्ययः किं प्रतिनिधियन्ति इति न ज्ञायते, परन्तु ग्राहकद्वयं उक्तवान् यत् ते दातुं प्रसन्नाः सन्ति यतः मूल्यं अद्यापि पूर्णमूल्येन प्रथमश्रेणीटिकटात् बहु सस्तां कार्यं करोति। MailOnline Travel इत्यनेन प्रायः १६:२० GMT वादने एवमेव सौदान् सुरक्षितुं प्रयत्नः कृतः, परन्तु देशस्य ड्रॉप् डाउन मेन्यूतः डेन्मार्क् इत्यस्य चयनं विकल्पः नास्ति इति ज्ञातम् द्वितीयः ग्राहकः प्रथमश्रेणीयाः अटलाण्टिक-पार-विमानयानानि कुलम् १,३५६DKK - मूल्येन सुरक्षितवान् - प्रायः $२०६ अथवा £१३५ । ततः देशस्य विकल्पः पुनः यूनाइटेड् किङ्ग्डम्-देशं प्रति प्रेषितः । अद्यापि अस्पष्टं यत् त्रुटिसमये कति जनाः विमानयानानि स्नैप् अप कृतवन्तः, विमानसेवा बुकिंग्-सम्मानं करिष्यति वा इति। मेलऑनलाइन् ट्रैवल इत्यस्मै प्रदत्तस्य वक्तव्यस्य अनुसारं - 'युनाइटेड् इत्यनेन स्वस्य डेन्मार्क-जालस्थलात् अस्थायीरूपेण विक्रयणं स्थगितम् यतः तृतीयपक्षस्य सॉफ्टवेयर-प्रदाता अशुद्धविनिमयदरं प्रयुक्तवान्, विमानसेवायाः सम्यक् दाखिल-भाडां च गलत्-उद्धृतवान् आसीत् 'विनिमयदरस्य अनुप्रयोगे एषा त्रुटिः मुख्यतया तेषां व्यक्तिनां प्रभावं कृतवती ये डेन्मार्कदेशात् बहिः निवसन्ति ये च डेन्मार्कदेशं प्रति गन्तुं वा न गच्छन्ति स्म किन्तु युनाइटेड् इत्यस्य डेन्मार्कस्थलस्य उपयोगेन टिकटं बुकं कर्तुं प्रयतन्ते स्म।'","""अद्य अपराह्णे पूर्वं United.com glitch इत्यनेन महतीं रियायतं भाडां प्रदत्तम् ."" लण्डनतः नेवार्कपर्यन्तं प्रथमश्रेणीयाः, गोलयात्रायाः विमानयानानि केवलं US$74 आसीत् । १६:०० GMT पर्यन्तं जालपुटं पुनः सामान्यरूपेण कार्यं कुर्वती इव दृश्यते .""" """कार्डिफ्-नगरे, प्रेस्टाटिन्-नगरे च दान-कार्यालयेषु बालकानां पृथक् पृथक् कालः प्राप्तः ये अश्लीलचित्रस्य प्रभावस्य विषये चिन्तिताः आसन् । चाइल्डलाइन् इत्यनेन """"अश्लीलचित्रस्य व्यसनं"" इति भयभीताः १२ तः १३ वर्षीयानाम् """"आश्चर्यजनक"""" संख्यायाः निवारणार्थं अभियानं प्रारब्धम् अस्ति वेल्स्-देशस्य एकः युवा अवदत् यत् अश्लीलचित्रेण सः """"विकृतः"""" इति भावः भवति । बालपरामर्शदानसंस्था - या स्वस्य अभियानं Fight Against Porn Zombies इति कथयति - उक्तवान् यत् यूके-व्यापी ७०० बालकानां सर्वेक्षणेन ज्ञातं यत् पञ्चसु एकः अश्लीलचित्रं दृष्टवान् यत् तेषां आश्चर्यं वा दुःखितं वा भवति। एकः बालकः यः दानसंस्थायाः कार्डिफ्-आधारे एकेन परामर्शदातृणा सह सम्भाषितवान् सः अवदत् यत् """"अधुना एव अहं बालिकाः किञ्चित् भिन्नरूपेण द्रष्टुं आरब्धवान् अस्मि तथा च एतेन अहं चिन्तितः अस्मि। """"भविष्यत्काले विवाहं कर्तुम् इच्छामि किन्तु अहं भीतः अस्मि यत् यदि अहं बालिकानां विषये यथा चिन्तयामि तथा चिन्तयन् अस्मि तर्हि कदापि न भविष्यति।"""" अन्यः युवकः यः प्रेस्टाटिन् कार्यालयेन सह सम्पर्कं कृतवान् सः अवदत् यत् """"अहं बालिकाः यौनरूपेण दृष्ट्वा सहितुं न शक्नोमि तथा च अहं मन्ये यत् अहं बहु अश्लीलचित्रं पश्यामि इति कारणतः अस्ति।"" वेल्सदेशस्य एनएसपीसीसी-राष्ट्रीयसेवाप्रमुखः डेस् मैनियनः अवदत् यत् """"अद्यत्वे सर्वेषां युगानां बालकानां कृते अश्लीलचित्रस्य विस्तृतपरिधिः सुलभतया प्राप्यते तथा च यदि वयं समाजरूपेण अस्य विषयस्य विषये वक्तुं लज्जामः तर्हि वयं सहस्राणि असफलाः स्मः युवानां कृते एतत् प्रभावितं करोति।""""""",वेल्स्-देशस्य बालकाः अश्लीलचित्रस्य संपर्कस्य विषये चिन्ताम् प्रकटयितुं चाइल्ड्लाइन्-इत्यनेन सम्पर्कं कृतवन्तः । """ऑस्ट्रेलियादेशस्य क्वीन्सलैण्ड्-न्यू-साउथवेल्स् (NSW)-राज्ययोः स्वाथ्स्-देशाः जलप्रलयेन आंशिकरूपेण डुबन्ति।"" राष्ट्रस्य पूर्वतटस्य अधः गच्छन् डेब्बी चक्रवातस्य अवशेषाः गच्छन्ति स्म तदा प्रचण्डवृष्ट्या बहुजनसंख्यायुक्तेषु क्षेत्रेषु प्रहारः अभवत् । यथा यथा केषुचित् नगरेषु जलप्रलयः वर्धमानः आसीत् तथा तथा छायाचित्रकाराः स्वसमुदायस्य क्षतिं सर्वेक्षणं कुर्वन्तः स्थानीयजनाः गृहीतवन्तः । अनेकाः नद्यः तेषां तटं भग्नवन्तः, येन आपत्कालीनचेतावनीः प्राप्ताः । एनएसडब्ल्यू-राज्यस्य बिलिनुगेल्-नगरस्य निवासिनः वीथिं गन्तुं सर्फबोर्ड्-इत्यस्य उपयोगं कुर्वन्ति स्म । क्वीन्सलैण्ड्-राजधानी ब्रिस्बेन्-नगरं न मुक्तं, ब्यूडेसेर्ट-नगरस्य कृते निष्कासनस्य आदेशः अपि निर्गतः । दक्षिणमुर्विल्ुम्बाह-नगरे व्यापाराः प्लाविताः अभवन्, यत् नगरेषु अन्यतमम् अस्ति । तीव्रवायुः मार्गान् प्रक्षाल्य वृक्षान् अवतारयति स्म । बीमाकम्पनयः वदन्ति यत् क्षतिबिलस्य अनुमानं कर्तुं अतीव प्राक् अस्ति। अधिकारिणः अवदन् यत् वर्षायां दशसहस्राणि जनाः शक्तिं त्यक्तवन्तः। जलप्रलयेषु वृषभमकरः अपि चेतावनीम् प्रेरितवान् । न्यू साउथ वेल्स-क्वींस्लैण्ड्-देशयोः सौभाग्येन अधुना तूफानव्यवस्था समुद्रं प्रति गता अस्ति” इति ।",उपग्रहचित्रं ऑस्ट्रेलियादेशस्य मौसमविज्ञानब्यूरो इत्यस्य सौजन्येन प्राप्तम्। "वर्जिनिया-नगरस्य नौसैनिक-अड्डे गोदी-स्थले मार्गदर्शित-क्षेपणास्त्र-विध्वंसक-याने एकः नाविकः गोलिकाभिः हतः, तदनन्तरं सुरक्षाबलैः शङ्कितः मारितः। नौसेना तेषां परिवारैः सह सम्पर्कं कुर्वन् नाविकस्य संदिग्धस्य च नाम न प्रकाशितम्। संदिग्धः एकः नागरिकः आसीत् यस्य नौसेनास्थानके नॉर्फोक् इत्यत्र भवितुं प्रवेशः आसीत् इति प्रवक्त्री टेरी डेविस् मंगलवासरे प्रातःकाले अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . जहाजे सुरक्षाधमकी : एकः पुरुषः नाविकः अन्येन पुरुषेण, एकः नागरिकः, गोलिकाभिः मारितः, यः सोमवासरे रात्रौ USS Mahan -इत्यत्र प्रवेशं प्राप्तुं समर्थः अभवत् तथा च संदिग्धः पश्चात् सुरक्षाबलैः गोलिकाभिः हतः (चित्रे २००४ तमे वर्षे) आधारः : A number of विध्वंसकाः नियमितरूपेण नॉर्फोक् नौसेनास्थानके गोदिताः भवन्ति, यत्र यूएसएस आइज़नहावर, यूएसएस जॉर्ज एच्.डब्ल्यू. बुश, यूएसएस ट्रुमैन्, यूएसएस लिङ्कन् च, सर्वे तत्र २०१२ तमे वर्षे चित्रिताः । सा अवदत् यत् सोमवासरे रात्रौ प्रायः ११.२० वादने पुरुषनाविकस्य गोलिकापातेन USS Mahan इति जहाजे भवितुं अनुमतिः अस्ति वा इति वक्तुं न शक्नोति। अन्ये कोऽपि चोटः न ज्ञातः, आधारः च संक्षेपेण तालाबन्दी आसीत् इति नौसेनायाः सूचना अस्ति । डेविस् गोलीकाण्डस्य अन्येषां परिस्थितीनां वर्णनं न करिष्यति परन्तु दृश्यं सुरक्षितम् इति अवदत्। आधारे कार्याणि सामान्यतां प्राप्तवन्तः, परामर्शदातारः उपलभ्यन्ते इति नौसेना वार्तापत्रे उक्तवती। अनवेक्ष । of the shooting, most enlisted sailors on the Mahan — docked at the . १३ मुख्यघाटानां प्रथमः — मंगलवासरे कर्तव्यं प्रति प्रतिवेदनं न दातव्यम् आसीत् । आधार । मंगलवासरे प्रातःकाले यातायातस्य विशिष्टता आसीत्। इति . महानौ गोलीकाण्डं नौसेनायाः आयोजितस्य प्रायः एकमासपश्चात् भवति | U.S., . यत्र नॉर्फोक्-स्थानके सक्रिय-शूटर-अभ्यासः अपि अस्ति । अभ्यासः : अधुना एव गतमासे नॉर्फोक् नौसेनास्थानके आतङ्कवादविरोधी अभ्यासः (चित्रे) अभवत् यथा देशे सर्वत्र नौसेनास्थानकानि अपि कृतवन्तः . इत्यस्मै । आधारे गच्छन्तु, नागरिकानां अनुरक्षणं वा पासः वा भवितुमर्हति। प्रत्येकं आधारः . प्रवेशद्वारस्य रक्षणं भवति, सर्वेषु १३ घाटेषु अतिरिक्तसुरक्षाबलाः सन्ति । सततं सुरक्षाप्रयासानां भागत्वेन हस्तगत-ID-स्कैनर्-इत्येतत् . अस्मिन् वर्षे क्षेत्रे नौसेनास्थानकेषु कार्यान्वितम्, यत्र नॉर्फोक् . स्थानः। शूटिंग् आगच्छति . वाशिङ्गटन-नौसेनायार्ड्-स्थले सेप्टेम्बरमासस्य घटनायाः षड्मासानां अनन्तरं, . यत् एकः बन्दुकधारी — ठेकेदारः पूर्व नौसेना आरक्षकः च इति परिचितः — . गोलिकाप्रहारात् पूर्वं १२ नागरिककर्मचारिणः मारिताः। इति . नॉर्फोक् - आधारः ६ , ००० एकराधिकं क्षेत्रं व्याप्नोति , ६४ जनानां गृहबन्दरम् अस्ति | जहाजानि इति नौसेना फेब्रुवरीमासे प्रदत्ता सूचनानुसारम्। विषये । ४६,००० सैन्यसदस्याः २१,००० नागरिकसरकारीकर्मचारिणः च . आधारे तस्य जहाजेषु च ठेकेदाराः नियुक्ताः भवन्ति इति . नौसेनायाः आकृतयः। पूर्वाभ्यासः : नॉर्फोक् नौसेना अड्डा केवलं गतमासे आतङ्कवादविरोधी अभ्यासं कृतवान् यस्मिन् सक्रिय-शूटर-अभ्यासः (2004 तमे वर्षे आधारप्रवेशद्वारे चित्रिताः रक्षकाः) अन्तर्भवति स्म, आधारः नौसेना-अस्पताल-जहाजस्य गृह-बन्दरगाहः अपि अस्ति, यस्य सह घाट-1 इत्यत्र गोदी कृता अस्ति महान इति । इत्यस्मिन्‌ । फेब्रुवरीमासे नॉर्फोक्-अड्डे नूतनः कमाण्डिंग्-अधिकारिणः प्राप्तः, कप्तानः रोबर्ट् । E. Clark Jr. सः कप्तान David A. Culler Jr. इत्यस्य कृते कार्यभारं स्वीकृतवान्, यः . मेमासे निवृत्ताः भवन्ति। क्लार्कः स्थापनायाः कार्यकारी अधिकारीरूपेण कार्यं कृतवान् आसीत् . since 2012. द महान, . १९९८ तमे वर्षे नियुक्तः, प्रायः ३०० जनानां चालकदलः अस्ति ।सेप्टेम्बरमासे इदं . अष्टमासाभ्यधिकं परिनियोजनानन्तरं नॉर्फोक् -नगरं प्रत्यागतवान् यत् . पूर्वभूमध्यसागरे एकस्य कृते स्थितः इति समावेशितम् . सीरियाविरुद्धं सम्भाव्यप्रहारः।","संदिग्धस्य नौसेनास्थानकं नॉर्फोक् मध्ये प्रवेशार्थं सुरक्षाप्रमाणपत्राणि आसन् किन्तु अस्पष्टं यत् तस्य USS Mahan -इत्यत्र प्रवेशः भवितुम् अर्हति स्म वा |. पुरुषः शङ्कितः मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य जहाजे स्थितं नाविकं गोलिकाभिः मारितवान्, ततः पूर्वं सुरक्षारक्षकैः स्वयमेव मारितः |. शङ्कितेः पीडितस्य च नाम अद्यापि न प्रकाशितम् | वाशिङ्गटन, डीसी नौसैनिकयार्ड इत्यत्र नागरिकठेकेदारस्य गोलीकाण्डस्य षड्मासानां अनन्तरं आगच्छति ." "आगामिः प्रशिक्षकः ह्यूगो पामरः अक्टाबण्टे इत्यनेन सह कैलिफोर्नियायां ब्रीडर्स् कप जुवेनाइल टर्फ इत्यत्र महत्त्वाकांक्षी झुकावस्य विषये विचारं कुर्वन् अस्ति। बछडः जॉकी रायन् मूर् इत्यस्य अधीनं लघुशिरःद्वारा गृहं गत्वा शनिवासरस्य समूहत्रयस्य सोलारिओ स्टेक्स् इत्यस्य भूमिं कर्तुं सैण्डौन् इत्यत्र न्यूमार्केट्-आधारितः पामरः — यः चतुर्थ-सीजन-प्रशिक्षणे अस्ति — सः प्रकटितवान् यत् ओएसिस-ड्रीमस्य पुत्रं सांता अनिता-नगरं प्रति नेतुम् अक्टोबर् मासस्य अन्ते गम्भीरः विकल्पः अस्ति। प्रतिज्ञा : जॉकी रायन मूर् इत्यस्य अधीनं अक्ताबन्टे (दक्षिणे) शनिवासरे सैण्डौन् इत्यत्र समूहत्रयस्य सोलारिओ स्टेक्स् जित्वा . ३३ वर्षीयः पामरः अवदत् यत्, ‘एतत् किमपि अस्ति यस्य विषये वयं आगामिषु कतिपयेषु सप्ताहेषु चर्चां करिष्यामः। सः ड्यूहर्स्ट् स्टेक्स् इत्यत्र अपि अस्ति । सः आगामिवर्षस्य कृते मनोहरः अश्वः अस्ति। ‘ब्रीडर्स्’ कप-क्रीडायां शीघ्रं भूमिं द्रुतगतिः च प्राप्नुमः — ते फलकयोः समतलं गच्छन्ति — सः च तेन अनुकूलः भविष्यति । सः अतीव रोमाञ्चकारी अश्वः अस्ति।’ अस्मिन् ग्रीष्मकाले ग्लोरियस गुड्वुड् तथा यॉर्कस्य एबोर् इत्येतयोः मिलनयोः बहुमूल्यं विकलांगतां जित्वा अक्ताबण्टे इत्यस्य सोलारिओ विजयः बिस्कुटनिर्माणपरिवारस्य वंशजस्य पामरस्य कृते समूहस्तरस्य प्रथमः आसीत् अप-एण्ड-कमिंग: पामर, ३३, प्रशिक्षकरूपेण चतुर्थे सत्रे एव अस्ति किन्तु अद्यतनसफलतानां अनन्तरं प्रसन्नः भविष्यति . बछडस्य तुर्कीस्वामिना इब्राहिम अरचिः पूर्वं २०१० तमे वर्षे एड् डन्लोप् इत्यस्य नेटिव् खान् इत्यनेन सह सोलारिओ-क्रीडायां विजयं प्राप्तवान् आसीत्, एषः बछडः २००० गिनीज-क्रीडायां फ्रेंकेल्-इत्यस्य पश्चात् तृतीयस्थानं प्राप्तवान् पामरः प्रथमचतुर्णां दौडयोः त्रयेषु द्विवारं तृतीयस्थानं प्राप्तवान् ततः परं पामरः ३७०,०००-गिनी-क्रयण-अक्ताबण्टाय-इत्येतत् गण्ड-खण्डैः सह सज्जीकृतवान् आसीत् यत् तस्य एकाग्रतां प्राप्तुं साहाय्यं करोति स्म","""ह्युगो पामरः चतुर्थस्य सत्रस्य प्रशिक्षणे अस्ति , अतीव सफलः च अभवत् ."" अक्तबण्टाय इत्यनेन सह कैलिफोर्नियायां ब्रीडर्स् कप जुवेनाइल टर्फ इत्यत्र गन्तुं लक्ष्यम् अस्ति .""" "दक्षिणकैरोलिना-देशस्य अधिकारिणः सोमवासरे विवादास्पदस्य नूतनस्य मतदातापरिचयकानूनस्य रक्षणार्थं संघीयन्यायालयं प्रति गच्छन्ति, तेषां सुझावः अङ्गीकृत्य यत् एषा आवश्यकता दशसहस्राणि जनान्, येषु बहवः अल्पसंख्याकाः, मतपत्रं प्राप्तुं नकारयिष्यन्ति। वाशिङ्गटननगरे सप्ताहव्यापी विवादः त्रयाणां न्यायाधीशानां समक्षं आरभ्यते ये निर्णयं करिष्यन्ति यत् कानूनस्य प्रभावः भवेत् वा इति। राष्ट्रव्यापिरूपेण मतदातापरिचयकायदानानां कृते अनेकेषु कानूनीचुनौत्येषु एतत् अन्यतमम् अस्ति । १९६५ तमे वर्षे महत्त्वपूर्णस्य मतदानअधिकारकानूनस्य एकः प्रमुखः प्रवर्तनप्रावधानः, संघीयसर्वकाराय मतदाताभेदस्य इतिहासं विद्यमानानाम् राज्यानां समुदायानाञ्च मुक्तसमाप्तनिरीक्षणं ददाति तेषु क्षेत्रेषु मतदानकानूनेषु प्रक्रियासु च यत्किमपि परिवर्तनं भवति तत् वाशिङ्गटनेन सह ""पूर्वं स्वच्छं"" करणीयम् । दक्षिणकैरोलिनादेशस्य महान्यायवादी एलन विल्सनः अस्य कानूनस्य रक्षणं कृतवान् यत् एतेन कस्यापि सम्भाव्यमतदातायाः हानिः न भविष्यति। विल्सनः अवदत् यत्, ""परिवर्तनानां न प्रयोजनं भवति, न च तेषां प्रभावः भविष्यति यत् जातिः, वर्णः, भाषा अल्पसंख्याकानां सदस्यता वा इति कारणेन मतदानस्य अधिकारस्य अङ्गीकारः वा संक्षेपः वा भविष्यति। न्यायविभागेन गतवर्षे अस्य उपायस्य प्रभावः अवरुद्धः, एषः उपायः भेदभावपूर्णः इति निष्कर्षं गतवान् । संघीय अधिकारिणः एतादृशान् आँकडान् उद्धृतवन्तः यत् पञ्जीकृतानां अल्पसंख्यकमतदातृणां राज्येन निर्गतस्य छायाचित्रपरिचयस्य अभावस्य सम्भावना श्वेतवर्णीयमतदातानां अपेक्षया प्रायः २० प्रतिशतं अधिका अस्ति। न्यायविभागेन अनुमानितम् यत् दक्षिणकैरोलिनादेशे ८०,००० तः अधिकाः जनाः योजनाकृतैः आवश्यकताभिः प्रतिकूलरूपेण प्रभाविताः भवितुम् अर्हन्ति । रिपब्लिकनपक्षस्य गवर्नर् निक्की हेली इत्यनेन न्यायविभागस्य निर्णयः ""आक्रोशजनकः"" इति उक्त्वा मुकदमेन आदेशः दत्तः। राज्यस्य अधिकारिणः आलोचनां विक्षिप्तवन्तः यत् कानूनीयुद्धस्य अन्ते करदातृणां कृते १० लक्षं डॉलरं वा अधिकं वा व्ययः भवितुम् अर्हति। ""अमेरिका-महान्यायिकः) एरिक् होल्डरः न्यायविभागः च मार्गाद् बहिः गत्वा वयं स्वनागरिकाणां रक्षणं कुर्मः, अस्माकं कानूनानां प्रवर्तनं च कुर्मः चेत् तस्य किमपि मूल्यं न स्यात्"" इति हेली-संस्थायाः प्रवक्ता रोब् गोड्फ्रे अस्मिन् वर्षे प्रारम्भे अवदत् . प्रकरणे निर्णये सप्ताहान् यावत् समयः भवितुं शक्नोति। न्यायालये कानूनीदाखिलेषु दक्षिणकैरोलिना-देशस्य अधिकारिणः अवदन् यत् १९८८ तमे वर्षे निर्मितस्य कानूनस्य कृते राज्येन निर्गतं मतदातापञ्जीकरणपत्रं निर्वाचने मतदातानां हस्ताक्षरं च आवश्यकम् अस्ति गतवर्षे अनुमोदितः संशोधितः कानूनः पञ्चप्रकारस्य छायाचित्रपरिचयस्य अनुमतिं दास्यति: राज्येन निर्गतं चालकस्य अनुज्ञापत्रं, मोटरवाहनविभागेन निर्गतं गैर-चालकपरिचयपत्रं, सैन्यपरिचयपत्रं, अमेरिकीराहत्यपत्रं, अथवा राज्यमतदातापञ्जीकरणपत्रम्। माफीः अनुमतः, परन्तु मतदाता शपथपत्रे हस्ताक्षरं कर्तव्यं यत्र निर्दिष्टं भवति यत् आवश्यकं परिचयं प्राप्तुं तस्याः ""युक्तियुक्तः बाधकः"" अस्ति अथवा छायाचित्रणं कर्तुं धार्मिका आक्षेपः अस्ति इति। यदि एषः कानूनः प्रभावी भवति तर्हि दक्षिणकैरोलिना तेषु ११ राज्येषु अन्यतमः भविष्यति येषु निर्वाचने आधिकारिकतया छायाचित्रपरिचयस्य आवश्यकता भवति इति राज्यविधानपरिषदानां राष्ट्रियसम्मेलनस्य सूचना अस्ति। समर्थकाः वदन्ति यत् एतत् अभियानं यत् अधिकारिणः मतदाता धोखाधड़ी इति वदन्ति तत् निवारयितुं मतदातासूचिकासु जीर्णसूचनाः शुद्धीकर्तुं च प्रयत्नः अस्ति। समर्थकाः वदन्ति यत् वैधं, सर्वकारेण निर्गतं च छायाचित्रपरिचयः भवितुं उचितं, आधुनिककालस्य आवश्यकता अस्ति। विरोधिनः प्रतिपादयन्ति यत् एषः प्रयासः निर्धनानाम्, अल्पसंख्याकानां, विकलाङ्गानाम् च मतदातानां मताधिकारं विमुक्तं करोति। ओबामा प्रशासनस्य अधिकारिणः निष्कर्षं गतवन्तः यत् राज्ये मतदातानां धोखाधड़ीयाः प्रमाणानि अल्पानि सन्ति येन विधायिकपरिवर्तनस्य आवश्यकता वर्तते। आगामिसप्ताहस्य सुनवायीयां नागरिकाधिकारसमूहानां गठबन्धनः साक्ष्यं दास्यति, महाविद्यालयस्य छात्राणां वृद्धनिवासिनां च साक्ष्यं दास्यति इति अपेक्षा अस्ति। ते समूहाः मतदातानां धोखाधड़ीयाः दावाः अतिशयोक्तिपूर्णाः इति वदन्ति। ""दक्षिण-कैरोलिना-देशस्य फोटो-ID-उपायः समस्यायाः अन्वेषणस्य समाधानम् अस्ति। विश्वसनीय-अध्ययनेन ज्ञायते यत् व्यक्तिगतरूपेण मतदाता-धोखाधडस्य उदाहरणं ज्ञातुं अपेक्षया विद्युत्-प्रहारस्य अधिका सम्भावना वर्तते,"" इति एनएएसीपी-सङ्घस्य शीर्ष-वकीलः रायन् हेगुड्-महोदयः कानूनी रक्षा कोषः इति उक्तवान्। ""[आगामिः] परीक्षणेन स्पष्टं भविष्यति यत् राज्यस्य प्रस्तावितस्य छायाचित्रपरिचयपरिपाटस्य अल्पसंख्यकमतदातृषु महत्त्वपूर्णः प्रभावः भविष्यति।"" एनएएसीपी कथयति यत् राष्ट्रियस्तरस्य आफ्रिका-अमेरिका-देशस्य चतुर्थांशः, १६ प्रतिशतं च लैटिनो-जनानाम् सर्वकारेण निर्गतस्य किमपि प्रकारस्य छायाचित्रपरिचयस्य अभावः अस्ति । पृथक् संघीयपरिषद् टेक्सास्-देशे मतदातापरिचयकानूनस्य समानं आव्हानं विचारयति। गतमासे संघीयविचारः अभवत्, शीघ्रमेव निर्णयः अपेक्षितः अस्ति। दक्षिणकैरोलिना-टेक्सास्-देशयोः द्वयोः अपि कथनमस्ति यत् नवम्बरमासस्य निर्वाचनार्थं समये एव स्वनियमाः स्थापयिष्यन्ति, यदि तेषां समर्थनं भवति। सम्भवति यत् हारिणः पक्षाः अमेरिकी सर्वोच्चन्यायालयं हस्तक्षेपं कर्तुं वक्तुं शक्नुवन्ति, येन तत्कालं कार्यान्वयनस्य विलम्बः भवति। अन्येषु रिपब्लिकन-नियन्त्रितराज्येषु कानूनीचुनौत्यस्य अधीनं समानकानूनानि सन्ति येषु अलाबामा, फ्लोरिडा, जॉर्जिया, कान्सास्, मिसिसिप्पी, टेनेसी च सन्ति । न्यायविभागेन अस्मिन् सप्ताहे वर्जिनियादेशस्य न्यूनप्रतिबन्धकमतदातापरिचयपरिपाटस्य अनुमोदनं दत्तम्। उत्तरकैरोलिना-राज्यस्य गवर्नर् बेवर्ली पेर्ड्यू इत्यनेन जीओपी-नेतृत्वेन महासभायाः पारितस्य कानूनस्य वीटो-अधिकारः कृतः । सर्वोच्चन्यायालयेन २००८ तमे वर्षे इण्डियाना-राज्यस्य मतदातापरिचयकानूनस्य २००८ तमे वर्षे स्थातुं अनुमतिः दत्ता, मतदाता-धोखाधड़ीं निवारयितुं उक्तं लक्ष्यं विधायिकशक्तिः वैध-प्रयोगः इति","""सङ्घीयन्यायाधीशानां प्यानलः निर्णयं करिष्यति यत् मतदातापरिचयकानूनं प्रभावी भवेत् वा इति ."" न्यायविभागेन गतवर्षे अस्य उपायस्य अवरोधः कृतः, एतत् भेदभावपूर्णं इति उक्तम् . समर्थकाः वदन्ति यत् एषः कानूनः मतदातानां धोखाधड़ीं विफलं कर्तुं साहाय्यं करिष्यति, अभिलेखान् अद्यतनं कुर्वन्तु . अन्ये राज्याः कानूनीचुनौत्यस्य सामनां कुर्वन्ति, दक्षिणकैरोलिनाप्रकरणे निर्णयस्य अपीलं कर्तुं शक्यते .""" "इदं प्रहसनीयं प्रहसनं यत् उद्याने भ्रमणं वन्यबुङ्गाबुङ्गापार्टीरूपेण परिणमयितवान्। नखलाकारौ रोमन एट्वुड्, डेनिस् रोडिस् च उद्यानेषु, फुटपाथेषु च इत्यादिषु विविधेषु बहिः स्थानेषु तंबूं स्थापयित्वा अन्तःतः दुष्टतया कम्पितवन्तौ यदा अनुरागस्य पीडितायाः महिलायाः श्रव्यलेखनं उच्चैः वाद्यते। न तावत् सूक्ष्मं यूट्यूब-क्लिप् प्रायः ४ लक्षं दृश्यं प्राप्य वायरल् अभवत् । परन्तु अशङ्कितानां राहगीराणां प्रहसनीयप्रतिक्रियाः एव वास्तवतः दृश्यं एतावत् द्रष्टुं योग्यं कुर्वन्ति। VIDEO कृते अधः SCROLL कुर्वन्तु . प्रहसनीयः : एषः वयस्कानाम् समूहः हिस्टेरिकली हसति यथा तेषां पृष्ठतः तंबूः कम्पते . Overshare: अयं राहगीरः तंबूसमीपे स्वस्य दूरभाषं धारयति यत् सः यस्य व्यक्तिं प्रति वदति स्म तस्य सह प्रहसनीयध्वनयः साझां करोति . प्रैङ्क्स्टरः - डेनिस रोडिस् तंबूस्य अन्तः स्थित्वा तत् कम्पयति इति स्त्रियाः यौनसम्बन्धं वादयन्तं रिकार्डिङ्गयन्त्रं धारयति त्रयाणां युवकानां समूहः पार्श्वं धारयन् हिस्टेरिकल् हसति, यदा तेषां पृष्ठतः तंबूः कम्पते । एकः पदयात्री स्वस्य दूरभाषे वार्तालापं त्यक्त्वा कम्पमानस्य तंबूस्य पार्श्वे धारयति येन सः यस्य सह सम्भाषणं करोति सः स्त्रियाः क्रन्दनं श्रोतुं शक्नोति। अन्यः पुरुषः स्पन्दमानस्य तंबूस्य छायाचित्रं ग्रहीतुं आरभते, सुरक्षारक्षकाः तु संरचनायाः प्रवेशद्वारे परितः चोदन्ति यत् किं भवति इति। परन्तु कानूनप्रवर्तकैः सह प्रैङ्कः सम्यक् न गच्छति, येषां कृते चिन्तितस्थानीयजनानाम् असंख्यानि सूचनाः प्राप्ताः यत् तंबूमध्ये एकस्याः महिलायाः उपरि आक्रमणं क्रियते स्म। अधिकं... एकः वास्तविकः बिडाल-चोरः! चीकी नोरिस् रात्रौ भ्रमणकाले जम्पर्, डस्टर, भोजनं अपि च अण्डरवेयरं चोरयति . एकवर्षीयानाम् जन्मदिनस्य उत्सवे कः £70k व्यययिष्यति? एल्टन जॉनस्य प्रियः पार्टी योजनाकारः व्याख्यायते यत् मातापितरः बालकानां कृते विलासपूर्णेषु उत्सवेषु किमर्थं सिञ्चन्ति . धूमः दर्पणाः च : कलाकारः वायुमध्यभागे पेट्रोलं दग्धं कृत्वा आश्चर्यजनकं आतिशबाजीचित्रं निर्माति (फोटोशॉप् इत्यस्य किञ्चित् साहाय्येन) एकः अधिकारी तंबूम् उद्घाट्य नखलाकारेभ्यः स्वपरिचयं समर्पयितुं आग्रहं कृतवान्। 'किं भवतः आईडी अस्ति यतोहि एतत् बलात्काररूपेण आहूतम् अस्ति?' क्रुद्धः अधिकारी आग्रहं करोति, यथा अन्यौ पुलिसौ समीपे तिष्ठतः। 'भवन्तः जानन्ति यत् अहं कोऽस्मि...किमपि अपराधः कृतः अस्ति वा' इति कैमरेण न दृश्यमानः प्रैङ्क्स्टरः स्थानीयपुलिसैः पूर्वमेव ज्ञातः इति स्वीकृत्य अवदत्। अधिकारी प्रतिवदति यत् अपराधः कृतः स्यात् इति। 'आम् एकवारं अभियोजककार्यालयेन सह वार्तालापं कृत्वा [अपराधः कृतः] भवेत्' इति सः अवदत्। 'वयं तत् उपरि प्रेषयिष्यामः यतः तत्, तत् एव भविष्यति।' जिज्ञासुः - एकः सुरक्षारक्षकः किं भवति इति ज्ञातुं तंबूमध्ये शिरः चोदति . स्नैपरः - अयं पुरुषः कम्पितस्य तंबूस्य छायाचित्रं ग्रहीतुं आरभते हिस्टेरिकल् हसति . हास्यः - एताः महिलाः कम्पमानं तंबूं दृष्ट्वा सिलेन्थेषु सन्ति . Cheeky: Pranksters Dennis Roadys and Roman Atwood इत्येतयोः पृष्ठतः रेंगति यत् ते नखरे क्रीडितुं पूर्वं तंबूं वहन्तः बेन्चे उपविष्टाः सन्ति स्तब्धाः - आश्चर्यचकिताः पुरुषाः स्त्रियाः प्रसन्नतायाः शब्दान् श्रुत्वा पादयोः कूर्दन्ति . एट्वुड्, रोडीस् च प्रचुराः नखराकारौ स्तः, यूट्यूबे अन्येषु च सामाजिकमाध्यममञ्चेषु १५ लक्षं यावत् अनुयायिनः सन्ति । कोलम्बस् अण्डरग्राउण्ड् इत्यस्य अनुसारं एट्वुड् उच्चविद्यालयात् आरभ्य चलच्चित्रं कृत्वा भिडियानां निर्माणं कुर्वन् अस्ति, यत्र 'द नेर्ड हेर्ड्' इति डीवीडी-श्रृङ्खला अस्ति यत् सः वार्प् टूर् २००६ इत्यत्र विक्रीतवान् ।रोडिस् इत्यनेन सिन्सिनाटी-नगरे १७ वर्षीयः सन् स्टैण्डअप-हास्य-प्रदर्शनं आरब्धम्, तथा च तस्मिन् काले सेवां कृतवान् the U.S. Army from 2001 to 2010. हास्ययुगलं कतिपयवर्षपूर्वं क्रेग्स्लिस्ट्-विज्ञापनद्वारा परस्परं मिलितवती । 'वयं विनोदार्थं चलच्चित्रं कुर्मः।' हास्यं वयं सर्वे आनन्दं प्राप्नुमः। अस्माकं भिडियाः अधुना एव 'वन्यरूपेण लोकप्रियाः' अभवन्, अस्माकं अपेक्षां च निश्चितरूपेण अतिक्रान्तवन्तः' इति रोडिस् कोलम्बस् अण्डरग्राउण्ड् इत्यस्मै अवदत् । 'पूर्वं वयं केवलम् अन्यत् यूट्यूब-चैनलम् आस्मः।' अधुना, whatsgoodmusic.com इत्यनेन वयं 'वायरल-वीडियो-निर्माण-दलम्' इति, TBS-दूरदर्शन-निर्मातृणा च 'नवीन-अन्तर्जाल-मानकम्' इति नामाङ्कितवन्तः।' टकरावः - शिकायतां प्राप्य एकः पुलिस-अधिकारी तंबूस्य निरीक्षणं करोति . प्रश्नोत्तरम् : अयं पुलिस-अधिकारी तंबू-अन्तर्गतं एकस्याः महिलायाः उपरि आक्रमणं क्रियते इति स्थानीयजनानाम् सूचनां दत्तस्य अनन्तरं नखराकारेभ्यः आईडी-माङ्गं करोति |.","""हास्यकलाकाराः डेनिस रोडीजः रोमन एट्वुड् च अतीव चीखेन 'सेक्स इन द टेण्ट्' इति प्रशंसया स्थानीयजनानाम् पुलिसं च मूर्खं कुर्वन्ति ."" यूट्यूब क्लिप् वायरल् अभवत् .""" "ब्रायन एडकिन्स् शुक्रवासरे प्रातःकाले कार्निवल ट्रायम्फ् इत्यस्मात् अवतीर्य स्वस्य चिन्तितमातापितृणां बाहुयुग्मे स्थितवती, अपाङ्गजहाजस्य दुःस्वप्नयात्रायाः समाप्तिम् अकरोत् यत् तस्य समयस्य दिवसानां अनन्तरं बन्दरगाहं प्रति टोयितम् आसीत्। १८ वर्षीयायाः एडकिन्स्-महोदयायाः तस्याः मम्म-पितुः च मध्ये एकः विशालः, कठिनः आलिंगनः आसीत्, एषः प्रकारः भावेन परिपूर्णः आसीत् यत् क्रूज-जहाजस्य जले प्रायः मृतं त्यक्तस्य अनन्तरं अनिश्चिततायाः दिवसान् प्रतिबिम्बयति स्म, यतः इञ्जिन-अग्निः निवृत्तः अभवत् शक्ति। ""मात्रं तेषां सह भवितुं, केवलं तेभ्यः ज्ञापयितुं यत् अहं सुरक्षितः अस्मि"" इति एडकिन्स् अश्रुभिः सह युद्धं कुर्वन् अवदत् । ""तेषां सह भवितुं एतावत् अर्थः ... भवतः कोऽपि विचारः नास्ति।"" कार्निवलविजयस्य विषये मम उत्सवस्य ट्रुपः: आनन्दात् दुःखपर्यन्तं . गुरुवासरे विलम्बेन अलबामा-क्रूज-टर्मिनल्-स्थले गोदं गच्छन् क्रूज-जहाजस्य समीपे पार्टी-वातावरणं प्रचुरं आसीत्, यत्र केचन यात्रिकाः बालकनी-रेल्-उपरि लम्बन्ते स्म, अन्ये तु नृत्यन्ति स्म, चिह्नानि च लहरन्ति स्म ""अवतरन् अहं भूमौ चुम्बितवान्"" इति इण्डियानापोलिस-नगरस्य उत्तरदिशि स्थितस्य इण्डियाना-राज्यस्य नोबल्सविल्-नगरस्य एड्किन्स् अवदत् । रविवासरे प्रातःकाले एव एषा गाथा प्रकटितुं आरब्धा यदा मूलतः ३,१४३ यात्रिकाः १,०८६ चालकदलस्य सदस्याः च वहन्तः कार्निवल ट्रायम्फ् इति जहाजं टेक्सास्-देशस्य गल्वेस्टन्-नगरं प्रति गच्छति स्म, तदा अग्निः जहाजं पार्श्वे सूचीकृत्य मेक्सिको-खाते भ्रमति स्म विशालं क्रूज्-जहाजं मोबाईल्-नगरं प्रति टोतुं पर्याप्ताः टग्बोट्-आगमनात् पूर्वं प्रायः ९० माइलपर्यन्तं जहाजं भ्रष्टम् । प्रायः तत्क्षणमेव सामाजिकमाध्यमेषु जहाजे स्थितानां क्षीणतायाः समाचाराः उद्भूताः । यात्रिकाः प्रकोष्ठेषु मलजलस्य स्लोशिंग्, केषुचित् सन्दर्भेषु केबिनानां भित्तिषु अधः धावनं च अवदन् । अन्ये तु अवदन् यत् विद्युत्विच्छेदेन जनाः विशेषतः अधः स्तम्भेषु वा अन्तः केबिनेषु वा गद्दाः बहिः स्तम्भेषु कर्षितुं बाध्यन्ते यतः ते दमनकारी तापस्य कारणात्। विद्युत्-विच्छेदेन यात्रिकाणां प्रियजनानाम् आह्वानं अपि असम्भवं जातम् । किमर्थं पञ्चदिनानि अभवन् ? ये सन्देशान् बहिः आनेतुं समर्थाः आसन् -- आपूर्तिं पातयन्तः क्रूज-जहाजात् वायरलेस्-माध्यमेन मसौदां कृत्वा -- तेषां कृते प्रियजनानाम् आश्वासनं कर्तुं कतिपयानि क्षणाः आसन् यत् ते ठीकाः सन्ति |. तथापि एड्किन्स् इत्यादीनां कृते परिवारस्य सदस्यान् बाहून् वेष्टयन् पादद्वयं दृढभूमौ स्थापयितुं शक्नुवन् इत्यस्मात् उत्तमं किमपि नासीत् ""अज्ञातं सर्वाधिकं दुष्टं भागम् आसीत्"" इति एड्किन्स् माता बेथ् अवदत् । अलाबामा-क्रूज्-टर्मिनल्-स्थले मोबाईल्-नगरस्य प्रवक्तुः मते प्रायः ७५ परिवाराः तत्र आसन् । सीएनएन-सञ्चारमाध्यमेन सम्भाषितवन्तः परिवारजनाः इण्डियाना-केन्टकी-लुईसियाना-टेक्सास्-देशेभ्यः आगताः इति अवदन् । केचन बुधवासरे एव आगताः आसन् किन्तु गुरुवासरे अपराह्णे जनानां अधिकांशः आगतः, प्रत्येकं घण्टां कतिपयानि अधिकानि काराः आनयन्ति स्म । दुष्टस्य क्रूजस्य अनन्तरं न्यायालयं प्रति क्रूज् कर्तुं शक्नुवन्ति वा? अधिकांशः चिन्तितः परिवारः स्वबन्धुजनाः घण्टाभिः बसयाने सन्ति इति विचारं सहितुं न शक्तवन्तः तथा च मोबाईल्-नगरे होटेल-कक्ष्याः प्राप्तवन्तः यत्र गृहगमने दीर्घकालं यावत् स्नानं भोजनं च भवति स्म १८ वर्षीयः ब्रुकलिन् बर्गेस् जनसमूहं पितरं भ्रातरं च स्कैन कृत्वा जहाजात् अवतरत्, ये तान् प्राप्तुं गृहं आनेतुं च स्वस्य कार्थेज-मिसिसिप्पी-नगरस्य गृहात् वाहनं कृतवन्तः तत्र जनसमूहे सा च तया सह गच्छन्ती मातुः सह कुटुम्बं प्राप्य । तस्याः पिता तां कठिनं आलिंगनेन उद्धृतवान्, बर्गेस् च रोदितुम् आरब्धवान् । ""मया उक्तं यत् मम प्रेमी नास्ति। ... अहं निश्चितरूपेण आशासे यत् कोऽपि मां त्यक्तवान् सः तत्र मां प्रतीक्षते"" इति सा अश्रुभिः रक्ताक्षिभिः अवदत्। Video: यात्रिकाः सहायतां वर्तयन्ति . अन्येषां कृते प्रियजनैः सह सम्पर्कं कर्तुं किञ्चित् अधिकं समयः भविष्यति । ब्रिट्नी फर्गुसनः केण्डल् जेन्किन्स् च २४ वर्षीयौ जयजयकारं कृत्वा नृत्यं कुर्वन्तौ जहाजात् अवतरितवन्तौ । जेन्किन्स् इत्ययं जानुभ्यां शयनं कृत्वा भूमौ चुम्बनं कृतवान् । ""ह्यूस्टन् रॉकेट्स्-क्रीडायां वयं एतत् क्रूज्-यानं जित्वा। भाग्यवन्तः अस्माकं"" इति फर्गुसनः हसन् अवदत् । ते बहवः तेषु सन्ति ये १०० तः अधिकेषु मोटरकोचेषु एकस्मिन् आरुह्य कार्निवलेन तान् न्यू ऑर्लियन्स्-नगरं नेतुम् आरक्षिताः आसन् यत्र बहवः गृहयात्रां निरन्तरं कर्तुं पूर्वं रात्रौ वसन्ति। तौ गृहं ह्यूस्टन्-नगरं प्रति गच्छतः । परन्तु तत् फर्गुसन-जेन्किन्स्-योः कृते ठीकम् यतः तेषां ""अस्माकं पादयोः अधः भूमिः"" अस्ति । अग्निप्रकोपः क्रूज उद्योगे आहतः . सीएनएन-संस्थायाः एरिन् बर्नेट्, मार्टिन् सविड्ज् च अलाबामा-नगरस्य मोबाईल्-नगरात् समाचारं दत्तवन्तौ; चेल्सी जे कार्टर् अटलाण्टातः लिखितवान् ।","""नवीन: न्यू ऑरलियन्स् -नगरं प्रति गन्तुं बहवः यात्रिकाः बसयानेषु आरुह्य . ब्रायना एडकिन्स् अलाबामा क्रूज टर्मिनल् इत्यत्र स्वपरिवारेण सह पुनः मिलितवती | रविवासरे अग्निप्रकोपस्य अनन्तरं ट्रायम्फ् - जहाजः जले प्रायः मृतः एव अभवत् | गुरुवासरे रात्रौ विलम्बेन मोबाईल - बन्दरगाहम् आगतं |""" "प्रारम्भिक डीएनए परीक्षणेन ज्ञायते यत् ३ वर्षीयः पालकः बालकः वामपक्षीयविद्रोहैः बद्धस्य महिलायाः पुत्रः अस्ति इति कोलम्बियादेशस्य अधिकारिणः शुक्रवासरे घोषितवन्तः। क्लारा रोजास् अपहरणकर्तृभिः जुलै २००२ तमे वर्षे प्रकाशितस्य विडियोमध्ये दृश्यते ।देशस्य मुख्यः संघीय अभियोजकः मारिओ इगुआरन अरना इत्यनेन वार्ताकारसम्मेलने उक्तं यत्, ""जुआन् डेविड् क्लारा गोन्जालेज् डी रोजास् इत्यस्य परिवारस्य अस्ति इति अतीव अधिका सम्भावना अस्ति"" इति . ""इमैनुएल"" इति नाम्ना प्रसिद्धः बालकः बन्धकनाटकस्य केन्द्रे अस्ति यत् कोलम्बियादेशस्य क्रान्तिकारीसशस्त्रसेनाः तेषां केषाञ्चन बन्धकानाम् मुक्तिं करिष्यन्ति इति आशां जनयति स्म स्पेन्-देशस्य संक्षिप्तनामस्य कृते FARC इति नाम्ना प्रसिद्धः विद्रोहीसमूहः वेनेजुएला-राष्ट्रपतिना ह्युगो चावेज्-इत्यस्य दलाली-सौदान्तरस्य भागरूपेण त्रीन् बन्धकान् मुक्तुं सहमतः आसीत् FARC इत्यनेन उक्तं यत् इमैनुएलं तस्य मातुः क्लारा रोजास् इत्यनेन सह अन्यया महिलायाः सह कन्सुएलो गोन्जालेज् इत्यनेन सह मुक्तं करिष्यति, परन्तु बद्धानां मुक्तिं कर्तुं मिशनं डिसेम्बर् ३१ दिनाङ्के पतितम्, यदा विद्रोही समूहः अवदत् यत् सः बन्धकान् मुक्तुं न शक्नोति यतोहि सः कोलम्बियादेशस्य सैन्यकार्यक्रमस्य कारणतः क्षेत्रे इति FARC-वक्तव्यस्य अनुसारं चावेज् वेनेजुएला-दूरदर्शने पठितवान् । कोलम्बियादेशस्य राष्ट्रपतिः अल्वारो उरिबे इत्यनेन समूहस्य प्रतिपादनं अङ्गीकृत्य विद्रोहिणां समीपे क्षेत्रे युद्धकार्यक्रमाः नास्ति इति उक्तवान्, विद्रोहिणः बन्धकत्रयं मुक्तुं न शक्नुवन्ति यतोहि तेषां इमैनुएलः निग्रहे नास्ति इति। सः रोजास्-नगरस्य बन्धने जातः इमैनुएलः कोलम्बिया-राजधानी-बोगोटा-नगरे पालकगृहे निवसति इति संभावनाम् उत्थापितवान् । कोलम्बियादेशस्य अधिकारिणां शङ्का अस्ति यत् FARC इत्यनेन २००५ तमे वर्षे बालकं पालनपोषणस्य आवश्यकतां विद्यमानं बालकं इति प्रस्तुत्य बालकल्याणाधिकारिणः प्रलोभिताः इति सः अवदत्। शुक्रवासरे इगुआरन अरना इत्यनेन उक्तं यत् बालस्य परिचयस्य सत्यापनार्थं यूरोपीयप्रयोगशालासु क्रियमाणानां परीक्षणानां विरुद्धं प्रारम्भिक-डीएनए-परिणामानां परीक्षणं भविष्यति। इमैनुएलस्य डीएनए-सम्बद्धस्य घोषणायाः अनन्तरं वेनेजुएलादेशात् तत्कालं प्रतिक्रिया न प्राप्ता । परन्तु पूर्वं शुक्रवासरात् वेनेजुएला-सर्वकारस्य जालपुटे प्रकाशितेन वक्तव्ये उक्तं यत् कोलम्बिया-सर्वकारेण वेनेजुएला-देशः डीएनए-परीक्षणे भागं ग्रहीतुं न अनुमन्यते इति। १९६४ तमे वर्षे कोलम्बिया साम्यवादीदलस्य सैन्यपक्षरूपेण स्थापितः FARC कोलम्बियादेशस्य प्राचीनतमः, बृहत्तमः, समर्थतमः, सर्वोत्तमसुसज्जितः च मार्क्सवादीविद्रोहीसमूहः अस्ति इति अमेरिकीविदेशविभागस्य सूचना अस्ति अमेरिका, यूरोपीयसङ्घः, कोलम्बियादेशः च अस्य आतङ्कवादीसमूहस्य वर्गीकरणं कुर्वन्ति । FARC इत्यनेन दीर्घकालीनजटिलगृहयुद्धे वैधसैन्यरणनीतिरूपेण बन्धकग्रहणं न्याय्यं कृतम् यस्मिन् दक्षिणपक्षीयाः अर्धसैनिकाः यूनिटाः, सर्वकारीयसैनिकाः, मादकद्रव्यव्यापारिणः च अपि सम्मिलिताः सन्ति अन्तिमेषु वर्षेषु युद्धं क्षीणं जातम्, परन्तु न स्थगितम् । समूहस्य बन्धकेषु त्रयः अमेरिकन-ठेकेदाराः सन्ति ये २००३ तमे वर्षे मादकद्रव्य-उन्मूलन-विमानस्य समये तेषां विमानस्य पतने गृहीताः, तथा च इन्ग्रिड् बेटान्कोर्ट, फ्रांस-कोलम्बिया-देशस्य स्वतन्त्रा राष्ट्रपतिपदस्य उम्मीदवारः यस्य अपहरणं २००२ तमे वर्षे अभवत् ।रोजास् इत्यस्य अपहरणं २००२ तमे वर्षे अभवत् यदा सा प्रबन्धयति स्म बेटनकोर्टस्य अभियानम्। अपहरणेन पीडितः देशः कोलम्बियादेशे सम्भवतः बेटान्कोर्ट् सर्वाधिकं प्रसिद्धः बन्दी अस्ति । मित्राय ई-मेल कुर्वन्तु .","""कोलम्बिया-सर्वकारः : पालकगृहे ३ वर्षीयः सम्भवतः बन्धने एव जातः ."" बालः बन्धकविमोचननाटकस्य केन्द्रे आसीत् . विद्रोहीसमूहः बालकं, तस्य मातरं, अन्यां च महिलां मुक्तं कर्तुं प्रतिज्ञां कृतवान् आसीत् .""" "अबू हमजा मुसलमानानां रक्षणार्थं हिंसा आवश्यकी इति दृष्टवान् तथा च जिहादस्य शारीरिकप्रशिक्षणं सर्वेषां मुस्लिमपुरुषाणां दायित्वरूपेण दृष्टवान् इति बुधवासरे न्यायालयेन श्रुतम्। हमजा इत्यस्य अमेरिकी-आधारितः सहकर्मी जेम्स् उजामा न्यूयॉर्क-न्यायालये न्यायाधीशानां समक्षं अवदत् यत् इस्लामिक-मौलवः तस्मै अमेरिकी-अभियोजकानाम् आशास्ति यत् उजामा-महोदयस्य साक्ष्यं संघीय-न्यायाधिकरणं प्रत्यययिष्यति यत् प्रचारकः दोषी अस्ति इति अलकायदा-सङ्घस्य साहाय्यार्थं शिबिरं स्थापयितुं प्रयतमानोऽभवत् । तस्य विरुद्धं आरोपाः सम्भाव्य आजीवनं दण्डं वहन्ति । जेलस्य जीवनस्य सामना : इस्लामवादी मौलवी अबू हमजा न्यूयॉर्कस्य लोअर म्यानहट्टन् इत्यस्मिन् संघीयन्यायालये न्यायालयस्य स्केचमध्ये चित्रितः, यत्र सः अमेरिकीदेशे आतङ्कवादीप्रशिक्षणशिबिराणां स्थापनायाः कथितस्य कारणेन विवादे अस्ति।एकनेत्रः, हन्डलहीनः हमजा, ५६ वर्षीयः अस्ति अफगानिस्तानदेशे अलकायदा-सङ्घस्य समर्थनस्य अपि आरोपः अस्ति तथा च १९९८ तमे वर्षे यमनदेशे १६ पाश्चात्यपर्यटकानाम् अपहरणं कृतवन्तः आतङ्कवादिनः सहायतां दत्तवन्तः ।बन्धकेषु चत्वारः उद्धारकार्यक्रमस्य समये मारिताः हमजा इत्यस्य वकिलानां तर्कः अस्ति यत् सः प्रज्वलनात्मकवाक्पटुतां प्रयुक्तवान् परन्तु अपराधं न कृतवान् । न्यायालयः एकस्य फ्याक्सस्य प्रतिलिपिं दृष्टवान् यत् उजामा इत्यनेन लण्डन्-नगरस्य फिन्सबरी-पार्क्-मस्जिदे तदानीन्तनस्य प्रचारकस्य हमजा-इत्यस्मै प्रेषितम्, यत्र सः ओरेगन-नगरस्य एकस्य पशुपालनक्षेत्रस्य विषये कथयति स्म यत्र सः प्रशिक्षणशिबिरं स्थापयितुं आशां करोति स्म 'या भूमिः वयं उक्तवन्तः सा प्रायः १६० एकरः अस्ति, अफगानिस्तान इव दृश्यते' इति उजामा फ्याक्स-माध्यमेन अवदत् । सः अपि अवदत् यत् ओरेगन-नगरं 'सैन्य-समर्थकं अग्निबाण-राज्यं' अस्ति यत्र युद्धप्रशिक्षणार्थं शस्त्राणां भण्डारः सुलभः भविष्यति । २००३ तमे वर्षे तालिबान्-सङ्घस्य साहाय्यार्थं षड्यंत्रं कृत्वा अपराधं स्वीकृतवान् उजामा अभियोजकैः सह सहकार्यसौदान्तरस्य भागरूपेण उपस्थितः, साक्षिस्थाने कतिपयान् दिनानि यावत् तिष्ठति इति अपेक्षा अस्ति हमजा इत्यस्य पूर्वसहकारित्वेन उजामा प्रमुखः सर्वकारीयसाक्षी अस्ति । तस्य साक्ष्यं न केवलं ओरेगन-देशः अपितु अबू हमजा इत्यनेन अलकायदा-सङ्घस्य सैन्यप्रशिक्षणं प्राप्तुं अफगानिस्तान-देशं प्रेषितः इति आरोपः अपि आच्छादितः इति अपेक्षा अस्ति । हमजा मुखौटाधारिणा अंगरक्षकेन सह, बन्दस्य फिन्सबरी पार्क मस्जिदस्य बहिः: अमेरिकनः अफगानिस्तानदेशे प्रशिक्षणात् प्रत्यागतस्य शीघ्रमेव मस्जिदे हमजा इत्यनेन सह सरकारीसाक्षी जेम्स् उजामा मिलितवान् उजामा इत्यनेन उक्तं यत् सः प्रथमवारं १९९८ तमे वर्षे लण्डन्नगरे उग्रप्रचारकं मिलितवान्, अफगानिस्तानदेशस्य यात्रायाः किञ्चित्कालानन्तरं यत्र सः धार्मिक-उग्रवादिनः सह प्रशिक्षणशिबिरेषु भागं गृहीतवान्। उजामा अवदत् यत् फिन्सबरी पार्क मस्जिदे अबू हमजा इत्यस्य द्वितीयतलस्य कार्यालये चायस्य कुकीजस्य च उपरि इस्लामिकशिक्षणस्य विषये चर्चां कृतवन्तौ। 'अहं शेख अबू हमजा इत्यनेन अतीव प्रभावितः तस्मात् समागमात् दूरं गतः' इति उजामा इत्यस्य उद्धृतं एसोसिएटेड् प्रेस इत्यनेन उक्तम् । ततः शीघ्रमेव उजामा अबू हमजा इत्यस्य कृते कार्यं कुर्वन् आसीत्, प्रचारकेन चालितस्य शरीयतस्य समर्थकाः इति संस्थायाः कृते लेखानाम् लेखनं, प्रकाशनं च कुर्वन् आसीत् । एकस्मिन् खण्डे - 'युद्धस्य घोषणा' इति शीर्षकेण - ओसामा बिन् लादेनस्य अमेरिकाविरुद्धं शस्त्रं ग्रहीतुं आह्वानस्य सारांशः कृतः इति उजामा अवदत् । 'यदा भवता एतत् वक्तव्यं स्थापितं तदा अबु हम्जा भवतः निरीक्षणं कुर्वन् आसीत् वा?' अमेरिकी-अधिवक्ता सहायकः जॉन् क्रोनन् इति पृष्टवान् । 'आम्, सः आसीत्' इति उजामा अवदत् । छापेमारीयाः अनन्तरं फिन्स्बरी पार्क मस्जिदस्य बहिः पुलिसः : उजामा न्यायालयं न्यवेदयत् यत् सः हमजा च तत्र द्वितीयतलस्य कार्यालये चायस्य कुकीजस्य च विषये इस्लामिकशिक्षाणां विषये चर्चां कृतवन्तौ ततः सः प्रचारकस्य कृते कार्यं कर्तुं आरब्धवान् १९९९ तमे वर्षे उजामा इत्यनेन उक्तं यत्, द्वौ पुरुषौ यूनाइटेड् किङ्ग्डम्-देशात् ओरेगन्-नगरम् आगत्य उजामा-शिबिरे बहवः शस्त्राणि वा नवयुवकाः वा नास्ति इति ज्ञात्वा निराशौ अभवताम् उजामा इत्यनेन उक्तं यत् तेषु एकेन पुरुषेण ओसामा बिन् लादेनस्य पूर्व अंगरक्षकः इति दावान् कृत्वा उस्सामा कस्सिर् इत्यनेन धमकी दत्ता। आगामिषु दिनेषु उजामा अपि साक्ष्यं दातुं शक्नोति यत् अबू हमजा इत्यनेन २००० तमे वर्षे अन्यं पुरुषं फिरोज् अब्बासी इत्येतम् अफगानिस्तानदेशं नेतुम् अलकायदा-सङ्घस्य प्रशिक्षणं प्राप्तुं आदेशः दत्तः मिस्रदेशे जन्म प्राप्य हमजा १९८० तमे दशके अफगानिस्तानदेशे हस्तौ एकं नेत्रं च त्यक्तवान् । ब्रिटिशन्यायालयेन २००६ तमे वर्षे अनुयायिनां हिंसायाः प्रेरणा इति दोषी कृतः तथा च २०१२ तमे वर्षे अमेरिके प्रत्यर्पणात् पूर्वं सः षड्वर्षाणि कारावासं व्यतीतवान् ।","""जेम्स् उजामा संघीयन्यायालये कथयति यत् हमजा तस्मै शिबिरं स्थापयितुं पृष्टवान् |"" न्यायालयाय ओरेगन - स्थलस्य वर्णनं कृत्वा हमजा - कृते प्रेषितं फ्याक्स उजामा दर्शितं भवति | 'इदं प्रायः १६० एकर् भूमिः अस्ति, अफगानिस्तान इव दृश्यते' इति उजामा फैक्स इत्यत्र लिखितवान् । हमजा दोषी भवति चेत् आजीवनं कारावासस्य सामनां कर्तुं शक्नोति। सः आरोपं नकारयति .""" "फ्लोरिडा-नगरस्य कानूनप्रवर्तन-अधिकारिणः सोमवासरे अवदन् यत् तेषां कृते फ्लोरिडा-देशस्य सेण्ट्-अगस्टिन्-नगरस्य समीपे एकस्याः दुःखदस्य नौकायान-दुर्घटनायाः अन्वेषणं आरब्धम्, यस्मिन् पञ्चजनानाम् प्राणाः गताः, अन्ये सप्त जनाः गम्भीररूपेण घातिताः च अभवन् सीएनएन-सम्बद्धः WJXT इति संस्था रविवासरे फ्लोरिडा-देशस्य जैक्सनविल्-नगरस्य समीपे घातकस्य नौकायान-दुर्घटनायाः दृश्यं दर्शयति । फ्लोरिडा-मत्स्य-वन्यजीव-संरक्षण-आयोगः अन्वेषणे सम्बद्धस्य प्रमुख-एजेन्सी-रूपेण कार्यभारं स्वीकृतवान् अस्ति । रविवासरे सायं ७:१५ वादनस्य समीपे, सेण्ट् अगस्टिन्-नगरात् उत्तरदिशि प्रायः २० मीलदूरे स्थिते फ्लोरिडा-देशस्य सेण्ट्-जोन्स्-मण्डलस्य तटीय-जलमार्गे एषा घटना अभवत् एफडब्ल्यूसी अन्वेषकानाम् अनुसारं १२ पादपरिमितं नौका १२ जनानां सह २५ पादपरिमितस्य टग्बोट् इत्यस्य पृष्ठभागे दक्षिणभागे च प्रहारं कृतवती । अद्यापि वयं अन्वेषणं कुर्मः, अद्यापि किमपि निष्कर्षं न प्राप्तवन्तः इति एफडब्ल्यूसी-संस्थायाः प्रवक्त्री कैरोल् प्रैट् अवदत् । सा अवदत् यत् ते अद्यापि न जानन्ति यत् कः नौकायाः चालनं करोति स्म। ते अपि पीडितानां निकटजनानाम् सूचनां प्रतीक्षन्ते यत् तेषां किमपि नाम, वयसः च विमोचनात् पूर्वं। सेण्ट् जॉन्स् काउण्टी फायर एण्ड रेस्क्यू इत्यस्य प्रवक्ता जेरेमी रोब्शौ अवदत् यत् टगबोट् पाम वैली इत्यस्मिन् इन्ट्राकोस्टल् जलमार्गे निर्माणाधीने गोदीयां नौकाप्रक्षेपणे च आसीत्। रोबशौ इत्यनेन उक्तं यत् उद्धारकाः आरम्भे असमाप्तस्य गोदीयाः अन्तं प्राप्तुं न शक्तवन्तः, परन्तु दुर्घटनापीडितान् प्राप्तुं संरचनायां प्लाईवुड्-पत्राणि स्थापितवन्तः। सेण्ट् अगस्टिन्-नगरस्य F&A Enterprises इति संस्थायां पञ्जीकृतायाः टग्बोट्-याने कोऽपि नासीत् । सप्त जनाः घातिताः फ्लोरिडा-देशस्य जैक्सनविल्-नगरस्य शाण्ड्स्-जैक्सनविल्-चिकित्सालये नीतः । द्वौ रोगिणः गम्भीरस्थितौ तिष्ठतः, एकः गम्भीरः इति मन्यते, त्रयः च न्याय्यस्थितौ सन्ति । सप्तमस्य पीडितस्य विषये चिकित्सालयस्य प्रवक्तुः सूचना नासीत्। FWC इत्यनेन CNN इत्यस्मै उक्तं यत् ते आशास्ति यत् ते अस्य घटनायाः विषये, स्वस्य अन्वेषणस्य विषये च अधिकानि सूचनानि प्रकाशयिष्यन्ति। यथा कस्मिन् अपि दुर्घटनायां, नौकायाः चालकस्य विषये विषविज्ञानस्य अध्ययनं भविष्यति, यत् सः विकृतः अस्ति वा इति निर्धारयितुं शक्नोति इति प्रवक्ता कैरोल् प्रैट् सीएनएन-सञ्चारमाध्यमेन अवदत्।","""मत्स्य-वन्यजीव-संरक्षण-आयोगः अन्वेषणस्य अग्रणीः भवति।"" नौका निर्माणाधीन टग्बोट्, बार्ज, गोदी च दुर्घटनाम् अभवत् . पञ्च जनाः मारिताः; शेषाः सप्त गम्भीराः चोटाः प्राप्य चिकित्सालयं नीताः | यात्रिकाणां समीपं गन्तुं उद्धारकाणां प्लाईवुड् - पटलानां उपयोगः करणीयः आसीत् |" "वेम्बली-नगरे इङ्ग्लैण्ड्-देशः प्रथमं विश्वकप-अभ्यास-क्रीडां सापेक्षिक-सुलभतया विजयं प्राप्तवान् यत्र स्कोरशीट्-मध्ये डैनियल-स्टुरिड्ज्, गैरी-काहिल्, फिल्-जगिएल्का च सन्ति । परन्तु केन कृतं केन च तेषां स्कन्धस्य उपरि पश्यितव्यम्? SAMI MOKBEL स्वस्य रेटिंग् ददाति। VIDEO Roy Hodgson इत्यस्य मैचस्य पश्चात् प्रतिक्रियां द्रष्टुं अधः स्क्रॉल कुर्वन्तु । मुख्यः पुरुषः : Daniel Sturridge इत्यनेन रेखायाः तेजस्वी नेतृत्वं कृत्वा उत्तमेन लक्ष्येण स्वस्य प्रदर्शनस्य टोपीं कृतम् . जो हार्टः: तेषां प्रारम्भिकसीजनस्य डगमगानां अतीतं सम्यक् दृश्यते यत् तस्य विश्वकपस्थानं धमकीम् अयच्छत् - 6.5 निश्चितः आरम्भकः . ग्लेन जॉन्सन्: सदैव दक्षिणतः अधः इच्छुकः धावकः, परन्तु ब्राजील् मध्ये रक्षात्मकरूपेण अधिकं अनुशासितः भवितुमर्हति - 6 निश्चितः आरम्भकः . गैरी काहिल् : इङ्ग्लैण्ड्-देशस्य सर्वोत्तमः केन्द्र-रक्षकः । बहुधा अव्यवस्थितः उत्तमशिरः - ६.५ निश्चितः आरम्भकः च स्कोरं कृतवान् | रचनाकारः : गैरी काहिल् अप्रचलितः आसीत् द्वितीयं गोलं कृत्वा विजयं सुनिश्चितवान् . फिल् जगिएलका - अधुना अस्मिन् स्तरे सहजः दृश्यते। जानाति, यदि सः फिट् अस्ति, तर्हि सः क्रीडति परिणामतः लाभं च प्राप्नोति - 6.5 निश्चितः आरम्भकः . लीटन बेन्सः - वामतः अधः सुरक्षितहस्तयुगलं विस्तृततः वितरणं च सम्पत्तिः भविष्यति। द्वौ सहायकौ - 7 निश्चितः आरम्भकः . स्टीवेन् जेरार्डः - स्वस्य क्लबस्य 'क्वार्टर्बैक्' भूमिकां स्वीकृत्य पुनः इङ्ग्लैण्ड्-देशस्य हृदयस्पन्दनम् आसीत् । बुक् कृतः - 6.5 निश्चितः आरम्भकः . जॉर्डन् हेण्डर्सन् : मध्यक्षेत्रे महतीं ऊर्जां दर्शितवान्, परन्तु अद्यापि कन्दुकस्य गुणवत्तायाः विषये प्रश्नचिह्नानि - 6.5 विवादे . इच्छुकः : जोर्डन् हेण्डर्सन् महतीं ऊर्जां दर्शितवान् किन्तु तस्य क्षमतायाः विषये प्रश्नचिह्नानि सन्ति . एडम लल्लाना: फ़्लैश्स् मध्ये दर्शितवान् यत् इटलीविरुद्धं ओपनरस्य कृते स्टार्टररूपेण किमर्थं प्रचारितः भवति - 6.5 विवादे . वेन रूनी : स्टुरिज् इत्यस्य पृष्ठतः एव स्थितः भवितुं तस्य क्रीडायाः अनुकूलं भवति, परन्तु सः स्वस्य लक्ष्यस्य धमकीम् अवश्यं निर्वाहयति - 6.5 निश्चितः आरम्भकः . डैनी वेल्बेक्: कदाचित् खतरनाकः दृष्टः, परन्तु म्यान्चेस्टर युनाइटेड् पुरुषः कब्जे स्थित्वा पर्याप्तं न करोति - 6 बेन्चे . डैनियल स्टुरिज् : रेखायाः नेतृत्वं कृत्वा तेजस्वी उद्घाटकेन अवसरं चिह्नितवान्। इङ्ग्लैण्डस्य मुख्यपुरुषः भवितुम् क्षमता अस्ति - 7.5 निश्चितः आरम्भकः . बेन्चे : डैनी वेल्बेक् कदाचित् खतरनाकः दृष्टः परन्तु इटलीविरुद्धं आरम्भं न कर्तव्यम् . जैक विल्शेर् (जेरार्ड ६४ कृते): तस्य मेखलायाः अधः २५ बहु आवश्यकाः निमेषाः प्राप्ताः तदर्थं च उत्तमः भविष्यति - ६ विवादे . रहीम स्टर्लिंग् (रूनी ६६ कृते) : ब्राजील्-देशे इङ्ग्लैण्ड्-देशस्य वाइल्ड्-कार्ड् इति टिप्-कृतम् । इङ्ग्लैण्ड्-देशस्य आक्रमणे तात्कालिकता योजितवती - ६.५ विवादे . जेम्स् मिलनर् (लल्लाना ७३ कृते): यत् पश्यन्ति तत् एव प्राप्नुवन्ति। शीर्षविपक्षविरुद्धेषु क्रीडासु महत्त्वपूर्णं भविष्यति - 6 विवादे . वाइल्ड कार्ड: रहीम स्टर्लिंग् परन्तु ब्राजील् मध्ये इङ्ग्लैण्डस्य गुप्तशस्त्रं भवतु . क्रिस स्मॉलिंग् (जगिएलका ७३ कृते): बहुमुख्यतायाः कृते गणे । केन्द्रपृष्ठे आरामेन स्लॉट् कृतः - 6 बेन्चे . जॉन् स्टोन्स् (बेन्स् ७६ कृते): इङ्ग्लैण्ड्-देशस्य पदार्पणस्य युवकस्य कृते महती रात्रौ। एकं भविष्याय - ६ पीठिकायां . रॉस् बार्क्ले (स्टुरिड्ज् कृते, ८३): तेजस्वीतायाः झिलमिलेन दलानाम् विच्छेदनस्य क्षमता अस्ति । उपरूपेण शस्त्रं - ५ पीठिकायां . उपस् न प्रयुक्ताः : लैम्पर्ड, फोस्टर, लैम्बर्ट्, बार्कले, फोर्स्टर्, फ्लैनागन . बृहत्तराणि आव्हानानि अग्रे आसन् किन्तु सः परिणामेण प्रसन्नः भविष्यति, यदि न पूर्णतया प्रदर्शनेन - 7 . स्थिरः : रॉय हॉजसनः परिणामेण प्रसन्नः भविष्यति यदि सम्पूर्णतया प्रदर्शनेन न . फर्नाण्डिजः ५; एडविन्कुला ६ (वेलार्डे ७८), रामोस् ६ (रिओजास् ६८), रोड्रिग्ज ६, कलेन्स ६; बैलन ६, क्रूजाडो ६, योतुन् ६.५; डेजा ५ (रुइडियाज ६५, ५), कैरिलो ६ (फ्लोरेस्, ८७); रमिरेज़ 6 (हुर्ताडो, 60, 5) उप: गम्बेट्टा, फोर्साइथ, ट्राउको, गैलेसे . पाब्लो बेन्गोएचिया - तस्य पक्षः निश्चितरूपेण संख्यां निर्मातुं न आगतः। इङ्ग्लैण्ड् - देशे एकं सभ्यं परीक्षणं प्रदत्तम् - 6.5 . विक्टर कस्सै (HUN): कप्तानं स्टीवेन् जेरार्डं मांसलं प्रथमार्धं टैकलं कृत्वा बुकं कृत्वा गृहसमर्थकानां कृते स्वं प्रियं न कृतवान् - 6 .","""डैनियल स्टुरिज् इत्यनेन रेखायाः तेजस्वी नेतृत्वं कृत्वा एकेन गोलेन प्रदर्शनस्य टोपी कृता ."" वेन रूनी गहनतर भूमिकायां उत्तमः आसीत् किन्तु लक्ष्यस्य धमकी भवितुम् आवश्यकम् | डैनी वेल्बेक् कदाचित् खतरनाकः दृश्यते स्म किन्तु पर्याप्तं न करोति | रहीम स्टर्लिंग् इत्यस्य परिचयः जातः तदा तात्कालिकतां योजितवान् |""" "चीनस्य प्रथमा बजटविमानसेवा उद्योगनियामकानां कृते स्वस्य विमानेषु केवलं स्थायि-‘सीट्’-स्थापनस्य अनुमतिं प्राप्तुं सज्जा अस्ति येन सः अधिकान् जनान् जहाजे संकुचितुं शक्नोति |. शङ्घाई-नगरस्य स्प्रिंग एयरलाइन्स् इत्यनेन उक्तं यत् ये ऊर्ध्वाधरपीठे स्थातुं इच्छन्ति तेभ्यः सस्तां भाडां प्रदास्यति इति चीनराष्ट्रीयरेडियोसूचना। इदं प्रथमवारं न यत् एषः विचारः प्रवाहितः – डब्लिन्-नगरस्य रायन-एयर-संस्थायाः प्रसिद्धतया यात्रिकाणां यातायातस्य वृद्धिं कर्तुं, व्ययस्य कटौतीं कर्तुं च २००९ तमे वर्षे केवलं स्थायि-टिकट-विक्रयणस्य प्रस्तावः कृतः चीनस्य वसन्तविमानसेवा स्वविमानेषु 'ऊर्ध्वाधरसीट्' स्थापयितुम् इच्छति येन सः अधिकान् यात्रिकान् जहाजे संकुचितुं शक्नोति . स्प्रिंग एयरलाइन्स् इत्यस्य अध्यक्षः वाङ्ग झेङ्गहुआ चीनराष्ट्रीयरेडियो इत्यस्मै पुष्टिं कृतवान् यत् सः स्वविमानेषु केवलं स्थायि-केबिनानि इच्छति, सर्वकारस्य अनुमोदनं च याचते। ७० वर्षीयः अरबपतिः प्रसारकं न्यवेदयत् यत् चीनदेशस्य नववर्षस्य अराजकयात्रायाः दौडस्य अनन्तरं सः २००८ तमे वर्षे अस्य विचारस्य अन्वेषणं आरब्धवान् । ग्राहकाः चीनराष्ट्रियरेडियो इत्यस्मै अवदन् यत् सुरक्षाचिन्तानां कारणात् ते ऊर्ध्वाधरपीठस्य टिकटं क्रेतुं संकोचम् करिष्यन्ति। एकः प्रसारकं अवदत् यत् यदा विमानं दुर्गते उड्डीयते अथवा अशान्तिना कम्पितं भवति तदा यात्रिकाः क्षतिग्रस्ताः भविष्यन्ति इति सा भयम् अनुभवति । ये लम्बपीठे स्थातुं इच्छन्ति तेषां कृते सस्तां भाडां प्रदास्यति इति वसन्तविमानसेवा अवदत् | स्प्रिंग एयरलाइन्स् निर्मातृभिः सह एकं डिजाइनं कार्यं कर्तुं योजनां करोति यस्मिन् सुरक्षामेखला अपि अन्तर्भवति । २००४ तमे वर्षे स्थापितं न्यूनलाभयुक्तं विमानं £१ ($१.५०) इत्येव सस्तां विमानयानं प्रदाति, चीन, जापान, थाईलैण्ड् इत्यादिषु एशियादेशेषु गन्तव्यस्थानेषु उड्डयनं करोति डिजाइनः प्रस्तावितः, नो-फ्रिल्स् विमानसेवाः रुचिं प्रकटितवन्तः अपि, ऊर्ध्वाधरसीट्-अवधारणा न उड्डीयत यतोहि अधिकारिभ्यः अनुमोदनं न प्राप्तम् रायनएयर इत्यनेन २०१२ तमे वर्षे अनामिकेन नियामकेन विफलः कृतः ततः परं स्वप्रस्तावः परित्यक्तः । आयरिश-वाहकः स्वविमानेषु दशपङ्क्तयः लम्बवत् आसनानि स्थापयितुं योजनां कृतवान् – प्रायः ४० यात्रिकाणां क्षमतां वर्धयन् – तथा च ये यात्रिकाः स्थातुं इच्छन्ति तेभ्यः £५ तः न्यूनं शुल्कं गृह्णीयुः एयरबस् इत्यनेन नूतनस्य आसनस्य पेटन्टं दाखिलम् यत् सायकलस्य काठी इत्यस्य सदृशं भवति यत् अप्रयुक्ते सति उपरि प्लवति | इटालियन-संस्थायाः Aviointeriors इत्यनेन ‘Skyrider’ इति आसनस्य डिजाइनं कृतम्, यत् गोपालकैः प्रयुक्तैः काठीभिः प्रेरितम् आसीत् . गतवर्षे एयरबस् इत्यनेन नूतनस्य आसनस्य पेटन्टं दाखिलम् यत् सायकलस्य काठी इत्यस्य सदृशं भवति यत् अप्रयुक्ते सति उपरि प्लवति। अल्पदूरविमानयानानां कृते अभिप्रेतं एतत् डिजाइनं विमानसेवानां क्षमतां वर्धयिष्यति, यात्रिकाणां कृते अपि न्यूनं स्थानं त्यक्ष्यति । २०१० तमे वर्षे इटालियन-संस्थायाः एविओइन्टीरियर्स् इत्यनेन ‘स्काईराइडर’-सीटस्य डिजाइनस्य अनावरणं कृतम्, यत् गोपालकैः प्रयुक्तैः काठीभिः प्रेरितम् आसीत् । तस्मिन् आसने यात्रिकाः एकस्मिन् कोणे उपविशन्ति स्म यत्र तेषां पुरतः आसनस्य च मध्ये केवलं २३इञ्च् पादस्थानं भवति स्म – अधिकांशविमानानाम् आसनपिचस्य औसतात् प्रायः सप्त इञ्च् न्यूनम्","""स्प्रिंग् एयरलाइन्स् इत्यनेन उक्तं यत् ये स्थातुं इच्छन्ति तेषां कृते सस्तां भाडां प्रदास्यति ."" अध्यक्षः वाङ्ग झेङ्गहुआ इत्यनेन उक्तं यत् सः २००८ तमे वर्षे एतां अवधारणाम् अवलोकयितुं आरब्धवान् | शाङ्घाई-नगरस्य बजट-वाहकः £1 ($1.50) इत्येव न्यूनं एकदिशायाः भाडां प्रदाति । रायन एयर इत्यनेन २००९ तमे वर्षे एतत् विचारं प्लवमानं किन्तु तस्य प्रयासः नियामकेन स्थगितः |""" "षट् खननकर्तारः अन्वेष्टुं प्रयतन्ते उद्धारकर्तारः शुक्रवासरे यूटा-नगरस्य क्रैण्डल्-कॅन्यन्-खाने अधः षष्ठं छिद्रं बोरं कर्तुं आरभन्ते, यदि जीवनस्य कोऽपि लक्षणं न लभ्यते तर्हि अन्वेषणं स्थगितम् इति अङ्गारखानस्य सहस्वामिना उक्तम्। मरे ऊर्जाकार्पोरेशनस्य मुख्यकार्यकारी बब् मरे कथयति यत् सः खनकानां अन्वेषणार्थं पर्याप्तं कार्यं न कृतवान् इति आलोचनायाः कारणेन सः आहतः अस्ति। बुधवासरे सायं मरे एनर्जी इत्यस्य मुख्यकार्यकारी बब् मरे इत्यनेन उक्तं यत् एतत् अन्तिमं छिद्रम् अस्ति। ""यदि वयं तस्मिन् छिद्रे जीवितं कञ्चित् न प्राप्नुमः तर्हि अन्यत्र कुत्रापि नास्ति यत् कोऽपि ... कुत्र खननं कर्तव्यमिति ज्ञास्यति।"" मरे इत्यनेन उक्तं यत् षष्ठस्य छिद्रस्य कार्यं शनिवासरपर्यन्तं पूर्णं भवेत्, यत् तस्मिन् क्षेत्रे अधः गमिष्यति यत्र खनकाः कार्यं कुर्वन्ति इति ज्ञायते यदा खनिनः ६ अगस्तदिनाङ्के पतितवन्तः। परन्तु सः प्रयासः सफलः भविष्यति इति अल्पं आशावादं प्रकटितवान् यत् खनकानां किमपि लक्षणं लभ्यते इति ""सर्वथा असम्भाव्यम्"" इति । मरे इत्यनेन अपि उक्तं यत् सः पूर्वमेव संघीयनियामकानाम् समीपे यूटाखानस्य स्थायिरूपेण बन्दीकरणाय, सीलीकरणाय च कागदपत्राणि दाखिलवान् अस्ति। अहं तस्मिन् दुष्टे पर्वते कदापि न आगमिष्यामि इति सः अवदत् । बुधवासरे पूर्वं बुधवासरे खानिमध्ये अधः खनितस्य पञ्चमस्य छिद्रस्य ८ पाद-उच्चसुरङ्गस्य छतस्य मलबे च मध्ये केवलं षट् इञ्च् मुक्तस्थानं अवशिष्टम् इति संघीयखानसुरक्षास्वास्थ्यप्रशासनस्य जिलाप्रबन्धकः जैक् कुजार् अवदत्। कुजार् इत्यनेन उक्तं यत् पञ्चमस्य छिद्रस्य प्राणवायुपरीक्षा भविष्यति, तथा च एकः कॅमेरा शाफ्टस्य अधः अवतारितः भवेत्, यद्यपि अल्पं स्थानं तस्य उपयोगिता सीमितं कर्तुं शक्नोति। पूर्वं पर्वतस्य अन्तः खनितेषु छिद्रेषु अवतारितैः कॅमेराभिः खनकानां कोऽपि लक्षणं न दृश्यते स्म, परीक्षणैः च ज्ञातं यत् खानिकस्य केषुचित् भागेषु प्राणवायुस्य स्तरः मानवजीवनं स्थापयितुं अत्यल्पः आसीत् मरे-खानेषु सुरक्षा-अभिलेखः कथं स्तम्भयति इति पश्यन्तु » . भूमिगत-उद्धारस्य प्रयासाय पतित-खान-सुरङ्ग-माध्यमेन उद्धारकान् प्रेषयितुं प्रयत्नः गतसप्ताहे स्थगितः, यतः नूतन-गुहा-प्रवेशेन त्रयः उद्धारकाः मृताः, अन्ये षट् जनाः च घातिताः। द्वितीयपतनस्य अनन्तरं खानिपरीक्षायै आनीतः विशेषज्ञपरिषदः भूमिगत-उद्धारस्य पुनः आरम्भं कर्तुं अत्यन्तं अस्थिरः इति निश्चयं कृतवान् । खानिस्वामिनः संघीयअधिकारिणः च अपि खानिमध्ये अधः खनितस्य छिद्रस्य माध्यमेन कैप्सूलमध्ये उद्धारकान् अवतारयित्वा खनकान् अन्वेष्टुं प्रयत्नः अङ्गीकृतवन्तौ, जीवनस्य किमपि लक्षणं अनुपस्थितं खतरनाकं युक्तिः न्याय्यं नास्ति इति वदन्। एषा वार्ता लापतानां खनकानां परिवारजनानां कृते आघातः आसीत्, ये चमत्कारस्य आशां प्रसारयन्ति स्म, मरे इत्यस्य आलोचनां च कृतवन्तः यत् न्यूनातिन्यूनं उद्धारकॅप्सूलस्य प्रयोगं न कृतवान् इति। उद्धारकाणां कमाण्ड् पोस्ट् इत्यत्र रात्रौ एव ""Bring them home"", ""Bob Murray keep your promise"" इति लिखितानि चिह्नानि स्थापितानि आसन् । कुजारः अवदत् यत् सः बुधवासरे खनकानां परिवारैः सह मिलितवान्, ""ते च अतीव सम्यक् धारयन्ति।"" ""ते अतीव बलवन्तः जनाः सन्ति"" इति सः अवदत् । बुधवासरे पूर्वं सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे मरे इत्यनेन उक्तं यत् खननस्य बन्दीकरणानन्तरं स्थले लापतानां खनकानां कृते स्मारकं स्थापयितुं योजना प्रचलति। ""वयं पूर्वमेव चर्चां कुर्मः यत् कथं वयं फसितानां खनकानां सम्मानं कर्तुं गच्छामः, एतत् च शाश्वतं स्थलं कर्तुं शक्नुमः"" इति सः अवदत्। मित्रैः परिवारैः च लुई हरनान्डेज्, मैनुअल् सञ्चेज्, केरी आल्रेड्, कार्लोस् पायान्, ब्रैण्डन् फिलिप्स्, डॉन् एरिकसन इति षट् लापता खनकानां पहिचानः कृतः अस्ति । मित्राय ई-मेल कुर्वन्तु .","""शुक्रवासरात् आरभ्य षष्ठं अन्तिमं च बोर-छिद्रं खनितं भविष्यति ."" खनिजस्य सहस्वामिना बॉब मरे """"शाश्वतार्थं"""" खनकानां सम्मानं कथं कर्तव्यमिति चर्चां कुर्वन्। बुधवासरे उद्धारकाः खानिके पञ्चमस्य छिद्रस्य बोरिंग् सम्पन्नवन्तः |""" "एचएसबीसी-संस्थायाः प्रमुखः गतरात्रौ स्वस्य गुप्तकर-कार्याणां विषये प्रश्नानां सामनां कुर्वन् आसीत्, यतः सः स्विस-बैङ्क-खाते धनं आश्रयितवान् इति दावान् कृतवान् यत् सः भ्रान्त-सहकारिणः स्वस्य बोनसस्य ज्ञातुं न शक्नुवन्ति इति। एचएसबीसी इत्यस्य स्विसनिजीबैङ्कस्य विषये प्रकाशनानन्तरं प्रथमवारं सार्वजनिकरूपेण वदन् स्टुअर्ट गुलिवरः आरोपेषु स्वस्य ‘लज्जा’ वर्णितवान् यत् ऋणदाता नियमितरूपेण शस्त्रव्यापारिणः रक्तहीरकतस्कराणां च सहितग्राहकानाम् करपरिहाराय सहायतां करोति स्म। परन्तु सः स्ववित्तस्य रक्षणं कर्तुं अपि बाध्यः अभवत् यतः लीक् कृतेषु दस्तावेजेषु ज्ञातं यत् सः स्विट्ज़र्ल्याण्ड्देशे एच् एसबीसी खाते पनामादेशस्य कम्पनीनाम्ना केचन £५ मिलियनं बोनसरूपेण आश्रयं दत्तवान्। लीक् कृताः सञ्चिकाः कथयन्ति यत् 2011 तः मुख्यकार्यकारी स्टुअर्ट गुलिवर (चित्रे), बैंकस्य जिनेवा-आधारितसहायककम्पनीयां £5million धारयति स्म यत् विशालकरपरिहारकाण्डस्य केन्द्रे आसीत् एतत् १९९८ तः २०११ पर्यन्तं यावत् चलितम्, यदा सः मुख्यकार्यकारी अभवत् तथापि तस्य वेतनविवरणं प्रकाशितव्यम् आसीत् । गतरात्रौ एकः लेखाधिकारी स्विट्ज़र्ल्याण्ड्देशे जटिलव्यवस्थां ‘करपरिहारस्य शास्त्रीयप्रकरणम्’ इति वर्णितवान् । एच् एसबीसी-प्रमुखः अपि डर्बी-नगरे जन्म प्राप्य यूके-देशे निवसन् अपि कर-प्रयोजनार्थं हाङ्गकाङ्ग-नगरे निवसति इति प्रकटयित्वा प्रश्नानां सामनां कुर्वन् आसीत् ५५ वर्षीयः गुलिवरमहोदयः अवदत् यत् व्यापारतलस्य सङ्गणकतन्त्राणि कर्मचारिणः ज्ञातुं शक्नुवन्ति यत् तेषां सहकारिभ्यः कियत् बोनसरूपेण भुक्तं भवति इति। यतः सः प्रायः बैंके सर्वोत्तमवेतनप्राप्तः कर्मचारी आसीत्, तस्मात् सः अवदत् यत् सः विशेषतया एतत् निवारयितुं उत्सुकः अस्ति तथा च स्वस्य वेतनगोपनीयं स्थापयितुं स्विसबैङ्कखातं स्थापयति इति। गुलिवरमहोदयः अपि अवदत् यत् सः पनामा-संरचनायाः उपयोगं केवलं स्विट्ज़र्ल्याण्ड्-देशस्य सहकारिणः तस्य कियत् वेतनं प्राप्नोति इति न अन्वेष्टुं निवारयति इति । स्विट्ज़र्ल्याण्ड्देशस्य एचएसबीसी निजीबैङ्कस्य (चित्रे) २००५ तमे वर्षे २००७ तमे वर्षे च लीक् कृतानां दस्तावेजानां पश्चात् एतत् प्रकाशनं भवति यत् एतेन धनिनः प्रसिद्धाः च कोटिकोटिकरं परिहरितुं साहाय्यं कृतम् इति सः अवदत् यत् 'करलाभः नास्ति' तथा च घोषितवान् यत् सः २००३ तमे वर्षे एच् एस बी सी इत्यनेन सह हाङ्गकाङ्गतः लण्डन्-नगरं गतः ततः परं स्वस्य अर्जनस्य उपरि पूर्णं यूके-करं दत्तवान् अत्र सर्वथा कथा नास्ति। स्टुअर्ट् इत्यनेन किमपि न कृतं यत् सर्वथा पारदर्शकं, कानूनी, उचितं च नास्ति।’ स्वस्य करस्य स्थितिं न्याय्यं कर्तुं प्रयतमानो गुलिवरमहोदयः अवदत् यत् सः स्वस्य ३५ वर्षीयस्य कार्यक्षेत्रस्य बहुभागं हाङ्गकाङ्ग-नगरे एच्.एस.बीसी-संस्थायां व्यतीतवान्, तत्र कदा प्रत्यागन्तुं योजनां च करोति सः तटतः अधः गच्छति। सशस्त्रसेनानां चर्चस्य च अपेक्षया व्यापारिणः उत्तमं व्यवहारं करिष्यन्ति इति अपेक्षा अस्ति इति एच् एसबीसी इत्यस्य मुख्यकार्यकारी कालमेव आक्रोशितवान्। नियामकैः सह स्वस्य क्रोधं प्रकटयन् स्टुअर्ट गुलिवरः अवदत् यत् ‘अधुना वयं सार्वजनिकरूपेण सूचीकृतानां कम्पनीनां कृते सशस्त्रसेनानां, चर्चस्य वा कस्यापि बृहत्सङ्गठनस्य वा धारणापेक्षया भिन्नस्तरं धारयामः इति भासते। ‘एतत् धारणा इव दृश्यते यत् डग्लस् [एचएसबीसी अध्यक्षः डग्लस् फ्लिण्ट्] मया च ज्ञातव्यं यत् अस्माकं २५७,००० कर्मचारिणां प्रत्येकं एकं सर्वं दिवसं किं करोति। सामान्यतया बृहत्संस्थाः कथं चालयितुं शक्नुवन्ति इति न भवति।’ गुलिवरमहोदयस्य घडिकायां घोटालानां श्रृङ्खलायाः प्रज्वलितस्य अनन्तरं एचएसबीसी-सङ्घस्य आलोचना ‘प्रबन्धनार्थं अतिबृहत्’ इति कृता अस्ति। अमेरिकीनियामकैः २०१२ तमे वर्षे १.२ अरब पाउण्ड् दण्डः कृतः यतः शिथिलनियन्त्रणानां अर्थः अभवत् यत् एतत् मेक्सिकोदेशस्य औषधकार्टेल्-संस्थानां कृते ‘पसन्दस्य बैंकः’ अभवत् गत नवम्बरमासे यूके-अमेरिका-देशयोः अधिकारिभिः प्रतिदिनं ३.५ खरब-पाउण्ड्-रूप्यकाणां विदेशीय-विनिमय-विपण्यस्य भ्रष्टाचारः अपि कृतः । दलालस्य पनमुरे गोर्डन् इत्यस्मात् डेविड् बुइक् इत्यनेन उक्तं यत् ‘गुलिवरमहोदयः सम्यक् वदति यत् कम्पनयः उच्चतरस्तरेन धारिताः सन्ति। परन्तु तस्य विषये शिकायतुं तटेषु अपराधानां लिटानीं दृष्ट्वा किञ्चित् समृद्धं ध्वनितुं शक्यते। ते स्वयमेव आनयन्ति।’ ‘अहं विदेशे मृत्योः अपेक्षयामि’ इति सः अपि अवदत् । परन्तु गतरात्रौ टिप्पण्याः लघु-श्रिफ्ट् प्राप्ताः। करलेखाधिकारी रिचर्ड मर्फी इत्यनेन उक्तं यत् एच् एम रेवेन्यू एण्ड् कस्टम्स् इत्यनेन गुलिवरमहोदयः विगत १२ वर्षाणि यावत् यूके-देशे निवसति चेदपि हाङ्गकाङ्ग-नगरे निवासं कर्तुं अनुमतिं दत्तवान् इति सः ‘विस्मितः’ अस्ति ‘कम्पनीद्वारा स्विस-बैङ्क-खाते भुक्तिः कर-परिहारस्य शास्त्रीयः प्रकरणः अस्ति’ इति सः अवदत् । ‘किन्तु महत् प्रश्नः अस्ति यत् कथं पृथिव्यां कश्चन पुरुषः २१ वर्षे यूके-देशं त्यक्त्वा १२ वर्षपूर्वं पुनः आगत्य हाङ्गकाङ्ग-नगरे स्थायिरूपेण निवासं कर्तुं शक्नोति। अहं विस्मितः अस्मि यत् एतत् एच्.एम.आर.सी. ‘अस्य व्यवस्थायाः स्पष्टतया लाभाः सन्ति। अन्येषु विषयेषु एतत् गुलिवरमहोदयं उत्तराधिकारकरं परिहरितुं शक्नोति।’ यद्यपि गुलिवरमहोदयेन किमपि अवैधं कृतम् इति कोऽपि सुझावः नास्ति तथापि तस्य व्यक्तिगतवित्तविषये चर्चा तदा आगच्छति यदा एचएसबीसी इत्यस्य निजस्विसबैङ्केन ग्राहकानाम् करपरिहाराय साहाय्यं कृतम् इति आरोपानाम् उपरि निरीक्षणं क्रियते। कालः गुलिवरमहोदयः अवदत् यत् एतत् दुष्कृतं ‘एचएसबीसी-सङ्घस्य लज्जायाः, प्रतिष्ठाक्षतिस्य च स्रोतः’ अस्ति । तदपि सः गतवर्षे £7.6million वेतनसङ्कुलं प्राप्तवान्, £1.3million बोनस् अपि प्राप्तवान् । एतत् २०१३ तमे वर्षे तस्य £८ मिलियन-पैकेज्-तः न्यूनम् आसीत् – तस्य बोनस्-इत्यस्य £५००,०००-रूप्यकाणां कटौती अभवत् यत् बैंके अन्येषां दुष्कृतीनां प्रतिबिम्बं भवति स्म । एच् एसबीसी इत्यनेन उक्तं यत् गतवर्षे तस्य लाभः १७ प्रतिशतं न्यूनीकृत्य १२.२ अरब पाउण्ड् इत्येव अभवत्, बोनस् पूलः २.६ अरब पाउण्ड् तः २.४ अरब पाउण्ड् यावत् न्यूनीकृतः।","""स्टुअर्ट गुलिवरस्य बोनसः कथितरूपेण पनामा-पञ्जीकृतकम्पनीद्वारा भुक्तः ."" २००३ पर्यन्तं स्विस-खाते स्थापितं धनं, लीक्-कृत-दस्तावेजाः दर्शयन्ति इति कथ्यते । गुलिवरमहोदयः अवदत् यत् सहकारिभ्यः अर्जनं गोपयितुं एषः एव एकमात्रः उपायः अस्ति | पनामाव्यापारं विना दावाः अन्ये बैंके अर्जनं अन्वेष्टुं शक्नुवन्ति स्म | सः अवदत्- 'गोपनीयतां सक्षमीकरणाय आसीत् । करलाभः नासीत्' इति । डर्बी-जन्मनि ५५ वर्षीयः मालिकः कानूनी-कर-प्रयोजनार्थं हाङ्गकाङ्ग-नगरे निवसति . स्विस एच एस बीसी निजीबैङ्कः धनिनः कोटिकोटिरूप्यकाणां करं परिहरितुं साहाय्यं कृतवान् इति उद्भूतस्य अनन्तरम् आगच्छति |""" "फेसबुकपूर्वस्य सामाजिकजालस्य सहसंस्थापकस्य प्लाक्सो इत्यस्य पूर्वपत्न्याः नूतनपतिस्य हत्यायाः आरोपः कृतः अस्ति। ३८ वर्षीयः मिन् न्गुयेन् वर्जिनिया-राज्यस्य एशबर्न्-नगरे नूतनदम्पत्योः नगरगृहं भित्त्वा डेनिस् गुयेन्-इत्यनेन सह विवाहस्य मासद्वयानन्तरं कोरी-मैटिसन-इत्यस्य गोलीकाण्डं कृतवान् इति कथ्यते गुरुवासरे रात्रौ ९.३० वादने गोलीकाण्डस्य समये न्गुयेन् इत्यस्य डेनिस् इत्यनेन सह त्रयाणां बालकानां मध्ये द्वौ अपि उपस्थितौ आस्ताम् इति पुलिसैः उक्तम्। गोलीकाण्डः : प्लाक्सो-सहसंस्थापकः मिन्ह गुयेन् (दक्षिणे) इत्यनेन कथितं यत् कोरी मेटिसनः गोली मारितः, यः नवम्बरमासे स्वस्य पूर्वपत्न्या डेनिस इत्यनेन सह विवाहं कृतवान् (नवीनदम्पती एकत्र चित्रिता, वामभागे)। गुयेन प्रथमपदवीयाः हत्यायाः आरोपः कृतः अस्ति . आक्रमणस्य समये डेनिसः तृतीयबालकेन सह अन्तः गतः इति लोण्डौन् काउण्टी शेरिफ् कार्यालयस्य सूचना अस्ति । आक्रमणे अन्यः कोऽपि क्षतिग्रस्तः नासीत् इति प्रतिवेदने उक्तं, गुयेन् च घटनां विना गृहीतः । प्रथमपदवीयहत्यायाः आरोपः कृतः, सः बन्धनविना एव धारितः अस्ति । मटिसनः, यस्य स्वस्य प्राथमिकविद्यालयवयोवृद्धौ बालकौ आस्ताम्, सः वाशिङ्गटन-नगरे स्थिते काचनिर्माणकम्पनीयां परियोजनाप्रबन्धकः आसीत् इति डब्ल्यूपीबीएफ-संस्थायाः सूचना अस्ति तस्य सहकारिणः स्टेशनं ज्ञापयन्ति स्म यत् मैटिसनः स्वसन्ततिभिः सह अपि च गुयेन् इत्यस्य बालकैः सह बहुकालं यापयति स्म । 'कोरी तस्य पत्नी च बालकैः सह बेसबॉलक्रीडां गमिष्यन्ति स्म, [गुयेन्] च विस्फोटयति स्म' इति तस्य सहकर्मी रिक् क्नुट्सन् स्टेशनं प्रति अवदत् । आक्रमणम् : मेटिसनः (वामभागे) पूर्वसम्बन्धेभ्यः डेनिस् इत्यनेन सह तेषां बालकैः सह साझां कृत्वा स्थापिते नगरगृहे गोलीकाण्डे मारितः । न्गुयेन् इत्यनेन सह डेनिसस्य त्रयः बालकाः गोलीकाण्डे उपस्थिताः आसन् इति पुलिसैः उक्तम् . 'Broke in': 38 वर्षीयः गुयेन् गुरुवासरे रात्रौ ९.३० वादने वर्जिनिया-राज्यस्य एशबर्न्-नगरे सम्पत्तिं प्रविष्टवान् इति कथ्यते । 'सः तान् बालकान् कुत्रापि न नेतुम् निवारयितुं प्रयतते स्म।' सः वयस्कः किञ्चित् अस्थिरः इव आसीत्।' अमेरिकीप्रौद्योगिकीव्यापारस्य प्रमुखः व्यक्तिः गुयेन् २००२ तमे वर्षे फेसबुकस्य प्रथमाध्यक्षेण शीन् पार्कर इत्यनेन सह प्लाक्सो इत्यस्य सहस्थापनं कृतवान् । ततः परं एतत् स्थलं Comcast इत्यनेन क्रीतम् अस्ति । सामाजिकजालं स्वयमेव 'विश्वस्य प्रमुखं ऑनलाइन-पतेःपुस्तकं, यत्र ३.७ अर्ब-सम्पर्कैः सह ५ कोटिभ्यः अधिकानि पतापुस्तकानि संगृह्यते' इति वर्णितम् । १९९७ तमे वर्षे जॉर्ज मेसनविश्वविद्यालयात् मल्टिमीडिया डिजाइनस्य उपाधिं प्राप्तवान् गुयेन् वाशिंगटन, डी.सी. स्थलचिह्न उद्यमः : फेसबुकपूर्वस्य साइट् 'ऑनलाइन पतापुस्तकम्' इति बिलम् अयच्छत् यस्य उपयोगः ३.७ अर्बजनाः कुर्वन्ति स्म . एओएल-संस्थायां इन्टरफेस्-प्रोग्रामररूपेण आरब्धः गुयेन्-महोदयस्य प्लैक्सो-उत्तर-वृत्तिः अनेकेषु एप्स्-जालस्थलेषु च सल्लाहकारस्य भूमिकां स्वीकृतवान् २०१२ तमे वर्षे सः एप् प्रेस इत्यस्य संस्थापकः मुख्यकार्यकारी अभवत्, यत् डिजाइनर-जनानाम् कृते एप्स-निर्माणं, प्रबन्धनं, परिनियोजनं च कर्तुं साधनानि प्रदाति स्म । सः सम्प्रति न्यूनातिन्यूनं त्रयाणां टेक्-संस्थानां सल्लाहकारः अस्ति तथा च छात्राणां शिक्षकाणां च कृते चलमञ्चस्य सिलाबस्टरस्य अध्यक्षः अस्ति ।","""३८ वर्षीयः मिन्ह गुयेन् २००२ तमे वर्षे शीन् पार्कर इत्यनेन सह फेसबुक्-पूर्व-साइट् स्थापितवान् । सः 'पूर्वपत्न्याः गृहं भित्त्वा गुरुवासरे नूतनं पतिं गोलिकाभिः मारितवान्' . डेनिस् गुयेन् नवम्बरमासे परियोजनाप्रबन्धकं कोरी मेटिसन इत्यनेन सह विवाहम् अकरोत् । गुयेन् इत्यस्य द्वौ बालकौ 'तदा एशबर्न्, वी.ए., गृहे उपस्थितौ आस्ताम्'। डेनिसः 'गोलीकाण्डस्य समये तृतीयेन बालकेन सह अन्तः गतः'। श्री गुयेन् नगरगृहे गृहीतः, प्रथम-उपाधि-हत्यायाः आरोपः .""" "विदेशीय अपराधिनः ब्रिटेनस्य ‘मृदु’ मुक्तकारागारात् गोलीकृत्य पुनः सलाखयोः पृष्ठतः स्थापिताः येन तेषां पलायनं निवारयितुं शक्यते। विगत ४८ घण्टेषु २० तः अधिकाः अपराधिनः पुनः बन्दस्थितौ स्थापिताः। न्यायसचिवः क्रिस ग्रेलिंग् इदानीं विदेशीयदोषीणां उपरि प्रतिबन्धं कृतवान् येषां निर्वासन-आदेशस्य अधीनाः सन्ति, तेषां मुक्तकारागारे स्थापिताः। २० तः अधिकाः अपराधिनः पलायनं निवारयितुं मुक्तकारागारात् पुनः बन्दस्थितौ स्थानान्तरिताः | अस्थायी अनुज्ञापत्रे विमोचने भागं ग्रहीतुं अपि तेषां निषेधः भविष्यति, यत्र कारागारवासिनः दिवा कारागारात् बहिः गत्वा कार्यं अन्वेष्टुं वा पुनर्वासं वा कर्तुं शक्नुवन्ति यतोहि कैदीनां तारः प्रत्यागन्तुं असफलः अभवत्। एतत् कदमः शतशः विदेशीयाः कैदिनः प्रभाविताः भविष्यन्ति। तत्र केचन ८०० जनाः निर्वासनस्य प्रतीक्षां कुर्वन्ति । न्यायसचिवः क्रिस ग्रेलिङ्ग् अवदत् यत् ‘विदेशीयराष्ट्रीयकारागारिनः स्वदेशेषु प्रत्यागत्य दण्डं भोगयितुं वयं बहु परिश्रमं कुर्मः। ते अस्माभिः सह तिष्ठन्ति तावत् अस्माभिः सर्वं कर्तव्यं यत् ते ताले कुञ्जी च सुरक्षिततया तिष्ठन्ति इति सुनिश्चितं कुर्मः। ‘अत एव अहं नियमं परिवर्तयामि यत् ये विदेशीयाः निर्वासिताः भविष्यन्ति तेषां मुक्तकारागारेषु स्थानान्तरणं वा अस्थायी मुक्तिः वा न भवेत् 'विदेशीयाः नागरिकाः ये निर्वासिताः भविष्यन्ति, तेषां अन्ते मुक्तकारागारेषु भवति यत्र ते पलायिताः भूत्वा जनसुरक्षायाः धमकीम् अयच्छन्ति इति स्पष्टतया न सम्यक्।' गतमासे प्रकाशितानां आँकडानां मध्ये जेलतः लापतानां कैदिनां संख्यायां तीव्रवृद्धिः दृश्यते – पूर्वं वर्षे २२५ आसन्, विगतवर्षद्वये प्रायः ३० प्रतिशतं अधिकम् । अस्मिन् मुक्तकारागारात् १३७ जनाः अपि अन्तर्भवन्ति स्म, येषु अपराधिनां बहूनां बहिः गमनात् विवादस्य विषयः अभवत् । अत्यन्तं उच्चस्तरीयः माइकल व्हिट्ले आसीत्, यः ‘स्कल्क्रैकर्’ इति नाम्ना प्रसिद्धः आसीत्, यः केन्ट्-नगरस्य शेप्पी-द्वीपे एच्.एम.पी.स्टैण्ड्फोर्ड-पर्वतः पलायनस्य अनन्तरं राष्ट्रव्यापीं मृगयाम् उत्पन्नवान् न्यायसचिवः क्रिस ग्रेलिंग् (चित्रे) निर्वासनआदेशस्य अधीनाः विदेशीयदोषीणां उपरि प्रतिबन्धं कृतवान् अस्ति . अधिकारिणः वदन्ति यत् विगतपञ्चवर्षेषु बहिः गतानां विदेशीयानाम् अपराधिनां संख्या १० प्रायः अस्ति। सर्वकारस्य अभिलेखस्य विषये नवीनविवादस्य मध्यं एतत् आगच्छति। सोमवासरे मेलपत्रेण प्रकाशितं यत् कथं गतवर्षे निर्वासनात् पलायितानां विदेशेषु कैदिनां संख्यायां ५० प्रतिशतं रॉकेट् अभवत्। कुलतः निष्कासनार्थं विचारितानां ४०३० विदेशदोषीणां मध्ये केवलं १३१० जनाः एव गृहं प्रेषिताः । गतवर्षे ये अपराधिनः बहिः न क्षिप्ताः तेषु १५ हत्याराः, पञ्च जनाः नरहत्यायाः दोषिणः, १५ बलात्कारिणः, १४० लुटेराः, बालकानां विरुद्धं यौनअपराधेषु दोषिणः २० जनाः च सन्ति विदेशीयाः दोषिणः अधुना प्रत्येकं त्रयेषु एकस्मिन् प्रकरणे निर्वासनं परिहरन्ति – पूर्ववर्षेभ्यः तीव्रवृद्धिः ।","""२० तः अधिकाः अपराधिनः मुक्तकारागारात् बन्दकारागारेषु स्थानान्तरिताः सन्ति ."" विदेशीयानां कैदिनां 'मृदु' कारागारात् पलायनं निवारयितुं एतत् कदमः निर्मितः अस्ति . न्यायसचिवः क्रिस ग्रेलिंग् इत्यनेन विगत 48 घण्टेषु प्रतिबन्धः स्थापितः . कैदिनां पुनरागमनं न कृत्वा अस्थायी अनुज्ञापत्रे मुक्तिः अपि निषिद्धा |""" "फिलिसिया रशद् इत्यस्याः उद्धरणं दुर्गतं कृतम् इति वदति। सा वदति यत् यदा सा हास्यकलाकारस्य रक्षणाय ऑनलाइन-साक्षात्कारे आगता तदा बिल-कोस्बी-इत्यस्य उपरि यौन-अत्याचारस्य आरोपं कृतवन्तः महिलाः न निराकृताः आसन्। ""अहं महिला अस्मि। अहं कदापि तत् न करिष्यामि"" इति सा बुधवासरे एबीसी-संस्थायाः ""वर्ल्ड न्यूज टुनाइट् विथ डेविड् मुइर्"" इति कार्यक्रमे अवदत्। 'एताः महिलाः विस्मरन्तु' रशदः एनबीसी-संस्थायाः भूमिगत-सिटकॉम् ""द कोस्बी शो"" इत्यस्मिन् बिल-कोस्बी-इत्यस्य टीवी-पत्न्याः क्लेर् हक्सटेबल-इत्यस्य भूमिकां निर्वहति स्म । अधुना कोस्बी इत्यस्य उपरि बहुविधस्त्रीणां उत्पीडनं, मादकद्रव्याणि, यौनशोषणं च इति आरोपः अस्ति । तथा च शोबिज् ४११ इत्यस्य साक्षात्कारे रशद् इत्यनेन उक्तं यत् सा कदापि तस्य व्यवहारस्य किमपि संकेतं न दृष्टवती यत् महिलाभिः कोस्बी इत्यस्य आरोपः कृतः। ""एताः महिलाः विस्मरन्तु"" इति रशदः आउटलेट् इत्यस्मै कथयति इति उद्धृतम्। ""भवन्तः यत् पश्यन्ति तत् एकस्य विरासतः विनाशः। अहं च मन्ये यत् एतत् आर्केस्ट्रेटेड् अस्ति। अहं न जानामि किमर्थं वा को वा करोति, परन्तु एतत् विरासतः एव। अपि च एषा विरासतः अस्ति या संस्कृतिः कृते एतावत् महत्त्वपूर्णा अस्ति। बुधवासरस्य रात्रौ शीघ्रं अग्रे गच्छन्तु। रशदः कथयति यत् शोबिज् ४११ इत्यस्य खण्डः तस्याः वचनं सम्यक् न प्रतिबिम्बितवान् -- विशेषतः ""एताः महिलाः विस्मरतु"" इति भागः । ""तत् मिष्टम् आसीत्। मया तत् न उक्तम्"" इति रशद् अवदत्। ""यत् मया उक्तं तत् अस्ति यत् 'एतत् न स्त्रियाः विषये। एतत् अन्यस्य विषये अस्ति। एतत् वंशस्य विनाशस्य विषये अस्ति।' "" बुधवासरे एकस्मिन् पोस्ट् मध्ये शोबिज् ४११ लेखं लिखितवान् स्तम्भकारः रोजर् फ्रीड्मैन् रशद् इत्यस्य उद्धृतं दुर्गन्धं कृतवान् इति अङ्गीकृतवान्, परन्तु तस्याः वचनं कथं सन्दर्भात् बहिः गृहीतम् इति सः अवगच्छति इति लिखितवान् ""सा यथावत् गृहीतुं न इच्छति स्म, मया च विरामचिह्नं कर्तव्यम् आसीत्। 'ताः स्त्रियः विस्मरतु' इत्यत्र कदापि अर्थः नासीत् यत् सा तदा वास्तवतः विस्मरतु वा विसर्जयितुं वा वदति स्म। सः अग्रे अवदत्, ""तस्याः अभिप्रायः आसीत्, 'ताः महिलाः पार्श्वे' -- यथा, सा तस्य विषये न वदति, सा कोस्बी इत्यस्य विरासतां नाशस्य विषये वदति। एतत् संभाषणात्मकम् आसीत्। कथञ्चित् एतत् विकृतम् अभवत्। अहं यथार्थतया क्षम्यतां यदि मया यथा प्रस्तुतम् अस्माकं कश्चन अपि कञ्चित् विस्मरति इव कृतवान्” इति । आल्रेड् रशदं बहिः आह्वयति . टीवी-पतिस्य रक्षणाय आगत्य रशद् इदानीं एकस्मिन् विवादे प्रविष्टा अस्ति यत् कोस्बी-इत्यस्य श्वापदं निरन्तरं कुर्वन् अस्ति । २० तः अधिकाः महिलाः दावान् कृत्वा अग्रे आगताः, कोस्बी इत्यस्य विरुद्धं मानहानिस्य मुकदमा च दाखिलः अस्ति । बुधवासरे वकिलः ग्लोरिया आल्रेड् इत्यनेन त्रीणि अपि महिलाः बहिः आनयितवती -- लिण्डा किर्क्पैट्रिक्, लिन् नील् तथा च एकः महिला यः केवलं केसी इति नाम्ना परिचयितुं चयनं कृतवती -- ये वदन्ति यत् तेषां मादकद्रव्याणां प्रयोगात् हास्यकलाकारेन यौनशोषणं कृतम्। महिलानां परिचयं कुर्वन् आल्रेड् रशदस्य वक्तव्यं शोबिज् ४११ इत्यस्मै सम्बोधितवान् ""फिलिसिया, भवता एतासां महिलानां समर्थनं कर्तव्यं न तु कोस्बी इत्यस्य वेतनप्राप्तैः 'आक्रमणकुक्कुरैः' सम्मिलितुं ये यथाशक्ति तान् क्षीणं कर्तुं प्रयतन्ते"" इति आल्रेड् अवदत् कोस्बी मम तिष्ठति . तथा कोस्बी? सः स्वस्य मौनं धारयति -- यथा सः कृतवान् यदा तस्य प्रतिष्ठा दुःखं प्राप्नोति। सः बुधवासरे रात्रौ ओण्टारियो-राज्यस्य किचेनर्-नगरे स्टैण्डअप-प्रदर्शनार्थं आसीत् । बहिः कतिपयानि दर्जनानि आन्दोलनकारिणः सङ्घटनं कृतवन्तः, परन्तु शो अविघ्नं अचलत् । गुरुवासरे रात्रौ प्रदर्शनानां कृते बृहत्तराणि विरोधान्दोलनानि योजनाकृताः सन्ति। स्वस्य सेट्-पश्चात् कोस्बी उपस्थितानां धन्यवादं दत्त्वा वक्तव्यं प्रकाशितवान् । अद्य रात्रौ भवतः जीवने हास्यं पुनः आनेतुं अवसरं दत्तवान् इति कारणेन अहं भवन्तं व्यक्तिगतरूपेण धन्यवादं दातुम् इच्छामि। अपि च, अहं भवद्भ्यः सर्वेभ्यः तालीवादनं कर्तुम् इच्छामि तथा च भवद्भ्यः स्वस्य, नाट्यगृहस्य (Centre In The Square) तथा च किचनर-समुदायस्य कृते एकं शानदारं शो निर्मितवन्तः कार्यक्रम-आयोजकानाम् आदरं कृत्वा स्थायि-प्रशंसाम् दातुम् इच्छामि।"" CNN इत्यस्य इलियट् सी. मेक्लाफ्लिन्, लिसा रेस्पर्स् फ्रान्स्, टोड् लियोपोल्ड् च अटलाण्टातः अस्मिन् प्रतिवेदने योगदानं दत्तवन्तौ, ओण्टारियोतः पाउला न्यूटन च ।","""लेखकः कथयति यत् सः फिलिसिया रशद् इत्यस्याः दुरुद्धरणं न कृतवान् किन्तु तस्याः टिप्पणी दुर्बोधः इति ."" सा वदति यत् सा तान् महिलान् न निराकुर्वन् आसीत् ये बिल कोस्बी इत्यस्य उपरि यौनशोषणस्य आरोपं कृतवन्तः | कोस्बी स्टैण्डअप एक्ट् इत्यस्य समये आरोपानाम् सम्बोधनं न करोति .""" """अस्य दोषस्य कारणेन iPad सॉफ्टवेयर - विमानस्य पायलट्-सह-पायलट् च उड्डयनयोजनादर्शनाय उपयुज्यमानं - कार्यं स्थगितवान् ।"" फर्मस्य काकपिट् २०१३ तमे वर्षे """"कागजरहित"""" गतवन्तः यत् तस्य कर्मचारिणः जहाजे भारी कागदपत्राणि वाहयितुम् अर्हन्ति इति रक्षितुं शक्नुवन्ति । ए.ए.-संस्थायाः अनुमानं यत् एतेन कदमेन प्रतिवर्षं १.२ मिलियन-डॉलर् (£७९३,६००) अधिकं ईंधनस्य रक्षणं भविष्यति । अद्यापि समस्यायाः कारणस्य अन्वेषणं कुर्वती इति कम्पनी अवदत्। """"अमेरिकनविमानसेवायाः केषुचित् विमानयानेषु कालस्य सायं पायलट्-आइपैड्-इत्यत्र सॉफ्टवेयर-अनुप्रयोगस्य समस्या अभवत्"" इति प्रवक्ता बीबीसी-सञ्चारमाध्यमेन अवदत् । """"केषुचित् सन्दर्भेषु, समस्यां निवारयितुं wi-fi संयोजनं प्राप्तुं विमानयानं द्वारं प्रति प्रत्यागन्तुम् अभवत् । """"अस्माकं ग्राहकानाम् असुविधायाः कृते वयं क्षमायाचनां कुर्मः, ततः शीघ्रमेव तेषां गन्तव्यस्थानस्य मार्गे एव आसन्।"""" कारपार्किङ्ग एप्-निर्मातृकम्पन्योः कर्ब्स्टैण्ड् इत्यस्य मुख्यकार्यकारी सर्ज गोजकोविच् अपि प्रभावितेषु यात्रिकेषु अन्यतमः आसीत् । सः ट्वीट् कृतवान् यत् तस्य सैन्फ्रांसिस्कोतः लॉस एन्जल्सपर्यन्तं विमानयानं केवलं चालकदलस्य आवश्यकतानुसारं मानचित्रं मुद्रितस्य अनन्तरं एव वायुयानं प्राप्तुं समर्थम् अस्ति। विमानसेवायाः प्रवक्ता एतस्य प्रतिवेदनस्य पुष्टिं कर्तुं असमर्थः अभवत् । अमेरिकनविमानसेवा एव एकमात्रं विमानसेवा नास्ति यस्य विमानचालकाः केबिनचालकाः च भौतिकचार्ट्-कागज-पुस्तिकानां उपयोगात् टैब्लेट्-इत्येतयोः कृते परिवर्तनं कृतवन्तः । युनाइटेड् एयरलाइन्स् अपि आईपैड् इत्यस्य प्रारम्भिकः अङ्गीकारः आसीत्, यदा तु डेल्टा इत्यनेन तस्य स्थाने माइक्रोसॉफ्ट् इत्यस्य सरफेस् टैब्लेट् इत्यस्य विकल्पः कृतः । अन्येषां मध्ये ब्रिटिश-वायुसेवा, रायन-एयर च तथाकथित-इलेक्ट्रॉनिक-फ्लाईट्-बैग्-आधारित-प्रणालीषु अद्यापि परिवर्तनस्य प्रक्रियायां सन्ति । ईंधनस्य व्ययस्य बचतस्य अतिरिक्तं, एतादृशं किट् विमानस्य सज्जतायाः समयं न्यूनीकरोति, चोटस्य सम्भावनां न्यूनीकरोति, वास्तविकसमये अद्यतनं प्रदातुं कर्मचारिणां सहायतां च करोति इति अपि सुच्यते प्रौद्योगिकी सम्भवं कृत्वा सॉफ्टवेयरं समर्थनं च प्रदातुं अनेकानाम् फर्माणां मध्ये स्पर्धा अस्ति । अमेरिकनविमानसेवायाः विमानचालकाः FliteDeck इति एप् उपयुञ्जते, यत् बोइङ्ग्-सहायकसंस्थायाः Jeppesen इत्यनेन निर्मितम् अस्ति । बीबीसी-संस्थायाः सम्पर्कं कृत्वा अस्य फर्मस्य प्रवक्त्री टिप्पणीं दातुं असमर्था अभवत् ।”",एकेन दोषपूर्णेन एप्-संस्थायाः कारणेन अमेरिकन-विमानसेवा मङ्गलवासरे स्वस्य दशकशः जेट्-विमानानि भूमिं कृतवती । "इमोमोटिमि विल्सनः स्वस्य कथितं पीडितं 'मांसस्य खण्डवत्' व्यवहारं कृतवान् एकः पुरुषः बलात्कारस्य विवादे तृतीयवारं एकरात्रौ स्त्रिया सह यौनसम्बन्धं कृतवान् इति कथितस्य कारणेन कण्डोमं धारयितुं न अस्वीकृतवान् इति कारणेन निर्णायकमण्डलाय कथितं यत् एतत् १०० प्रति सेण्ट् सहमतिपूर्वक। ३० वर्षीयः इमोमोटिमि विल्सनः एकस्मिन् पब्-मध्ये तस्य कथित-पीडितं मिलितवान्, सा च तस्य गृहं प्रति गन्तुं सहमतवती परन्तु तस्मै अवदत् यत् यदि सः रक्षणस्य उपयोगं करोति तर्हि एव सा यौनसम्बन्धं करिष्यति इति। तेषां द्विवारं सहमतिपूर्वकं यौनसम्बन्धः अभवत् किन्तु तृतीये अवसरे दावान् करोति यत् विल्सनः कण्डोमस्य उपयोगं कर्तुं असफलः अभवत् । ४० वर्षीयायाः महिलायाः कथनमस्ति यत् कथितः आक्रमणः जातः तदा विल्सनः तां 'मांसखण्डवत्' व्यवहारं कृतवान् । सा अवदत् यत् सः तस्याः हस्तौ शिरसि धारयन् १५-२० सेकेण्ड् यावत् बलात्कारं कर्तुं पूर्वं 'यदि त्वं मां प्रेम करोषि तर्हि करिष्यसि' इति अवदत्। परन्तु केम्ब्रिज-क्राउन-न्यायालये स्वस्य विवादे साक्ष्यं दत्त्वा विल्सनः अवदत् यत् 'सा अवदत् स्थगयतु तदा एव अहं स्थगितवान्' इति। सः अवदत्- 'सा अवदत् अहं पुनः यौनसम्बन्धं कर्तुम् इच्छामि अहं च अवदम् ""आम्, पुनः भवता सह अपि यौनसम्बन्धं कर्तुम् इच्छामि किन्तु कण्डोमः नास्ति"" इति। 'सा मां रोमान्सयति स्म, स्पृशति स्म, चुम्बनं च करोति स्म, अहं च अवदम् न, अहं तत् कर्तुम् न इच्छामि यतोहि कण्डोमः नास्ति।' 'सा पुनः मां चुम्बयितुं आरब्धा ततः अहं तां प्रविष्टवान्।' मम विश्वासः आसीत् यत् शतप्रतिशतम् एतत् सहमतिः एव अस्ति। 'तदा सा अवदत् निवर्तयतु तदा एव अहं निवृत्तः।' तत्र त्रयः सेकण्ड् यावत् प्रवेशः आसीत्।' न्यायालयेन श्रुतं यत् गतवर्षस्य जूनमासस्य ९ दिनाङ्के केम्ब्रिज् - नगरस्य द रीगल - पब् - स्थले कथं एतौ युगलौ मिलितवन्तौ | तस्मिन् दिने अपराह्णे सा कथं पुलिसं प्रति दूरभाषं कृतवती , विल्सनः गृहीतः इति न्यायालयः श्रुतवान् | न्यायालयेन श्रुतं यत् कथं गतवर्षस्य जूनमासस्य ९ दिनाङ्के केम्ब्रिज्-नगरस्य द रीगल-पब्-इत्यत्र मिलित्वा प्रातः २वादने नगरे विल्सनस्य साझीकृतगृहं प्रति टैक्सी-यानेन गतवन्तौ। ततः सा प्रातः ६वादनस्य समीपे सम्पत्तिं त्यक्तुं पूर्वं प्रतिवादीना सह शयने एव अधिकांशं समयं यापयति स्म । तस्मिन् दिने अपराह्णे सा कथं पुलिसं दूरभाषं कृतवती, विल्सनः गृहीतः इति न्यायालयः श्रुतवान् । अभियोजकः कैरोलिन् एलिसनः अवदत् यत् - 'अभियोजकाः वदन्ति यत् सा सरलतया सरलतया सम्यक् स्पष्टीकृतवती यत् स्थितिः कण्डोमः नास्ति, लिंगं नास्ति तथा च तदन्तरकाले किमपि न घटितम् यत् सा इति युक्तियुक्तं विश्वासं आमन्त्रयिष्यति असुरक्षितमैथुनस्य सहमतिः खलु आसीत्।' केम्ब्रिज्-नगरस्य विल्सनः तृतीयवारं स्थगितवान् इति दावान् कृत्वा बलात्कारस्य अपराधं न स्वीकृतवान् । परीक्षणं निरन्तरं वर्तते। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""३० वर्षीयः इमोमोटिमि विल्सनः केम्ब्रिज्-नगरस्य एकस्मिन् पब्-मध्ये स्वस्य कथितं पीडितं मिलितवान् । सा तस्य समीपं गन्तुं सहमतवती परन्तु सः रक्षणं प्रयुञ्जते चेत् एव यौनसम्बन्धं करिष्यति | द्विवारं सहमतिपूर्वकं यौनसम्बन्धं कृतवान् परन्तु तृतीयवारं 'विल्सनः कण्डोमस्य उपयोगं न कृतवान्' इति। ४० वर्षीयः विल्सनः तां 'मांसखण्ड इव' व्यवहारं करोति इति दावान् अकरोत् । केम्ब्रिजस्य विल्सनः बलात्कारस्य अपराधं न स्वीकृतवान् अस्ति .""" "सप्ताहान्ते वेस्ट् ब्रोम् इत्यनेन सह स्वगृहे निराशाजनकपराजयेन पतित्वा मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम्-क्रीडकान् अधिकं आक्रामकाः भवितुम् आदेशः दत्तः। बुधवासरे रात्रौ स्पर्स्-क्लबः कैपिटल-वन-कप-क्रीडायां नॉटिङ्घम्-वन-सङ्घस्य सामनां करिष्यति, यत्र पोचेटिनोः अपेक्षां करोति यत् तस्य क्रीडकाः लीग-क्रीडायाः अपेक्षया अधिका ऊर्जां, युद्धं च दर्शयिष्यन्ति इति क्लबे तस्य शासनस्य निराशाजनकः आरम्भः अभवत्, ग्रीष्मकाले टिम शेर्वुड् इत्यस्य स्थाने कार्यं कृत्वा, सः च स्वक्रीडकाः तस्य विषये किमपि कर्तुं आग्रहं कुर्वन् अस्ति मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम् - खिलाडयः पराजये पतित्वा अधिकं आक्रामकाः भवितुम् आदेशः दत्तः | सप्ताहान्ते वेस्ट् ब्रोम् - संस्थायाः टोटनह्याम् हॉटस्पर् - क्रीडासमूहः पराजितः अभवत् , मौरिसिओ पोचेटिनो इत्ययं तत्कालं प्रतिक्रियाम् इच्छति | मौरिसिओ पोचेटिनो इत्यनेन स्वस्य टोटनह्याम् - खिलाडयः प्रीमियरलीग् - क्रीडायां अधिकं आक्रामकतां दर्शयितुं आग्रहः कृतः | पोचेटिनो अवदत् - 'अस्माभिः कन्दुकं शीघ्रं, द्रुततरं चालयितुं आवश्यकम्। वेस्ट् ब्रोम् दीर्घं कन्दुकं क्रीडितवान्, द्वितीयं कन्दुकं जितुम् प्रयत्नार्थं च । भवतु नाम अस्माकं समस्या अस्ति यतोहि द्वितीयं कन्दुकं वयं सर्वदा विलम्बेन आगच्छामः, वयं विपक्षस्य पेटीयां बहुकालं विलम्बेन आगच्छामः। अस्माभिः पिचस्य अन्तिमतृतीयभागे अधिकं आक्रामकाः भवितुम् आवश्यकम्। 'अस्माकं ६० प्रतिशताधिकं कब्जा आसीत्, पृष्ठतः वयं यत् किमपि सृजामः, निर्माणं च कुर्मः तस्य आवश्यकतायाः अनन्तरं, अस्माकं अधिकं आक्रामकता आवश्यकी अस्ति।' वयं तस्मिन् क्षणे स्मः यस्मिन् अस्माकं शैलीं दर्शनं च निर्धारयितुं आवश्यकम् अस्ति। इयं सामान्यप्रक्रिया अस्ति, आरम्भे सम्भवतः उपरि अधः च भवति, परन्तु अस्माकं दृढता, अग्रे गन्तुं च परिश्रमं कर्तुं, स्वमार्गे विश्वासं कर्तुं च आवश्यकम्। 'वयं स्पर्धां कर्तुं, वनविरुद्धं युद्धं कर्तुं च सज्जाः स्मः यतोहि वयं कठिनं क्रीडां अपेक्षयामः।' मौरिसिओ पोचेटिनो परिवर्तनं द्रष्टुम् इच्छति : 'अस्माकं पिचस्य अन्तिमतृतीयभागे अधिकं आक्रामकं भवितुम् आवश्यकम्' स्पर्स् अर्जन्टीनादेशस्य अधीनं ऋतुस्य उद्घाटनचतुर्णां क्रीडाणां विजयं प्राप्तवती, परन्तु अधुना द्वौ सममूल्यौ कृत्वा अन्तिमचतुर्णां मध्ये द्वौ हारितवान्। परन्तु पोचेटिनोः आग्रहं कृतवान् यत् ग्रीष्मकाले आगत्य यत् प्रत्याशितम् आसीत् तस्मात् कार्यं न बृहत्तरम् इति । सः अपि अवदत्- 'न न वस्तुतः।' यदा वयम् अत्र आगच्छामः तदा वयं स्थितिं जानीमः। वयं जानीमः यत् कदाचित् भिन्न-भिन्न-कालस्य उपरि अधः च भवति। सर्वदा भिन्नं यदा भवन्तः भिन्नक्रीडकैः सह नूतनक्लबं प्राप्नुवन्ति तदा भवन्तः परस्परं ज्ञातुं समयस्य आवश्यकतां अनुभवन्ति। 'अहं परिस्थितेः चिन्ता न करोमि।' अहं मन्ये अस्मिन् क्षणे अस्माकं सारणीं प्रतिबिम्बयितुं अधिकानि बिन्दूनि आवश्यकानि सन्ति, ऋतुस्य आरम्भः अस्ति, न तु वयं कथं आरभामः इति कथं समाप्तं कुर्मः इति। अस्माकं दलं न केवलं वयं कथं क्रीडामः इति विषये अपितु आगामिषु कतिपयेषु सप्ताहेषु परिणामेषु सुधारं करिष्यति इति वयं निश्चिन्ताः।' एण्ड्रोस् टाउनसेण्ड् टोटनह्याम्-क्लबस्य वेस्ट् ब्रोम्-पराजयस्य गमनात् प्रत्यागतः अस्ति । बुधवासरे रात्रौ कैपिटल वन कप तृतीयपरिक्रमे टोटनहम् हॉट्स्पर् - क्रीडासमूहस्य नॉटिङ्घम् - वन - क्रीडासमूहस्य सामना भविष्यति |","""मौरिसिओ पोचेटिनो स्वक्रीडकान् वेस्ट् ब्रोम्-हारात् पुनः उच्छ्वासं कर्तुं अवदत् ."" बुधवासरे रात्रौ व्हाइट् हार्ट् लेन् इत्यत्र कैपिटल वन कपस्य तृतीयपरिक्रमे टोटनहम् हॉट्स्पर् - क्रीडासमूहस्य नॉटिङ्घम् - वन - क्रीडासमूहस्य सामना भविष्यति | पोचेटिनोः - 'वयं स्पर्धां कर्तुं, वनविरुद्धं युद्धं कर्तुं च सज्जाः स्मः'। वेस्ट् ब्रोम् टोटनह्याम् - विरुद्धं १ - ० इति स्कोरेन विजयं प्राप्य प्रीमियरलीग् - संस्थायाः त्रीणि अंकाः प्राप्तवान् |" "माण्ट्रियलस्य ओलम्पिकक्रीडाङ्गणं ""बिग् ओ"" इति नाम्ना प्रसिद्धम् अस्ति, परन्तु नगरस्य बहवः करदातृणां कृते तत् वस्तुतः ""बिग् ओवे"" इति । ""अस्माकं कृते ३० वर्षाणि यावत् समयः अभवत्, करदाता इति नाम्ना अहं तस्य विषये बहु प्रसन्नः नास्मि"" इति एकः माण्ट्रियल-नगरस्य निवासी अवदत्, १९७६ तमे वर्षे क्रीडानां वित्तपोषणस्य विषये अत्र बहवः अद्यापि यत् क्रोधं अनुभवन्ति तत् प्रतिध्वनयन् ""एतत् आसीत् न तु वित्तीयपरियोजनारूपेण अतीव सम्यक् प्रबन्धितः।अस्माकं च एकः अद्भुतः क्रीडाङ्गणः अस्ति, परन्तु अहं मन्ये उत्तर-अमेरिकादेशस्य सर्वेषां आच्छादित-क्रीडाङ्गणानां अपेक्षया अधिकं व्ययः अभवत्, "" इति अन्तर्राष्ट्रीय-ओलम्पिक-समितेः पूर्व-उपाध्यक्षः, अस्य प्रमुखः निवासी च डिक् पाउण्ड् अवदत् कनाडादेशस्य नगरं । परन्तु पाउण्ड् १९७६ तमे वर्षे माण्ट्रियलक्रीडां ""दिवालिया ओलम्पिकम्"" इति वक्तुं दुष्टः रैप् इति उक्तवान्, तथा च क्रीडाभिः वस्तुतः धनं प्राप्तम् इति च सूचितम् । सः अवदत् यत् तेन नूतनवित्तीयसंरचनायाः मार्गः प्रशस्तः, लाभप्रदानां नूतनानां दूरदर्शनअधिकारसौदानां प्रवर्तनस्य च मार्गः प्रशस्तः। अद्यापि जनाः तस्य समीपम् आगत्य स्मर्यन्ते यत् माण्ट्रियल-क्रीडाः कियत् सुष्ठु मञ्चिताः आसन्, अन्ते च ते कियत् रोमाञ्चकारीः आसन् इति सः अजोडत् । ""ते सुन्दराः जादुः आसन्। सर्वाणि ओलम्पिकानि जादूः सन्ति किन्तु अस्माकं प्रथमेन '१०' इत्यनेन सह कोमानेसी आसीत् तथा च अस्माकं स्पिन्क्स् भ्रातरः आसन् अस्माकं च शुगर रे लियोनार्ड् आसीत्"" इति सः अवदत्। ""मम अभिप्रायः अस्ति यत् अस्माकं आधुनिक-ओलम्पिकस्य केचन भव्य-नायकाः आसन्।"" परन्तु ओलम्पिकक्रीडायाः मञ्चनार्थं प्रसिद्धः इति विषये माण्ट्रियल-नगरे क्लान्तता वर्तते यत् प्रायः एकं नगरं दिवालियां कृतवान् । तत्कालीनस्य नगरस्य महापौरः जीन् ड्रेपौ प्रसिद्धतया टिप्पणीं कृतवान् यत् यदि क्रीडाः अन्ते घाताः भवन्ति तर्हि पुरुषाणां शिशवः भविष्यन्ति इति । तथा च ओलम्पिकक्रीडाङ्गणस्य निर्माणस्य कारणेन एव बहुधा इदानीं कथनं एतावत् हास्यास्पदं दृश्यते। ओलम्पिकऋणं प्रायः १.४८ अरब अमेरिकीडॉलर् आसीत्, तथा च क्रीडाङ्गणं स्वयं अभियांत्रिकी-दुःस्वप्नम् अभवत् -- प्रत्याहार्य-छतम् वर्षेषु सम्यक् कार्यं कर्तुं संघर्षं कृतवती अस्ति तथा च सुरक्षा-चिन्तानां मध्यं गतवर्षे सम्पूर्णं रङ्गमण्डपं प्रायः बन्दं कर्तुं बाध्यं कृतवान् |. परन्तु नगरस्य वर्तमानसर्वकारः आग्रहं करोति यत् माण्ट्रियल-नगरेण तत् विरासतां पृष्ठतः स्थापितं अस्ति तथा च ओलम्पिक-क्रीडाङ्गणं अधुना प्रमुखं आकर्षणं वर्तते। ""अधुना तस्य वेतनं दत्तं, तत् स्थापयितुं माण्ट्रियलस्य कृते लाभप्रदम्"" इति नगरस्य क्रीडायाः अवकाशस्य च प्रभारी पार्षदः मनोन् बार्बे अवदत् । बार्बे इत्यनेन दर्शितं यत् क्रीडानां विरासतां शतशः अभिजातक्रीडकान् पोषयति इति क्रीडानगरं निर्मितम् । ""अद्य माण्ट्रियल-नगरे १,००० तः अधिकाः अभिजात-एथलेटिक्स्, १०० तः अधिकाः प्रशिक्षकाः च सन्ति । अपि च यदि एतावत् उच्चम् अस्ति तर्हि एतत् संयोगः नास्ति । यतोहि अस्माभिः अस्माकं अधिकांशं क्रीडा-सुविधाः स्थापयितुं निश्चयः कृतः"" इति बार्बे अवदत् तासु सुविधासु एकं क्लाउड् रोबिलार्ड् क्रीडाकेन्द्रम् अस्ति, यत् एकदर्जनाधिकक्रीडाणां प्रभावशाली प्रशिक्षणसुविधा अस्ति यत् सर्वेषां युगस्य क्रीडकानां पोषणं करोति ७६' क्रीडायाः समये एतत् केन्द्रं हस्तकन्दुकं, जलपोलो च आयोजयति स्म, एथलेटिक्स, तैरणं, क्षेत्रहॉकी च प्रशिक्षणकेन्द्रम् आसीत् । अद्यत्वे शतशः आकांक्षिणः क्रीडकाः प्रशिक्षणस्य, उपकरणानां च प्रवेशं प्राप्नुवन्ति, तस्य अधिकांशं माण्ट्रियल-नगरेण अनुदानं प्राप्नोति । अधिकांशदिनेषु भवन्तः पूर्वकनाडा-देशस्य ओलम्पियन-क्रीडकः हॅन्क् पामर-इत्येतत् अत्र पटले, अन्तः वा बहिः वा, अथवा कुण्डे वा भार-कक्षे वा प्रशिक्षणं प्राप्नुवन्ति ""यदि मम एतत् केन्द्रं न स्यात् तर्हि सम्भवतः अहं यस्मिन् शिखरे अस्मि, मम कृते यत् करियरं प्राप्तुं समर्थः अभवम् तत् न स्यात्"" इति २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां स्पर्धां कृतवान् धावकः अवदत् ""एतत् केन्द्रं मम विकासे यथार्थतया साहाय्यं कृतवान्, न केवलं एकः ट्रैक-क्रीडकः अपितु सामान्यतया एकः क्रीडकः यतः मम परितः अन्ये एतावन्तः क्रीडाः सन्ति। ""अहं क्रॉस्-ट्रेनिंग्, बास्केटबॉल, सॉकर, वेट् ट्रेनिंग, किमपि कर्तुं शक्नोमि।","""१९७६ तमे वर्षे माण्ट्रियल-ओलम्पिक-क्रीडायाः कृते १.४८ अब्ज-अमेरिकीय-डॉलर्-मूल्येन नगरं प्रायः दिवालिया अभवत् ."" परन्तु IOC इत्यस्य पूर्व उपाध्यक्षः Dick Pound इत्यनेन उक्तं यत् एतानि क्रीडाः क्रीडासफलता इति प्रशंसितानि सन्ति . ओलम्पिकस्य समाप्तेः बहुकालानन्तरं नगरेण स्वस्य क्रीडासुविधाः अवशिष्टाः निवेशाः च कृताः |" """बुधवासरे मुम्बई-उपनगरस्य ठाणे-नगरस्य न्यायालयेन ३५ वर्षीयं गिरीश-पोटे-इत्येतत् २०१३ तमस्य वर्षस्य हत्यायाः दोषी इति निर्णीतम् आसीत्।"" अभियोजकाः न्यायालयं ज्ञापयन्ति यत् पोटे स्वपत्न्याः मधुवन्तिपाठकस्य वधं कृत्वा तस्याः शरीरस्य खण्डखण्डं कृतवान्। सः बन्धुजनानाम् अपराधं स्वीकुर्वितुं दूरभाषं कृत्वा ते पुलिसं सूचितवन्तः ततः परं अपराधः प्रकाशितः। भारते सामान्यतया आजीवनं १४ वर्षेषु समाप्तं भवति, परन्तु ठाणे-जिल्लान्यायालयस्य न्यायाधीशः मृदुला भाटिया इत्यनेन उक्तं यत् सः यावत्कालं जीवति तावत्कालं यावत् कारागारे एव तिष्ठति यतोहि सः अपराधस्य """"घोरः"""" इति पाठकस्य माता फ्रान्सदेशस्य आसीत् इति कारणतः फ्रांसदेशस्य पासपोर्टः आसीत् । २००६ तमे वर्षे जूनमासस्य २० दिनाङ्के विवाहं कृत्वा मुम्बई-नगरस्य भयण्डरक्षेत्रे निवसति स्म । तेषां द्विवर्षीयः पुत्रः आसीत्, यः अपराधसमये पोटे इत्यस्य मातापितृभिः सह आसीत् । पोटे इत्यनेन स्वपत्न्याः उपरि छूरेण आक्रमणं कृतम् इति पुलिसैः उक्तम्। ते अवदन् यत् दम्पती धनस्य विषये युद्धं कुर्वन् आसीत् तथा च पाठकः फ्रान्स्देशं प्रति प्रत्यागन्तुं इच्छति इति कारणतः।""",फ्रांसीसीपत्न्याः हत्यां कृत्वा तस्याः विच्छिन्नं शरीरं शीतलकस्य अन्तः निगूढः एकः भारतीयः पुरुषः आजीवनं कारावासं प्राप्तवान्। """ब्राडफोर्ड-परिषद्द्वारा निर्मिताः योजनाः पूर्व-परेड्, हनोवर-वीथिः, कैवेण्डिश्-वीथिः च इत्येतयोः पार्श्वे घण्टायाः दिशि एकदिशा-भ्रमण-मार्गः अन्तर्भवति ।"" उपपरिषद्नेता वैल साल्टरः अवदत् यत् नगरस्य वर्धमानस्य भीडसमस्यायाः निवारणाय तत्कालं कार्यवाही आवश्यकी अस्ति। एयरडेल् शॉपिङ्ग् सेण्टर् इत्यत्र जूनमासस्य ११, १३ दिनाङ्केषु योजनाः प्रदर्शिताः भविष्यन्ति।""",केग्ले-नगरस्य केन्द्रे भीडं न्यूनीकर्तुं एकदिशाव्यवस्थां प्रवर्तयितुं प्रस्तावानां विषये परामर्शस्य घोषणा कृता अस्ति । """२३ वर्षीयः थोर्प् अस्मिन् सत्रे मिलर्स्-क्लबस्य कृते सप्त-क्रीडां कृतवान्, परन्तु अन्तिमे समये ७ नवम्बर्-दिनाङ्के इप्स्विच्-क्लबस्य ५-२-पराजये दृश्यते स्म ।"" म्यान्चेस्टर-युनाइटेड्-क्लबस्य पूर्वप्रशिक्षुः शनिवासरे मिल्वल्-विरुद्धं ब्रैडफोर्ड-क्रीडायां पदार्पणं कर्तुं शक्नोति । सम्प्रति बैण्टम्स्-क्लबः लीग-वन-क्रीडायां सप्तमस्थाने अस्ति, गोल-अन्तरेण प्ले-अफ्-क्रीडायाः बहिः अस्ति” इति ।",ब्रैडफोर्ड-नगरेण रोथरहम्-युनाइटेड्-क्लबस्य रक्षकं टॉम्-थोर्प्-इत्येतत् ऋतुस्य अन्त्यपर्यन्तं ऋणं स्वीकृतम् अस्ति । "सीएनएन-नगरस्य वरिष्ठः अन्तर्राष्ट्रीय-सम्वादकः निक पैटोन् वाल्शः सीरिया-अफगानिस्तान-देशयोः दाखिलानां प्रतिवेदनानां कृते उत्कृष्टलेखनस्य कृते एमी-पुरस्कारं प्राप्तवान् । पुरस्कारविजेताः प्रतिवेदनाः ""अलेप्पो वायुप्रहारः"", ""अलेप्पो: पुरातननगरयुद्धम्"", ""अफगानिस्तानस्य महिलानां आत्मदाहः"" च आसन् । वार्षिकसमाचार-वृत्तचित्र-एमी-पुरस्काराय स्वस्य प्रस्तुतीकरणे सीएनएन-संस्थायाः पैटन-वाल्शस्य ""काव्य-लेखनं"" प्रकाशितम्, यत् ""यस्मात् गम्भीर-वातावरणात् तस्य कथाः प्रायः आकृष्टाः भवन्ति, तेषां विपरीतम्"" इति ""तस्य प्रतिवेदनानि क्षतिग्रस्तानां मृतानां च दैनन्दिनलेखान् मुष्टिप्रहारं कुर्वन्ति, युद्धस्य पिष्टं निर्दयतां, तस्य विचित्रविसंगतिं च द्रष्टुं अस्मान् नूतनं मार्गं ददति"" इति प्रसारकः अवदत् ""अलेप्पो एयरस्ट्राइक्स्"" इति सीरियादेशस्य अलेप्पो-नगरे अन्धविवेकगोलाबारी-प्रहारस्य विवरणम् अस्ति । वाल्शस्य कॅमेरा प्रति कृतं खण्डं तं कुञ्चितं पश्यति यदा उपरि सर्वकारीय-बम्ब-विमान-विमानं उड्डीयते । ""सः एव शब्दः अलेप्पो-नगरस्य सामान्यनिवासिनः प्रतिदिनं आतङ्कयति"" इति सः वदति । प्रहारात् जीवितस्य एकमात्रस्य शिशुस्य विषये पैटोन् वाल्शः अवलोकयति यत् ""एकवर्षीयः सः सिरियादेशस्य रक्तरंजितक्रान्तिमध्ये जातः, अद्यापि तस्मात् जीवितुं शक्नोति"" इति ""अलेप्पो: ओल्ड सिटी फाइट्"" इत्यस्मिन् पैटोन् वाल्शः ऐतिहासिकस्य पुरातननगरस्य युद्धस्य अन्तः एव गच्छति । तस्य प्रतिवेदनं युद्धस्य तात्कालिकप्रकृतेः विषये केन्द्रितम् अस्ति, यत्र ""विशेषतः किमपि न घट-शूट्स्"" इति, व्यापकसङ्घर्षस्य कृते तस्य किं अर्थः भवितुम् अर्हति इति च सीएनएन इत्यनेन उक्तं यत् पैटोन् वाल्शस्य युद्धसमाचारः ""विकासशीलविश्वस्य महिलानां दुर्दशायाः विषये तस्य संवेदनशीलकथाः पूरितः"" इति । ""अफगानिस्तानस्य महिलानां आत्मदाहः"" इति पत्रिकायां हेराट्-नगरस्य विवाहितानां युवतानां मध्ये आत्मदाहस्य महामारीविषये संवाददाता ज्ञापयति । स्त्रियः भर्तुः वा श्वशुरस्य वा हस्ते यत् दुर्व्यवहारं प्राप्नुवन्ति तस्य विरोधरूपेण कठोरपरिहारं गृह्णन्ति । सीएनएन इत्यनेन उक्तं यत् पैटोन् वाल्शस्य ""सुकुमारलेखनस्य आदरपूर्णः स्वरः अस्ति, यत् हेराट्-नगरस्य एतेषां दुःखद-दाह-पीडितानां कृते ते यत् सम्मानं इच्छन्ति तत् प्रयच्छति"" इति । बेरूत-नगरस्य पैटोन् वाल्शः २०११ तमे वर्षात् सीएनएन-संस्थायाः कृते कार्यं करोति, मध्यपूर्वं, अफगानिस्तान-देशे, परितः च क्षेत्रेषु केन्द्रितः अस्ति । न्यूयॉर्कनगरे मंगलवासरे आयोजिते पुरस्कारसमारोहे उत्कृष्टलेखनस्य पुरस्कारं गृहं नेतुम् अन्येषु पञ्चषु दावेदारेषु सः शीर्षस्थानं प्राप्तवान्। अधुना एव पैटोन् वाल्शः इजिप्ट्-तुर्की-देशयोः द्वन्द्वस्य दृश्येभ्यः, दागेस्तान्-देशात् च सूचनां दत्तवान्, यत्र सः कथितानां बोस्टन्-बम्ब-प्रहारकानां मातापितृभिः सह साक्षात्कारं सुरक्षितवान् सीएनएन-संस्थायाः एण्डर्सन् कूपर ३६० इत्यनेन एमी-पुरस्कारः अपि प्राप्तः, ""किड्स ऑन रेस: द हिडेन् पिक्चर"" इत्यस्य उत्कृष्टसमाचारचर्चाविश्लेषणयोः कृते, यदा तु सीएनएन-संस्थायाः २०१२ तमे वर्षे अमेरिकीनिर्वाचनरात्रौ कवरेजेन ""वर्तमानसमाचारकथायाः उत्कृष्टः लाइव् कवरेजः - दीर्घरूपम्।"" पैटोन् वाल्शस्य पूर्वपुरस्कारेषु २००० तमे वर्षे ब्रिटिशप्रेसपुरस्कारस्य वर्षस्य युवा पत्रकारः, पूर्वसोवियतसङ्घस्य कार्यस्य कृते स्वस्य करियरस्य आरम्भे एकस्य संवाददातुः कृते एम्नेस्टी इन्टरनेशनल् इत्यस्य गैबी राडो पुरस्कारः (२००६) च अस्ति सः २०१० तमे वर्षे श्रीलङ्कादेशे कृतस्य कार्यस्य कृते एम्नेस्टी इत्यस्य दूरदर्शनपुरस्कारमपि प्राप्तवान्, यदा सः ब्रिटिशप्रसारकसंस्थायाः चैनल् ४ न्यूज् इत्यस्य कृते कार्यं कुर्वन् आसीत् । निक पैटन वाल्श इत्यस्मात् अधिकं पठन्तु: . तालिबान् अफगानिस्तानस्य विद्यालयेषु पकडं कठिनं करोति . सीरियादेशस्य आक्रमणे परिवारस्य मृत्योः कारणात् शिशुः जीवति | अफगानिस्तान-सेनाशैल्याः न्यायः स्थानीयजनानाम् उपरि विजयं प्राप्तुं असफलः भवति . स्नाइपरस्य गोली, म्रियमाणः बालकः, परिवारस्य निराशा . सीरिया-युद्धक्षेत्रे हृदयविदारकविकल्पाः .","""निक पैटन वाल्शः २०११ तः CNN कृते रिपोर्ट् कृतवान्, मध्यपूर्वं अफगानिस्तानं च केन्द्रीकृत्य ."" वरिष्ठः अन्तर्राष्ट्रीयसम्वादकः एमी पुरस्कारेण पुरस्कृतः अस्ति . उत्कृष्टलेखनस्य पुरस्कारः सीरिया - अफगानिस्तान - विषये तस्य प्रतिवेदनैः सह सम्बद्धः आसीत् | २०१२ तमे वर्षे अमेरिकीनिर्वाचनस्य , अमेरिकादेशे दौडस्य च कवरेजस्य कृते अपि सीएनएन - पुरस्कारं प्राप्तवान् |""" """रेडियो फ्लैक्सबैक् इत्यत्र एकः प्रस्तोता कार्ल्स् पुइग्डेमोण्ट् इत्यस्य कृते कार्यं कर्तुं अभिनयं कृत्वा राजोयमहोदयस्य कार्यालयेन सह सम्पर्कं कृतवान्।"" ततः सः पी.एम. तौ मिलितुं शक्नुवन्ति वा इति पृष्टः राजोयमहोदयः तीक्ष्णतया सहमतः अभवत्, नकली कातालाननेतारं च अवदत् यत् तस्य """"अति निःशुल्कं समयसूची"" अस्ति"" इति । राजोयमहोदयस्य लोकप्रियदलः अद्यतननिर्वाचनेषु सर्वाधिकं आसनानि प्राप्तवान् परन्तु बहुमतात् न्यूनः अभवत्, येन स्पेनदेशः राजनैतिक-अवस्थायां स्थितवान् । राजोयमहोदयः पुइग्डेमोण्ट्-महोदयः च कातालोनिया-देशस्य भविष्यस्य विषये विवादं कुर्वतः, प्रधानमन्त्री राष्ट्रिय-एकतायाः कृते युद्धं कर्तुं प्रतिज्ञां कृतवान्, कातालोनिया-देशस्य नेता च १८ मासानां अन्तः पृथक्त्वं प्राप्तुम् इच्छति। रेडियो प्रस्तोता शीघ्रमेव हस्तक्षेपं कृतवान् यतः राजोयमहोदयः अनुकरणकर्त्रे सोमवासरे पुनः आह्वानं करिष्यति """"तथा च वयं २४ वा ४८ घण्टानां अनन्तरं मिलितुं शक्नुमः"""" इति। सः भ्रमितः इति ज्ञात्वा निराशध्वनिः राजोयमहोदयः """"एतत् अतीव गम्भीरं नास्ति"""" इति अवदत् । युगलं तस्मै धन्यवादं दत्तवन्तौ यत् सः हास्यं सम्यक् गृहीतवान्। स्पेनदेशस्य नेता एकमात्रः उच्चस्तरीयः व्यक्तिः नास्ति यः प्रैङ्क्-फोन-कॉल-कृते पतति । १९९८ तमे वर्षे तत्कालीनः यूके-प्रधानमन्त्री टोनी ब्लेयरः विपक्षनेतृत्वस्य अभिनयं कुर्वन्तः एकस्य प्रभाववादिनः आह्वानं गृहीतवान् । क्यूबादेशस्य पूर्वनेता फिडेल् कास्त्रो २००४ तमे वर्षे तत्कालीनस्य वेनेजुएलादेशस्य राष्ट्रपतिः ह्युगो चावेज् इत्यस्य अभिनयं कृत्वा मियामी-देशस्य डीजे-इत्यस्य आह्वानेन क्रुद्धः अभवत् ।",स्पेनदेशस्य प्रधानमन्त्री मारियानो राजोयः रेडियोप्रदर्शने कातालोनियादेशस्य नूतनस्य पृथक्तावादीनेतुः अनुकरणं कुर्वतः पुरुषस्य प्रैन्क्-कॉलस्य शिकारः अभवत्। """लिब् डेम बैरोनेस् हमवी इत्यनेन पृष्टं यत् """"अपराधं न कृतवन्तः जनाः"""" तेषां कृते £१ वेतनदरः """"किञ्चित् यत् समाजत्वेन वयं गर्वितुं शक्नुमः"""" इति ट्रैफोर्डस्य बैरोनेस् विलियम्सः लॉर्ड्स् इत्यस्मै अवदत् यत् कैदिनां कार्यं स्वैच्छिकं भवति, """"बोरं निवारयितुं"""" इति । सा अवदत् यत् एतत् """"मनोरञ्जनात्मकं बौद्धिकं च"""" आवश्यकतानां पूर्तये साहाय्यं करोति - तथा च धनस्य रक्षणार्थं निर्मितं योजना नास्ति । हाउस् आफ् लॉर्ड्स् इत्यस्मिन् प्रश्नानाम् उत्तरं दत्त्वा उपहासस्य सामनां कृतवती बैरोनेस् विलियम्स इत्यस्याः तर्कः आसीत् यत् निरोधितानां कार्यं कर्तव्यं यत्किमपि अधिकारं भवति तत् न्यूनीकृतम् अस्ति, अतः तेषां वेतनाधिकारः """"आप्रवासननिरोधस्य अधीनतां न प्राप्यमाणानां जनानां समानः नास्ति"""" इति लेबर-पक्षस्य अग्रणी-पक्षस्य लॉर्ड-रोसरः तर्कयति यत् २०१४ तमस्य वर्षस्य मे-मासे सूचनास्वतन्त्रतायाः अनुरोधेन सूचितं यत् शतशः निरोधितानां कृते ४४,८३२ घण्टानां कार्यस्य कृते ४५,४३८ पाउण्ड्-रूप्यकाणि दत्तानि इति """"न्यूनतमवेतने नियोजितकर्मचारिणः भुक्तिं दातुं तुलने प्रतिघण्टां £१ कृते निरोधितानां उपयोगस्य बचतम् मासे £३००,००० क्षेत्रे भविष्यति। """"न्यूनतमवेतने नियोजितकर्मचारिणां उपयोगस्य विपरीतम्, आवश्यककार्यं कर्तुं केवलं £1 प्रतिघण्टां प्रतिघण्टां £1 मूल्येन आप्रवासनकेन्द्रेषु निरोधितानां उपयोगेन प्रतिमासं एतस्य प्रतीयमानस्य पर्याप्तबचतस्य लाभः कः प्राप्नोति? किं सर्वकारः अस्ति वा केन्द्रं चालयति इति फर्मः आर्थिकलाभस्य चिकित्सां लभते?"""" बैरोनेस् विलियम्सः आग्रहं कृतवती यत् आप्रवासननिष्कासनकेन्द्रेषु कार्यं ठेकेदारानाम् पूरकीकरणस्य विषये नास्ति, येषां विषये सा अवदत् यत् ते निरोधितानां कृते वेतनप्राप्तक्रियाकलापयोः स्वेच्छया भागं ग्रहीतुं न्यूनतमसङ्ख्यायां अवसरान् प्रदातुं बाध्यन्ते। परन्तु लिब् डेम लॉर्ड पैडिक् इत्यस्य अपि तथैव उत्तरं प्राप्तस्य अनन्तरं कॉमन्सस्य पूर्वसभापतिः लेडी बूथ्रोयड् इत्यनेन मन्त्री दबावः कृतः यत् """"यः प्रश्नः पृष्टः अस्ति यत् कस्य लाभः भवति? सः एव मूलप्रश्नः आसीत् सः एव प्रश्नः यस्य उत्तरं श्रुतुं वयं सर्वे प्रतीक्षामहे।"""" लेडी विलियम्सः अवदत् यत् """"यः लाभं प्राप्नोति सः एव निरुद्धः।"""" सा अवदत् यत् """"एतत् धनं वेतनं न यथा साधारणः श्रमिकजनसंख्या पश्यति"""", ततः च अवदत् यत् दरः """"समीक्षितः"""" अस्ति तथा च वर्षस्य अन्ते प्रतिवेदनं अपेक्षितम् अस्ति।",आप्रवासनकेन्द्रेषु प्रतिघण्टां १ पाउण्ड् मूल्येन कार्यं कर्तुं शक्नुवन् निरोधितानां लाभः भवति इति एकः मन्त्री आग्रहं कृतवान्। """अस्मिन् वर्षे मेलरोज्-नगरे सीमापुस्तकमहोत्सवे विजेता घोषितः भविष्यति।"" जो बेकर, सेबास्टियन बैरी, शार्लोट् हॉब्सन, हन्ना केन्ट्, फ्रांसिस् स्पफोर्ड, ग्राहम स्विफ्ट, रोज ट्रेमेन् च £25,000 पुरस्कारस्य दौडं कुर्वन्ति। न्यायाधीशाः अवदन् यत् """"दीर्घसूचिकायाः विविधता"""" इति कारणेन सप्तशीर्षकाणां कृते सूचीं विस्तारितवती अस्ति । तेषां कथनमस्ति यत् सप्तसु शॉर्टलिस्ट्-उपन्यासेषु पाठकानां कृते """"असामान्यविषयाणां कालानां च आविष्कारे आनन्दः"""" अपि च ऐतिहासिकसंशोधनस्य प्रशंसा, स्वपात्रैः सह """"आन्तरिकसम्बन्धः"""" च प्राप्यते सप्त प्रतियोगिनः सन्ति- १. निर्णायकानाम् एकं वक्तव्यं उक्तं यत् - """"अस्माकं लघुसूची निर्णायकानाम् प्रत्येकं पुस्तकस्य सहजप्रतिक्रियायाः कारणेन प्राप्ता । """"एतानि सप्त अद्भुतानि पुस्तकानि इतिहासस्य क्षणानाम् यथार्थतया अविस्मरणीयरीत्या समाहिताः सन्ति, येन २०१७ तमस्य वर्षस्य वाल्टर स्कॉट् पुरस्कारस्य शॉर्टलिस्ट् आस्वादयितुं शक्यते। """"द्वितीयः अन्तिमः च निर्णायकसमागमः प्रथमस्य इव सजीवः भवितुम् अर्हति इति दृश्यते।"""" ते पुनः मिलित्वा १७ जून दिनाङ्के सीमापुस्तकमहोत्सवे तस्य घोषणायाः पूर्वमेव विजेतारं निर्धारयिष्यन्ति। वाल्टर स्कॉट् पुरस्कारस्य स्थापना २००९ तमे वर्षे तस्य संरक्षकौ ड्यूक्, डचेस् आफ् बक्लेउच् इत्यनेन कृता । विजेता £25,000 प्राप्नोति, शॉर्टलिस्ट्-लेखकानां प्रत्येकं £1,000 प्राप्नोति।""",ऐतिहासिककथानां वाल्टर स्कॉट् पुरस्काराय सप्त पुस्तकानि शॉर्टलिस्ट् कृताः सन्ति । "@@H_Mackay इत्यस्य अनुसरणं कुर्वन्तु । सैम एलार्डाइस् वेस्ट् हैम्-क्लबस्य समये अविश्वसनीय-१८ स्ट्राइकर्-माध्यमेन गतः, यत् प्रत्येकं ९.३ सप्ताहेषु एकस्य स्ट्राइकर्-इत्यस्य बराबरम् अस्ति । आयरन व्यूज इत्यनेन आविष्कृतः अयं उल्लेखनीयः आँकडा, सैम एलार्डाइस् इत्यस्य निरन्तरं दावानां विपरीतरूपेण आगच्छति यत् क्लबः स्ट्राइकर्-अल्पः अस्ति इति एनर् वैलेन्सिया-क्लबस्य कृते हैमर्स्-क्लबः १२ मिलियन-पाउण्ड्-रूप्यकाणां व्ययम् अकरोत् इति तथ्यस्य अभावे अपि कार्ल्टन-कोल्-क्लबः एव स्पर्स्-क्लबस्य विरुद्धं प्रीमियर-लीग्-क्रीडायाः उद्घाटने आरब्धवान् । VIDEO Scroll down for Enner Valencia ओलम्पिकक्रीडाङ्गणे केचन युक्तयः , फ्लिक्स् च प्रयतते | हस्ताक्षरम् : एनर् वैलेन्सिया विश्वकप-क्रीडायां इक्वाडोर-क्लबस्य कृते प्रभावं कृत्वा वेस्ट्-हैम्-इत्यत्र १२ मिलियन-पाउण्ड्-रूप्यकेण सम्मिलितवान् । एलार्डिसस्य पक्षः गतसीजनस्य प्रीमियरलीग्-क्रीडायां प्रतिक्रीडायां केवलं १.०५ गोलानि एव सरासरीकृतवान् - तेभ्यः अधः समाप्तानाम् अनेकपक्षेभ्यः अपि दुष्टतरम् । वेस्ट् हैम् इत्यनेन गतग्रीष्मकाले १५ मिलियन पाउण्ड् मूल्येन एण्डी कैरोल् इत्यस्य हस्ताक्षरं कृतम् किन्तु लिवरपूलस्य पूर्वः पुरुषः चोटकारणात् २७ लीग्-क्रीडाः न त्यक्तवान् । हैमर्स्-क्लबस्य सहस्वामिना डेविड् सुलिवन् अपि तं क्रेतुं पश्चातापं कृतवान् इति स्वीकृतवान् यत् - 'यदि वयं ज्ञातवन्तः स्मः यत् सः एतावत्कालं यावत् बहिः भविष्यति तर्हि वयं तस्य हस्ताक्षरं न करिष्यामः' इति २०११ तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकरः – एमके डॉन्स् इत्यस्मात् सैम बाल्डोक् – २३ एप्स्, ५ गोल्स् - डेपोर्टिवो माल्डोनाडो इत्यस्मात् ब्रायन मोंटेनेग्रो – ० एप्स्, ० गोल्स् (ऋणम्)जनवरी २०१२ तमे वर्षे स्ट्राइकर्- निःशुल्कस्थानांतरणे (असंलग्नः) जो डिक्सन् – ० एप्स्, ० goalsRicardo Vaz Te from Barnsley – 48 apps, 15 goalsBristol City तः Nicky Maynard – 14 apps, 2 goals2012 तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकरः- Sochaux तः Modibo Maïga – 31 एप्स, 3 गोलः Liverpool तः Andy Carroll (ऋणम्) – 24 एप्स, 7 गोलः जनवरीमासे स्ट्राइकरः २०१३- वाटरफोर्ड युनाइटेड् तः शॉन् मैगुइर् – ० एप्स, ० गोल्स्मारोआन् चमाख् आर्सेनलतः (ऋणम्) – ३ एप्स, ० गोल्स्वेलिंग्टन पौलिस्ता क्रूजिएरो (ऋणम्) – ० एप्स्, ० गोल्स् २०१३ तमस्य वर्षस्य ग्रीष्मर्तौ स्ट्राइकर् – लिवरपूलतः एण्डी कैरोल् – १५ एप्स, २ goalsMladen Petrić on a free transfer (असंलग्न) – 3 apps, 0 goals Carlton Cole on a free transfer (असंलग्न) – 26 apps, 6 goals (second stint)जनवरी 2014 मध्ये स्ट्राइकर्स – रोमातः Marco Borriello (ऋण) – 2 एप्स, 0 goalsJaanai Gordon from Peterborough – 0 apps, 0 goals2014- 2019 ग्रीष्मर्तौ स्ट्राइकरः। Mauro Zárate from Valez Sersfield – 0 एप्स, 0 गोलEnner Valencia from Pachuca 1 एप्लिकेशन, 0 गोलDiafra Sakho from Metz – 0 एप्स, 0 लक्ष्य . स्टार्टर: वैलेन्सिया इत्यत्र स्प्लैश आउट् कृत्वा अपि, कार्लटन कोलः एव गतसप्ताहस्य समाप्तेः टोटनहम् विरुद्धं आरब्धवान् . चोटः : एण्डी कैरोलः चोटस्य कारणेन गतसीजनस्य अधिकांशं चयनार्थं अनुपलब्धः आसीत् . VIDEO दुर्बलं परिष्करणं अस्माकं मूल्यं व्ययितवान् - Allardyce . MailOnline Fantasy Football क्रीडितुं बहु विलम्बः नास्ति... सर्वोच्चस्कोरिंग् प्रबन्धकेन EVERY WEEK जितुम् £1,000 अस्ति .","""वेस्ट् हैम् इत्यनेन १८ स्ट्राइकर्-क्रीडकाः हस्ताक्षरिताः, सैम एलार्डिस् तु क्लबे अस्ति ।"" तत् प्रत्येकं ९.३ सप्ताहेषु एकेन कार्यं करोति | हैमर्स् इत्यनेन अस्मिन् ग्रीष्मकाले एन्नर् वैलेन्सिया इत्यस्य कृते £12m इति मूल्येन हस्ताक्षरं कृतम् । कार्ल्टनकोल् इत्यनेन टोटनहम् इत्यस्य विरुद्धं प्रीमियरलीग् - ओपनर - क्रीडायाः आरम्भः कृतः |" "टेक्सास्-राज्यस्य लुबॉक्-नगरस्य समीपे प्राप्तस्य शवस्य परिचयः एकस्याः शिशुपालकस्य शवस्य इति ज्ञातम् अस्ति यत् अस्मिन् प्रकरणे आरोपितेन दीर्घकालीनपरिवारमित्रेण सह मोटेल्-निगरानीय-वीडियो-मध्ये दृश्यते इति अधिकारिणः बुधवासरे अवदन्। चिकित्सापरीक्षकेन सोमवासरे नगरात् बहिः प्रायः सप्तमाइलदूरे प्राप्ताः अवशेषाः १५ वर्षीयायाः एलिजाबेथ् एन्नेन् इत्यस्याः इति चिह्निताः।सा गले गले गतः इति कप्तानः ग्रेग् स्टीवेन्सः सीएनएन-सञ्चारमाध्यमेन अवदत्। स्टीवेन्स् इत्यनेन पत्रकारैः उक्तं यत् ४५ वर्षीयः हम्बर्टो सलिनास् जूनियरः अपहरणस्य व्यापकआरोपेण २५०,००० डॉलरस्य बन्धनेन गृहीतः अस्ति। हत्यायाः आरोपं ग्राण्ड् जूरी-समित्याः समक्षं नेतुम् इति विषये पुलिस-जिल्ला-अधिवक्तृणा सह वार्तालापं कुर्वती अस्ति इति सः अवदत्। एनेन् परिवारस्य मित्रं तस्याः प्रेमिकायाः पिता च सलिनास् इत्यस्याः मोटेल् इत्यत्र शिशुपालनं कृत्वा एलिजाबेथः लापता इति सूचनाः प्राप्ता इति पुलिसैः उक्तम्। बालिका सलिनास् इत्यस्य कृते शिशुपालनस्य कार्यं बहुवारं कृतवती यत्र सः निवसति स्म तस्मिन् मोटेल् इत्यत्र इति पुलिसैः उक्तम्। स्टीवेन्सः न वदिष्यति यत् सलिनास् सहकार्यं करोति वा, परन्तु सः सूचितवान् यत् अवशेषाः यदृच्छया वा अग्रभागेन वा न प्राप्ताः इति । एलिजाबेथः जनवरीमासे ५ दिनाङ्के लापता इति सूचना प्राप्ता, शुक्रवासरे च सलिनास् इत्यस्य विरुद्धं अस्मिन् प्रकरणे आरोपः कृतः । किं भवतः प्रियजनस्य अभावः अस्ति ? स्वकथां साझां कुर्वन्तु . बुधवासरे सीएनएन इत्यनेन सम्पर्कं कृत्वा सलिनास् इत्यस्य एकः ज्ञातिः टिप्पणीं कर्तुं अनागतवान्। स्टीवेन्सः अन्वेषणं कर्तुं सलिनास् इत्यस्य गृहीतुं च व्यतीतस्य समयस्य रक्षणं कृतवान् यत् संदिग्धः परिवारस्य मित्रम् अस्ति यः बालिकायाः स्थलस्य विषये परिवारं पुलिसं च वञ्चयति स्म। परन्तु पुलिसैः मन्यते यत् एलिजाबेथः तावत्पर्यन्तं मृता आसीत् यदा तेषां कृते सा लापता इति प्रतिवेदनं प्राप्तम् इति स्टीवेन्स् अवदत्। ""ते [परिवारः] अस्मिन् वयस्के विश्वासं कृतवन्तः यत् सः ... अधिकारीण सह वक्तुं शक्नोति"" इति कप्तानः अवदत्, यः सम्भाव्यप्रयोजनस्य विषये टिप्पणीं न करिष्यति। एलिजाबेथस्य मातुलः लिली हक्काबी एच् एल एन इत्यस्य नैन्सी ग्रेस् इत्यस्मै अवदत् यत् बालिकायाः माता वर्जिनिया ""सर्वश्रेष्ठं धारयति...."" सलिनास् विवाहितः आसीत् तथा च ""सदैव अतीव आदरपूर्णं प्रस्तुतवान्"" इति हक्काबी अवदत्, यः एलिजाबेथ् इत्यस्याः प्रेम्णः वर्णनं कृतवान् , पालनी, लज्जालुः, सङ्गीतस्य रुचिः च । एलिजाबेथस्य कैरेज हाउस् इन् इत्यस्मात् गृहीतस्य जनवरी ४ दिनाङ्के निगरानीयवीडियो पुलिसैः अस्ति, परन्तु यदा ते अन्वेषणं आरब्धवन्तः तदा तेषां तत् न ज्ञातम् इति स्टीवेन्सः सीएनएन-सञ्चारमाध्यमेन अवदत्। गिरफ्तारीशपथपत्रानुसारं तस्मिन् भिडियायां सलिनास् किशोरस्य बाहुं गृहीत्वा मोटेल् त्यक्त्वा गच्छति इति सः अवदत्। ""वयं मन्यामहे यत् सः तया सह गच्छन् तां मारितवान्"" इति स्टीवेन्स् अवदत् । सलिनास् एलिजाबेथस्य गृहं गत्वा जनवरीमासे ५ दिनाङ्कस्य आरम्भे स्वमातुः सह वार्तालापं कृतवती इति पुलिसैः उक्तम्। सः तस्याः प्रारम्भिकप्रतिवेदनं दातुं साहाय्यं कृतवान् इति कप्तानः अवदत्। तस्य प्रतिवेदनानुसारं सलिनास् इत्यनेन उक्तं यत् सः एलिजाबेथं मोटेल् तः गृहम् आनयत्, तस्याः पर्सं प्राप्तुं पुनः गतः च । यदा सः गृहे दर्शितवान् तदा माता स्वपुत्र्याः स्थलं पृष्टवती । संदिग्धः सूचितवान् यत् एलिजाबेथः स्वपुत्रेण सह परिसरं त्यक्तवती स्यात्, यः १८ वा १९ वर्षीयः इति मन्यते इति स्टीवेन्स् अवदत्। ""सः अन्वेषणं दुर्निर्देशनं कर्तुं आरब्धवान्, सत्यस्य विपरीतदिशि नेतुम् आरब्धवान्"" इति अधिकारी अवदत् । प्रारम्भे पुलिसैः प्रकरणं पलायितत्वेन वर्गीकृतम्, परन्तु दिवसाभ्यन्तरे एव ज्ञातं यत् पुत्रस्य ठोसः एलिबिः अस्ति । ते अग्रजं सलिनास् पश्यितुं आरब्धवन्तः, यः प्रारम्भे शिशुपालनार्थं अन्यत् स्थानं दत्तवान् इति स्टीवेन्स् अवदत्, अन्वेषणस्य अधिकांशस्य पुलिसैः एलिजाबेथ् स्वगृहात् अन्तर्धानं जातम् इति विश्वासः अस्ति इति च अवदत्। ""वयं १८० डिग्री परितः आगताः"" इति स्टीवेन्स् अवदत्, एकः अन्वेषकः सुझावम् अयच्छत् यत् ते सम्भाव्य-वीडियो-मध्ये कैरिज-हाउस्-इन्-इत्यनेन सह पश्यन्तु । यस्मिन् दिने संदिग्धं गृहीतवन्तः तस्मिन् दिने एव अधिकारिणः एतत् भिडियो दृष्टवन्तः इति पुलिसैः उक्तम्। स्टीवेन्सः स्वविभागस्य आलोचनायाः रक्षणं कृतवान् यत् गृहीतुं शवस्य अन्वेषणाय च यावत् समयः भवति । एतेषु (प्रकरणप्रकारेषु) प्रायः वर्षाणि यावत् समयः भवितुं शक्नोति इति सः अवदत्। एलिजाबेथस्य स्मृतौ गुरुवासरे रात्रौ मॉन्टेरी उच्चविद्यालये मोमबत्तीप्रकाशस्य जागरणं निर्धारितम् अस्ति, यत्र सा उपस्थिता आसीत् इति लुबॉक्-नगरस्य सीएनएन-सम्बद्धेन केसीबीडी-संस्थायाः सूचना अस्ति। तस्याः अन्त्येष्टिः शुक्रवासरः अस्ति। जॉर्जिया-देशस्य भूमिकम्पे मृता प्राप्तायाः बालिकायाः माता डायना थॉम्पसनः एच्.एल.एन. थॉम्पसनस्य पुत्री सोमरः २००९ तमस्य वर्षस्य अक्टोबर्-मासे फ्लोरिडा-नगरस्य परिसरात् नीता ।बालकस्य बलात्कारः कृत्वा वधः अभवत्, तस्याः शरीरं कचराणां राशौ अधः त्यक्तम् अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः फिल् गैस्ट्-इत्यस्य योगदानम् अस्ति । नैन्सी ग्रेस् सोमवासरतः रविवासरपर्यन्तं सायं ८ वादनात् आरभ्य पश्यन्तु। एच् एल एन पर ईटी। नैन्सी ग्रेस् इत्यस्य नवीनतमं ज्ञातुं अत्र क्लिक् कुर्वन्तु।","""१५ वर्षीयः एलिजाबेथ एन्नेन् जनवरी ५ दिनाङ्कात् लापता आसीत्; तस्याः शवः लुबॉक् इत्यस्य समीपे एव प्राप्तः । पुलिसेन उक्तं यत् सा प्रकरणे गृहीतस्य पुरुषस्य कृते एकस्मिन् मोटेल् मध्ये शिशुपालनं कुर्वती आसीत् . हम्बर्टो सलिनास् जूनियरः एन्नेन् परिवारस्य मित्रं आसीत् इति पुलिसैः उक्तम् . पुलिसेन उक्तं यत् सलिनास् इत्यनेन तेषां प्रारम्भिकं अन्वेषणं दुर्निर्देशितं कृतम् |""" """अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।"" बाङ्गलादेशः इङ्ग्लैण्ड्-विरुद्धं प्रथमं टेस्ट्-विजयं प्राप्तुं केवलं ३३ रनस्य आवश्यकता अस्ति किन्तु केवलं द्वौ विकेट् अवशिष्टौ अस्ति । """"क्रीडितुं विलक्षणः क्रीडा अभवत्"" इति ब्रॉड् अवदत्, यः २-२६ इति स्कोरं प्राप्तवान् यतः बाङ्गलादेशः द्वितीयपारीयां २८६ रनस्य विजयलक्ष्यं अनुसृत्य आसीत् । """"बाङ्गलादेशः ३० आवश्यकतां प्राप्तुं विशालं कौशलं दर्शितवान्"""" इति सः अपि अवदत् । """"अस्मिन् क्रीडने स्थातुं वयं चरित्रं दर्शितवन्तः, युद्धं कुर्वन्तः बहिः आगमिष्यामः च।"""" ब्रॉड् इत्यनेन बल्लेबाजी हस्ते कृत्वा दिवसस्य आरम्भः कृतः, परन्तु द्वितीय-ओवर-मध्ये सः धावितः, इङ्ग्लैण्ड्-देशः च शीघ्रमेव २४० रनस्य कृते बहिः गतः । यजमानाः २५३-८ इति उत्तरं दत्तवन्तः, नवोदितः सब्बीरहमानः ५९ रनस्य स्कोरेन अपराजितः, ततः पूर्वं पंचाः दुर्प्रकाशस्य कारणेन दिवसस्य कृते क्रीडां समाप्तवन्तः । अद्य रात्रौ बहवः क्रीडकाः बहु निद्रां प्राप्नुयुः इति मम विश्वासः नास्ति इति ब्रॉड् बीबीसी-टेस्ट्-मैच्-स्पेशल्-सञ्चारमाध्यमेन अवदत् । """"यद्यपि प्रथमदिनात् अस्माभिः अपेक्षितापेक्षया अधिकं विकेट् परिवर्तितः तथापि अतीव रोमाञ्चकारी क्रीडा अभवत्, उभयदलेन अतीव कुशलतया क्रीडितम्।"""" द्विक्रीडाश्रृङ्खलायाः उद्घाटनपरीक्षा पूर्वमेव समीक्षाकृतानां निर्णयानां विश्वविक्रमसङ्ख्यायाः कृते उल्लेखनीयः अभवत्, यत्र वर्तमानकुलं २४ निर्णयाः सन्ति । """"समीक्षामोर्चे यथार्थतया रोचकः टेस्ट् अभवत्"" इति ब्रॉड् अवदत् । """"तत् क्षेत्रे तनावं वर्धयति स्म। इदं द्वौ देशौ परस्परं बहु अनुरागेण चर्मार्थं नरकं गच्छतः - तदेव टेस्ट्-क्रिकेट्-क्रीडायाः विषयः अस्ति । """"यदा भवन्तः सीमररूपेण तत् विपर्ययस्य बिट् प्राप्नुवन्ति तदा तस्मात् पिचम् बहिः निष्कासयति। सीमर्-जनाः चायस्य समये गपशपं कृतवन्तः, एकस्मात् अन्तः धावनानि शुष्कयितुं शक्नुमः इति च अनुभवन्ति स्म, अन्यस्मात् तु स्पिनर्-जनाः आक्रमणं कुर्वन्ति । """"आशास्ति, श्वः प्रातः किञ्चित् विपरीतम् प्राप्नुमः। स्पिनर्-क्रीडकाः प्रातःकाले विकेट्-ग्रहणस्य प्रवृत्तिं कृतवन्तः अतः कुकी [इङ्ग्लैण्ड्-क्लबस्य कप्तानः एलिस्टेर् कुक्] इत्यस्य कृते कः उद्घाटनं करिष्यति इति महत् निर्णयः अस्ति । """"सम्भवतः अस्माकं पक्षे कार्यं करोति। वयं किञ्चित् विश्रामं प्राप्य श्वः नूतनतया आगमिष्यामः। तथा च क्रीडायाः प्रथमघण्टे बहु विकेट् पतिताः। श्वः तत् ग्रहीतुं वयं प्रसन्नाः स्मः।"""" इङ्ग्लैण्ड्-देशस्य बाङ्गलादेश-भ्रमणस्य समाप्तिः द्वितीय-टेस्ट्-क्रीडायाः सह भवति, यत् शुक्रवासरे मीरपुर-नगरे आरभ्यते । ततः नवम्बरमासे पञ्च-परीक्षा-श्रृङ्खलायाः कृते भारतं गच्छति, तदतिरिक्तं त्रीणि एकदिवसीयानि, त्रीणि च टी-२०-अन्तर्राष्ट्रीय-क्रीडाः” इति ।","इङ्ग्लैण्ड्-देशस्य गेन्दबाजः स्टुअर्ट् ब्रॉड् चटगाङ्ग-नगरे बाङ्गलादेशेन सह प्रथम-परीक्षायाः अन्तिमदिनात् पूर्वं ""बहुभिः खिलाडयः बहु निद्रां प्राप्नुयुः इति निश्चितः नास्ति"" ।" """विश्वविद्यालयस्य चिकित्साविद्यालये कार्यसुरक्षाविषये सदस्यानां मतदानं कृतम्।"" यूसीयू स्कॉटलैण्ड् इत्यनेन उक्तं यत् ये मतपत्रे भागं गृहीतवन्तः तेषां चतुर्थांशत्रयं हड़तालकार्याणि मतदानं कृतवन्तः। मंगलवासरे याचिका अपि प्रदत्ता भविष्यति। विश्वविद्यालयेन एतस्य घोषणायाः विषये निराशा प्रकटिता। यूसीयू स्कॉटलैण्ड् इत्यनेन उक्तं यत् इदानीं विवादस्य केन्द्रे स्थिताः चत्वारः अपि कर्मचारिणः एशियाई जातीयमूलस्य सन्ति, येन संघेन उक्तं यत् प्रक्रिया भेदभावपूर्णा आसीत् वा इति प्रश्नः उत्थापितः। एबर्डीन् विश्वविद्यालयस्य प्रवक्ता अवदत् यत् """"वयं निराशाः स्मः यत् यूसीयू इत्यनेन हड़तालकार्याणि कर्तुं निर्णयः कृतः, तथा च तेषां हड़तालानां तिथिः चयनिता अस्ति या छात्रपरीक्षाकाले भवति। """"अस्माकं छात्राणां परीक्षायां बाधां न प्राप्नुमः, एतत् न भवतु इति व्यवस्थां च कृतवन्तः। """"चिकित्सा, चिकित्साविज्ञानं, पोषणं च विद्यालये पुनर्गठनस्य परिणामेण ये कर्मचारिणः अतिरेकस्य जोखिमे स्थापिताः आसन्, तेषु शेषचतुर्णां वर्तमानवेतनस्य ग्रेडस्य च वैकल्पिकरोजगारस्य प्रस्तावः कृतः अस्ति। फलतः वयं न मन्यामहे यत् कस्यापि अनिवार्यस्य अतिरेकस्य आवश्यकता भविष्यति। """"अनुसृतस्य प्रक्रियायाः विषये यूसीयू-सङ्घस्य चिन्तानां विषये एतत् सूचयितुं महत्त्वपूर्णं यत् एबर्डीन् विश्वविद्यालयः समानावसरनियोक्ता अस्ति, एतत् दायित्वं च अतीव गम्भीरतापूर्वकं गृह्णाति।""""""",एबर्डीन् विश्वविद्यालये विश्वविद्यालयस्य महाविद्यालयसङ्घस्य (यूसीयू) स्कॉटलैण्ड् इत्यस्य सदस्याः बुधवासरे कार्यविवादे हड़तालं कर्तुं अर्हन्ति। "इरान्देशे सामान्यजनानाम् कृते एतत् प्रतिबन्धितं भवेत्, परन्तु फेसबुकस्य देशे न्यूनातिन्यूनम् एकः सदस्यः अस्ति । सर्वोच्चनेता आयातल्लाह अली खामेनी वेबसाइटस्य नवीनतमसदस्यानां मध्ये एकः अभवत् इति दृश्यते। २००९ तमे वर्षे कार्यकर्तृभिः सर्वकारीयविरोधिनां सङ्घटनार्थं तस्य उपयोगस्य कारणेन तस्य प्रतिबन्धः कृतः अपि च, खामेनी इत्यस्य एव इति कथयन् पृष्ठं कतिपयदिनानि पूर्वं Khamenei.ir इति नाम्ना प्रारब्धम् आयातल्लाह खामेनी इत्यनेन २००९ तमे वर्षे सर्वकारीयविरोधस्य कारणेन इराणस्य शेषभागस्य साइट् प्रतिबन्धः कृतः अपि फेसबुक् सम्मिलितः अस्ति | ७३ वर्षीयस्य पृष्ठे तस्य कृतानां भाषणानां, घोषणानां च पार्श्वे तस्य चित्राणि प्रदर्शितानि सन्ति । यद्यपि खामेनी इत्यस्मै पूर्वमेव अन्ये कतिपये फेसबुक्-पृष्ठानि समर्पितानि सन्ति तथापि नूतनं - यस्य 'लाइक'-सङ्ख्या अद्य १०,००० समीपे आसीत् - केवलं प्रशंसकानां कार्यं न अपितु आधिकारिकतया अधिकृतं दृश्यते स्म इरान्-विशेषज्ञाः खामेनी-कार्यालयेन चालितं इति मन्यन्ते तस्यैव नामस्य ट्विट्टर्-अकाउण्ट्-द्वारा अस्य पृष्ठस्य प्रचारः कृतः अस्ति । अमेरिकी-आधारित-सामाजिक-माध्यम-स्थलद्वयं इरान्-देशे व्यापक-सरकारी-सेंसर-द्वारा अवरुद्धम् अस्ति किन्तु अद्यापि तेषु सामान्यतया कोटि-कोटि-ईरानी-जनाः उपयुज्यन्ते ये प्रतिबन्धस्य परितः गन्तुं विशेष-सॉफ्टवेयर-उपयोगं कुर्वन्ति २००९ तमे वर्षे तेषां ईरानीजनानाम् कृते सामाजिकमाध्यमाः महत्त्वपूर्णं साधनम् आसीत् ये राष्ट्रपति महमूद अहमदीनेजादस्य पुनर्निर्वाचनं धांधली इति मन्यन्ते स्म । १९७९ तमे वर्षे इस्लामिकक्रान्तितः न दृष्टस्य परिमाणस्य वीथिविरोधस्य आयोजने सहायतार्थं फेसबुकस्य उपयोगः कृतः ।एते विरोधाः - येषां कृते इराणस्य विदेशीयशत्रुभिः ईंधनम् अयच्छत् इति सर्वकारेण उक्तम् - अन्ततः सुरक्षाबलैः मुद्रितम् अभवत्, तेषां राजनैतिकशिक्षकाः गृहनिरोधस्य अधीनाः एव सन्ति . सर्वोच्चनेतुः आवरणचित्रे खामेनी इत्यस्य वाहनं परितः शतशः समर्थकैः सह वीथिषु चालितं दृश्यते | अन्यस्मिन् चित्रे इराणस्य इस्लामिकक्रान्ति-आन्दोलनस्य प्रथमदिनेषु इमाम-कोहमेनी-इत्यनेन सह खामेनी-इत्येतत् दृश्यते | खामेनी इत्यस्य फेसबुक् पृष्ठे अद्यावधि १९६० तमे दशके इस्लामिकगणराज्यस्य संस्थापकस्य आयातल्लाह रुहोल्लाह खोमेनी इत्यस्य पार्श्वे एकस्य युवानस्य खामेनी इत्यस्य चित्रं साझां कृतम् अस्ति। इदं ट्विट्टर्, इन्स्टाग्राम इत्यत्र खामेनी इत्यस्य सन्देशस्य प्रसारणाय समर्पितानां खातानां सह तथा च १३ भाषासु प्रकाशितस्य परिष्कृतस्य आधिकारिकजालस्थलस्य www.khamenei.ir इति वेबसाइट् इत्यस्य सह समानं स्वरं, शैलीं, सामग्रीं च साझां करोति विशेषज्ञाः अवदन् यत् सामाजिकमाध्यमलेखाः दर्शयन्ति यत् इराणदेशः देशस्य अन्तः एतादृशानां साइट्-स्थानानां प्रवेशं प्रतिबन्धयित्वा अपि वैश्विकदर्शकानां कृते स्वस्य विश्वदृष्टिः प्रसारयितुं तेषां उपयोगं कर्तुं उत्सुकः अस्ति। 'सामाजिकमाध्यमाः शासनस्य नेतृत्वाय अन्यत् संचारमाध्यमं ददाति, यत् तेषां सन्देशं कनिष्ठैः दूरतरं च अन्तर्राष्ट्रीयजनसांख्यिकीयैः सह साझां कर्तुं शक्नोति' इति अमेरिकी-आधारितस्य शोधसङ्गठनस्य सीएनए-संस्थायाः मध्यपूर्वस्य विश्लेषकः अफशोन् ओस्टोवरः अवदत् आयातल्लाह अली खामेनी फेसबुक् सम्मिलितवान् वा न वा इति विषये इरान् अद्यापि टिप्पणीं न कृतवान् . इरान्देशः स्वस्य परमाणुकार्यक्रमस्य विषये पश्चिमैः सह दशकपर्यन्तं विवादे निरुद्धः अस्ति, यस्य उद्देश्यं बम्बविकासः इति अमेरिकीदेशः तस्य मित्रराष्ट्रैः च शङ्का अस्ति, यत् इराणदेशः बहुवारं अङ्गीकृतवान्। सीरियादेशे प्रचण्डा हिंसा, इजरायल-प्यालेस्टिनी-सङ्घर्षः इत्यादिषु विषयेषु इरान्, पश्चिमः, क्षेत्रीयराज्यानि च प्रायः विरोधं कुर्वन्ति । ईरानी-अधिकारिणः उक्तवन्तः यत् ते राष्ट्रिय-अन्तर्जाल-निर्माणं कर्तुं प्रयतन्ते, यत् किमपि संशयिनः वदन्ति यत् ईरानी-जनानाम् वैश्विक-जाल-प्रवेशस्य अधिकं नियन्त्रणस्य उपायः इति। तेहरानदेशेन अस्मिन् वर्षे गूगल इन्क इत्यस्य ईमेलसेवा अवरुद्धुं प्रयत्नः कृतः परन्तु शीघ्रमेव पुनः प्रवेशः उद्घाटितः । ईरानी-अधिकारिणः अस्मिन् स्थले तत्कालं टिप्पणीं न कृतवन्तः, यत् गतसप्ताहे प्रत्यक्षतया ऑनलाइन-रूपेण गतं किन्तु सामाजिक-माध्यम-प्रेक्षकाणां मध्ये अद्यैव प्रमुखतां प्राप्तवान्। एतत् एकं धोखाधड़ी इति संभावना अस्ति चेदपि, पृष्ठे न्यूनातिन्यूनं १७० टिप्पण्याः उत्पन्नाः - प्रशंसनीयाः अपमानजनकाः च, प्रायः सर्वाणि च फारसीभाषायां - ये इरान्देशे गहनराजनैतिकविभाजनं सम्भवतः प्रवासी ईरानीजनानाम् विरोधस्य उत्साहं च प्रकाशयन्ति। एकस्मिन् पदे खामेनी इत्यस्य तुलना प्राचीनफारसस्य प्रसिद्धेन शासकेन साइरसः महान् इत्यनेन सह कृता, यः २५०० वर्षपूर्वं फारसीसाम्राज्यस्य महत्त्वपूर्णविस्तारं कृतवान् । अन्यः लिखितवान् - 'महोदयः। खामेनेई, भवान् कथं एतत् पृष्ठं गच्छति? प्रॉक्सी सह ?' इरान्-देशेन फेसबुक् अन्येषां च बहूनां पाश्चात्य-सामाजिक-माध्यम-स्थलानां अवरोधस्य, इरान्-देशात् बहिः प्रॉक्सी-सर्वर्-लिङ्क्-इत्यस्य उपयोगेन प्रतिबन्धान् बाईपास-करणस्य च सन्दर्भः आसीत् अमेरिकीविदेशविभागेन सोमवासरे उक्तं यत् सः पृष्ठे टैब्स् स्थापयिष्यति, परन्तु एतत् वास्तविकं वा न वा इति विषये कोऽपि टिप्पणीं न कृतवती। प्रवक्त्री विक्टोरिया नुलाण्ड् मजाकं कृतवती यत् वाशिङ्गटनं जिज्ञासुः अस्ति यत् खामेनी-पृष्ठं कियत् 'लाइक' प्राप्नोति। परन्तु पृष्ठस्य विषये बहु किमपि - यत्र खामेनी इत्यस्य कारयाने सवारस्य अनौपचारिकः फोटो अपि अस्ति - इराणस्य शीर्षनेत्रेण एतत् अनुमोदितं नास्ति इति सूचितम्। खामेनी फेसबुक इत्यादिं प्रतिबन्धितं आउटलेट् समर्थयिष्यति इति अपि अत्यन्तं असम्भाव्यम्। तथापि ईरानीनेतृणां कृते नेट् अज्ञातः प्रदेशः नास्ति । खामेनी, राष्ट्रपतिः महमूद अहमदीनेजाद इत्यादीनां आधिकारिकजालस्थलानि सन्ति । अपि च केचन वरिष्ठाः ईरानी-धर्मगुरुः ईमेलद्वारा धार्मिकमतानि निर्गच्छन्ति ।","""facebook.com/Khamenei.ir कतिपयदिनानि पूर्वं प्रारब्धम् अस्ति तथा च तस्य विशालाः अनुयायिनः सन्ति . चित्रेषु सः समर्थकैः परितः क्रान्तिस्य आरम्भिकदिनानि च दृश्यते | साइट् इत्यस्य प्रामाणिकतायां प्रश्नः क्रियते , इरान् च तस्मिन् विषये टिप्पणीं न कृतवती अस्ति |""" "कालस्य प्रातःकाले कारेन पातितौ किशोरीद्वयं हता स्यात्। १४ वर्षीयः जैस्मिन् आल्सोप्, तस्याः सखी ओलिविया लेवरी (१६) च कनिष्ठायाः बालिकायाः परिवारगृहात् गजदूरे आहतः, प्रतीयते यत् पार्टीयां भागं गृहीतवान् कालः पुलिसाः एकस्य २० वर्षीयस्य पुरुषस्य, यः उभौ बालिकानां परिचयं कृतवान् इति अवगम्यते, तस्य हत्यायाः शङ्कायाः कारणात् प्रश्नं कुर्वन् आसीत्। मित्राणि : स्थानीयतया ओलिविया लेवरी (वामभागे) तथा जैस्मीन आल्सोप् (दक्षिणे) इति नाम्ना स्थापिताः बालिकाः गोस्पोर्ट् इत्यत्र कारेन आहताः । बालिकाः होण्डा सिविक् इत्यनेन आहताः आसन् | गोस्पोर्ट्, हैम्पशायर-नगरस्य चटपटीगृहात् २० गजदूरे, यतः ते . प्रायः प्रातः ४.१५ वादने गृहं गतः। जैस्मीन – जास् इति नाम्ना प्रसिद्धा – घटनास्थले एव मृता, ओलिविया च गम्भीराः चोटाः प्राप्य चिकित्सालयं नीता परन्तु कालमेव तस्याः मृत्युः अभवत् । मित्राः । तथा प्रतिवेशिनः कालः दुःखदघटनास्थलस्य समीपे समागताः . युगलं शोचयतु। १६ वर्षीयः जैज्मिन् बेट्स् अवदत् यत् ‘ते रमणीयाः, बुदबुदाः बालिकाः आसन् . अत्र परितः सर्वे च तान् जानन्ति स्म। 'ते । परममित्राः आसन्, सर्वदा एकत्र आसन्। एतावत् दुःखदम् । सर्वे . shocked and I don’t think कोऽपि तत् घटितं विश्वासयितुं शक्नोति। 'ते । उत्तमाः बालिकाः, सुलभाः च आसन्। तेषां किमपि नासीत् . शत्रून् । ते सर्वैः प्रियाः आसन्। ‘बहु अश्रुपातः भविष्यति।’ साशा इविङ्ग् अपि १६ वर्षीयः अवदत् यत् ‘ते सुखिनः बालिकाः आसन् ये सर्वदा सहचरैः सह बहिः आसन्, उत्तमं समयं च यापयन्ति स्म । गोस्पोर्ट् - नगरे यत्र बालिकाः द्वौ मारितौ तत्र पुष्पाणि अवशिष्टानि सन्ति | गोस्पोर्ट् - नगरे यत्र द्वौ बालिकाः मारिताः तत्रैव न्यायिक - अधिकारिणः प्रमाणानि एकत्रयन्ति | यत्र किशोरद्वयं कटितम् आसीत् तत्र न्यायिकाधिकारिणः मार्गं बन्दं कुर्वन्ति | गोस्पोर्ट् - नगरे किशोरीद्वयस्य हत्यायाः अनन्तरं न्यायिक - अधिकारिणः प्रमाणानि पुटयन्ति | पुलिसाधिकारिणः एकं चिह्नं स्थापितवन्तः यत् यदि तेषां मृत्योः विषये किमपि सूचना अस्ति तर्हि जनाः अग्रे आगन्तुं आग्रहं कुर्वन्ति | गोस्पोर्ट् इत्यस्मिन् एन् हिल् रोड् इत्यस्मिन् घटनास्थले पुलिसाधिकारिणः यत्र एकस्य किशोरस्य मृत्युः अभवत् . 'अस्य । एतादृशः आघातः - एकं निमेषं ते अत्र आसन् अधुना च न सन्ति।’ गोरा केशाः जैस्मिनः गोस्पोर्ट्, . यदा ओलिविया अद्यैव सेण्ट् . तटीयनगरे विन्सेन्ट् महाविद्यालयः । डेमियन . १९ वर्षीयः बैनन्, यः उभौ बालिकाः जानाति स्म, सः अवदत् यत् ‘मम विश्वासः अस्ति यत् बालिकाः . एकं दलं गृहात् बहिः स्थित्वा वार्तालापं कुर्वन्तः आसन् यदा कारः आहतः | ते। चालकः तेषां मित्रम् आसीत् । ‘अद्यापि विश्वासं कर्तुं न शक्नोमि। अस्य । एतादृशी त्रासदी।’ श्री बैनन्, . एकः अलङ्कारकः, अवदत् जैस्मीनस्य अग्रजः रीसः ‘विक्षिप्तः आसीत् तथा च . क्रुद्ध’ इति तस्याः मृत्योः । ‘सः स्वस्य अल्पस्य अतीव प्रियः रक्षकः च आसीत् . भगिनी’ इति सः अपि अवदत् । अरोन् . २८ वर्षीयः ओ’सुलिवन् अवदत् यत् ‘एषः युवानां जीवनस्य एतादृशः दुःखदः अपव्ययः अस्ति, . विशेषतः क्रिसमसस्य एतावत् समीपे। अहम् अद्यापि कम्पमानः अस्मि यतः . shock.’ विद्यालयस्य मित्राणि ये . नाम न वक्तुं पृष्टः बालिकाः ‘बुदबुदाः, बहिर्गच्छन्ती, . अत्यन्तं लोकप्रियम्।’ एकः अवदत्- ‘तेषां ध्यानकेन्द्रत्वं बहु रोचते स्म . तथा अतीव मिलनसाराः आसन्। ते सर्वदा लोकप्रियं चार्टं शृण्वन्ति स्म | music or dubstep.’ तावत् विध्वस्ताः प्रतिवेशिनः घटनास्थले पुष्पाणि स्थापयित्वा स्वस्य आघातं वदन्ति स्म । अन्वेषणम् : एन्नेस् हिल् रोड् इत्यत्र पुलिसेन सीलः कृतः यत्र किशोरद्वयं कारेन आहतम् अभवत् . गोस्पोर्ट् क्षेत्रस्य २० वर्षीयः पुरुषः खतरनाकवाहनचालनेन मृत्युं जनयति इति शङ्केन गृहीतः . यत्र बालिकाद्वयं मारितम् तत्रैव पुलिसाः प्रमाणानि सङ्गृह्णन्ति | एकः । message on one bunch said: ‘ओलिविया-जाज्-योः प्रेम्णा स्मृतौ च। त्वां चिन्तयन्। बहु प्रेम रेगन, टेलर, कायले तथा टॉम।’ परिवार . मित्रं विक्टोरिया बेरी, ४५, यः जैस्मीनस्य पूर्वगोस्पोर्ट् इत्यस्य विपरीतभागे निवसति स्म । सम्बोधनं, किशोरीम् ‘अत्यन्तं भव्यं बालिका’ इति वर्णितवान् । सा । added: ‘तस्याः तस्याः मित्रस्य च यत् घटितं तत् निरपेक्षं दुःखदं . तस्याः ज्ञातानां प्रेम्णानां च सर्वेषां महती हानिः। ‘इदं कठिनं विश्वासः यत् अहं तां पुनः कदापि न पश्यामि।’ On . फेसबुक, चेल्सी-ली इवान्सः लिखितवान् यत् ‘अहं कल्पयितुं न शक्नोमि यत् . भवतः सर्वेषां परिवारजनानां मित्राणां च। अहं भवन्तौ द्वौ अपि च R.I.P मम दूतान् प्रेम करोमि।’ तारा हेबर्ड् इत्यनेन पोस्ट् कृतम्: ‘२ सुन्दराः बालिकाः स्वप्राणान् त्यक्तवन्तः। R.I.P Jas and Olivia sleep tight.’ न्यायिक-अधिकारिणः घटनास्थले प्रमाणानि संग्रहयन्तः सन्ति यत्र बालिकाः द्वयोः आघातः अभवत् . इति . अपराधाधिकारिणां स्थलत्वेन कालः पुलिसैः मार्गः घेरितः आसीत् . श्वेत-ओवरआल्-वस्त्रेण पीत-रक्त-शङ्कु-चिह्नितं दृश्यं परीक्षितम् । जासूसः . हैम्पशायर-हवालदारस्य अधीक्षकः डिक् पियर्सन् अवदत् यत् ‘एतत् . अत्यन्तं दुःखदः घटना अस्ति यस्य परिणामेण द्वयोः मृत्युः अभवत् | तरुणी बालिकाः। ‘अहं सम्प्रति . जासूसानाम् अन्येषां च अधिकारिणां दलं भवति, यत्र विशेषज्ञमार्गः अपि अस्ति . टकराव अन्वेषकाः, अस्मिन् प्रकरणे कार्यं कृत्वा पूर्णतया अन्वेषणं कुर्वन्ति . एतयोः किशोरयोः मृत्योः परितः परिस्थितयः । ‘अहं यः कोऽपि किमपि जानाति यत् अस्य हत्या-अनुसन्धानस्य साहाय्यं कर्तुं शक्नोति, तस्मै आह्वानं करिष्यामि यत् सः यथाशीघ्रं मम दलेन सह सम्पर्कं करोतु।’ क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।","""सर्वश्रेष्ठमित्राणां नाम स्थानीयतया जैस्मीन आल्सोप् तथा ओलिविया लेवरी इति नामाङ्कितम् अस्ति ."" ते प्रातः ४.१५ वादने जैस्मीनस्य गृहस्य बहिः स्थितवन्तः यदा तेषां आघातः अभवत् . मित्राणि परिवारं च विध्वस्तं कृत्वा घटनास्थले पुष्पाणि अर्पयन् आसीत् |""" "पुनः एतत् लिवरपूल-क्रीडायाः प्रदर्शनम् आसीत् यस्मिन् प्रत्ययस्य अभावः आसीत् । पुनः, एतत् लिवरपूल-प्रदर्शनम् आसीत् यत् भवन्तं चिन्तयति स्म यत् तेषां मेलवुड्-प्रशिक्षणक्षेत्रे तेषां रक्षात्मकप्रशिक्षणं किं भवति इति। पुनः एतत् लिवरपूल-क्रीडायाः प्रदर्शनम् आसीत् यत् तेषां प्रबन्धकस्य ब्रेण्डन् रोड्जर्स् इत्यस्य कृते उत्तराणाम् अपेक्षया अधिकान् प्रश्नान् उत्पन्नवान् । अर्धसमये लिवरपूल् तृतीयविजयस्य मार्गे सम्यक् प्रतीयते स्म तथा च यद्यपि एषः विशेषः प्रदर्शनः गतसीजनस्य गतिशीलतः प्रख्यातरूपेण च प्रेक्षणीयप्रदर्शनात् प्रकाशवर्षदूरे एव आसीत् तथापि तेभ्यः म्यान्चेस्टरयुनाइटेड्-संस्थायाः पृष्ठतः केवलं पञ्च-बिन्दुः एव गृहीतः स्यात् तथा च शीर्षचतुर्णां स्पर्शदूरे एव । परन्तु रोड्जर्स्-पक्षः चॅम्पियन्स्-लीग्-फुटबॉल-क्रीडायाः कृते आव्हानं दातुं समर्थस्य दलस्य सदृशः नास्ति, यद्यपि आर्सेनल-म्यान्चेस्टर-युनाइटेड्-योः पुनः दौडं आमन्त्रयितुं सर्वोत्तमप्रयत्नाः कृताः VIDEO Sportsmail इत्यस्य Big Match Stats इत्यस्य कृते अधः स्क्रॉल कुर्वन्तु । लेस्टर्-नगरस्य जेफ्री-श्लुप्-क्लबः एन्फील्ड्-स्थले लिवरपूल-विरुद्धं २-२ इति स्कोरं कृत्वा गोलं कृत्वा उत्सवं करोति । श्लुप् घण्टाचिह्ने सिमोन मिग्नोलेट् इत्यस्य अतीते कन्दुकं प्रहारं कृत्वा लेस्टर् - कृते बराबरीम् अकरोत् | अस्मिन् सत्रे लिवरपूलस्य कठिनतायाः मापः अस्ति यत् अत्र विजयः - बर्न्ले, स्वान्सी-नगरस्य सफलतायाः अनन्तरं - अस्मिन् सत्रे बार्क्लेज-प्रीमियर-लीग्-क्रीडायां तेषां दीर्घतम-विजय-क्रमस्य प्रतिनिधित्वं करिष्यति स्म सत्यतः ते भाग्यवन्तः आसन् यत् ते एकेन बिन्दुना सह अस्मात् क्रीडायाः पलायनं कृतवन्तः । लेस्टर्-क्लबः उद्घाटनविनिमयानाम् अन्तः स्तम्भं मारितवान् यदा सिमोन मिग्नोलेट् शीतः गृहीतः, रियाद् महरेज् इत्यस्य मुक्तकिकं च स्तम्भस्य अन्तः तोपं कृतवान् लिवरपूल्-नगरं चेतावनीम् अङ्गीकृतवान् । लेस्टर्-नगरात् अपि अधिकाः सम्भावनाः अतीताः, ततः पूर्वं तेषां मेजबानानाम् एकेन रेफरी-निर्णयेन उपक्रमः अनुमोदितः यत् गैरी-लाइनकरः ट्विट्टर्-माध्यमेन ‘अद्यपर्यन्तं सर्वाधिकं दुष्टम्’ इति वर्णितवान् निश्चितरूपेण वेस् मोर्गनः स्खलितः भूत्वा, बाहून् प्रसारयित्वा, आक्टोपस् इव फ़्लैलिंग् कृत्वा स्वस्य कार्यस्य साहाय्यं न कृतवान् किन्तु तस्य शिरसि प्रहारं कृतवान् तथा च लेस्टर्-नगरस्य दुःखितत्वस्य औचित्यं वर्तते। किञ्चित्कालं यावत् लिवरपूलः सुखददिनानां उत्साहं लयं च आविष्करोति इति संकेताः आसन्, विशेषतः रहीम स्टर्लिंग्-कौटिन्हो-योः वेगे कौशले च ते द्वौ लिवरपूल-क्रीडकौ एव तिष्ठतः यदा ते आवश्यकतां अनुभवन्ति तदा अस्य लिवरपूल-दलस्य पालनार्थं सर्वाधिकं समर्थौ स्तः । एषः एव संयोजनः एतावत् सुन्दरं मिलित्वा प्रथमं लक्ष्यं स्लाइस् उद्घाटितवान्, यतः कौटिन्हो अर्ध-वार्ने कन्दुकं प्राप्तवान्, अन्तरिक्षे पिरोउएट् कृत्वा स्टर्लिंग्-धावनं प्रति विपरीत-कन्दुकं जिप् कृतवान् ब्रेण्डन् रोड्जर्स् पश्यति यत् तस्य लिवरपूलपक्षः गृहे तहखाने बालकानां लेस्टर् - क्रीडासमूहस्य कृते २-० अग्रतां व्यययति | प्रथमार्धे द्वौ पेनाल्टी - स्कोरं कृत्वा स्टीवेन् जेरार्ड् इत्यनेन लिवरपूल् - गणः २ - ० इति स्कोरेन अग्रे स्थापितः आसीत् | जेरार्डः गृहं स्लॉट् कृत्वा प्रथमार्धस्य दण्डस्य द्वितीयं स्कोरं कृत्वा एन्फील्ड् इत्यत्र लिवरपूलस्य अग्रतां दुगुणं करोति । रेड्स्-क्लबस्य कप्तानः जेरार्ड् (दक्षिणे) नववर्षदिने क्रीडायाः प्रथमं गोलं कृत्वा मुष्टिभ्यां पम्पं करोति । लेस्टर्-नगरस्य डैनी सिम्पसनः (केन्द्रे) रेफरी लिवरपूल-नगरं दण्डं दत्तवान् ततः परं स्वस्य निर्दोषतायाः विरोधं करोति . 0-0 इति स्कोरेन लेस्टर्-क्लबस्य कप्तानः वेस् मोर्गनः (वामभागे) रहीम-स्टर्लिंग्-क्लबस्य क्रॉस्-तः पेनाल्टीं स्वीकुर्वति । लेस्टर् - खिलाडयः रेफरी माइक जोन्स इत्यनेन सह विवादं कुर्वन्ति यत् सः लिवरपूल् - मध्ये प्रथमं दण्डं दातुं निर्णयं करोति | द्वितीयपर्यन्तं लेस्टर् - क्रीडासमूहस्य कृते एकं पृष्ठतः आकर्षयित्वा डेविड् नुगेण्ट् दूरस्थप्रशंसकानां कृते अङ्गुष्ठं ददाति | द्वितीयदण्डस्य अनन्तरं वयं संक्षेपेण चिन्तितवन्तः यत् Liveprool ओवरड्राइव् इत्यत्र वाष्पं कर्तुं शक्नोति वा इति। तत्र जॉर्डन् हेण्डर्सन् इत्यस्य एकः अद्भुतः प्रयासः आसीत् यः पोस्ट्-बार-योः सङ्गमस्य अतीते एकं वॉली-इञ्चं बाणं कृतवान्, प्रायः तानि सर्वाणि वर्षाणि ब्रैडफोर्ड-नगरे पौल-स्कोल्स्-प्रयासस्य प्रतिकृतिं कृतवान् उत्तरार्धे तु सा सर्वा गतिः विसर्जिता । ३-५-२ प्रणाल्याः दुर्बलताः प्रत्यक्षलेस्टर्-समूहेन उजागरिताः । रक्षायाः मध्यक्षेत्रस्य च मध्ये अन्तरालाः प्रादुर्भूताः, रक्षकाः पश्चात्तापं कृतवन्तः यतः जेरार्ड् लुकास् च मैदानस्य अति उच्चैः गृहीतौ आस्ताम् । २-२ इति स्कोरेन लिवरपूल् इति टीमः धारदारः, आत्मविश्वासस्य अल्पः, उपक्रमं ग्रहीतुं असमर्थः च आसीत् । एकः कथयन् क्षणः आसीत् यदा स्टीवेन् जेरार्डस्य दक्षिणपार्श्वे कब्जा आसीत् तथा च तस्य पुरतः ये जनाः प्रतिमा इव स्थिताः आसन्, सः किञ्चित् गतिं कर्तुं क्रोधेन इशारान् कृतवान् प्रेस-पेटिकायाः परितः तेभ्यः प्रशंसकेभ्यः परिचितः निःश्वसनः ध्वनितवान् । ते अस्मिन् ऋतौ बहुवारं एतत् साधारणं प्रदर्शनं दृष्टवन्तः। नुगेण्ट् कन्दुकं पुनः अर्धमार्गरेखां प्रति नयति यतः लेस्टर् एन्फील्ड् इत्यत्र विषयान् समं कर्तुं पश्यति स्म |","""प्रीमियरलीग्-क्रीडायां लेस्टर्-नगरस्य विरुद्धं लिवरपूल् २-२ इति स्कोरेन बराबरी अभवत् । डेविड् नुगेण्ट् तथा जेफ्री श्लुप् इत्येतयोः गोलयोः कारणेन लिवरपूल् लज्जितः अभवत् । एन्फील्ड् इत्यस्मात् Matt Lawton इत्यस्य मैच रिपोर्ट् पठितुं अत्र क्लिक् कुर्वन्तु .""" "लुईस् फिगो इत्यस्य कृते सोमवासरे बैलोन् डी’ओर्-घोषणा क्रिस्टियानो रोनाल्डो-लिओनेल् मेस्सी-योः मध्ये सीधा युद्धम् अस्ति – परन्तु एकः एव विजेता अस्ति । पूर्वः पुर्तगाल-अन्तर्राष्ट्रीयः, यः रियलमेड्रिड्-बार्सिलोना-योः कृते क्रीडितः, सः कथयति यत् तस्य सहदेशीयः रोनाल्डोः स्वस्य मुकुटं ‘भवितव्यम्’ इति । तथा च, अपि तु विनोदपूर्णं यत्, फिगो दावान् करोति यत् एतत् युगलं विश्वस्य फुटबॉलस्य ‘ट्रफल्स् एण्ड् कैवियार्’ इति । क्रिस्टियानो रोनाल्डो इत्यनेन द्वितीयवर्षं यावत् बैलोन् डी ओर् इति पुरस्कारः प्राप्तव्यः इति लुईस् फिगो इत्यस्य मते । पुर्तगालस्य पूर्वः अन्तर्राष्ट्रीयः फिगो कथयति यत् रोनाल्डो, लियोनेल् मेस्सी च विश्वस्य फुटबॉलस्य 'ट्रफल् एण्ड् कैवियार्' स्तः . मेस्सी गतपञ्चवर्षेषु चतुर्वारं बार्सिलोना -क्लबस्य कृते कृतस्य प्रदर्शनस्य कृते बैलोन् - डी ' ओर् - पुरस्कारं प्राप्तवान् | मेस्सी उत्तमरूपेण स्कोरशीट् मध्ये च आसीत् यतः गुरुवासरे कोपा डेल् रे - क्रीडायां बार्सिलोना - क्रीडासमूहेन एल्चे - क्रीडायां ५ - ० - स्कोरेन पराजितम् | गतसीजनस्य गोलैः रियलः २००२ तमे वर्षात् प्रथमं चॅम्पियन्स् लीग्-उपाधिं प्राप्तवान् रोनाल्डो मेस्सी-विश्वकप-विजेता मनुएल-न्यूर्-योः द्वयोः अपि पराजयः प्रियः अस्ति ‘ट्रफल्-कैवियार्-इत्येतयोः मध्ये विकल्पः कठिनः, परन्तु मम कृते क्रिस्टियानोः भवितुम् अर्हति । सः रियलस्य कृते सर्वं मार्गं विलक्षणं वर्षं व्यतीतवान्’ इति फिगो अवदत् । न्यूयर – ब्राजील्-देशे ग्रीष्मकालीन-प्रतियोगितायाः बहुपूर्वं कल्पनां गृहीतवान् स्वीपर-गोलकीपरः – ५२ वर्षपूर्वं लेव-याशिन्-पश्चात् पुरस्कारस्य दावान् कर्तुं प्रथमः स्टॉपरः भविष्यति तथा च यदा फिगो रोनाल्डो गोङ्गं गृह्णीयात् इति आग्रहं करोति तदा सः न्यूयरस्य कृते कोलाहलं अवगच्छति एव। ‘अहं जानामि जर्मनीदेशः विश्वकपं जित्वा अहं अवगच्छामि यत् एतादृशाः महान् रक्षकः न्यूयरः तेषां सफलतायाः बृहत् भागः आसीत्, सः तत् जितुम् अर्हति इति मन्यन्ते’ इति सः अपि अवदत् फिगो कथयति यत् सः अवगच्छति यत् बायर्न म्यूनिखस्य गोलकीपरस्य मनुएल न्यूरस्य विजयस्य कोलाहलः किमर्थं वर्तते | जर्मनीदेशस्य गोलकीपरः न्यूर (वामभागे) गतवर्षे बास्टियन श्वेनस्टाइगर इत्यनेन सह विश्वकपविजयस्य उत्सवं कुर्वन् अस्ति . गतग्रीष्मकाले ब्राजील्देशे विश्वकपस्य समये फ्रान्सदेशस्य स्ट्राइकर करीम बेन्जेमा इत्यस्य शॉट् रक्षति न्यूर् | मेस्सी बार्सिलोना-अध्यक्षं जोसेफ् बार्टोमेउ विना तत्र भविष्यति, यः फीफा-संस्थायाः क्लबस्य उपरि स्थानान्तरण-प्रतिबन्धस्य विरोधे अस्य समारोहस्य बहिष्कारं कर्तुं अर्हति १८ वर्षाणाम् अधः अन्तर्राष्ट्रीयक्रीडकानां हस्ताक्षरसम्बद्धानां नियमानाम् उल्लङ्घनस्य कारणात् अग्रिमयोः स्थानान्तरणविण्डोयोः कातालान-देशस्य किमपि हस्ताक्षरं कर्तुं अनुमतिः नास्ति अनुमोदनं वयं तेषां सह किमपि संस्थागतसम्बन्धं न स्थापयिष्यामः' इति बार्टोमेउ अवदत्। 'मया सेप् ब्लाटर् इत्यस्मै कठोरपत्रं प्रेषितम् अस्ति, अहं च १२ जनवरी दिनाङ्के निर्धारितस्य फीफा-बैलोन्-डी-ओर्-गाला-समारोहे भागं न गृह्णामि।' बार्सिलोना - अध्यक्षः जोसेफ् बार्टोमेउ स्थानान्तरणप्रतिबन्धेन थप्पड़ मारितः सन् समारोहे न उपस्थितः भविष्यति | लुईस् फिगो स्वस्य नूतनस्य सामाजिकमाध्यममञ्चस्य 'नेटवर्क् ९०' इत्यस्य विमोचनसमये एव वदन् आसीत् ।","""रियल मेड्रिड्-क्लबस्य क्रिस्टियानो रोनाल्डोः बेलोन्-डी-ओर्-पुरस्कारं प्राप्तुं प्रियः अस्ति ।"" बार्सिलोना-क्लबस्य लियोनेल् मेस्सी गतपञ्चसु चत्वारि विजयं प्राप्तवान् अस्ति . बायर्न म्यूनिखस्य रक्षकः मैनुअल् न्यूरः त्रिपुरुषाणां शॉर्टलिस्ट् पूर्णं करोति .""" """अधुना प्रथममन्त्रिणा डीयूपी-नेतृणा च आर्लीन् फोस्टरेन २०१२ तमे वर्षे स्थापिता नवीकरणीयतापप्रोत्साहन (RHI) योजना स्वस्य बजटस्य उपरि ४९० मिलियन पाउण्ड् यावत् चालयितुं निश्चिता अस्ति।"" डीयूपी-पक्षस्य पूर्वपार्षदा रूथ् पैटर्सन् इत्यनेन प्रस्तावितः प्रस्तावः २३ मतैः पक्षे १२ मतैः च पारितः । यूके-सर्वकारेण पूर्वमेव जनजाँचार्थं गठबन्धनस्य आह्वानं अङ्गीकृतम् अस्ति । कोषः आरएचआई-अतिव्ययस्य आच्छादनं कर्तुं न अस्वीकृतवान् अस्ति तथा च उत्तरायर्लैण्ड् वेस्टमिन्स्टर्-नगरात् यत् ब्लॉक् अनुदानं प्राप्नोति तस्मात् एव तस्य भुक्तिः कर्तव्या भविष्यति। २०१५ तमे वर्षे डीयूपीतः निष्कासिता श्रीमती पैटर्सन् स्वसहपार्षदान् आरएचआई योजनायाः विषये """"वित्तीय अपव्ययस्य सम्बन्धे अस्माकं घटकानां मध्ये गम्भीरं जनचिन्ता"""" टिप्पणीं कर्तुं पृष्टवती इदानीं स्वतन्त्रा पार्षदः सा प्रस्तावितवती यत् बेल्फास्ट्-नगरपरिषद् विदेशसचिवं जेम्स् ब्रॉकेन्शायर इत्यस्मै सार्वजनिकजाँचस्य अनुरोधाय पत्रं लिखतु इति । """"अस्य विषये जाँचं आरभ्य राज्यसचिवस्य सार्वजनिकदायित्वम् अस्ति"""" इति पैटर्सन् महोदया अवदत्। """"अहं निश्चितरूपेण मन्ये सः बेल्फास्ट्-नगरपरिषदः वचनं श्रोष्यति - वयं जनानां निर्वाचिताः स्मः, अस्मिन् विषये अस्माकं वचनं अवश्यमेव आवश्यकम्। वयं उत्तरायर्लैण्ड्-देशस्य जनानां समीपस्थाः स्मः, भूमौ, प्रान्ते एव, सर्वे च एकस्मिन् एव विषये वदन्ति।"""" उत्तरायर्लैण्ड्-कार्यकारीणां निर्णयः किं रूपेण अन्वेषणं क्रियते इति सर्वकारस्य प्रवक्ता अवदत्। श्रीमती पैटर्सन् इत्यस्याः प्रस्तावे अपि तस्याः पूर्वदलनेत्री श्रीमती फोस्टर इत्यस्याः आह्वानं कृतम् यत् सः जाँचस्य समये """"एकपार्श्वे गच्छतु"""" इति । डीयूपी पार्षदः ली रेनॉल्ड्स् इत्यनेन मतदानस्य परिणामः """"अनुमाननीयः"""" इति उक्तं, अन्येषां दलानाम् उपरि राजनैतिकं """"खेलम्"""" इति आरोपः कृतः । """"तेषां रुचिः आरएचआई-सम्बद्धानां समस्यानां समाधानं कर्तुं नास्ति, यत् अस्माभिः अग्रे गन्तुं प्रयतितव्यम्"""" इति रेनॉल्ड्स् महोदयः बीबीसी न्यूज एनआई इत्यस्मै अवदत् । """"तेषां स्वतन्त्रानुसन्धानं प्रति गन्तुं रुचिः नास्ति, ते केवलं डीयूपी-सङ्घस्य भ्रमणस्य उपायान् अन्वेष्टुं प्रयतन्ते, प्रथममन्त्री आर्लीन् फोस्टरं च क्षीणं कर्तुं प्रयतन्ते।"" अष्टादश पार्षदाः मतदानस्य भागं ग्रहीतुं परहेजं कृतवन्तः। सिन् फेन् इत्यनेन श्रीमती पैटर्सन् इत्यस्याः प्रस्तावे संशोधनस्य प्रयासः कृतः, अस्मिन् समये पूर्णसार्वजनिकजाँचः न, अपितु उत्तरायर्लैण्ड्-देशात् बहिः एकस्य न्यायिकव्यक्तिना नेतृत्वे स्वतन्त्रजागृतिः करणीयम् इति आह्वानं कृतम्, परन्तु तेषां संशोधनेन पर्याप्तसमर्थनं न आकृष्टम् """"वयं मन्यामहे यत् जनसमूहः सत्यं इच्छति, परन्तु ते अपि यथाशीघ्रं सत्यं इच्छन्ति"""" इति सिन् फेन्-नगरस्य पार्षदः जिम् मेक्वेइग् अवदत् । """"ते एकवर्षं, वर्षद्वयं वा प्रतीक्षितुं न इच्छन्ति, यथा एतेषु केचन सार्वजनिकजिज्ञासाः गृह्णीयुः, अतः वयं मन्यामहे यत् एतत् कर्तुं सर्वोत्तमः उपायः एकः दृढः, पारदर्शी अन्वेषणः अस्ति यः शीघ्रमेव सत्यं प्राप्स्यति। अल्स्टर्-सङ्घवादी-दलेन अपि संशोधनं प्रस्तावितं यत् फोस्टर-महोदयायाः राजीनामा दातुं आह्वानं कृतम्, परन्तु तदपि असफलम् अभवत् । ततः पूर्वं मंगलवासरे आरएचआई-काण्डस्य सार्वजनिकजाँचं कर्तुं एलायन्स्-पक्षस्य नेता नाओमी-लाङ्ग-महोदयायाः अनुरोधं यूके-सर्वकारेण पूर्वमेव अङ्गीकृतम् इति ज्ञातम्। श्रीमती लाङ्ग् महोदयेन ब्रॉकेन्शायरमहोदयाय, कोषस्य मुख्यसचिवं डेविड् गौक् इत्यस्मै च तेषां हस्तक्षेपं याचयितुम् लिखितम् आसीत् । एकः सर्वकारस्य प्रवक्ता अवदत् यत् - """"आरएचआई योजनायाः संचालनं उत्तरायर्लैण्ड्-कार्यकारीणां विषयः अस्ति । अतः कार्यपालिकायाः सभायाः च कृते कस्यापि अन्वेषणस्य वा जिज्ञासायाः वा रूपस्य निर्णयः सम्यक् अस्ति।"""" श्रीमती फोस्टर इत्यनेन सार्वजनिकजाँचस्य आह्वानस्य प्रतिरोधः कृतः, प्रकरणस्य अन्वेषणं यावत् अस्थायीरूपेण पार्श्वे गन्तुं च आह्वानं कृतम् अस्ति। अस्मिन् विषये स्टोर्मोण्ट्-प्रशासनस्य हृदये दरारः जातः, यदि प्रथमः मन्त्री अन्वेषणार्थं पार्श्वे न तिष्ठति तर्हि सिन् फेन्-संस्था नूतननिर्वाचनं आह्वयितुं धमकीम् अयच्छत्",बेल्फास्ट्-नगरपरिषद् इत्यनेन स्टोरमोण्ट्-नगरस्य 'कैश-फॉर्-एश'-काण्डस्य पूर्ण-सार्वजनिकजाँचं कर्तुं सर्वकारेण आह्वानं कृत्वा प्रस्तावः पारितः। """४३ वर्षीयः जे ब्रेण्टन् लिप्ट्रोट् इत्यस्य स्वामित्वं डेन्बिग्शायर-राज्यस्य प्रेस्टाटिन्-नगरे आसीत्, यत्र २०१२ तमस्य वर्षस्य अक्टोबर्-मासे पञ्च जनाः मृताः ।"" ली-एन् शियर्स् (२०), तस्याः सहचरः लियम् टिम्ब्रेल् (२३), तेषां पुत्रः चार्ली (१५ मासाः, सुश्री शियर्स् इत्यस्याः भ्राता बेली (चतुर्), भगिनी स्काई (द्वौ) च अग्नौ मृताः । प्रेस्टाटिन्-नगरस्य लिप्ट्रोट्-महोदयः शुक्रवासरे नगरस्य दण्डाधिकारि-न्यायालये उपस्थितः सन् याचिकायां न प्रविष्टवान् । मेलानिया स्मिथः साझाप्रकोष्ठस्य उपरि पङ्क्तिबद्धरूपेण अग्निप्रहारं कृत्वा हत्यायाः पञ्च अपराधेषु न्यूनातिन्यूनं ३० वर्षाणां कारावासं प्राप्तवती अस्ति। मेमासे लिप्ट्रोट् महोदयः मोल्ड् क्राउन् कोर्ट् इत्यत्र उपस्थितः भविष्यति।""",एकः अग्निशामकः न्यायालये उपस्थितः अस्ति यस्य विरुद्धं घातकज्वालामुखीसम्बद्धेषु पञ्चसु नरहत्यायाः आरोपाः सन्ति। """पोक्रा क्वे इत्यत्र एबर्डीन् सी कैडेट्स् बेस् इत्यत्र एषा घटना अभवत् । पुलिस स्कॉटलैण्ड् इत्यनेन """"अपमानजनकघटना"" इति वर्णितम् आसीत् । पुलिसेन उक्तं यत् एबर्डीन् शेरिफ् न्यायालये ३४ वर्षीयः पुरुषः दृश्यते इति अपेक्षा अस्ति, परन्तु अनन्तरं क्राउनकार्यालयेन उक्तं यत् सः अग्रे जिज्ञासां लम्बयित्वा निग्रहात् मुक्तः अभवत्।",एबर्डीन् हार्बर-नगरे स्मरण-रविवासरस्य एकस्मिन् कार्यक्रमे पर्स-तः धनस्य चोरीं कृत्वा आरोपितः एकः पुरुषः मुक्तः अभवत् । """दक्षिणजर्मनीदेशस्य वुन्सीडेल्-नगरस्य श्मशाने बुधवासरे प्रातःकाले हेस्-अस्थयः उत्खनिताः।"" अवशेषाः पश्चात् दहनं कृत्वा समुद्रे विकीर्णाः भवेयुः । १९४१ तमे वर्षे ब्रिटेनदेशं प्रति उड्डीय गत्वा हेस् गृहीतः, आजीवनकारावासस्य दण्डं च दत्तवान् । सः १९८७ तमे वर्षे बर्लिन-नगरस्य कारागारे ९३ वर्षे आत्महत्यां कृतवान् । यथा सः स्वस्य वसीयतपत्रे अनुरोधितवान्, सः बवेरियादेशस्य लघुनगरे वुन्सीडेल् इत्यत्र दफनः अभवत्, यत्र तस्य परिवारस्य अवकाशगृहं आसीत्, यत्र तस्य मातापितरौ पूर्वमेव अन्त्येष्टौ आस्ताम् श्मशानस्य निरीक्षणं कुर्वन् स्थानीयः लूथरन्-चर्चः तस्मिन् समये अन्त्येष्ट्यर्थं स्वस्य अनुमतिं दत्तवान्, मृतस्य इच्छायाः अवहेलना कर्तुं न शक्यते इति निर्णयं दत्तवान् परन्तु ततः परं ते स्थानीयजनाः च सुदूरदक्षिणपक्षीयसमूहानां संख्यायाः विषये चिन्तिताः अभवन् । प्रतिवर्षं तस्य मृत्योः वार्षिकोत्सवे नवनाजी-जनाः श्मशानपर्यन्तं मार्गयात्रायाः प्रयासं कृतवन्तः, """"अहं साहसं कृतवान्"""" इति उपनामेन चिताम् अभिवादनं कृत्वा, पुष्पमालानि च स्थापयन्ति रुडोल्फ हेस् इत्यस्य स्थायिमिथ्या चर्चपरिषदः सदस्यः हन्स्-जुर्गेन् बुचटा एसोसिएटेड् प्रेस्-समाचार-संस्थायाः समीपे अवदत् यत् """"समग्रं नगरं निरुद्धं अशान्तिं च आसीत्, तत्र विशालः पुलिस-उपस्थितिः आसीत् वयम् अत्र श्मशाने सर्वदा सहितुं न शक्तवन्तः।"""" २००५ तमे वर्षे एतादृशसमागमेषु प्रतिबन्धं कृत्वा न्यायालयस्य आदेशस्य अल्पः प्रभावः अभवत् अतः चर्चेन २०११ तमस्य वर्षस्य अक्टोबर् मासपर्यन्तं चितायां परिवारस्य पट्टे समाप्तुं निर्णयः कृतः । हेस् इत्यस्य पौत्री अस्य निर्णयस्य आक्षेपं कृत्वा तस्य अग्रे न गन्तुं प्रयत्नरूपेण मुकदमान् अङ्गीकृतवती, परन्तु अन्ततः पारिषद्परिषद्द्वारा प्रकरणं त्यक्त्वा उत्खननं अग्रे गन्तुं अनुमतिं दातुं प्रेरिता वुन्सीडेल्-नगरस्य उपमेयरः रोलाण्ड् शोफेल् एएफपी-समाचार-संस्थायाः समीपे अवदत् यत् """"जनसामान्यस्य कृते न उद्घाटित-कार्यक्रमे"""" स्मारकं ध्वस्तं कृतम् श्मशानस्य प्रशासकः आन्द्रियास् फेबेल् गुरुवासरे एपी-समाचारसंस्थायाः समीपे अवदत् यत् """"अधुना समाधिः रिक्तः अस्ति। अस्थि गतानि सन्ति।"""" एकः निवासी, श्रीमती कोएनिग् इति नाम्ना अवदत्, """"कदाचित् अस्माकं कृते इदानीं किञ्चित् शान्तिः भविष्यति यदा सः गतः। कदाचित् ते अधिकं न आगमिष्यन्ति, यत् वुन्सीडेल् इच्छति।"""" म्यूनिख-अपर-बवेरिया-देशयोः यहूदीसमुदायस्य प्रमुखा शार्लोट् नोब्लोच् इत्यनेन अस्य कदमस्य स्वागतं कृतम् । """"दशकैः एतत् नगरं तस्य निवासिनः च विश्वस्य सर्वेभ्यः सुदूरदक्षिणपक्षीयैः अतिवादिनः आतङ्किताः आसन्"""" इति एएफपी-पत्रिकायाः उद्धृता सा । हेस् हिटलरस्य निकटतमसहायकेषु अन्यतमः आसीत् । परन्तु १९४१ तमे वर्षे सः स्कॉटलैण्ड्-देशं प्रति एकल-विमानं कृतवान्, यत्र तस्य विमानं दुर्घटना-अवरोहणं कृतवान्, एकस्मिन् प्रतीयमानेन अनधिकृतशान्ति-अभियानेन यस्य निन्दां फुहरर्-इत्यनेन कृता युद्धकालपर्यन्तं सः आङ्ग्लैः कारागारं गतः । १९४६ तमे वर्षे नूरेम्बर्ग्-विचारे हेस् युद्धापराधात्, मानवताविरुद्ध-अपराधात् च मुक्तः अभवत् किन्तु शान्ति-विरुद्ध-अपराधात् दोषी इति ज्ञात्वा आजीवनं कारावासं गतः । सः बर्लिन-नगरस्य स्पैण्डौ-कारागारे ४० वर्षाणि यावत् व्यतीतवान् । १९८७ तमे वर्षे अगस्तमासे यदा सः तत्र लम्बितः दृश्यते स्म तदा सः कारागारे अन्तिमः अवशिष्टः बन्दी आसीत्” इति ।",एडोल्फ् हिटलरस्य उप-रुडोल्फ् हेस् इत्यस्य अवशेषान् धारयन्तं समाधिं नवनाजी-धर्मस्य तीर्थस्थलरूपेण न उपयुज्यते इति नष्टम् अस्ति "Unite इत्यस्य Len McCluskey एकस्मिन् सत्रे भागं गृहीतवान् यत्र NHS 'leverage' अभियानं कथितरूपेण प्रस्तावितं आसीत् . स्वास्थ्यसुधारस्य विषये यूनियन-उग्रवादिनः जीपी-भ्यः भयङ्करीकरणस्य योजनाः लीक् कृताः दस्तावेजाः प्रकाशिताः ततः परं वैद्याः क्रोधेन प्रतिक्रियाम् अददुः। यूनाइटेड् इत्यस्य 'लीवरेज-दलम्' – स्कॉटलैण्ड्-देशे गतवर्षस्य ग्रान्जमाउथ्-तैल-शोधन-विवादस्य समये प्रबन्धकान् तेषां परिवारान् च उत्पीडयति स्म इति गन्द-युक्ति-युनिट् – एनएचएस-इत्यस्य 'निजीकरण'-करणे सम्बद्धानां वैद्यानां विरुद्धं अपि एतादृशीः एव रणनीतिः प्रयोक्तुं अभिलषति |. विवादास्पदः महासचिवः ‘लालः’ लेन् मेक्क्लुस्की इत्यनेन सह हाले एव यूनिट्-कार्यकारी-समागमे एकः प्रस्तावः आसीत् यत् ‘अग्रे व्यापकः उत्तोलन-अभियानः राष्ट्रिय-स्वास्थ्य-सेवायाः [रक्षणे] केन्द्रितः भविष्यति’ इति लीक् कृतानां निमेषाणाम् अनुसारं लीवरेज-दलेन ‘प्रत्यक्ष-हस्तक्षेपस्य उपयोगेन... निजी-स्वास्थ्य-सेवा-कम्पनीनां, कमीशन-संस्थानां च लक्ष्यं कृत्वा’ ‘स्थानीय-स्तरस्य’ कार्यवाही कर्तुं सुझावः दत्तः सर्वकारस्य स्वास्थ्यसुधारस्य अन्तर्गतं जीपी-जनाः आंशिकरूपेण कर्मचारीः सन्ति, तेषां दायित्वं स्थानीय-चिकित्सा-अनुबन्धान् निविदारूपेण स्थापयितुं वर्तते – अतः वामपक्षीय-विरोधिभिः निजीकरणस्य अग्रणीरूपेण दृश्यन्ते |. गतशरदऋतौ ग्रान्जमाउथ-विवादस्य समये अनिष्ट-उत्तोलन-एककेन – यया अभियानकाः स्वं ‘औद्योगिक-आतङ्कवादिनः’ इति वर्णयन्ति – व्यक्तिगतरूपेण आन्दोलनकारिणां जनसमूहं स्वगृहेषु प्रेषयित्वा संयंत्रस्य स्वामित्वं धारयन्त्याः इनेओस्-रसायन-कम्पनीयाः कार्यकारीणां लक्ष्यं कृतवान् वेतन-स्थितीनां विषये पङ्क्तौ उलझितः एकः निर्देशकः अवदत् यत् विद्यालयस्य अवकाशकाले ३० युनाइट्-कार्यकर्तारः तस्य ड्राइव्-यानेन अवतीर्य तस्य प्रतिवेशिभ्यः सः 'दुष्टः' इति अवदन् सः स्वपत्न्याः द्वयोः लघुबालयोः च सुरक्षायाः भयम् अनुभवति स्म अपि च अन्यस्य कम्पनी-प्रमुखस्य पुत्रीयाः हैम्पशायर-नगरे स्वस्य मुखद्वारेण स्वपितुः निन्दां कृत्वा 'Wanted' इति पोस्टराणि स्थापितानि आसन् । ग्रान्जमाउथविवादस्य समये (चित्रे) अनिष्ट-उत्तोलन-एककेन व्यक्तिगतरूपेण आन्दोलनकारिणां जनसमूहं स्वगृहेषु प्रेषयित्वा संयंत्रस्य स्वामित्वं धारयन्त्याः Ineos रसायनकम्पनीयाः कार्यकारीणां लक्ष्यं कृतम् गतरात्रौ टोरी-स्वास्थ्यमन्त्री दान-पौल्टर्-इत्यनेन युनाइट्-सङ्घस्य योजनायाः निन्दां कृत्वा उक्तं यत् - 'वयं वैद्य-नर्स-योः कृते धमकीम् अतीव गम्भीरतापूर्वकं गृह्णामः' इति । 'युनाइटेड् एड् मिलिबैण्ड् इत्यस्य सर्वत्र गत्वा लेबर पार्टीं स्वीकृतवान् स्यात्, परन्तु वयं तान् अस्माकं एनएचएस-सम्बद्धं तत् कर्तुं न ददामः।' एनएचएस क्लिनिकल् कमिश्नर्स् इत्यस्य अध्यक्षः प्रमुखः जीपी माइकल डिक्सनः अवदत् यत् 'एषा योजना अतीव चिन्ताजनकः अस्ति।' कर्मठवैद्यान् भयभीतान् कर्तुं प्रयत्नाः पीडिताः रोगिणः एव भविष्यन्ति।' 'मात्रं रोगीनां परिचर्यासुधारार्थं कोऽपि तर्जनं न अर्हति।' गतरात्रौ युनाइट्-संस्थायाः प्रवक्त्र्या उक्तं यत् यद्यपि कार्यकारिणा योजनायाः विषये चर्चा कृता तथापि एषा 'मात्रं प्रस्तावः' इति । सा अपि अवदत् यत् एनएचएस-सङ्घस्य रक्षणं सर्वकारस्य 'क्रूरतायाः' कृते 'देशस्य सम्मुखे गम्भीरतमविषयेषु अन्यतमम्' इति ।","""Unite 'leverage team' इत्यस्य अभिप्रायः अस्ति यत् ग्रान्जमाउथ् इत्यत्र प्रयुक्तानि एव रणनीतिः परिनियोजितुं शक्नोति ."" आन्दोलनकारिणां जनसमूहं गृहेषु प्रेषयित्वा ग्रान्जमाउथ प्रबन्धकानां उत्पीडनं कृतवान् | यूनिट्-मध्ये अभियानकाः सन्ति ये स्वं 'औद्योगिक-आतङ्कवादिनः' इति कथयन्ति । लीक् कृतानि निमेषाणि सूचयन्ति यत् 'लीवरेज टीम' इदानीं वैद्यान् लक्ष्यं कर्तुं योजनां कुर्वन् अस्ति . निजीस्वास्थ्यसेवाकम्पनीनां विरुद्धं 'प्रत्यक्षहस्तक्षेपस्य' विषये भयम् उत्पन्नम् .""" "सप्ताहान्ते ९० डिग्री फारेनहाइट् इत्यस्मात् अधिकं तापमानं वर्धमानं न्यूयॉर्कनगरे गोलीकाण्डस्य आकस्मिकवृद्धिः अभवत्, ७२ घण्टेषु २६ जनाः गोलिकाभिः पतिताः -- सप्त जनाः घातकाः न्यूयॉर्कनगरस्य मेयरः माइकल ब्लूमबर्ग् सोमवासरे अवदत् यत् यदा अस्माकं कृते उष्णतापमानं भवति तदा अपराधस्य दरं वर्धमानं दृश्यते इति वयं पश्यामः। परन्तु ब्लूमबर्ग् इत्यनेन बोधितं यत् वर्षस्य कृते नगरे गोलीकाण्डाः न्यूनाः सन्ति -- जनवरी १ दिनाङ्कात् आरभ्य १२७, यत् २०१२ तमस्य वर्षस्य समानकालात् ४० न्यूनम् अस्ति दशकं, अस्मिन् सप्ताहान्ते गोलीकाण्डं सहितम्"" इति ब्लूमबर्ग् अवलोकितवान् । एकः प्राध्यापकः कथयति यत् तापसूचकाङ्कः अपराधस्य दरः च सम्बद्धः भवितुम् अर्हति। बोस्टन्-नगरस्य नॉर्थईस्टर्न्-विश्वविद्यालये अपराध-विज्ञानस्य, कानूनस्य, सार्वजनिकनीतिस्य च प्राध्यापकः जेम्स् एलन फॉक्सः वदति यत्, ""शीतमौसमस्य उष्णमौसमस्य च मध्ये जीवनशैल्याः भेदः अस्ति फॉक्स इत्यनेन तापमानस्य अपराधस्य च सम्भाव्यसम्बन्धस्य विषये शोधः कृतः । तस्य निष्कर्षाः दर्शयन्ति यत् एते जीवनशैल्याः भेदाः हिंसकअपराधस्य विभिन्नस्तरस्य योगदानं कथं दातुं शक्नुवन्ति । ""शीतवायुषु विशेषतः मेघगर्जने जनाः अन्तः एव तिष्ठन्ति, हिंसकअपराधस्य दरः न्यूनः भवति । यदा उष्णः मौसमः भवति तदा जनाः अन्यैः सह अधिकं संवादं कुर्वन्ति, भवेत् ते मित्राणि, परिवारः, अपरिचिताः वा, अतः विग्रहस्य अवसराः वर्धन्ते ,"" शृगालः वदति । फॉक्सः कथयति यत् एषा प्रवृत्तिः तदा एव निरन्तरं भवति यदा अविश्वसनीयतया उष्णतां प्राप्नोति, एतावत् असह्यम् यत् अपराधिनः अपि सुस्ताः भवन्ति। ""यदा उच्च-९०-तमेषु भवति, विशेषतः १०० डिग्री-तः अधिकेषु, तदा जनाः केवलं अन्तःगृहं गत्वा वातानुकूलनयंत्रं अन्विषन्ति"" इति फॉक्सः अवदत् । परन्तु अस्य गतसप्ताहस्य समाप्तेः विषये किमपि निष्कर्षं निकासयितुं अकालः भवितुम् अर्हति इति जॉन् जे आपराधिकमहाविद्यालये विधिविभागस्य, पुलिसविज्ञानस्य, आपराधिकन्यायप्रशासनस्य च सहायकप्रोफेसरः प्रोफेसरः जॉन् एम. ""अहं मौसमस्य एकस्य अपि स्पाइकस्य, अपटिक् शूटिंग् इत्यस्य च विषये अधिकं बलं न दास्यामि"" इति शेन् अवदत् । ""वास्तविकता एषा यत् भवतः समीपे अस्मात् एकस्मात् प्रकरणात् पर्याप्तसूचना नास्ति यत् एतत् निष्कर्षं निकासयितुं शक्यते यत् उष्णवायुः अपराधवृद्ध्या सह सम्बद्धः अस्ति--विशेषतः गोलीकाण्डः, अस्मिन् सन्दर्भे। नवम्बर २०१२ तमे वर्षे न्यूयॉर्कनगरे अभिलेखविध्वंसकं ""हत्यारहितसोमवासरः"" अभवत् यदा पञ्चसु बरोषु कस्मिन् अपि बरो-नगरे वधः, छूरेण, गोलीकाण्डः, छूरेण वा एकः अपि सूचना न अभवत् इति न्यूयॉर्कपुलिसविभागस्य सूचना अस्ति ""८० लक्षजनसङ्ख्यायुक्ते नगरे एतत् असामान्यम् अस्ति, परन्तु वयं कदापि एकस्मिन् दिने तावत् न पठामः"" इति उपपुलिसआयुक्तः पौल् ब्राउनः अवदत्, यः अवदत् यत् ""स्मृतौ प्रथमवारं"" नगरे हिंसकतायां एतादृशी निश्चलता अभवत् अपराध। २०१२ तमस्य वर्षस्य समाप्तेः समये ब्लूमबर्ग् न्यूयॉर्क-नगरस्य ""अमेरिकादेशस्य सुरक्षिततमं बृहत्नगरं"" इति प्रशंसितवान्, एनवाईपीडी-संस्थायाः श्रेयः दत्तवान् । ""अमेरिकादेशस्य सुरक्षिततमं बृहत्नगरं पूर्वस्मात् अपेक्षया सुरक्षितं इति तथ्यं तेषां पुरुषाणां महिलानां च परिश्रमस्य दृढनिश्चयस्य च प्रमाणम् अस्ति ये प्रतिदिनं अस्माकं कृते स्वजीवनं रेखायां स्थापयन्ति -- अपि च एतत् सर्वं कर्तुं अस्माकं प्रतिबद्धतां प्रतिबिम्बयति बन्दुकहिंसां निवारयितुं सम्भवम्” इति ब्लूमबर्ग् अवदत्। अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः क्रिस बोयेट्, एडम् रेस् च योगदानं दत्तवन्तौ ।","""ब्लूमबर्ग्: """"यदा अस्माकं उष्णतापमानं भवति ... अपराधस्य दरः वर्धमानः इव दृश्यते"""" इति । परन्तु वर्षपर्यन्तं न्यूयॉर्कनगरे गोलीकाण्डाः न्यूनाः सन्ति . एकः प्राध्यापकः व्याख्यायते- """"शीतस्य ... उष्णस्य च मध्ये जीवनशैल्याः भेदाः विद्यन्ते"""" इति । अन्यः प्राध्यापकः कथयति यत् सप्ताहान्ते संख्यानां दोषं तापयितुं पर्याप्तं प्रमाणं नास्ति .""" """३० वर्षीयः २०१६ तमे वर्षे जाइन्ट्स्-क्लबस्य कृते हस्ताक्षरं कृतवान्, मार्क गार्साइड् इत्यनेन सह मताधिकारस्य कृते स्वस्य भविष्यं प्रतिबद्धः च अस्ति।"" २८ वर्षीयः गार्साइड् एडिन्बर्ग् कैपिटल्स् इति क्रीडासङ्घस्य सह चतुर्वर्षं व्यतीतवान् ततः अष्टमवर्षं यावत् क्लबे तिष्ठति । """"अहं पुनः आगत्य यथार्थतया प्रसन्नः अस्मि, बेल्फास्ट्-नगरे अन्यं ऋतुम् अपि ट्राफी-अनुसरणार्थं व्यतीतुं उत्साहितः अस्मि"" इति मार्टिनेल्लि अवदत् । मुख्यप्रशिक्षकः एडम् कीफः अवदत् यत् मार्टिनेल्लि """"लॉकररूमस्य परितः भवितुं महान् वयस्कः"""" आसीत् तथा च गार्साइड् इत्यस्य निवासस्य अपि विस्तारस्य विषये """"उत्साहितः"""" अस्ति। """"मार्कः बेल्फास्ट्-नगरे द्वौ लीग-उपाधिं प्राप्तवान्, तथैव अद्यतन-विश्वचैम्पियनशिप-सुवर्णं च प्राप्तवान् अस्ति तथा च सः अस्माकं रजतपदार्थानाम् अनुसरणस्य प्रमुखं भागं निर्वहति।"""" गार्साइड् जाइन्ट्स्-दलस्य सदस्यः आसीत् यः २०११-१२, २०१३-१४ च वर्षेषु लीग-चैम्पियनशिप-विजेतुं क्लबस्य साहाय्यं कृतवान्, यदा तु सः जीबी-राष्ट्रीयपक्षस्य भागः आसीत् यत् बेल्फास्ट्-नगरे आयोजिते सद्यःकाले विश्वचैम्पियनशिप्-क्रीडायां स्वर्णं प्राप्तवान्",बेल्फास्ट् जाइन्ट्स् इति क्रीडासमूहेन घोषितं यत् रक्षकः रायन् मार्टिनेलिः २०१७-१८ एलिट् लीग् सत्रस्य कृते पुनः आगमिष्यति। "ते गतरात्रौ अल्पपक्वं स्टेकं, रन्नी क्रीम ब्रूली च परोक्ष्य निर्मूलिताः। अधुना च मम रसोईनियमानां प्रियौ हैरी क्रिस्टो च स्वीकृतवन्तौ यत् तेषां पाककला प्रायः सिद्धापेक्षया न्यूना आसीत् यतोहि ते स्वसहप्रतियोगिनां गपशपं कर्तुं अधिकं केन्द्रीकृताः आसन्। मेलबर्ननगरस्य प्रेमालापकारिणः मित्राणि बुधवासरे टीवी-रेडियो-माध्यमेषु प्रकटितवन्तः यत्र ते २५ वर्षीयः हैरी-२१ वर्षीयः तस्मानिया-देशस्य प्रतियोगिनी बियन्का-इत्येतयोः रोमान्स्-अफवाः विषये कोय-रूपेण तिष्ठन्ति स्म छेड़खानी मित्राणि : हैरी क्रिस्टो च बुधवासरे सनराइज् तथा रेडियो शो मध्ये दृश्यन्ते स्म यतः ते My Kitchen Rules इत्यस्मात् निर्मूलिताः अभवन् । २६ वर्षीयः क्रिस्टो अपि बालकानां द्विजयोः हेलेना-विक्की-योः मध्ये दुर्रक्तस्य संकेतं दत्तवान् । हैरी क्रिस्टो च द्विजयोः विरुद्धं कठिनं आकस्मिकमृत्युनिराकरणं कृत्वा युद्धं कृतवन्तौ परन्तु अन्ततः मंगलवासरे रात्रौ प्रकरणे पराजितौ। क्रिस्टो बुधवासरे प्रातः नोवाएफएम इत्यत्र उपस्थितः यत्र सः पृष्टः यत् एमकेआर-पाकशालायाः विषये सः किं अधिकं त्यक्ष्यति इति। 'अहं निश्चितरूपेण वदामि यत् प्रेमालापः - पाकः द्वितीयः भवति' इति सः फिट्जी विप्पा च अवदत् । विचलितः : मेलबर्नतः सहचराः अवदन् यत् ते पाककलायां अपेक्षया बालिकानां गपशपं कर्तुं अधिकं केन्द्रीकृताः आसन् . क्रिस्टो वेवएफएम इत्यस्य हॉट् ब्रेकफास्ट् इत्यत्र अपि उपस्थितः यत्र सः हैरी-तस्मानिया-छात्रा बियन्का-योः मध्ये रोमान्स्-अफवाः विषये कोय-रूपेण स्थितवान् । 'किं ते तत् उपरि प्राप्तवन्तः ?' रेडियोप्रस्तोता ट्रेविस् इत्यनेन पृष्टम्। 'पश्यतु अहं किमपि अवगतः अस्मि यत् अधः गतं...' इति क्रिस्टो अवदत्, ततः पूर्वं ट्रेविस् इत्यनेन बाधितः। 'मेट त्वं बकवासपूर्णः असि।' आगच्छतु क्रिस्टो' इति सः अवदत् । क्रिस्टो प्रतिवदति स्म यत् - पश्यन्तु अहं केवलं भवन्तं वदामि यत् मया सर्वेभ्यः उक्तम्। यावत् अहं जानामि वयं केवलं सुसहचराः स्मः तथा च हैरी, बियन्का च... सुहृदः।' दुष्टं रक्तम् ? २६ वर्षीयः क्रिस्टो बालकानां द्विजयोः हेलेना विक्की च मध्ये तनावः अस्ति इति संकेतं दत्तवान् । पूर्व एमकेआर पाककर्त्ता अपि सूचितवान् यत् बालकानां द्विजयोः विक्की हेलेना च मध्ये तनावाः सन्ति ये तान् स्पर्धायाः बहिः कृतवन्तः। 'हेलेना विक्की च मम न रोचते, परन्तु अहं यथा च स्पर्धायाः विषये गमिष्यामि तथा अहं तत्र उपविश्य न गच्छामि ""वयं सर्वे जानीमः हैरी क्रिस्टो च पाकं कर्तुं न शक्नुवन्ति तथा च ते जनाः एव वयं इच्छामः to cook against,”' he said. 'इदं केवलं न अहम् अतः अहं केवलं तेषां सह सम्बन्धं कर्तुं न शक्नोमि। 'मम ते रोचन्ते, ते शिष्टाः एव न सन्ति, परन्तु अहं अनुमानं करोमि यत् केवलं अहं तेषां जनानां रूपेण सम्बन्धं कर्तुं न शक्नोमि। ' . Bromance: मेलबर्नस्य बालकाः स्पर्धां न त्यक्तवन्तः पूर्वं क्रिस्टो मनुतः स्वस्य Bearnaise sauce कृते अभिनन्दनचुम्बनं प्राप्तवान् ।क्रिस्टो तथा सर्वोत्तममित्रः Harry च Channel Seven प्रातःकाले Sunrise इत्यत्र अपि उपस्थितौ, यत्र ते स्वीकृतवन्तः यत् तेषां खाद्यसम्बद्धा योजना नास्ति भविष्यस्य कृते।'वयं तस्मिन् एकस्मिन् भवतः समीपं पुनः आगमिष्यामः। यतः एतावता एषः सुन्दरः कठिनः मार्गः अभवत्, वयं तावत् दुर्घटना-उष्णाः न स्मः,' इति हैरी आयोजकौ डेविड् कोच्, सामन्था आर्मेटेज् च अवदत्।'वयं भोजने प्रवेशं कर्तुं शक्नुमः , वयं न जानीमः। वयं जनसमूहं इतः परं क्षतिं कर्तुम् न इच्छामः...' ततः क्रिस्टो स्वसहचरस्य वाक्यं समाप्तुं कटितवान्: 'अस्माकं स्वादिष्टैः व्यञ्जनैः सह!' रोमास् अफवाः: क्रिस्टो कोय अभवत् यदा पृष्टः यत् तस्मानिया-देशस्य छात्रा बियान्का (21) 25 वर्षीयेन हैरी इत्यनेन सह हुक् अप कृतवान् वा क्रिस्टो 'गुड किस्सर' मनु इत्यस्मात् स्वस्य स्मूच् इत्यस्य विषये अपि उक्तवान्, यत् सः गतरात्रौ एलिमिनेशन-राउण्ड्-मध्ये बेअर्नेज्-चटनीम् सम्यक् पाकयितुं प्राप्तवान्। 'अहो सः आश्चर्यजनकः अस्ति।अहं वदामि किं, सः सनसनीभूतः अस्ति तथा च अहं अनुभवामि यत् मया विशेषं चुम्बनं प्राप्तम् यतः सः प्रायः द्विगुणं चुम्बनं ददाति अहं च केवलं एकं प्राप्तवान्' इति सः अवदत्।'अतः अहं अनुभवामि यत् भवतु अहं अद्वितीयः अस्मि मनुं प्रति अहं न निश्चितः।' मित्राणि गृहे अपि च प्रतियोगितायाः अन्तः अपि स्वस्य बालकत्वस्य आकर्षणेन, चंचलमार्गेण च प्रशंसकान् जित्वा आलिंगयन्तु अलविदा: स्पष्टं आसीत् यत् सुन्दरस्य हैरी इत्यस्य उपस्थितिः बियान्का द्वारा गम्यते यतः सा मंगलवासरे रात्रौ प्रकरणे तस्य बाहून् लपेटितवती ।प्रतियोगी बियन्का – यः has been romantically linked to Harry off-screen – appeared the most upset by their elimination on Tuesday night’s show as she throw her arms around Harry for one last goodbye.बियान्का न शक्नोति स्म किन्तु अश्रुपातं न कृतवती यदा घोषितं यत् बालकाः पतिताः आसन् fallen short in the sudden death challenge.'वयं वास्तवं, वास्तवमेव हैरी-क्रिस्टो-योः स्मरणं करिष्यामः' इति सा अवदत्, 'अहं विदां कर्तुम् न इच्छामि!' हैरी द वेस्ट् आस्ट्रेलियान् इत्यस्मै अवदत् यत् सः अद्यापि बियान्का इत्यस्याः सहभागिना थलिया इत्यस्य च सम्पर्कं कुर्वन् अस्ति, तथैव अन्यैः प्रतियोगिभिः जोश तथा डैनियल, उएल तथा शैनेल् तथा क्लो तथा केली इत्यनेन सह चुम्बनं अलविदा: आकर्षकः मेलबर्नियनः बियन्का इत्यस्मै कोमलं विदाईचुम्बनं दत्तवान्","""मेलबर्न्-नगरस्य मित्राणि स्वीकुर्वन्ति यत् प्रेमालापः प्रथमं , पाककला द्वितीयं च आसीत् |"" क्रिस्टो कोय यदा हैरी , बियान्का च सम्बद्धानां रोमान्स् अफवानां विषये पृष्टः | एमकेआर प्रियाः अपि द्विजयोः हेलेना विक्की च सह दुष्टरक्तस्य संकेतं ददति | मंगलवासरे रात्रौ प्रकरणे हैरी क्रिस्टो च निर्मूलितौ अभवताम् .""" "एकः स्पा-प्रबन्धकः तृतीय-उपाधि-दाहं प्राप्तवान् यदा सुगन्धित-मोमबत्ती-इत्यनेन एसिटोन्-इत्यस्य प्रकाशः कृतः, यस्य उपयोगेन सा वृद्धायाः नखानां शोधनं करोति स्म । लङ्काशायर-राज्यस्य लिथम् सेण्ट् एन्स्-नगरस्य चतुर्तारक-डाल्मेनी-होटेल्-इत्यत्र कार्यं कुर्वती जूलिया-मैक्केओन्-इत्यस्याः हस्ताः, बाहूः, वक्षःस्थलं, उदरं च दुर्घटितम् अभवत्, दुर्घटनायाः अनन्तरं त्वक्-ग्राफ्ट् कृत्वा मासत्रयं यावत् चिकित्सालये व्यतीतव्यम् आसीत् अद्य ब्लैकपूल् मजिस्ट्रेट् न्यायालयेन श्रुतं यत् ३८ वर्षीयः श्रीमती मैककियोन् अपि आघातोत्तरतनावविकारेण पीडितः अस्ति। ९६ वर्षीयः मैरी हेवर्थ् इति ग्राहकः अक्षतिः अभवत् । जूलिया मेक्केओन् (चित्रे, वामभागे) ग्राहकस्य अङ्गुलीनां नखानां शोधनार्थं प्रयुक्तायाः एसीटोन् इत्यस्य प्रकाशं कृत्वा सुगन्धितमोमबत्तीं कृत्वा तस्याः हस्तौ, बाहून्, वक्षसि च दग्धा अभवत् यदा म्याक्केओन् महोदया स्वस्य उपरि, मोमबत्तीयाः च उपरि रसायनं प्रक्षिप्तवती तदा एव दुर्घटना अभवत् । तस्याः साहाय्यार्थं कर्मचारी त्वरितम् अगच्छत् किन्तु तस्याः तृतीय-उपाधि-दाहः अभवत्, तस्मात् त्वचा-कलम-स्थापनं कर्तव्यम् आसीत् । गतवर्षस्य जनवरीमासे एषा दुर्घटना अभवत् यदा होटेलस्य पूलक्षेत्रे स्पा-उपचारस्य समये श्रीमती मेकियोन् स्वस्य उपरि एसीटोन्-इत्येतत् प्रक्षिप्तवती। सुगन्धितचायप्रकाशस्य मोमबत्तीयाः उपरि अपि द्रवः प्रक्षिप्तः यस्य उपयोगः अलङ्कारिकदीपके प्रयुक्तः आसीत् ततः परं श्रीमती मैककियोन् ज्वालाभिः आक्रान्तवती तस्याः साहाय्यार्थं कर्मचारी त्वरितरूपेण आगत्य ज्वालाः निवारयितुं समर्थः अभवत्, परन्तु श्रीमती म्याकिओन् पूर्वमेव अतीव दुर्गता आसीत् । अभियोजकः माइकल हेटन क्यूसी अवदत् यत् - 'सैलून-प्रबन्धिका श्रीमती मैक केओन् सार्धद्विलीटरस्य शीशकात् एसीटोन्-इत्यनेन सिक्तं पैड्-इत्यस्य उपयोगं कुर्वती आसीत् । 'पुटं सौन्दर्यज्ञस्य बाहुशरीरे मेजस्य च उपरि प्रक्षिप्तं, सिञ्चति च।सा तस्याः वस्त्रेण सह चायप्रकाशप्रकारस्य मोमबत्तीयाः नग्नज्वालातः प्रज्वलितवती यत् प्रज्वलितं मुक्तशिखरदीपके स्थापितं च। 'दण्डः तस्याः साहाय्यार्थं अगच्छत् किन्तु तस्याः विस्तृतं त्वक्-कलमं कर्तव्यम् आसीत् तेषु केचन पूर्णगभीरताः।' 'स्थानीयपरिषद् अन्वेषणं कृत्वा ज्ञातवती यत् होटेलकम्पनी स्वकर्मचारिणां रक्षणार्थं स्वकर्तव्ये असफलतां प्राप्तवती।यदा महत्त्वपूर्णरूपेण खतरनाकं उत्पादं इति ज्ञायते तस्य उपयोगस्य विषये प्रशिक्षणं नासीत्, पर्यवेक्षणं च नासीत्। 'अनुसन्धानेन ज्ञातं यत् पूर्वं एसीटोनस्य प्रसारणं जातम् आसीत् तथा च कम्पनीं पूर्वं स्वास्थ्यसुरक्षाविषयेषु चेतावनी दत्ता आसीत्।' गतवर्षस्य जनवरीमासे लङ्काशायर-नगरस्य लिथम् सेण्ट् एन्स्-नगरस्य चतुर्तारक-डाल्मेनी-होटेल्-इत्यत्र एषः दुर्घटना अभवत् । डालमेनी होटेल् लिमिटेड् १६,००० पाउण्ड् दण्डं दत्त्वा कम्पनीं ९,०७५ पाउण्ड् व्ययस्य दानाय आदेशं दत्त्वा जिलान्यायाधीशः जोआन् हिर्स्ट् अवदत् यत् - 'महिलायाः शरीरे महत्त्वपूर्णाः भयानकाः च दाहाः अभवन् 'ततः तस्याः आत्मसम्मानस्य हानिः अभवत्, तस्याः विवाहः अपि प्रभावितः अभवत्, तस्याः सामाजिकजीवनं अपि प्रभावितम् अस्ति ।' 'होटेलः स्वास्थ्यस्य सुरक्षायाश्च पूर्वं चेतावनीम् अङ्गीकृतवान्।' एसीटोनस्य उपयोगेन पूर्वं समस्याः आसन्, सुरक्षायां व्यवस्थितविफलता, कर्मचारिणां कृते जोखिमः च आसीत् ।' चार्ल्स लेवेरी इत्यस्य रक्षणं कुर्वन् अवदत् यत् - 'होटेलस्य निदेशकाः यत् घटितं तस्य विषये अतीव खेदं अनुभवन्ति । तेषां मतं यत् तेषां कर्मचारिणां सदस्येन क्रीतस्य पुटस्य आकारः नखवार्निशं उद्धर्तुं उपयोगाय अनुपयुक्तः आसीत् । 'एकत्र षड्यंत्रं कृत्वा असफलतायाः कारणेन उत्पन्नस्य घटनायाः अनन्तरं कम्पनी स्वास्थ्यसुरक्षापरामर्शदातृन् आनयत्, यत्किमपि समस्यां च सर्वथा सम्बोधितवती अस्ति।' २००६ तमे वर्षात् स्पा-स्थले कार्यं कुर्वती श्रीमती मेक्केओन् इदानीं पुनः कार्ये अस्ति किन्तु स्वनियोक्तृणां विरुद्धं क्षतिपूर्तिदावान् आरब्धा ।","""३८ वर्षीयः जूलिया मेक्केओन् इत्यस्याः स्त्रियाः नखानां शोधनार्थं एसीटोनस्य शीशकस्य उपयोगं कुर्वती आसीत् ."" चिकित्सायाम् सा बाहुहस्तवक्षःस्थले च रसायनं प्रक्षिप्तवती । सुगन्धितचायप्रकाशस्य मोमबत्तीयाः प्रकाशं कृत्वा तस्य ज्वालामुखी अभवत् | श्रीमती McKeown भृशं दग्धा, ९६ वर्षीयः ग्राहकः अक्षतः आसीत् . स्पा प्रबन्धकः त्वक् कलमं कृत्वा मासत्रयं यावत् चिकित्सालये व्यतीतवान् | अद्य होटेले १६,००० पाउण्ड् दण्डः दत्तः, ९,०७५ पाउण्ड् व्ययः दातुं आदेशः अपि दत्तः .""" "रविवासरे सिड्नीनगरस्य बोण्डी-तीरे विलासिनी-अपार्टमेण्ट्-सङ्कुलस्य बहिः स्वस्य परममित्रेण, आस्ट्रेलिया-देशस्य तृतीय-धनवान्-पुरुषेण सह सार्वजनिक-वीथि-युद्धस्य दोषः एकः शीर्ष-दूरदर्शन-कार्यकारी गृहीतवान् नाइन इन्टरटेन्मेण्ट् इत्यस्य मुख्यकार्यकारी ४७ वर्षीयः डेविड् गिन्गेल् इत्यनेन उक्तं यत् सः सिड्नी-नगरस्य अनन्य-उपनगरे स्थितस्य ४६ वर्षीयस्य अरबपति-कैसिनो-मोगुल्-जेम्स्-पैकर-इत्यनेन सह विवादस्य आरम्भं कृतवान् श्री गिन्गेल् इत्यनेन स्वीकृत्य अपि यत् सः युद्धं प्रेरितवान्, तथा च कोऽपि शिकायतां न कृता, अधुना पुलिसाः अस्याः घटनायाः अन्वेषणं कुर्वन्ति यत् अद्य प्रातःकाले सम्पूर्णे आस्ट्रेलियादेशे वृत्तपत्रेषु व्यापकरूपेण प्रकाशितं च। दुष्टता प्रबन्धित: डेविड् गिन्गेल्, वामभागे, स्वीकृतवान् यत् सः स्वस्य अरबपतिः सर्वोत्तममित्रः जेम्स् पैकर इत्यनेन सह युद्धं आरब्धवान्, यस्य चित्रं मंगलवासरे एव कृष्णनेत्रेण दृश्यते, सिड्नीनगरस्य पैकरस्य विलासिनी अपार्टमेण्टखण्डे गिन्गेल् महोदयस्य पैकरमहोदयस्य च पितरौ ऑस्ट्रेलियादेशे दूरदर्शन-उद्योगे क्रान्तिं कृतवन्तः तथा च उच्चविद्यालयात् परममित्रत्वस्य सङ्गमेन विवाहेषु परस्परं श्रेष्ठाः पुरुषाः आसन् पश्चात् गिन्गेल् महोदयस्य दूरदर्शनकम्पनी द नाइन नेटवर्क् इत्यनेन एकं वक्तव्यं प्रसारितम् यत्र सः रविवासरे जेम्स् मिस्टर पैकरस्य फ्लैट् इत्यस्य बहिः कर्ब् इत्यत्र युद्धस्य दोषं स्वीकृतवान्। ‘डेविड् गिन्गेल् पुलिस यत् कार्यं करोति तस्य आदरं करोति, तेषां अन्वेषणस्य पूर्णतया सहकार्यं करिष्यति’ इति वक्तव्ये उक्तम्। ‘सः अपि पूर्णतया स्वीकुर्वति यत् सः एव घटनायाः प्रेरकः आसीत्’ इति तत्र उक्तम् । ‘स्पष्टतया यदि सः क्रुद्धभावेन श्री पैकरस्य परिसरे न उपस्थितः स्यात्, तर्हि सम्मुखीकरणं कदापि न स्यात्।’ ततः परं प्रातःकाले: टीवी-प्रमुखः डेविड् गिन्गेल् सोमवासरे, युद्धस्य परदिने जेम्स् पैकरस्य बोण्डी बीच-गृहात् त्यजति किञ्चित् उत्तमं दृश्यते: जेम्स् पैकरस्य शाइनरः मंगलवासरे अपराह्णे स्वच्छः आसीत् यदा सः सिड्नीनगरे स्वमातुः रोज् इत्यनेन सह बहिः चित्रितः आसीत् । पैकरमहोदयस्य, गिङ्गेलमहोदयस्य दीर्घकालीनमित्रस्य च लच्लान् मुर्डोक् इत्यस्य नेतृत्वे न्यूज कॉर्प इत्यनेन रविवासरे बोण्डीबीच् इत्यत्र बहिः पैकरमहोदयस्य विलासिनी अपार्टमेण्टस्य चित्राणां कृते २,००,००० डॉलरात् अधिकं धनं दत्तम् इति कथ्यते। जेम्स् पैकरः क्राउन रिसोर्ट्स् इत्यस्य अध्यक्षः अस्ति, तस्य रुचिः आस्ट्रेलिया, मकाऊ, मनिला इत्यादिषु कैसिनोषु अस्ति । फोर्ब्स् इति पत्रिकायां तं आस्ट्रेलियादेशस्य तृतीयः धनी इति सूचीकृतः यस्य मूल्यं अनुमानतः ६.६ अब्ज डॉलर अस्ति तथा च सः सुपरमॉडेल् मिराण्डा केर् इत्यस्याः सह डेटिङ्ग् करोति इति कथ्यते । कथ्यते यत् पैकरमहोदयस्य अपार्टमेण्टस्य समीपे निरुद्धं दूरदर्शनचैनलस्य वैनं दृष्ट्वा नाइनः तं मिस् केर् च एकत्र ग्रहीतुं प्रयतन्ते इति कल्पयित्वा गिन्गेल् महोदयाय क्रुद्धपाठान् प्रेषितवान् नव कर्मचारी निक टोकिच् पश्चात् अवदत् . संवाददातारः यत् सः पैकरमहोदयस्य समीपे निवसति स्म , वैनं गृहम् आनयत् च | सोमवासरे प्रातःकाले प्रातःकाले कार्यस्य कृते रात्रौ यावत्। श्री . पैकरः अधुना एव जेरुसलेमतः सिड्नीनगरं गृहं प्रत्यागतवान् आसीत् , तस्य साक्षात्कारः . एकः क्रुद्धः श्री गिन्गेल् स्वस्य फ्लैट् आगत्य स्वस्य वाहनागमनमार्गं अवरुद्धवान्। तस्य सर्वस्य कारणम् ? पैकरः तदा क्रुद्धः इति कथ्यते यदा सः चिन्तितवान् यत् गिन्गेल्-जालस्य टीवी-वैन् तं तस्य कथित-नवीन-सखी-सुपरमॉडेल् मिराण्डा केर्-इत्यनेन सह ग्रहीतुं प्रयतते, यस्याः चित्रं युद्धस्य दिने सिड्नी-नगरे स्वपुत्रेण फ्लिन्-इत्यनेन सह दृश्यते तस्य पार्श्वे : डेविड् गिन्गेल् जेम्स् पैकरस्य सर्वोत्तमः पुरुषः आसीत् यदा सः २००७ तमे वर्षे पूर्वपत्न्या एरिका इत्यनेन सह विवाहं कृतवान् (चित्रे) सर्वोत्तमः पुरुषः : जेम्स् पैकरस्य २००७ तमे वर्षे विवाहे तथा एरिका बैक्स्टर् (ऊर्ध्वं, वामभागे), फ्रान्सदेशस्य दक्षिणदिशि, डेविड् गिन्गेल् . (उपरि दक्षिणतः, विवाहमञ्चे) Packer -इत्यस्य पार्श्वे स्थितवान् । गिन्गेल् महोदयः उद्घोषयन् श्रूयते यत् - 'अहं अपि न जानामि यत् भवान् f****** ऑस्ट्रेलियादेशे अस्ति' इति, मुष्टिप्रहारस्य विडियो-दृश्येषु । पैकरमहोदयस्य चालकः सुरक्षारक्षकः च तान् पृथक् कर्तुं प्रयत्नं कुर्वन्तौ युगलौ कतिपयानि निमेषाणि यावत् युद्धं कृतवन्तौ । पैकरमहोदयः गिन्गेल् महोदयः च सोमवासरे संयुक्तमाध्यमवक्तव्यं प्रकाशितवन्तौ यत् तेषां मते युद्धविषये अन्तिमवचनं भविष्यति। ‘वयं ३५ वर्षाणि यावत् मित्राणि स्मः, अद्यापि स्मः’ इति ते अवदन् । ‘तस्मिन् काले अस्माकं उचितभागः उत्थान-अवस्था अभवत्।’ न्यू साउथवेल्स-राज्यस्य पुलिस-पुलिसः मंगलवासरे उक्तवान् यत् ते अस्य मेलस्य अन्वेषणं कुर्वन्ति तथा च आधिकारिकशिकायतां न कृता अपि कस्यापि साक्षिणः अग्रे आगन्तुं आह्वानं कृतवन्तः। क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""डेविड् गिन्गेल् स्वीकृतवान् यत् सः जेम्स् पैकर इत्यनेन सह युद्धं आरब्धवान् ."" मीडियाकार्यकारी अरबपतिव्यापारी च बाल्यकाले मित्राणि सन्ति | पैकरस्य बोण्डी बीच फ्लैट् इत्यस्य बहिः वीथिकायां युगलं ग्रहणं कुर्वन् आसीत् । पैकरः ऑस्ट्रेलियादेशस्य तृतीयः धनी अस्ति तथा च मिराण्डा केर् इत्यस्याः सह डेटिङ्ग् कर्तुं अफवाः अस्ति । तस्य परममित्रः गिन्गेल् नाइन इन्टरटेन्मेण्ट् इत्यस्य मुख्यकार्यकारी अस्ति .""" "फीफा-सङ्घस्य उपाध्यक्षः जॉर्डनदेशस्य राजकुमारः अली बिन् अल हुसैनः विश्वशासकसंस्थायाः अध्यक्षपदार्थं स्थास्यति इति घोषितवान्। राजकुमारः अली, यः फीफा-कार्यकारीसमितेः सदस्यः अपि अस्ति, जॉर्डन्-फुटबॉल-सङ्घस्य प्रमुखः च अस्ति, सः अस्मिन् वर्षे मे-मासे शीर्ष-कार्यार्थं वर्तमान-सेप्-ब्लैटर-, फ्रांस-देशस्य जेरोम्-शैम्पेन-योः विरुद्धं स्थास्यति 'अहं फीफा-सङ्घस्य अध्यक्षतां याचयामि यतोहि मम विश्वासः अस्ति यत् प्रशासनिकविवादात् दूरं पुनः क्रीडायां ध्यानं स्थापयितुं समयः अस्ति' इति सः www.jfa.com इत्यत्र विज्ञप्तौ अवदत् फीफा-उपाध्यक्षः जॉर्डनदेशस्य राजकुमारः अली बिन् अल हुसैनः फुटबॉलस्य शीर्षकार्यस्य कृते धावति . 'एषः निर्णयः सुलभः नासीत् ।' विगतमासेषु सावधानीपूर्वकं विचारेण, आदरणीयैः फीफा-सहकारिभिः सह बहुविमर्शानन्तरं च एतत् आगतं । 'मया श्रुतः सन्देशः, पुनः पुनः, परिवर्तनस्य समयः अस्ति इति।' विश्वस्य क्रीडा विश्वस्तरीयं शासकसंस्थां अर्हति - अन्तर्राष्ट्रीयसङ्घः यः सेवासङ्गठनम् अस्ति तथा च नीतिशास्त्रस्य, पारदर्शितायाः, सुशासनस्य च आदर्शः अस्ति।' ब्लैटरः १९९८ तमे वर्षात् फीफा-अध्यक्षपदं धारयति, मे-मासस्य २९ दिनाङ्के ज्यूरिच्-नगरे ६५ तमे फीफा-सम्मेलने पञ्चमवारं प्रत्याशी भविष्यति ।२०१८, २०२२ च विश्वस्य पुरस्कारस्य निर्णयस्य विषये अन्तिमेषु मासेषु शासकीयसंस्था विवादेन व्याप्तवती अस्ति रूस-कतार-देशयोः कपाः । राजकुमारः अली सेप् ब्लाटर (दक्षिणे) इत्यस्य चुनौतीं दास्यति, यः फिफा-अध्यक्षत्वेन पञ्चमपदार्थं प्रत्याशी अस्ति . अमेरिकनवकीलः माइकल गार्शिया इत्यनेन प्रतियोगितानां बोलीविषये ४३० पृष्ठीयं प्रतिवेदनं निर्मितम् परन्तु विश्वकपस्य आतिथ्यं कर्तुं रूस-कतार-देशयोः मुक्तिं कर्तुं निष्कर्षान् चुनौतीं दत्त्वा अपीलं हारयित्वा फीफा-संस्थायाः नैतिकता-अनुसन्धाता इति पदं त्यक्तवान् कार्यकारिणीसमित्या दिसम्बरमासे सर्वसम्मत्या सहमतिः अभवत् यत् विश्वकपनिविदाविषये गार्शिया-प्रतिवेदनस्य 'उचितं' रूपं प्रकाशितव्यम् इति। मोरक्कोदेशे एकस्मिन् सत्रे अधिकारिणः मतदानं विना प्रस्तावस्य सहमतिम् अददात् - परन्तु यावत् नैतिकतासमित्याः त्रयाणां फीफा एक्स्को सदस्यानां - स्पेनस्य एन्जेल् विलार् ल्लोना, बेल्जियमस्य मिशेल डी'हूघे, थाईलैण्ड्देशस्य वोरावी माकुडी च - विरुद्धं आरोपः न प्रकाशितः तावत् किमपि प्रकाशितं न भविष्यति निबद्धः । 'शीर्षकाणि फुटबॉलविषये भवेयुः, न तु फीफा विषये' इति राजकुमारः अली अपि अवदत् । 'फीफा एकस्याः क्रीडायाः सेवायै विद्यते यत् विश्वस्य सर्वेभ्यः कोटि-कोटि-जनानाम् एकीकरणं करोति, भिन्न-भिन्न-विविध-राजनैतिक-धार्मिक-सामाजिक-सम्बद्धानां जनानां, ये ""विश्वस्य क्रीडायाः"" आनन्दे एकत्र आगच्छन्ति फुटबॉलसङ्घस्य अध्यक्षः ग्रेग् डाइक् अवदत् यत् - 'अहं व्यक्तिगतरूपेण राजकुमारस्य अली इत्यस्य फीफा-राष्ट्रपतिपदार्थं स्थातुं निर्णयस्य स्वागतं करोमि।' अतीव महत्त्वपूर्णं यत् ब्लाटरमहोदयस्य विरुद्धं विश्वसनीयः उम्मीदवारः तिष्ठति तथा च राजकुमारः अली निश्चितरूपेण एव अस्ति।' जुलैमासे चित्रितः एफए अध्यक्षः ग्रेग् डाइकः प्रिन्स अली इत्यस्य सेप् ब्लाटर इत्यस्य विरुद्धं स्थातुं निर्णयस्य स्वागतं कृतवान् । राजकुमारः अली १९९९ तमे वर्षात् जॉर्डन्-फुटबॉल-सङ्घस्य अध्यक्षत्वेन कार्यं कृतवान् अस्ति तथा च एकवर्षेण अनन्तरं पश्चिम-एशिया-फुटबॉल-सङ्घस्य स्थापनां कृतवान् यस्मिन् १३ भिन्नाः राष्ट्राः सन्ति ३९ वर्षीयः अयं खिलाडी अमेरिकादेशे कनेक्टिकट्-नगरस्य सैल्सबरी-विद्यालये शिक्षितः, यत्र सः मल्लयुद्धकर्तृत्वेन प्रभावितः अभवत्, ततः पूर्वं यूके-देशस्य रॉयल-सैन्य-अकादमी-सैण्डहर्स्ट्-इत्यत्र गतः सः जॉर्डन-विशेषसेनायाः मार्गनिर्मातृरूपेण कार्यं कृतवान् अस्ति तथा च १९९९ तमे वर्षे प्रिन्स्टन्-विश्वविद्यालयात् स्नातकः अभवत् ।अली इत्यस्य विवाहः अल्जीरिया-देशे जन्म प्राप्य Rym Brahimi इत्यनेन सह अधुना राजकुमारी Rym इत्यनेन सह अभवत्, यः पूर्वं CNN इत्यस्य पत्रकाररूपेण कार्यं कृतवान्, संयुक्तराष्ट्रसङ्घस्य राजनयिकस्य लखदार ब्राहिमी इत्यस्य पुत्री च अस्ति तेषां द्वौ बालकौ स्तः। फ्रांसीसी जेरोम शैम्पेन अपि १९९८ तमे वर्षे आरब्धस्य ब्लाटरस्य शासनस्य समाप्त्यर्थं आव्हानं करिष्यति । फुटबॉल-क्रीडायां तस्य उपलब्धिषु महिलाक्रीडायां हिजाब-प्रतिबन्धस्य फिफा-सङ्घटनस्य उत्थापनस्य तस्य समर्थनम् अपि अस्ति । अली तेषु फीफा-अधिकारिषु अन्यतमः आसीत् ये गार्शिया-प्रतिवेदनस्य प्रकाशनस्य आह्वानं कृतवन्तः । शैम्पेनः पूर्वः फीफा-सङ्घस्य उपमहासचिवः अस्ति । नामाङ्कनं ३१ जनवरीतः पूर्वं कर्तव्यम् अस्ति।","""फिफा-राष्ट्रपतिनिर्वाचने भागं गृह्णीयात् जॉर्डनस्य उपराष्ट्रपतिः राजकुमारः अली ."" वर्तमानप्रमुखः सेप् ब्लाटरः फ्रान्सस्य जेरोम शैम्पेन च अपि प्रतिस्पर्धां कर्तुं . १९९८ तमे वर्षात् फीफा - अध्यक्षत्वेन पञ्चमपदार्थं प्रत्याशी ब्लाटरः |""" """रीड् आर्गाइल् इत्यस्मै अग्रतां दत्तवान् यदा सः बॉबी रीड् इत्यस्य स्कफ्ड् शॉट् इत्यत्र परिवर्तयति स्म, ततः पूर्वं एरोन् डेविस् इत्यनेन अर्धसमयस्य स्ट्रोक् इत्यत्र ग्रीक्स् लेवल इत्यस्य शिरः कृतः। रूबेन् रीड् इत्यस्य पेनाल्टी इत्यनेन तस्य पक्षः पुनः अग्रे स्थापितः, यतः मैट् ओक्ले इत्यनेन लुईस् अलेस्साण्ड्रा इत्यस्य पेटीमध्ये फाउल् कृतम् । आर्गाइल इत्यनेन टॉम निकोल्स् इत्यस्य उपरि दुष्टं टैकल् कृत्वा ओली ली इत्यस्य प्रेषणं कृत्वा अपि रूबेन् रीड् इत्यनेन स्वपक्षस्य तृतीयं गृहं बण्डल् कृतम् । अधुना जॉन् शेरिडन् इत्यस्य टीमः अन्तिमचतुर्णां क्रीडासु विजयं प्राप्तवान्, एक्सेटरः षट् क्रीडासु विजयहीनः अस्ति । मैचः समाप्तः, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३। द्वितीयः अर्धः समाप्तः, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३। रायन् ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन हस्तकन्दुकम्। प्रयासः रक्षितः। एलेक्स् निकोल्स् (एक्सेटर सिटी) इत्यस्य शिरः पेटी-केन्द्रात् गोलस्य उपरितन-केन्द्रे रक्षितम् । रायन ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन फाउलः । आक्रामक अर्धभागे मैट् ओक्ले (एक्सेटर सिटी) मुक्तकिकं जित्वा । कोणे, एक्सेटर-नगरम्। तारेइक् होम्स्-डेनिस इत्यनेन गोलः । रायन ब्रन्ट् (प्लाइमाउथ आर्गाइल) इत्यनेन फाउलः । मैट् ओक्ले (एक्सेटर सिटी) दक्षिणपक्षे मुक्तकिकं जित्वा । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। बॉबी रीड् इत्यस्य स्थाने डोमिनिक ब्लिजार्ड् अस्ति । प्रयासः चूकितः। एलेक्स् निकोल्स (एक्सेटर सिटी) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः केवलं किञ्चित् अति उच्चः अस्ति। प्रतिस्थापन, एक्सेटर सिटी। स्कॉट् बेनेट् इत्यस्य स्थाने एलेक्स् निकोल्सः अस्ति । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। रूबेन् रीड् इत्यस्य स्थाने रायन् ब्रुण्ट् अस्ति । ध्येय! एक्सेटर सिटी १, प्लायमाउथ आर्गाइल ३.रूबेन् रीड् (प्लाइमाउथ आर्गाइल) इत्यनेन गोलस्य केन्द्रं प्रति अत्यन्तं निकटतः गोलस्य दक्षिणपादेन गोलः। प्रतिस्थापन, एक्सेटर सिटी। क्लिण्टन मॉरिसनस्य स्थाने डेविड् व्हीलरः अस्ति । तारेइक् होम्स्-डेनिस् (प्लाइमाउथ आर्गाइल) रक्षात्मके अर्धे मुक्तकिकं जित्वा। Liam Sercombe (Exeter City) इत्यनेन फौल् कृतम् । प्रयासः चूकितः। टॉम निकोल्स (एक्सेटर सिटी) इत्यस्य शिरः पेटी-केन्द्रात् समीपे अस्ति, परन्तु दक्षिणतः गम्यते । प्रतिस्थापन, प्लाइमाउथ आर्गाइल। लुईस् अलेस्साण्ड्रा इत्यस्य स्थाने ली कॉक्सः अस्ति । एन्थोनी ओ'कानर् (प्लाइमाउथ् आर्गाइल) इत्यस्मै पीतं कार्डं दृश्यते । पीटर हार्ट्ले (प्लाइमाउथ् आर्गाइल) इत्यस्मै पीतं कार्डं दृश्यते । Jamie McAllister (Exeter City) इत्यस्मै पीतं कार्डं दृश्यते । जोर्डन् मूर्-टेलर् (एक्सेटर सिटी) इत्यस्मै पीतं कार्डं दृश्यते । ओली ली (प्लाइमाउथ् आर्गाइल) इत्यस्मै युद्धस्य कृते रक्तपत्रं दर्शितम् अस्ति । ध्येय! एक्सेटर सिटी १, प्लायमाउथ आर्गाइल २.रूबेन् रीड् (प्लाइमाउथ आर्गाइल) दक्षिणपादेन शॉट् कृत्वा पेनाल्टीं उपरि वामकोणे परिवर्तयति। दण्डक्षेत्रे दोषं कृत्वा मैट् ओक्ले (एक्सेटर सिटी) इत्यनेन दण्डः स्वीकृतः । दण्ड प्लाइमाउथ आर्गाइल। लुईस् अलेस्साण्ड्रा पेनाल्टी एरिया मध्ये फाउल् कृतवान्। कोण, प्लायमाउथ आर्गाइल। जॉर्डन् मूर्-टेलर इत्यनेन गोलः कृतः । क्रिश्चियन रिबेरो (एक्सेटर सिटी) रक्षात्मके अर्धे मुक्तकिकं जित्वा। तारेइक होम्स-डेनिस (प्लाइमाउथ आर्गाइल) द्वारा फाउल। द्वितीयः अर्धः आरभ्यते एक्सेटर सिटी १, प्लायमाउथ आर्गाइल १। प्रतिस्थापन, एक्सेटर सिटी। चोटस्य कारणेन क्रेग् वुडमैन् इत्यस्य स्थाने जेमी मेक्एलिस्टर् इत्ययं भवति । प्रथमार्ध समाप्तं, एक्सेटर सिटी १, प्लायमाउथ आर्गाइल १। प्रयासः अवरुद्धः। Liam Sercombe (Exeter City) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। क्लिण्टन मॉरिसन (एक्सेटर सिटी) इत्यस्य पीतं कार्डं दृश्यते । ध्येय! एक्सेटर सिटी 1, प्लायमाउथ आर्गाइल 1. एरोन् डेविस् (एक्सेटर सिटी) इत्यनेन गोलस्य उच्चकेन्द्रं प्रति अत्यन्तं निकटपरिधितः दक्षिणपादेन गोलः। प्रयासः चूकितः। Reuben Reid (Plymouth Argyle) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः समीपे अस्ति, परन्तु वामभागे चूकति। प्रयासः चूकितः। पीटर हार्ट्ले (प्लाइमाउथ् आर्गाइल) इत्यस्य दक्षिणपदस्य शॉट् पेटीस्य केन्द्रात् केवलं किञ्चित् अति उच्चः अस्ति। कोण, प्लायमाउथ आर्गाइल। क्रिस्टी प्यम् इत्यनेन गोलः कृतः । प्रयासः रक्षितः। लुईस् अलेस्साण्ड्रा (प्लाइमाउथ् आर्गाइल) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः उपरि दक्षिणकोणे रक्षितः भवति।""",डेवोन् प्रतिद्वन्द्वीनां मध्ये १०० तमे क्रीडायां एक्सेटर-नगरे रूबेन् रीड् इत्यस्य हैट्रिक्-इत्यनेन १० जनानां प्लायमाउथ्-नगरस्य विजयः प्राप्तः । "डोना सविगर म्याक्डोनाल्ड्स् इत्यस्य न्यूकास्ले-अण्डर-लाइम्-शाखायां प्रातःभोजनं खादति स्म यदा सा स्वस्य सॉसेज्-अण्डे च पेचम् अवाप्तवती मैकमफिन् (ऊर्ध्वम्) एकः पितामही यः स्वस्य £३.३९ मैक्डोनाल्ड्स्-प्रातःभोजने धातु-पेचम् आविष्कृतवती, सा 'क्रुद्धा' अस्ति यतः कर्मचारिणः न कृतवन्तः तस्याः कृते धनवापसीं प्रयच्छतु। डोना सविगर इत्यनेन शुक्रवासरे प्रातः ९.४५ वादनस्य समीपे फास्ट् फूड्-शृङ्खलायाः न्यूकास्ले-अण्डर्-लाइम्-शाखायाः सॉसेज-अण्ड-मैक्मफिन्-इत्यस्य आदेशः दत्तः । ४५ वर्षीयः सा स्वस्य सैण्डविचस्य चतुर्थांशत्रयं यावत् आसीत् यदा सा दन्तयोः मध्ये धातुस्य क्रन्चम् अनुभवति स्म, ततः सा पेचम् उत्थापयति स्म । डोना इत्यस्याः पुत्री २० वर्षीयः डायना बेनेट् इत्ययं खतरनाकस्य नखस्य विषये शिकायतुं गता - परन्तु कर्मचारीः अवदन् यत् ते केवलं ताजां नखं कर्तुं शक्नुवन्ति। दानसंस्थायां कार्यं कुर्वती सविगरमहोदया अवदत् यत् - 'अहं गलाघोटं कृत्वा मृत्यवे अन्त्यं कर्तुं शक्नोमि स्म - कल्पयतु यदि बालस्य कृते एतत् घटितम् आसीत्।' 'बालकः गलाघोटं आरभते स्म, भवन्तः किं कर्तव्यमिति न ज्ञास्यन्ति स्म यतोहि भवन्तः अवश्यमेव न अपेक्षन्ते यत् ते मैकडोनाल्ड्स्-इत्यस्य मध्ये एकं पेचम् अग्रसन्ति स्म।' 'न पश्यामि यत् ते किमर्थं केवलं न ददति।' अहं केवलं धनवापसी एव अन्विष्यमाणः आसम्।' हाल्मेर् एण्ड्-नगरस्य एकस्य बालकस्य माता मुख्यालयं प्रति शिकायत परन्तु यावत् ते सम्यक् अन्वेषणं न कुर्वन्ति तावत् धनवापसीं प्राप्तुं न शक्नोति इति अवदत्। सा अपि अवदत्- 'तेषां तादृशपरिस्थितेः निवारणाय कर्मचारिणां प्रशिक्षणस्य आवश्यकता वर्तते।' एकस्य प्रबन्धकस्य उपरि आगत्य तस्य निवारणस्य आवश्यकता वर्तते। 'अस्माकं कृते धनवापसी न प्रदत्ता तथा च अस्मान् अपि न कथितं यत् कथं वयं तस्य विषये मैक्डोनाल्ड्स् इत्यस्मै शिकायतुं गन्तुं शक्नुमः, अस्माभिः स्वयमेव तत् गूगलं कर्तव्यम् आसीत्।' विडियो कृते अधः स्क्रॉल कुर्वन्तु . 'मया पूर्वमेव बर्गरस्य चतुर्थांशत्रयं खादितम् आसीत् यदा मम दन्तयोः मध्ये किमपि विचित्रं किमपि अनुभूतम्।' 'भवतः प्रथमा वृत्तिः तत् उत्थापयितुं, अतः अहं कृतवान्, अहं च विश्वासं कर्तुं न शक्तवान्।' प्रायः एकइञ्चं विशालं, अत्यन्तं स्थूलं च आसीत् ।' एकस्य बालकस्य माता (ऊर्ध्वं), Halmer End तः, उक्तवती यत् सा मुख्यालयं प्रति शिकायत परन्तु यावत् ते सम्यक् अन्वेषणं न कृतवन्तः तावत् धनवापसीं प्राप्तुं न शक्नोति स्म बेनेट् महोदया, या एकः परिचर्याकर्तारूपेण कार्यं करोति, अल्सागेर्स् बैंक्, स्टोक्-ऑन्-ट्रेण्ट् इत्यत्र निवसति, सा अवदत् यत् - 'एतत् सर्वथा आक्रोशजनकम् आसीत् । 'कल्पयतु यदि बालकः एव तत् खादितवान् स्यात् तर्हि ते गले गलितुं शक्नुवन्ति स्म।' डोना इत्यस्याः पुत्री Dayna Bennett (ऊर्ध्व वामभागे), २० वर्षीयः, खतरनाकस्य नखस्य विषये शिकायतुं गता - परन्तु कर्मचारीः धनवापसीं न दत्तवान् तस्य स्थाने ताजां McMuffin -इत्येतत् निर्मातुं सुझावम् अयच्छत् 'वयं शीघ्रं प्रातःभोजार्थं प्रविष्टाः आसन् यतः वयं दिवसस्य कृते शॉपिङ्गं कर्तुं बहिः गच्छामः।' मम्मा स्वस्य मैकमफिन् खादति स्म ततः विनोदपूर्णं मुखं कर्तुं आरब्धा ततः नखं थूकितवान्। 'मया सद्यः चित्रं गृहीतं येन कोऽपि वक्तुं न शक्नोति यत् वयं तत्र रोपितवन्तः ततः मैकमफिन् पुनः काउण्टरं प्रति नीतवान्।' 'ते केवलं तत् अपहृतवन्तः, अहं न जानामि तेन किं कृतवन्तः।' तदा ते केवलं पृष्टवन्तः यत् वयं नूतनं इच्छामः वा इति। 'अहं न इति उक्त्वा पुनः मम मम्मस्य समीपं गतः।' मम विश्वासः नासीत् यत् ते अस्मान् धनवापसीं न दत्तवन्तः, परन्तु वयं पुनः गत्वा न पृष्टवन्तः यतोहि वयं केवलं तावत्पर्यन्तं ततः बहिः गन्तुम् इच्छामः। 'अहं पूर्वं कदापि मैक्डोनाल्ड्स्-गृहं न गतः, पुनः न गमिष्यामि च।' मैक्डोनाल्ड्स् इत्यनेन अन्वेषणं क्रियते इति पुष्टिः कृता । एकः प्रवक्ता अवदत् यत् - 'अस्माकं भोजनालयं गच्छन्ती बेनेट् महोदयायाः अनुभवस्य कृते वयं दुःखिताः स्मः।' 'खाद्यसुरक्षा गुणवत्ता च अस्माकं सर्वोच्चप्राथमिकता अस्ति तथा च अस्माकं भोजनालयाः अस्माकं आपूर्तिकर्ताः च गुणवत्तानियन्त्रणे महत् बलं ददति तथा च अस्माकं उत्पादेषु अपूर्णतां परिहरितुं कठोरमानकानां अनुसरणं कुर्वन्ति। 'अस्याः घटनायाः सूचनायाः अनन्तरं अन्वेषणं प्रचलति तथा च अस्माकं ग्राहकसेवाविभागः सुश्री बेनेट् इत्यस्याः सम्पर्कं करिष्यति यत् तस्याः सूचनां स्थापयितुं शक्नोति।' अन्यस्य मैक्डोनाल्ड्-भोजनागारस्य एप्रिल-गिल्मोर् (२४) इत्यस्याः किल्मार्नोक्-नगरे स्वस्य प्रातःभोजने मैकमफिन्-इत्यस्मिन् दाढ्याः छटाकरणस्य आविष्कारस्य दिवसाभ्यन्तरे एव एषा लज्जाजनकघटना अभवत्","""डोना सविगरः न्यूकास्ले-अण्डर्-लाइम् इत्यस्मिन् शाखायां प्रातःभोजनस्य आदेशं दत्तवती ."" ४५ वर्षीयस्य पुत्री शिकायत परन्तु कर्मचारी धनवापसी न दत्तवान् . दानकर्मी अवदत्- 'अन्ततः अहं गले गले मृतः भवितुम् अर्हति स्म'"" इति।" "एतेषु आश्चर्यजनकचित्रेषु कण्टकतारेन फसितस्य आवासक्षेत्रे अश्वसमूहः पीडितः दृश्यते । अश्रुपूर्णनिवासिनः नगरीयभूमिखण्डे बद्धानि दुर्बलपशवः ज्ञातवन्तः ततः परं आरएसपीसीए इत्यनेन तत्कालं अन्वेषणं आरब्धम्। साउथ् टाइनसाइड्-नगरस्य जारो-नगरस्य समीपे स्थिते लो सिमोनसाइड्-इत्यस्मिन् परिषद्-संपत्तौ तृणस्य लघुपटलस्य उपरि पञ्च अश्वाः, एकः टट्टूः च प्राप्ताः । क्षतिग्रस्ताः उपेक्षिताः च : द्वारेषु पृष्ठतः बद्धानां दुर्बलानाम् अश्वसमूहस्य दर्शनेन स्थानीयनिवासिनः अश्रुपातं कृतवन्तः । ते कण्टकतारेन फसन्तः एकस्मिन् आवासक्षेत्रे प्राप्ताः | एकस्य पशुस्य पादात्, अङ्गुष्ठात् च कण्टकतारं कर्षन्तं ज्ञात्वा तत्कालीनसाहाय्यस्य आवश्यकता आसीत् । परन्तु पशूनां स्थितिः अस्ति चेदपि परिषदः अद्यावधि अश्वानाम् अपसारणं कर्तुं असमर्था अभवत्, स्वामिने आह्वानं च उपेक्षितम्। आरएसपीसीए, साउथ् टाइनसाइड् काउन्सिल च द्वौ अपि अस्य विषयस्य समाधानार्थं प्रयतन्ते किन्तु स्वामिना एतावता सार्वजनिकभूमितः स्वस्य अश्वानाम् अपसारणस्य आग्रहं कृत्वा सूचनां अङ्गीकृतम्। ६६ वर्षीयः एलन बार्टलेट्, यस्य गृहात् स्थलस्य दृश्यं दृश्यते, सः अवदत् यत् - 'अश्वाः एवम् एव त्यक्तव्याः इति सर्वथा घृणितम् अपमानजनकं च।' कण्टकतारेन फसितः : एकस्य अश्वस्य पादात्, अङ्गात् च कण्टकतारं कर्षन्तं ज्ञातस्य तत्कालीनसाहाय्यस्य आवश्यकता आसीत् । आरएसपीसीए इत्यनेन तत्कालं अन्वेषणं आरब्धम् अस्ति . अवशेषान् अन्वेष्टुम् : अश्वाः पङ्कयुक्ते तृणपट्टिकायां त्यक्ताः सन्ति यत्र अन्नं जलं वा नास्ति । उपेक्षितान् अश्वान् दृष्ट्वा निवासिनः त्रस्ताः अभवन् | साउथ् टाइनसाइड् काउन्सिलस्य पार्षदः आर्थर् मीक्सः अवदत् यत् - 'अहं यदा एकं दरिद्रं पशुं दृष्टवान् यस्य पुच्छं पादं च तारं वेष्टितम् आसीत् तदा अहं त्रस्तः अभवम्। 'अति दुःखदम् आसीत्, मम विश्वासः अस्ति यत् दम्पती स्थानीयमहिलाः अश्रुपातं कृतवन्तः।' वयं अवगच्छामः यत् क्रिसमस-उत्सवात् पूर्वं तत्र अश्वाः अवैधरूपेण बद्धाः सन्ति।' यद्यपि स्थले अवैधरूपेण तालानि स्थापितानि आसन् तथापि परिषद्-अधिकारी क्षेत्रं गत्वा कण्टकतारं विमोचयितुं समर्थः अभवत् । आरएसपीसीए-अधिकारिणः स्थलस्य विषये सूचिताः, पशूनां निष्कासनार्थं अश्वस्वामिने सूचनाः प्रदत्ताः सन्ति। तालाबद्धः : पञ्च अश्वाः एकः टट्टू च अवैधरूपेण जारो इत्यस्य समीपे लो सिमोनसाइड् इत्यस्मिन् परिषद्-संपत्तौ तृणस्य लघु-पट्टिकायां निरुद्धौ स्तः। परिषदः आदेशं प्राप्य अपि स्वामिना तान् स्थानान्तरयितुं नकारितम् अस्ति | आश्चर्यजनकं दृश्यम् : एलन बार्टलेट् (६६) यस्य गृहात् स्थलस्य दृश्यं दृश्यते, सः अवदत् यत् - 'अश्वः एवम् एव त्यक्तव्यः इति सर्वथा घृणितम् अपमानजनकं च' दक्षिण टाइनसाइड् परिषदः प्रवक्ता अवदत् यत् तस्य विभागानां सङ्ख्या शीघ्रं समाधानार्थं सामूहिकरूपेण कार्यं कुर्वन्ति स्थितिः । 'परिषद् पशूनां स्वामिने सूचनां प्रदत्तवती यत् ते अश्वाः स्थलात् निष्कासयन्तु इति। 'अस्य सप्ताहस्य आरम्भे ते निष्कासिताः भविष्यन्ति इति आश्वासनानि दत्तानि अपि ते भूमौ एव तिष्ठन्ति।' 'परिषदः भूमिस्य अनधिकृतकब्जायाः, पशवः यस्मिन् वातावरणे त्यक्ताः सन्ति तस्य विषये च चिन्तिता अस्ति।' पशूनां स्थितिं निर्धारयितुं आरएसपीसीए अपि स्थले उपस्थिताः सन्ति। 'यदि स्वामिना अस्माकं अनुरोधानाम् अनुपालनं न कर्तव्यं तर्हि पशूनां नियन्त्रणं कर्तुं प्रवर्तनकम्पन्योः सेवां आनेतुं विना अन्यः विकल्पः न स्यात्। 'परिषद्भूमौ अश्वानाम् बन्धनं न अनुमतं यतः एतत् कार्यं जनसमुदायस्य कृते संकटं जनयितुं शक्नोति, अश्वानाम् एव कल्याणं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति, तथैव भूमिक्षतिं कर्तुं शक्नोति। 'परिषद् एतत् न सहते, गैरजिम्मेदारानाम् अश्वस्वामिनः विरुद्धं आवश्यकं कार्यं च करिष्यति।'","""दक्षिण टाइनसाइड् परिषद्-संपत्तौ अश्वसमूहः बद्धः दृश्यते स्म ."" उपेक्षितान् पशून् दृष्ट्वा केचन निवासी अश्रुपातं कृतवन्तः | आरएसपीसीए इत्यनेन अन्वेषणं आरब्धम् अस्ति , परिषदः तेषां निष्कासनस्य आग्रहं करोति . परन्तु अश्वस्वामिना कार्यस्य तर्जनं कृत्वा अपि तान् चालयितुं न अस्वीकृतम् अस्ति |""" "पुरुषाः मन्यन्ते यत् महत् चक्रसमूहे परितः श्वसनं स्त्रियाः हृदयस्य मार्गः अस्ति, परन्तु ते अधिकं भ्रष्टाः न भवितुम् अर्हन्ति स्म । स्त्रियः आकर्षककारैः प्रज्वलिताः भवन्ति इति रूढिः क्षीणः अस्ति यतः नूतनसंशोधनेन ज्ञातं यत्, यद्यपि ४८ प्रतिशतं पुरुषाः महत्कारं विपरीतलिंगस्य कृते अधिकं आकर्षकं करोति इति निश्चिन्ताः सन्ति, तथापि महिलाः वस्तुतः महतीनां क्रीडाकारानाम् चालकान् अभिमानिनः इति लेबलं दत्तवन्तः , आत्मकेन्द्रितः भयङ्करः च । नूतनसंशोधनस्य उद्देश्यं आसीत् यत् भवता चालितस्य कारस्य प्रकारः वास्तवतः धारणाम् प्रभावितं करोति वा इति - परिणामाः च भवतः अग्रिमकारस्य क्रयणपूर्वं द्विवारं चिन्तयितुं प्रेरयितुं शक्नुवन्ति। क्षम्यतां, लुईस् हैमिल्टन! महिलाः क्रीडाकारस्य चालकान् 'अहंकारी, आत्मकेन्द्रिताः, खतरनाकाः च' इति लेबलं ददति यद्यपि पुरुषाः मन्यन्ते यत् क्रीडाकारः तेभ्यः धारं ददाति तथापि महिलाः एतेषां कारचालकानाम् अधिकनकारात्मकव्यक्तित्वलक्षणैः सह सम्बद्धाः आसन् इदानीं पुरुषाः अधिकांशतः नकारात्मकव्यक्तित्वगुणान् 4x4 चालकैः सह सम्बद्धं कुर्वन्ति स्म, एतेषां वाहनानां स्वामिनः अभिमानिनः, अशिष्टाः, आत्मकेन्द्रिताः च इति दृष्ट्वा तुलनायाः कृते महिलाः अनुभूतवन्तः यत् सलून् चालकाः (यथा फोर्ड मोण्डेओ, रेनॉल्ट् मेगान्, वी डब्ल्यू पासैट्) परिश्रमिणः सुरक्षिताः च चालकाः भवितुम् अर्हन्ति, यदा तु हैचबैक् चालकाः मामूलीः इति दृश्यन्ते उभयलिंगं इको-कारचालकैः (यथा निसानलीफ्, टोयोटा प्रियस्) सह सर्वाधिकं सकारात्मकव्यक्तित्वप्रकारं आरोपितवन्तौ, तेषां नामकरणं कृतवान् यत् तेषां अन्तःकरणीयः, बुद्धिमान्, अपि च मार्गे सुरक्षिततमाः चालकाः इति सर्वाधिकं सम्भाव्यन्ते स्वच्छतां स्थापयितुं कठिनतमवर्णेषु अन्यतमः अस्ति चेदपि कृष्णवर्णः एव कारवर्णः यः कस्यचित् शिरः परिवर्तयितुं अधिकं सम्भाव्यते इति संशोधनेन ज्ञातम् न तावत् शीघ्रम् ! यद्यपि पुरुषाः मन्यन्ते यत् क्रीडाकारः तेभ्यः धारं ददाति तथापि महिलाः एतेषां कारानाम् चालकान् अधिकनकारात्मकव्यक्तित्वलक्षणैः सह सम्बद्धं कुर्वन्ति स्म तथा च ये पर्यावरण-अनुकूलकाराः चालयन्ति तान् प्राधान्यं ददति स्म शोधं सूचयति यत् भागीदारं आकर्षयितुं इच्छन्तस्य पुरुषस्य कृते सम्यक् कारः कृष्णवर्णीयः इको-कारः भविष्यति, यथा टोयोटा प्रियस् अथवा निसान लीफ्। मोटर्स् डॉट् कॉम इत्यस्य प्रवक्ता फिल् जोन्सः, यः एतत् शोधं कृतवान्, सः अवदत् यत् - 'अस्माकं सर्वेक्षणेन जनाः कारचालकानाम् अवलोकनं कथं कुर्वन्ति इति रोचकं स्नैपशॉट् प्रदत्तम्, यत्र दुष्टबालकस्य क्रीडाकारस्य रूढिः अद्यापि सत्यं वर्तते। 'स्त्रीपुरुषयोः विषमता सूचयति यत् यम्मी मम्मी “चेल्सी ट्रैक्टर” इति रूढिः पुरुषेषु अपि तथैव प्रभावं जनयति स्यात् यथा स्पोर्ट्स् काराः स्त्रियाः उपरि कुर्वन्ति इति दृश्यते। 'यद्यपि यदि भवान् नूतनान् जनान् मिलितुं इच्छति तर्हि बैटमोबाइलस्य अथवा बैक टु द फ्यूचर डेलोरियनस्य स्वामित्वं वार्तालापस्य आरम्भकं भविष्यति इति न संशयः, तथापि वास्तविकतायाम् वयं यत् कारं क्रीणामः तत् अस्मान् अन्येषां कृते अधिकं आत्मविश्वासं जनयितुं शक्नोति जनाः अस्मान् अधिकं आकर्षकं पश्यन्ति।' विपरीतप्रभावः यदा ४८ प्रतिशतं पुरुषाणां विश्वासः अस्ति यत् महत् कारं तेषां विपरीतलिंगस्य कृते अधिकं आकर्षकं करोति, तदा महिलाः महत् क्रीडाकारस्य चालकान् अभिमानी, आत्मकेन्द्रिताः, खतरनाकाः च इति लेबलं दत्तवन्तः","""केचन ४८% पुरुषाः मन्यन्ते यत् महत् कारः तान् अधिकं आकर्षकं करोति ."" कृष्णवर्णीयः इको-कारः, यथा टोयोटा प्रियस् अथवा निसान लीफ्, सर्वाधिकं आकर्षकः अस्ति . पुरुषाः 4x चालयन्तः स्त्रियः अप्रियं कुर्वन्ति .""" """१६ वर्षीयः रास्मुस् बार्लो इत्यस्य पित्रा सोमवासरे लापता इति सूचना दत्ता येन पुलिसैः बृहत्प्रमाणेन अन्वेषणं कृतम्।"" तस्य मृत्युः शङ्कितः इति न व्यवह्रियते, कोरोनर्-कार्यालयाय च सञ्चिका सज्जीक्रियते। पुलिसेन उक्तं यत् परिवारसंपर्काधिकारिणः किशोरस्य परिवारस्य समर्थनं निरन्तरं कुर्वन्ति।""",चेडर-गॉर्ज्-स्थले चट्टानस्य तलभागे प्राप्तस्य शवस्य औपचारिकरूपेण स्ट्रॉड्-महाविद्यालयस्य लापता-छात्रस्य इति परिचयः कृतः अस्ति । "उत्तरायर्लैण्ड्-इङ्ग्लैण्ड्-देशयोः पत्रबम्ब-आक्रमणस्य प्रयत्नस्य बाढौ सम्बद्धाः इति शङ्केन चत्वारः जनाः गृहीताः, यत्र सशस्त्रसेनायाः भर्तीकार्यालयाः अपि सन्ति फरवरीमासे आक्सफोर्ड, ब्राइटन्, कैण्टर्बरी, एल्डरशॉट्, रीडिंग्, चथम्, स्लो च इत्यत्र करियरकार्यालयेषु विस्फोटकयन्त्राणां प्रेषणस्य विषये ३५, ४६ वर्षीयौ पुरुषौ, २१, ४४ वर्षीयौ महिलाौ च प्रश्नाः क्रियन्ते। ते लण्डन्डेरी-नगरे निरुद्धाः, उत्तर-आयर्लैण्ड्-देशस्य (PSNI) पुलिस-सेवायाः (PSNI) गम्भीर-अपराध-सुइट्-इत्यत्र एण्ट्रिम्-नगरे नीताः सन्ति । गतवर्षस्य अक्टोबर् मासे शान्तिप्रक्रियायाः विरोधिनः विपक्षिणः रिपब्लिकन्-दलस्य उत्तर-आयरलैण्ड्-देशस्य उच्च-स्तरीय-राजनैतिक-सुरक्षा-व्यक्तिभ्यः, इङ्ग्लैण्ड्-देशस्य सेना-नियुक्ति-कार्यालयेभ्यः च पत्र-बम्बस्य श्रृङ्खलां प्रेषयितुं दोषः कृतः कश्चन अपि यन्त्रः न विस्फोटितवान् । उत्तर आयर्लैण्ड्देशस्य सचिवः थेरेसा विलियर्स् , पीएसएनआई - संस्थायाः पूर्वमुख्यहवालदारः मैट् बैगोट् च उत्तरायर्लैण्ड्देशस्य पत्तनेषु प्रेषितपत्रैः लक्षितौ आस्ताम् |. उत्तरायर्लैण्ड्-आक्रमणेषु एकं यन्त्रं उत्तरायर्लैण्ड्-सचिवं थेरेसा-विलियर्स्-महोदयाय सम्बोधितं बेल्फास्ट्-नगरस्य स्टोर्मोण्ट्-दुर्गं प्रति प्रेषितम् । अन्यः बम्बः लण्डन्डेरी-नगरस्य लोक-अभियोजक-सेवायाः कार्यालयेषु वितरितः यदा अन्यः विस्फोटक-पुटद्वयं - एकं तत्कालीन-पीएसएनआई-मुख्य-हवालदारं मैट्-बैगॉट्-इत्यस्मै सम्बोधितं, अपरं च तस्य एकस्य वरिष्ठ-सेनापतिं प्रति - बेल्फास्ट्-लिस्बर्न्-नगरयोः रॉयल-मेल-कार्यालयेषु अवरुद्धौ पोस्ट् मध्ये बम्बप्रेषणेन आतङ्कवादस्य रणनीत्याः पुनः उद्भवः अभवत् यस्य उपयोगः २० शताब्द्याः अन्तिमार्धे अर्धसैनिकैः ट्रबल्स् इति नाम्ना प्रसिद्धे कालखण्डे कृतः २००९ तमे वर्षात् हिंसकमाध्यमेन एकीकृतं आयर्लैण्ड्-देशं प्राप्तुं अभिप्रायं कुर्वन्तः गणतन्त्रपक्षस्य अतिवादिनः उत्तर-आयरलैण्ड्-देशे द्वौ सैनिकौ, द्वौ पुलिस-कर्मचारिणौ, एकः कारागार-अधिकारिणः च हत्यां कृतवन्तः, तथैव सुरक्षाबलस्य लक्ष्येषु अन्ये अपि अनेके आक्रमणानि कृतवन्तः स्लौ - नगरस्य द क्वीन्समीर् - केन्द्रे स्थितं सेना - भर्तीकेन्द्रं आक्रमणेषु लक्षितेषु केन्द्रेषु अन्यतमम् आसीत् | उत्तरायर्लैण्ड्देशे मघाबेरी उच्चसुरक्षाकारागारं सम्बोधितानि पत्राणि अपि अवरुद्धानि आसन् | पीएसएनआई इत्यनेन उक्तं यत् तस्य जासूसाः इङ्ग्लैण्ड्देशस्य दक्षिणपूर्वस्य आतङ्कवादविरोधी-एककस्य अधिकारिभिः सह सम्पर्कं कुर्वन्ति स्म। पीएसएनआई-प्रवक्ता अवदत् यत् - 'गतवर्षे अस्मिन् वर्षे च पूर्वं उत्तरायर्लैण्ड्-इङ्ग्लैण्ड्-देशयोः पत्तनेषु प्रेषितानां उपकरणानां श्रृङ्खलायाः अन्वेषणं कुर्वन्तः पुलिसैः अद्य प्रातः लण्डन्डेरी-नगरे चत्वारः जनाः गृहीताः। 'नगरे ३५, ४६ वर्षीयौ पुरुषौ, २१, ४४ वर्षीयौ महिलाौ च नगरे गृहीतौ, साक्षात्काराय अन्ट्रिम्पुलिसस्थानकस्य गम्भीर-अपराध-सुइट्-इत्यत्र नीतौ। 'अनुसन्धानस्य नेतृत्वं पीएसएनआई गम्भीर-अपराध-शाखायाः जासूसैः क्रियते ये इङ्ग्लैण्ड्-देशस्य दक्षिणपूर्व-आतङ्कवाद-विरोधी-एककस्य अधिकारिभिः सह निकटतया सम्पर्कं कुर्वन्तः सन्ति।' अस्मिन् वर्षे मार्चमासे लिस्बर्न्-लण्डन्डेरी-नगरयोः डाक-क्रमणकार्यालयेषु द्वौ अपि पत्रबम्बौ अवरुद्धौ । उभौ को अन्ट्रिम्-नगरस्य मघाबेरी-उच्चसुरक्षाकारागारं सम्बोधितौ आस्ताम् । क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""इंग्लैण्डस्य परितः सशस्त्रसेनानां करियरकार्यालयानाम् विस्फोटकयन्त्राणि प्रेषितानि आसन् ."" आक्रमणस्य प्रयासे अपि अनेके उच्चस्तरीयाः जनाः लक्षिताः आसन् . अधुना चत्वारः जनाः, द्वौ पुरुषौ, द्वौ महिला च गृहीतौ ।""" "केम्ब्रिजस्य ड्यूकः डचेस् च 'आतङ्किताः' अभवन् यतः तान् ब्रिटेनदेशं प्रति उड्डीयमानस्य विमानस्य अन्येन विमानेन सह संकीर्णतया टकरावः परिहृतः यत् समये धावनमार्गं न स्वच्छं कृतवान् इति अद्य दावान् कृतः। कोपेनहेगन्-नगरात् पुनः आगत्य प्रिन्स-विलियम-केट्-मिडिल्टनयोः विमानस्य यात्रिकाः 'अतिभीताः' इति कथ्यते स्म, यतः अन्यस्मिन् विमाने हलं न कर्तुं विमानचालकस्य शीघ्रं आरोहणं कर्तव्यम् आसीत् डेन्मार्कदेशात् प्रत्यागमनस्य राजकीयविमानं हीथ्रो-नगरे अवतरितुं प्रवृत्तम् आसीत् यदा एयरबस्-ए३२०-२००-विमानस्य चालकः अन्तिमे निमेषे तीव्र-आरोहणं कर्तुं बाध्यः अभवत् यात्रा : उड्डयननाटकात् घण्टाभिः पूर्वं केम्ब्रिजस्य ड्यूक् डचेस् च प्रथमे संयुक्तमानवतावादीमिशनस्य कोपेनहेगेन्-नगरे चित्रितौ आस्ताम् ब्रिटेनदेशं प्रति प्रत्यागत्य १६२ आसनयुक्ते विमाने यात्रिकाः सर्वे अक्षताः प्रकरणात् पलायिताः, परन्तु द डचेस् आफ् केम्ब्रिज् इत्यस्याः घटनायाः कारणात् 'गहनतया अशान्तिः' इति कथ्यते स्म राजकुमारः विलमः केट् मिडलटनः च प्रथममानवतावादीमिशनार्थं डेनमार्कराजधानीयाः संयुक्तयात्रायाः कृते प्रत्यागच्छन्तौ आस्ताम् । घटनायाः समीपस्थः स्रोतः द पीपुल् इत्यस्मै अवदत् यत् - 'एषा वस्तुतः गम्भीरः घटना आसीत्, जहाजे ये सन्ति तेषां कृते भयङ्करः स्यात् ।' 'तेषां पुरतः विमानं केम्ब्रिजस्य ड्यूक-डचेस्-योः वहन्तं विमानं अवतरितुं समये एव धावनमार्गं न स्वच्छं कृतवान् आसीत् । 'यस्य हि न जानाति स्म यत् तत् अत्यन्तं चिन्ताजनकं स्यात्।' ब्रिटिश एयरवेजस्य कर्मचारिभिः हीथ्रो-नगरे आपत्कालीन-आरोहणं 'मानक-प्रक्रिया' इति रूपेण निरस्तं कृतम् ब्रिटिश-वायुसेवायाः स्वीकृतं यत् तेषां एकः विमानचालकः नवम्बर्-मासस्य २ दिनाङ्के उड्डयनस्य समये मध्य-वायु-युक्तिं कर्तुं बाध्यः अभवत्, परन्तु 'मानक-प्रक्रिया' इति घटनां खण्डितवान् एकः प्रवक्ता अवदत्- 'अस्माकं चालकदलं विमानयाननियन्त्रणेन कथितं यत् ते एकं भ्रमणं कुर्वन्तु – सम्यक् मानकं कार्यं यस्य सुरक्षानिमित्तं नास्ति – यतः अन्यस्य विमानसेवायाः विमानेन धावनमार्गः पूर्णतया न स्वच्छः आसीत्। 'सुरक्षा अस्माकं प्राथमिकता सर्वदा अस्ति तथा च अस्माकं सर्वे विमानचालकाः एतादृशानां प्रक्रियाणां निवारणाय पूर्णतया प्रशिक्षिताः सन्ति।' 'अस्माकं विमानं सुरक्षिततया अवतरत्, ग्राहकाः सामान्यरूपेण विमानं त्यक्तवन्तः।' क्लारेन्स् हाउस् इत्यस्य प्रवक्ता अस्य घटनायाः विषये टिप्पणीं न करिष्यति, हीथ्रो विमानस्थानकस्य प्रवक्ता तु टिप्पणीं कर्तुं अनुरोधं न प्रत्यागच्छत्।",बीए-विमानयाने राजकुमारः विलियमः केट् मिडलटनः च 'गो-अराउण्ड्'-पैत्राचारं कर्तुं बाध्यौ अभवताम् . "आल्प्स्-पर्वतेषु गोलिकाभिः मारितः सायकलयात्री नरसंहारस्य ‘मुख्यलक्ष्यम्’ आसीत् इति फ्रांस-पुलिसः वदति – न तु ब्रिटिश-अल्-हिल्ली-परिवारः । अन्वेषकाः असाधारणं दावान् कृतवन्तः यतः परमाणुउद्योगे कार्यं कुर्वन् सिल्वेन् मोलियरः कालः गुप्तसमारोहे ‘अस्थायीरूपेण दफनः’ अभवत्। एतत् ४५ वर्षीयस्य परिवारस्य इच्छाविरुद्धं जातम्, ये तस्य दाहसंस्कारं याचितवन्तः । अपराधस्थलम् : गोली-प्रधानं बीएमडब्ल्यू यत्र साद-अल्-हिल्ली, तस्य पत्नी इकबाल्, श्वश्रूः सुहैला अल-अल्लाफ् च तस्य पुत्र्यौ ज़ीना, जैनब च सह शवः आविष्कृताः अद्यापि न्यायविशेषज्ञाः तस्य शरीरस्य सूचकानाम् परीक्षणं कर्तुम् इच्छन्ति इति मन्यते, यत् यदि अवशेषाः नष्टाः भवन्ति स्म तर्हि असम्भवं स्यात् । अन्त्येष्टौ केवलं ३० जनाः एव उपस्थिताः आसन्, . यत् गतरात्रौ सायं सार्धषष्ट्याः वादने अभवत् - यस्मिन् दिने सामान्यतया अन्त्येष्टिस्थानं बन्दं भवति। जानी-बुझकर एव आसीत् . मीडियातः गुप्तरूपेण स्थापिताः इति कर्मचारिणः फ्रांसदेशस्य प्रसारकं आरटीएल इत्यस्मै अवदन्। फ्रांसीसी अन्वेषकाः तस्य सिद्धान्तस्य परीक्षणं कुर्वन्ति यत् सः ‘द्विगुणजीवनं’ जीवितवान् स्यात्, गोलीकाण्डस्य अभिप्रेतलक्ष्यं च अभवत् । अद्यावधि अन्वेषणं ब्रिटिश-वायु-अन्तरिक्ष-इञ्जिनीयरस्य साद-अल्-हिल्ली (५०), तस्य पत्नी इकबाल् (४७), तस्य श्वश्रूः सुहैला अल-अल्लाफ (७४) च मृत्योः विषये केन्द्रितम् आसीत्, येषां मृत्योः एनेसी-नगरस्य समीपे ग्राम्यक्षेत्रे गोलिकापातेन तेषां... बीएमडब्ल्यू एस्टेट कार। अल-हिल्लीमहोदयस्य सप्तवर्षीयायाः पुत्री जैनब इत्यस्याः आक्रमणस्य किञ्चित् कालानन्तरं गच्छन्ती ब्रिटिश-साइकिलचालकेन दुर्घटितम् इति ज्ञातम् । दफनम् : सिल्वेन् मोलियरस्य ज्ञातयः उगिने अन्त्येष्टिगृहे यतः पुलिसैः तेषां दाहसंस्कारं कर्तुं न अनुमन्यते यतः ते स्वस्य अन्वेषणं निरन्तरं कुर्वन्ति स्म तस्याः चतुर्वर्षीयः भगिनी ज़ीना अष्टघण्टानन्तरं मृतमातुः स्कर्टस्य अधः निगूढा अक्षता अभवत् । सरे-नगरस्य क्लेगेट्-नगरस्य एषः परिवारः एनेसी-सरोवरस्य समीपे शिबिरं कृतवान् आसीत् यदा तेषां उपरि आक्रमणं जातम् । पीडितः : साद अल-हिल्ली, ५०, पिता फ्रांस्देशस्य हाउट्-सावोइ-क्षेत्रे एनेसी-सरोवरस्य समीपे शेवालिन-ग्रामस्य समीपे हत्यां कृतवान् सायकलयानेन गच्छन् गोलीकाण्डस्य साक्षी इति कारणेन मोलियरमहोदयः मारितः इति चिन्तितम् आसीत् । परन्तु जेण्डर्म्-जाँचस्य नेतृत्वं कुर्वन् लेफ्टिनेंट् कर्णेलः बेनेडिक्ट् विन्नेमैन् अन्यसंभावनानां विषये विचारं कुर्वन् अस्ति इति प्रकटितवान् । सः अवदत्- ‘किं अल-हिल्ली-परिवारः मुख्यं लक्ष्यं आसीत् ? किं सायकलयात्री नासीत् ? केवलं दृश्ये प्रचलति कार्यं एव अस्य प्रश्नस्य स्पष्टं उत्तरं दातुं शक्नोति। ‘वयं कस्यचित् विषये वदामः यस्य विषये सर्वे वदन्ति यत् सः सज्जनः आसीत्, परन्तु को वदेत् यत् सः द्विगुणं जीवनं न व्यतीतवान्?’ श्री मोलियरः अरेवा समूहस्य सहायकसंस्थायाः सेजुस् इत्यस्य कृते कार्यं कृतवान्, यः परमाणु-इन्धन-पात्राणां कृते जिर्कोनियम-धातुकार्यस्य विशेषज्ञः आसीत् सेजुस् इत्यस्य स्वामित्वं अरेवा-समूहस्य अस्ति यः २००७ तमे वर्षे डेर् स्पीगेल्-पत्रिकायां एकां प्रतिवेदनं अङ्गीकुर्वितुं बाध्यः अभवत् यत् सः इरान्-देशाय समृद्धं यूरेनियमं प्रदातुं संयुक्तराष्ट्रसङ्घस्य प्रतिबन्धानां अवहेलनां कृतवान् इति सः उगिने-नगरे निवसति स्म, यत्र गोलीकाण्डः अभवत् तत्र चेवलिन-ग्रामस्य धारायाम् एकान्त-सौन्दर्य-स्थलस्य समीपे । तस्य पूर्वविवाहात् किशोरबालकद्वयं आसीत्, तस्य द्वितीयपत्नी औषधविक्रेत्री जूनमासे प्रसवम् अकरोत् । मौलियर् महोदयः अद्यापि पितृत्वावकाशं प्राप्तवान् आसीत्, सः स्वस्य अवकाशसमयस्य उपयोगं ग्राम्यक्षेत्रेषु सायकलयानं कर्तुं कुर्वन् आसीत् । तस्य सहचरः तं पुनरागमनं न दृष्ट्वा चिन्तितः सन् पुलिसं सचेष्टितवान् ततः परं तस्य परिचयः अभवत् । जैनबः ज़ीना च द्वौ जीवितौ पुनः ब्रिटेनदेशं गतवन्तौ, लण्डन्-नगरस्य समीपे गुप्तस्थाने पुनः मिलितौ इति मन्यते । तेषां निकटतया रक्षणं क्रियते, यस्य आक्रमणस्य उत्तरदायी आसीत् सः तेषां हानिं कर्तुं प्रयतते इति भयस्य मध्ये ।","""सिल्वेन् मोलियरः परमाणु-उद्योगे कार्यं कृतवान्, परमाणु-अभियात्रिकाणां कृते जिर्कोनियम-धातु-कार्यं कर्तुं विशेषज्ञः आसीत् ."" फ्रांसीसीपुलिसः सिद्धान्तस्य अन्वेषणं कुर्वन् यत् श्री मोलियरः नरसंहारस्य अभिप्रेतः शिकारः भवितुम् अर्हति स्म . सः पञ्च गोलिकाभिः आहतः, यत्र द्वौ अपि शिरसि ।""" "स्पिनिंग् पवनचक्राणि शीघ्रमेव पुनःप्रयोगस्य कूपस्थाने एव सीमिताः भवेयुः । यतो हि जर्मन-कम्पनी फेस्टो-कम्पनी नूतन-पवन-टर्बाइन-कृते स्वस्य अभिनव-निर्माणं प्रकाशितवती यत् न्यून-पक्ष-स्थितौ अपि कार्यं कर्तुं शक्नोति । DualWingGenerator इति नाम्ना प्रसिद्धं, एतत् . वायुवेगः . प्रतिघण्टां नवमाइल (१४ कि.मी.) भवति । विडियो द्रष्टुं अधः स्क्रॉल कुर्वन्तु . उत्पादः फेस्टो इत्यस्य बायोनिक लर्निङ्ग् नेटवर्क् इत्यस्य भागः अस्ति तथा च पक्षिणः पक्षस्य स्वाभाविकप्रहारस्य अनुकरणं करोति । यथा यथा एकः पक्षः उत्तिष्ठति तथा तथा अन्यः पतति यथा ते वायुवेगः न्यूने अपि परस्परं गन्तुं साहाय्यं कुर्वन्ति । पक्षाकारस्य अर्थः अस्ति यत् ते वायुः गच्छन् उत्थापनं जनयन्ति। पक्षयोः गतिः एकीकृतपरिपथमोटरेण विद्युत्रूपेण परिणमति । यथा यथा एकः पक्षः उत्तिष्ठति तथा अन्यः पतति, तथा वायुवेगः न्यूने स्थितौ अपि कार्यं कर्तुं शक्नोति . परन्तु न्यूनवायुवेगेन कार्यं कर्तुं टरबाइनस्य प्रभावशीलता एव वास्तवतः प्रभावशालीं करोति । सम्भवति यत् एकस्मिन् दिने आधुनिकपवनचक्राणां विकल्परूपेण एतस्य उपयोगः कर्तुं शक्यते। Festo इत्यस्य DualWingGenerator इति प्रथमः फ्लैपिंग टरबाइनः अस्य प्रकारस्य अस्ति . DualWingGenerator इति Festo इत्यस्य SmartBird इत्यस्य विकासः अस्ति । स्मार्टबर्डस्य क्रान्तिकारी डिजाइनं स्वायत्तरूपेण आरभ्य, उड्डीय, अवतरितुं च शक्नोति । अस्य पक्षाः न केवलं ताडयन्ति . down, ते अपि विशिष्टकोणेषु विवर्तन्ते, अतिप्रकाशं प्रदातुं . 'उत्कृष्टवायुगतिकीगुणाः अत्यन्तं चपलता च' इति प्रतिरूपम्। रेडियोहस्तसेट् इत्यनेन नियन्त्रितः अयं स्वयन्त्रेषु त्यक्तः चेत् केवलं आकाशेषु अपि स्खलितुं शक्नोति । केवलं ४५० ग्रामभारयुक्तः स्मार्टबर्ड् इत्यस्य पुच्छं चालयति, शिरः पार्श्वतः पार्श्वे च परिवर्तयति तदा सुगतिः भवति । प्रेरितम् . by the herring seagull, प्रौद्योगिकीसंस्था Festo इत्यस्य वैज्ञानिकाः नियन्त्रयन्ति . अन्तः चक्रद्वयं भ्रमित्वा पक्षयोः उपरि/अधः प्लवमानगतिः . रोबोट् इत्यस्य धडः ।","""जर्मनीकम्पनी Festo इत्यनेन स्वस्य DualWingGenerator इत्यस्य अनावरणं कृतम् अस्ति ."" विद्युत् उत्पादनार्थं बृहत् पवनचक्राणां विकल्परूपेण प्रस्तावितं . विरुद्धपक्षयुग्मद्वयं 9 मील प्रतिघण्टापर्यन्तं न्यूनवायुषु शक्तिं जनयति | अस्य पक्षस्य गतिः पक्षिणः गतिः इव भवति |""" """५५ वर्षीयः रेजिना हङ्गर्फोर्ड् इत्यनेन १७ वर्षीयायाः आक्रोशः नष्टः इति अङ्गीकृतम् यदा सः मर्टियर् टाइड्फिल् महाविद्यालये स्वकक्षायां सङ्गीतं शृणोति स्म। तस्याः पूर्वं अपीलेन सामान्यः आक्रमणदोषः निरस्तः आसीत्, यत् नोटबुकं मेजस्य उपरि क्षिप्तम् इति । परन्तु शुक्रवासरे शिक्षाकार्यबलपरिषद् इत्यनेन निर्णयः कृतः यत् सम्भवतः छात्रेण सह सम्पर्कः कृतः, अस्वीकार्यः च। पश्चात् तां पञ्जीकरणात् बहिः पातयितुम् इति निर्णयं करिष्यति। प्यानलस्य अध्यक्षः गैरेथ् राबर्ट्स् अवदत् यत् """"क्षणिकं नियन्त्रणस्य चूकः अभवत् तस्मिन् क्षणे हङ्गर्फोर्डमहोदया शिक्षणसिद्धान्तानां उल्लङ्घनेन कार्यं कृतवती। """"एतत् व्यवसाये जनविश्वासं जोखिमे स्थापयति स्म तथा च तस्याः आचरणं पञ्जीकृतशिक्षकायाः अपेक्षितमानकात् दूरं न्यूनम् अभवत् । """"छात्रायाः कस्य व्यवहारः कठिनः आसीत् किन्तु अस्माभिः निष्कर्षः कृतः यत् सा अनुचितरूपेण कार्यं कृतवती।"""" सुनवायीकाले श्रीमती हङ्गर्फोर्डस्य वकीलः एडम् ओहरिङ्गर् इत्यनेन उक्तं यत् आव्हानात्मकछात्रैः सह तस्याः """"शान्तः धैर्यवान्"""" अनुभवः अस्य अर्थः अस्ति यत् सा बालकं न प्रहारयिष्यति स्म। """"सा सहजतया स्वीकुर्वति यत् तस्य व्यवहारस्य प्रतिक्रियारूपेण तस्याः क्रोधः नष्टः अभवत्"""" इति सः अवदत् । """"सा स्वस्य क्रोधस्य चिह्नरूपेण नोटबुकं मेजस्य उपरि अधः पातितवती। """"एतत् किमपि सा पश्चातापं करोति परन्तु यावत् सा वक्तुं शक्नोति यत् सा तस्य सम्पर्कं न कृतवती तथा च निश्चितरूपेण तस्य सम्पर्कं कर्तुं न अभिलषति स्म।"""" प्यानलस्य निर्णयं प्रदातुं राबर्ट्स् महोदयः अवदत् यत् संभावनासन्तुलने सा शिष्यस्य शिरसि हस्ते वा शारीरिकं आचरणं कृतवती। तस्याः विरुद्धं प्रकरणं ते सिद्धं कृतवन्तः। सः अवदत् यत् छात्रस्य प्रमाणं """"सन्तोषजनकात् दूरम्"""" इति, अपि च """"किन्तु सामान्यतया तत् विश्वसनीयम् आसीत्"" इति च अवदत् । सः अवदत् यत् कक्षासहायकानां कथनानि अपि विश्वसनीयाः सन्ति यत् सा छात्रया सह सम्पर्कं कृतवती इति।""",एकां शिक्षिकां नोटबुकेन प्रहारं कृतवती इति कथ्यते तस्याः विरुद्धं अव्यावसायिक आचरणप्रकरणं सिद्धं प्राप्तम्। "यूके-देशस्य विभाजनार्थं मतदानेन चिन्तितः भविष्यति इति वदन् पोपः कालः स्कॉट्लैण्ड्-देशस्य स्वातन्त्र्य-विमर्शे प्रविष्टवान् । पोप फ्रांसिस् इत्यनेन उक्तं यत् पूर्वयुगोस्लाविया इत्यादीनां देशानाम् विच्छेदः न्याय्यः यतः तस्य जनाः एतावन्तः विविधाः सन्ति। परन्तु यत्र जनाः चिरकालात् एकीकृताः आसन् तेषु राज्येषु स्कॉटलैण्ड्, कातालोनिया इत्यादीनां विच्छिन्नप्रदेशानां विषये पृष्टः सः स्वातन्त्र्यस्य प्रकरणं ‘एतावत् स्पष्टं नास्ति’ इति अवदत्। पोपः फ्रांसिस्, अमेरिकीराष्ट्रपतिः बराक ओबामा च स्कॉटिश-स्वतन्त्रतायाः विरुद्धं वदन्ति, एलेक्स-साल्मण्ड्-इत्यस्य कृते आघातेन । प्रतिध्वनितुं शक्नुवन्ति टिप्पण्यां . स्कॉटलैण्ड्-देशस्य कैथोलिकाः, सः अवदत्- ‘सर्वः विभागः मां चिन्तयति । तत्र भविष्यति . प्रकरणाः ये न्याय्याः सन्ति, परन्तु . enforced unity must be taken very carefully and analyzed case by case.’ सः नवीनतमः उच्चस्तरीयः व्यक्तिः अस्ति यः जनमतसंग्रहात् पूर्वं मासत्रयात् न्यूनेन समये स्कॉटिश-स्वतन्त्रतायाः विषये प्रश्नं कृतवान्। बराक . ओबामा गतसप्ताहे आग्रहं कृत्वा राष्ट्रवादीकार्ये आघातं कृतवान् | स्कॉटलैण्ड् यूके न त्यक्तुं, यदा हिलारी क्लिण्टनः, यः टिप्ड् अस्ति . २०१६ तमे वर्षे अमेरिकीराष्ट्रपतित्वेन तस्य स्थाने स्थापयति इति गुरुवासरे BBC’s Newsnight इत्यस्मै अवदत् यत् . ‘भवतः स्कॉटलैण्ड्-देशस्य हानिः भवतु इति अहं द्वेष्टि।’ हैरी पोटर-लेखकः जे.के. अमेरिकीविदेशसचिवः हिलारी क्लिण्टनः बीबीसी न्यूजनाइट् इत्यस्मै अवदत् यत् सा आशास्ति यत् स्कॉटलैण्ड् यूके-देशं न त्यक्ष्यति इति। सा अवदत् यत् स्वातन्त्र्यमतदानार्थं 'हाँ' इति 'उभयपक्षस्य हानिः' भविष्यति' पोपः । फ्रांसिस् स्पेनदेशस्य La Vanguardia इति वृत्तपत्रे अवदत्, यत्र . स्कॉटलैण्ड्देशस्य घटनाभिः कातालोनियादेशस्य स्वातन्त्र्यं वर्धितम् अस्ति यत् ‘तत्र . मुक्तिद्वारा पृथक्त्वद्वारा च स्वातन्त्र्यम् अस्ति। स्वातन्त्र्यम् . through emancipation includes the Americans, ये स्वयमेव मुक्तिं कृतवन्तः . यूरोपीयराज्येभ्यः । ‘स्वतन्त्रता . पृथक्त्वद्वारा जनानां विच्छेदनम् अस्ति। स्पष्टतया, सन्ति . एतावन्तः विविधाः संस्कृतिः येषां जनानां संयोजनं कर्तुं न शक्यते। इति . युगोल्साव प्रकरणम् अतीव स्पष्टम् अस्ति, परन्तु अन्येषु एतावत् स्पष्टम् अस्ति वा इति चिन्तयामि . cases, with other peoples who has been united up until now.’ स्कॉटिश . राष्ट्रीयपक्षस्य एमएसपी डेव थॉम्पसनः अवदत् यत् ‘वयं पोपस्य आह्वानस्य स्वागतं कुर्मः . स्वातन्त्र्यार्थं प्रकरणस्य विश्लेषणं मतदातानां कृते फ्रांसिस्। अधिकांशजना: . निष्कर्षं गमिष्यति यत् स्वातन्त्र्यं अधिकसामाजिकरूपेण . just Scotland.’ हैरी पोटर लेखिका जे.के.","""पोपः वादविवादे आघातहस्तक्षेपे 'सर्वः विभागः मां चिन्तयति' इति अवदत् ."" हिलारी क्लिण्टनः 'स्कॉटलैण्ड्-देशस्य हानिम्' कर्तुं ब्रिटेन-देशं 'द्वेषयिष्यामि' इति उक्तस्य अनन्तरम् आगच्छति । अपि च यूरोपीयसङ्घस्य सह यूके-दरारं वर्धयितुं हस्तक्षेपं करोति, ब्रुसेल्स्-नगरस्य ब्रिटेनस्य आवश्यकता अस्ति इति दावान् करोति । राष्ट्रपतिः ओबामा 'न' अभियानस्य समर्थनस्य अनन्तरं क्लिण्टनस्य एतत् वचनं आगतं . हैरी पोटर लेखकः जे के रोलिंग् अस्मिन् सप्ताहे £1m दानं कृतवान् pro-union camp .""" "चिलीदेशस्य विश्वकपसज्जता प्रायः अप्रत्याशितरूपेण दुर्गतिम् अवाप्तवती यदा दलस्य बसचालकः प्रायः एकस्याः महिलाप्रशंसकस्य उपरि धावितवान् । राजमार्गेण पूर्णवेगेन गच्छन् प्रशिक्षकः ब्रेकं स्तम्भयितुं दृश्यते यत् क्रीडकान् अभिवादयितुं वाहनस्य पुरतः धावन्तीं महिलां न पातयितुं शक्नोति। मुण्डनं बन्दं कुर्वन्तु: चिली-दलस्य बसयानं मार्गे धावित्वा व्यजनस्य उपरि धावनं संकीर्णतया परिहरति . उन्मत्तः - महिला प्रशंसकः जहाजे स्थितस्य चिली-राष्ट्रीय-फुटबॉल-दलस्य अभिवादनस्य प्रयासे राजमार्गे धावितवती . यदा पुलिस-अनुरक्षणस्य एकः स्क्वाड्रनः जनसमूहं गच्छति, यः चिली-देशस्य आर्तुरो विडाल्, एलेक्सिस् सञ्चेज् इत्यादीनां ताराणां दर्शनं कर्तुं प्रतीक्षते, तदा गुलाबी-शीर्ष-जीन्स-वस्त्रधारिणी महिला पदं गमनात् पूर्वं मार्गस्य मध्ये कंक्रीट-अवरोधेन गच्छन्ती दृश्यते तस्य उपरि बहिः । स्वजीवनस्य जोखिमं कर्तुं न भयभीता व्यजनः बसस्य समीपं गत्वा केवलं सेन्टिमीटर् यावत् घातकं दुर्घटनां संकीर्णतया परिहरन् वेगवेगयुक्तेन वाहनेन सह नृत्यं कर्तुं आरभते चिलीदेशः शुक्रवासरे कुइआबा-नगरस्य एरिना-पण्टानाल्-नगरे समूह-बी-क्रीडायां आस्ट्रेलिया-विरुद्धं विश्वकप-अभियानस्य आरम्भं करोति । मृत्युना सह पासाकरणम् : बसयानस्य तीक्ष्णतया भग्नतायाः पूर्वं व्यजनः मार्गस्य मध्ये नृत्यं कर्तुं आरब्धवान् . तारा : चिली आशावान् अस्ति यत् ताबीजः आर्टुरो विडाल् (केन्द्रे) विश्वकपस्य उद्घाटनक्रीडायाः कृते फिट् भविष्यति vs ऑस्ट्रेलिया . दक्षिण अमेरिकनः आशास्ति यत् ताबीजमध्यक्षेत्रस्य विडाल् गतमासे मेनिस्कसस्य शल्यक्रियायाः अनन्तरं दक्षिणजानुनि शोथेन सह स्तब्धः सॉकरौस्विरुद्धसङ्घर्षाय योग्यः भविष्यति। २७ वर्षीयः बुधवासरात् आरभ्य दलेन सह प्रशिक्षणं कृतवान्, गतसप्ताहे उत्तरायर्लैण्ड्-देशस्य विरुद्धं २-० इति मैत्रीपूर्णविजये १५ निमेषान् यावत् क्रीडितः।","""चिली-दलस्य बसयानं प्रायः एकस्याः महिलाप्रशंसकस्य उपरि धावितम् ."" सा महिला राष्ट्रियदलस्य ताराणां अभिवादनार्थं मार्गे धावितवती . कोचचालकः कठिनं भग्नं कृत्वा केवलं सेन्टिमीटर् यावत् एव महिलां त्यक्तवान् | शुक्रवासरे चिलीदेशस्य समूहस्य ख विश्वकपस्य उद्घाटनक्रीडायां आस्ट्रेलियादेशस्य सामना भविष्यति . आर्तुरो विडाल् आस्ट्रेलियादेशस्य सामना कर्तुं योग्यः भविष्यति इति चिलीदेशः आशावान् अस्ति | विडाल् मेनिस्कसस्य शल्यक्रियायाः अनन्तरं दक्षिणजानुनि शोथेन सह संघर्षं कुर्वन् अस्ति |" """सहचरः केन्द्रः डङ्कन टेलरः, सारासेन्सस्य, चोटद्वारा शरदऋतुपरीक्षां त्यक्त्वा पुनः आगतः अस्ति।"" एडिन्बर्ग्-नगरस्य अटोपीड् अग्रेसराः सिमोन बर्घान्, कॉर्नेल् डु प्रीज् च अत्र सन्ति किन्तु डेविड् डेण्टनः फिट् नास्ति । अलस्डेर् डिकिन्सन् अपि चोटद्वारा अनुपस्थितः अस्ति, एडिन्बर्ग्-नगरस्य सहचरः प्रोपः डब्ल्यू.पी.नेल् सूचीकृतः अस्ति किन्तु कण्ठसमस्यायाः सह संशयः अस्ति । सप्ताहान्ते दीर्घकालं यावत् चोट-विच्छेदात् पुनरागमनस्य केवलं २७ निमेषान् यावत् नेल् यावत् स्थापितः, सः स्कैन्-परिणामस्य प्रतीक्षां कुर्वन् अस्ति । अस्मिन् वर्षे न्यूजीलैण्ड्-देशस्य कोटरस्य राष्ट्रियपक्षस्य प्रभारी अन्तिमः चॅम्पियनशिपः भविष्यति । सः अस्मिन् ग्रीष्मकाले माण्टपेलियर्-क्लबस्य प्रशिक्षकत्वेन कार्यं करिष्यति, तस्य स्थाने ग्लास्गो-वॉरियर्स्-क्लबस्य ग्रेगर-टाउनसेण्ड्-क्लबः भविष्यति । स्कॉट्-देशस्य टीमः आयर्लैण्ड्-देशेन सह गृहे षड्राष्ट्र-अभियानस्य आरम्भं फरवरी-मासस्य ४ दिनाङ्के करोति, ततः अष्टदिनानन्तरं दूरं फ्रान्स्-देशस्य सामनां करिष्यति । डिकिन्सनस्य अभावः, नेल् इत्यस्य विषये संशयः च अस्ति चेत् न्यूकास्ले-क्लबस्य अग्र-रोवरः जॉन् वेल्शः २०१५ तमस्य वर्षस्य विश्वकपस्य अनन्तरं प्रथमवारं पुनः आगच्छति । गतवर्षस्य स्पर्धायां पञ्चसु अपि मेलनानि आरब्धवान् जॉन् हार्डी कोटरस्य योजनासु अन्यः एडिन्बर्ग्-क्रीडकः अस्ति यः पुनः फिटनेस-पर्यन्तं कार्यं कुर्वन् अस्ति । एडिन्बर्ग्-नगरस्य ताला बेन् टूलिस् अपि २०१५ तमस्य वर्षस्य षड्राष्ट्रेभ्यः परं न प्रकटितः इति चयनितः अस्ति । """"एषः सुसन्तुलितः रोमाञ्चकारी च समूहः अस्ति यः एकत्र बहु रग्बी-क्रीडां कृतवान्, परस्परं सम्यक् जानाति, स्कॉट्लैण्ड्-जर्सी-मध्ये उत्तमं प्रदर्शनं कर्तुं महत्त्वाकांक्षी च अस्ति"" इति कोटरः अवदत् """"अहं मन्ये यदि वयं अस्माकं मनःस्थितिं सम्यक् प्राप्नुमः तर्हि वयं प्रतिस्पर्धां कर्तुं शक्नुमः, अस्मिन् अभियाने प्रत्येकस्मिन् क्रीडने विजयं प्राप्तुं च धक्कायितुं शक्नुमः।"""" गतवर्षे इटली-फ्रांस्-विरुद्धं विजयं प्राप्य स्कॉट्लैण्ड्-देशः चॅम्पियनशिप्-क्रीडायां चतुर्थस्थानं प्राप्तवान् । नवम्बरमासस्य शरदऋतुपरीक्षायां स्कॉट्-देशः आस्ट्रेलिया-देशेन संकीर्णपराजयानन्तरं अर्जेन्टिना-जॉर्जिया-देशयोः पराजयं कृतवान् । बीबीसी स्कॉटलैण्ड् इत्यस्य टॉम इंग्लिशः स्कॉटलैण्ड्-देशस्य मध्यक्षेत्रे स्पर्धा अधुना तीव्रा अस्ति । एषः सम्भवतः - प्रायः निश्चितरूपेण - देशस्य सर्वोत्तमः केन्द्रसमूहः अस्ति । कोटरः पञ्चानां नामकरणं कृतवान् अस्ति - मार्क बेनेट्, एलेक्स डन्बर्, ह्यु जोन्स्, मैट् स्कॉट्, डङ्कन् टेलर च । अलस्डेर् डिकिन्सनस्य चोटः एकः आघातः अस्ति। स्कॉटलैण्ड्-देशः शिथिल-शिखर-स्थले स्वस्य अनुभवेन कर्तुं शक्नोति स्म । स्कॉटलैण्ड्-दलः : १. अग्रेसराः : एलेक्स एलनः, ज़ैण्डर् फेगरसनः, गोर्डन् रीड् (सर्वः ग्लास्गो योद्धा), सिमोन बर्घान्, एलन डेल्, विलेम नेल् (सर्वः एडिन्बर्ग् रग्बी), जॉन् वेल्शः (न्यूकासल फाल्कन्स्), फ्रेजर ब्राउन (ग्लास्गो वॉरियर्स्), रॉस् फोर्डः, स्टुअर्ट मेक्इनाली ( दोनों एडिन्बर्ग रग्बी), जॉनी ग्रे (ग्लास्गो योद्धा), रिची ग्रे (टूलूस), ग्राण्ट् गिल्क्रिस्ट् (एडिन्बर्ग रग्बी), टिम स्विन्सन (ग्लासगो योद्धा), बेन् टूलिस् (एडिनबर्ग रग्बी), जॉन बार्क्ले (स्कारलेट्स्), कॉर्नेल् डु प्रीज्, जॉन् हार्डी, हमिश वाट्सन् (सर्वः एडिन्बर्ग् रग्बी), रोब हार्ले, जोश स्ट्रॉस्, रायन् विल्सनः (सर्वः ग्लास्गो योद्धा) पृष्ठभागः : ग्रेग् लैडलॉ (ग्लोस्टर), अली प्राइस, हेनरी पिर्गोस्, फिन् रसेल (सर्वः ग्लासगो योद्धा), डंकन वेयर (एडिनबर्ग रग्बी), मार्क बेनेट्, एलेक्स डन्बर (ग्लास्गो योद्धा), ह्यू जोन्स (स्टॉर्मर्स), मैट् स्कॉट् (ग्लोस्टर) , डंकन टेलर (सारासेन्स), स्टुअर्ट हॉग् (ग्लासगो योद्धा), डेमियन होयलैण्ड् (एडिनबर्ग रग्बी), शॉन मेटलैण्ड् (सारासेन्स), टॉमी सीमोर (ग्लासगो योद्धा), टिम विसर (हार्लेक्विन) ४ फेब्रुवरी - स्कॉटलैण्ड् विरुद्ध आयर्लैण्ड् (१४:२५) १२ फेब्रुवरी - फ्रान्स विरुद्ध स्कॉटलैण्ड (१५:००) । २५ फेब्रुवरी - स्कॉटलैण्ड् विरुद्ध वेल्स (१४:२५) ११ मार्च - इङ्ग्लैण्ड् विरुद्ध स्कॉटलैण्ड् (१६:००) । १८ मार्च - स्कॉटलैण्ड् विरुद्ध इटली (१२:३०)"" ।",स्कॉटलैण्ड्-देशस्य मुख्यप्रशिक्षकः वर्न् कोटरः षड्राष्ट्रेभ्यः पूर्वं ग्लोस्टर्-क्लबस्य केन्द्रं मैट् स्कॉट्-इत्यस्य टीमं पुनः आहूतवान् । "रवाण्डादेशस्य राष्ट्रपतिः पौल कागामे ९३ प्रतिशतं मतैः पुनः निर्वाचने विजयं प्राप्तवान्, सर्वेषां मण्डलानां गणना कृता इति रवाण्डादेशस्य राष्ट्रियनिर्वाचनआयोगेन बुधवासरे उक्तम्। मतदानं ९५ प्रतिशतात् किञ्चित् अधिकं पञ्जीकृतम् इति तत्र उक्तम्। निर्वाचनपर्यवेक्षकाः परिणामस्य अपेक्षां कृतवन्तः आसन्, प्रारम्भिकपरिणामेन १९९४ तमे वर्षे नरसंहारात् परं राष्ट्रस्य द्वितीयराष्ट्रपतिपदस्य दौडस्य महतीं अग्रतां प्राप्तस्य अनन्तरं कागामे विजयस्य दावान् अकरोत् पर्यवेक्षकाः मतदानं शान्तिपूर्णं ""बहुशः समीचीनं"" च इति अवदन् । किगालीराजधानीयां राष्ट्रियक्रीडाङ्गणे मंगलवासरे विशालपार्टिषु कागामे प्रारम्भिकपरिणामानां स्वागतं कृतवान्। सहस्राणि समर्थकाः निःशुल्कं पेयं प्राप्य लाइव संगीतेन नृत्यं कृतवन्तः । ""एषा भवतः विजयः, एषः सर्वेषां रवाण्डा-देशवासिनां विजयः"" इति कागामे उत्सवभाषणस्य समये, लोकभाषायां किन्यारवाण्डाभाषायां अवदत् । ""अस्माकं विकासः भवतः उपरि निर्भरः अस्ति।"" मतदानस्य पूर्वं हिंसायाः दमनस्य च विषये मानवअधिकारसमूहाः चिन्ताम् प्रकटितवन्तः आसन्, परन्तु राष्ट्रमण्डलनिरीक्षणसमूहस्य अध्यक्षः सलीम अहमद सलीमः मतदानस्य पारदर्शी इति प्रशंसाम् अकरोत्। रवाण्डादेशे निर्वाचनं शान्तिपूर्णवातावरणे एव अभवत् इति सलीमः अवदत्। ""मतदानकेन्द्रेषु गणना पारदर्शी आसीत्, न्यायपूर्णतया च कृता आसीत्।"" परन्तु यदा मतदानम् अत्यन्तं संगठितं कुशलं च आसीत् -- देशे सर्वत्र मतदानकेन्द्रेषु प्रदोषात् पूर्वं सहस्राणि जनाः पङ्क्तिबद्धाः आसन् -- तदा पर्यवेक्षकाः अवदन् यत् रवाण्डादेशस्य लोकतन्त्रस्य सामना एतादृशीनां आव्हानानां सामनां करोति येषु राजनैतिकसमावेशस्य, पत्रिकास्वतन्त्रतायाः च विषयाः सन्ति। सलीमः अवदत् यत्, समीक्षात्मकविपक्षस्वरस्य अभावः आसीत् । ""प्रत्येकं प्रकरणं भिन्नं दृश्यते, परन्तु समग्रः प्रभावः चिन्ताजनकः अस्ति।"" त्रयाणां आकांक्षिणां अभ्यर्थीनां मध्ये द्वौ गृहीतौ सन्ति, अन्यः यूरोपदेशं पलायितः अस्ति। रवाण्डादेशस्य निर्वाचनआयोगेन मुक्ताः अन्ये त्रयः अभ्यर्थिनः कागामे इत्यस्य सदृशेषु मञ्चेषु धावित्वा सम्पूर्णेषु अभियानेषु तस्य प्रशंसाम् अकरोत् । अनेकेषु मतदानकेन्द्रेषु एकमात्रप्रतिनिधिः सत्ताधारीदलस्य सदस्याः आसन् इति पर्यवेक्षकाः अवदन्। ""तत्, प्रत्यक्षतया, अस्मान् निराशं कृतवान्"" इति सलीमः अवदत् यद्यपि सः विपक्षदलेषु उत्तरदायित्वं स्थापयति स्म । ""एषः अधिकारः पारदर्शितायाः प्रमुखः विषयः अस्ति।"" रवाण्डादेशस्य नरसंहारस्य १६ वर्षाणाम् अनन्तरं न्यूनातिन्यूनं ८ लक्षं जनानां मृत्योः अनन्तरं एतत् मतदानं जातम्। जातीयहुतुभिः निर्मिताः मिलिशियाः राष्ट्रव्यापिरूपेण जातीय-तुत्सी-मध्यम-हुतु-जनानाम् वधं कृतवन्तः, शतदिनानां हिंसायाम् । कागामे इत्यस्य समर्थनं कुर्वन्तः तुत्सी-नेतृत्वेन मिलिशियाः नरसंहारस्य समर्थनं कुर्वन्तः हुतु-सर्वकारं निष्कासितवन्तः तदा एतस्य वधस्य समाप्तिः अभवत् । तदनन्तरं कागामे स्वदेशस्य परिवर्तनं कृत्वा आफ्रिकादेशस्य द्रुततरं वर्धमानराष्ट्रेषु अन्यतमं कृत्वा -- केषाञ्चन दृष्ट्या -- आर्थिकसामाजिकविकासस्य आदर्शरूपेण परिणमयितवान् कागामे-प्रशासनेन समाजस्य पुनः निर्माणस्य प्रयासे देशभक्ति-वाक्पटुतां कठोरनियमैः सह मिश्रितं, अधुना एव विद्यालयानां आधिकारिकभाषा फ्रेंचभाषायाः अपेक्षया आङ्ग्लभाषायां परिवर्तिता कागामे-पक्षस्य रवाण्डा-देशभक्त-मोर्चा-सङ्घस्य अध्यक्षः, देशस्य लोकपालः च टीटो रुतारेमारा अवदत् यत्, “मुक्तिः एकः प्रक्रिया अस्ति । ""वयं राष्ट्रस्य निर्माणं कर्तुम् इच्छामः।""","""नवीन: पौल कागामे ९३ प्रतिशतं मतैः पुनः निर्वाचनं जित्वा . NEW: मतदानं ९५ प्रतिशतात् किञ्चित् अधिकं आसीत् इति निर्वाचनआयोगः वदति . कागामे पूर्वमेव प्रारम्भिकपरिणामानां स्वागतं कृतवान् आसीत् | १९९४ तमे वर्षे नरसंहारस्य अनन्तरं राष्ट्रस्य द्वितीयः राष्ट्रपतिपदस्य दौडः अस्ति अयं निर्वाचनः .""" """बृहत् ब्राण्ड् अपि मे ४ दिनाङ्के लक्ष्यं प्राप्तुं हैशटैग् इत्यस्य उपयोगं कुर्वन्ति।"" मार्क हैमिल्, यः लुक् स्काईवॉकरस्य भूमिकां पुनः निर्वहति, सः स्वसन्ततिभिः सह विशेषस्य स्टार वार्स् दिवसस्य पारिवारिकचित्रस्य (ऊर्ध्वं) कृते पोजं दत्तवान् । तथा च डार्थ् वेडरः स्वयमेव तस्मिन् सम्मिलितः अस्ति। अनेकाः वैश्विकब्राण्ड्-संस्थाः #MayThe4thBeWithYou इत्यस्य उपयोगं कृत्वा विमानस्य टिकटं, पिज्जा, कैम्पर-वैन् च विक्रेतुं प्रवृत्ताः सन्ति । ब्रिटिश-सङ्ग्रहालयः महतः दिवसस्य उत्सवस्य कृते वास्तविक-स्टार-वार्स्-प्रदर्शनस्य उपयोगाय धनस्य उपरि अस्ति । ड्रैगन्स् डेन् इत्यस्य पूर्वतारकः थियो पफिटिस् मज्जने सम्मिलितः भूत्वा स्वकम्पनीनां प्लगं कर्तुं प्रयतितवान् अस्ति । हीथ्रो-विमानस्थानकं मिलेनियम-फाल्कन-एक्स-विङ्ग-स्टारफाइटर्-इत्येतयोः विनोदपूर्णस्य ट्वीट्-कृते बहु प्रशंसां प्राप्नोति । वयं केवलं एतत् प्रियं ट्वीट् उपेक्षितुं न शक्नुमः! केचन दानसंस्थाः स्वस्वदानसंस्थानां जागरूकतां जनयितुं #MayThe4thBeWithYou इति हैशटैग् इत्यस्य उपयोगं कुर्वन्ति। केषाञ्चन जनानां कृते प्रतिदिनं स्टार वार्स् दिवसः भवति । निर्मितः पौल हैरिसनः"" ।",चतुर्थः भवता सह भवतु - आधिकारिकतया एषः दिवसः यदा वयं सर्वाणि वस्तूनि उत्सवं कुर्मः स्टार वार्स् तथा च ट्विटर विशेषदिनस्य चिह्नं कृत्वा प्रशंसकैः आक्रमणं कृतम् अस्ति। "किशोर-अभिनेत्री डाकोटा फैनिङ्ग् इत्यस्य प्रदर्शनं कृत्वा मार्क जैकोब्स् इत्रस्य विज्ञापनं ब्रिटेनदेशे प्रतिबन्धितम् अस्ति यतः एतत् ""बालानां यौनसम्बन्धं"" कृतवान् । विज्ञापनं, मार्क जैकोब्स् कृते ""अहो, लोला!"" सुगन्धं, ""War of the Worlds"" तथा ""I am Sam"" इत्येतयोः बालतारकं Fanning इत्यनेन लघुवेषं धारयित्वा गन्धस्य अतिप्रमाणस्य शीशी अङ्के धारयन् दृश्यते स्म चत्वारः पाठकाः आक्रोशितवन्तः यत् एतत् छायाचित्रं -- यत् अगस्तमासे ब्रिटिशपत्रिकाद्वये प्रकाशितम् -- ""आक्षेपार्हं गैरजिम्मेदारं च"" अस्ति, यतः १७ वर्षीयं फैनिङ्गं ""यौनरूपेण"" दर्शयति ब्रिटेनस्य विज्ञापननियामकः विज्ञापनमानकसंस्थायाः (ASA) शिकायतया सह सहमतः अस्ति, तस्मात् चित्रस्य उपयोगे यूके-देशे प्रतिबन्धः कृतः अस्ति । इत्रस्य निर्माता कोटी यूके इत्यनेन आग्रहः कृतः यत् विज्ञापनं ""किमपि निजीभागं वा यौनक्रियाकलापं वा न दर्शयति"" तथा च एतत् ""उत्तेजकं, परन्तु अशोभनं न"" इति च अवदत् परन्तु ए.एस.ए. एकस्मिन् वक्तव्ये उक्तं यत् यद्यपि फॅनिङ्गः १७ वर्षीयः इति स्वीकृतवान् तथापि ""वयं मन्यामहे यत् सा १६ वर्षाणाम् अधः दृश्यते"" इति, तस्याः परिधानं, मुद्रा च ""तस्याः कामुकतायाः विषये ध्यानं आकर्षयति"" इति ""तस्य कारणात्... वयं विचारयामः यत् विज्ञापनं बालस्य यौनसम्बन्धं द्रष्टुं शक्यते। अतः वयं निष्कर्षं गतवन्तः यत् विज्ञापनं गैरजिम्मेदारिकम् अस्ति, गम्भीरं अपराधं च जनयितुं शक्यते। एएसए इत्यनेन प्रथमवारं न भवति यत् हॉलीवुड्-तारकाणां विज्ञापनं प्रतिबन्धितवान् -- जुलै-मासे जूलिया राबर्ट्स्-अभिनीतस्य मेकअप-विज्ञापनस्य विरुद्धं निर्णयं दत्तवान्, यत् तस्य अत्यधिकं एयरब्रशः कृतः इति आधारेण","""विज्ञापनं मार्क जैकब्स् """"अहो, लोला!"""" इत्रं ब्रिटेनदेशे प्रतिषिद्धम् . पाठकाः पूर्वबालतारकस्य डाकोटा फैनिङ्गस्य """"यौनीकृतबालानां"""" छायाचित्रस्य शिकायतम्। अभिनेत्री १७ वर्षीयः अस्ति, परन्तु विज्ञापनमानकप्राधिकरणेन उक्तं यत् सा """"१६ वर्षाणाम् अधः दृश्यते""""।" "एकः किशोरः मित्राणि कागदतौल्यैः वेष्टयित्वा जैकास्-शैल्याः प्रहसनेन प्रज्वलितुं पृष्टवान् इति कथ्यमानः गम्भीररूपेण दग्धः अस्ति। एडिलेड्-नगरस्य दक्षिणदिशि स्थिते रेनेला-ईस्ट्-नगरस्य एकस्मिन् गृहे सोमवासरे प्रातःकाले एकस्य पुरुषस्य अग्निप्रहारः कृतः इति चिकित्सकाः सूचनां दत्तवन्तः इति कारणेन पुलिसं आहूता। १९ वर्षीयः सः मित्रस्य गृहे आसीत् यदा सः कागदतौल्येन वेष्टयित्वा अग्निप्रहारं कर्तुं याचितवान् इति कथ्यते। एकः १९ वर्षीयः पुरुषः गम्भीररूपेण दग्धः अस्ति यतः सः मित्राणि कागदतौल्यैः वेष्टयित्वा तं प्रज्वलितुं प्रार्थितवान् यत् जैकास् (चित्रे) इत्यस्य कलाकारैः क्रियते इति स्टन्ट् कृत्वा सः बाहुयोः उपरि गम्भीरं दाहं प्राप्तवान् तथा च उपरिभागः हस्तेषु दहति इति पुलिसैः उक्तम्। तस्य चोटाः प्राणघातकाः न मन्यन्ते, सः फ्लिण्डर्स् चिकित्साकेन्द्रे चिकित्सां कुर्वन् अस्ति । पुलिसेन मॉर्फेट् वेल्-नगरस्य १६ वर्षीयस्य बालकस्य, रेनेला ईस्ट्-नगरस्य १९ वर्षीयस्य च पुरुषस्य उपरि हानिकारककार्यं कृत्वा आरोपः कृतः अस्ति । किशोरस्य चोटः जीवनाय न मन्यते तथा च सः Flinders Medical Center इत्यत्र चिकित्सां कुर्वन् अस्ति । 'एतत् एकं शुद्धं स्मारकं यत् यदि भवान् एतेषु जैकास्-स्टन्ट्-मध्ये भागं गृह्णाति तर्हि भवान् कानूनस्य गलत्-पक्षे एव अन्ते गन्तुं शक्नोति' इति मुख्यनिरीक्षकः एश्ले गोर्डन् अवदत् 'अनुज्ञां प्राप्तवान् चेत् अपराध-आरोपात् रक्षितः भविष्यसि इति चिन्तयित्वा मा मूर्खताम् अयच्छतु।' क्षम्यतां वयं सम्प्रति अस्मिन् लेखे टिप्पणीं न स्वीकुर्मः।","""एकः १९ वर्षीयः बालकः स्वमित्रान् तं प्रज्वालयितुं पृष्टवान् इति कथितस्य बाहुहस्तयोः दाहः अभवत् ."" किशोरद्वये हानिकारककार्यं कृत्वा पुलिसैः आरोपः कृतः अस्ति | घातितः पुरुषः फ्लिण्डर्स् मेडिकल सेण्टर् इत्यत्र चिकित्सां कुर्वन् अस्ति .""" "केषाञ्चन जनानां क्रिसमसः रोचते। केचन जनाः क्रिसमस-उत्सवं बहु रोचन्ते । तथा च केचन जनाः अवकाशस्य ऋतुस्य प्रेम्णा एतावन्तः आक्रान्ताः भवन्ति यत् ते गृहाणि, उद्यानानि, स्ववाहनानि अपि अलङ्कारेषु अलङ्कृत्य एतावत् दर्शनीयं भवन्ति यत् भवन्तः तेषां ऊर्जाबिलानां विषये चिन्तां कर्तुं अर्हन्ति। सीएनएन-संस्थायाः विश्वस्य जनान् आह यत् तेषां दृष्टानि अत्यन्तं आश्चर्यजनकाः अपमानजनकाः च क्रिसमस-प्रदर्शनानि प्रेषयन्तु इति । वयं डोमिनिकनगणराज्यतः रूसदेशं प्रति निवेदनानि प्राप्तवन्तः, येषु सर्वेषु अवकाशकाले जनानां आविष्कारशीलता प्रदर्शिता आसीत् । अमेरिकीदेशः अवश्यं तत्रैव अस्ति यत्र क्रिसमस-उत्सवस्य आक्रोशजनकाः प्रदर्शनाः कलारूपेण उन्नताः अभवन् । न्यूयॉर्क-नगरस्य क्वीन्स्-नगरे स्वस्य प्रतिवेशिनः केविन्-लिञ्च्-इत्यस्य गृहस्य रोबर्ट् ओण्ड्रोविच्-इत्यस्य चित्रे प्रकाशैः, अलङ्कारैः च एतावत् अलङ्कृतं गृहं दृश्यते यत् मुखद्वारं ज्ञातुं कठिनम् अस्ति लिन्च् नामकः अवकाशप्राप्तः अग्निशामकः त्रयः लक्षाधिकाः प्रकाशाः, ३५० मूर्तिः च उपयुज्यते इति कथ्यते । ""प्रकाशानां, मूर्तिनां च कुलमात्रा सहितं प्रदर्शनं दृष्ट्वा अहं विस्मितः अभवम्"" इति ओण्ड्रोविच् अवदत् । ""प्लस्, केविन् बहिः क्रिसमससङ्गीतं वादयति।"" अधिकं पठन्तु: ९ स्पार्कलिंग् उत्तर अमेरिकन क्रिसमस मार्केट्स् . परन्तु अधुना अमेरिकादेशः कठोर-अन्तर्राष्ट्रीय-स्पर्धायाः सम्मुखीभवति । फिलिपिन्स्-देशे यत्र क्रिसमस-उत्सवः एतावत् गम्भीरतापूर्वकं गृह्यते यत् ते सेप्टेम्बर-मासे आरभ्यन्ते, तत्र प्रकाश-प्रदर्शनानि एतावन्तः उज्ज्वलाः सन्ति यत् अन्तरिक्षात् दृश्यन्ते इव दृश्यन्ते iReporter Marlo Cueto इत्यनेन Pasay City इत्यस्मिन् सुन्दरस्य प्रकाशप्रदर्शनस्य आनन्दं लभमाणानां परिवारानां केचन आश्चर्यजनकाः चित्राणि गृहीताः। ""मम विचारेण शो इत्यस्य महत्त्वं व्यस्तमण्डलस्य मध्ये क्रिसमसस्य रोमाञ्चं सुखं च जनान् अनुभवितुं वर्तते"" इति सः अवदत्। ""एतत् जनान्, मित्राणि, परिवाराणि च एकत्र आनयति।"" इदानीं कैरिबियनदेशे मिसाएल रिन्कोन् डोमिनिकनगणराज्यस्य सैन्टो डोमिन्गोनगरे क्रिसमससज्जानां रङ्गिणः, डे-ग्लो-शॉट्-श्रृङ्खलां प्रेषितवान् । परन्तु अलङ्काराः लीलामयाः सन्ति चेदपि तेषां पृष्ठतः भावः मिसाएलस्य कृते सत्यं ध्वनितुं शक्नोति। ""[क्रिसमसः] परिवारेण सह साझां कर्तुं क्षणः अस्ति, देशात् बहिः निवसतां प्रियजनानाम् आगमनम्"" इति सः अवदत् । ""[इदं] प्रेम, विश्वासः, विनयशीलस्य गोष्ठ्यां परमेश्वरस्य आगमनस्य आशा च विषयः अस्ति।"" अवश्यं केवलं गृहाणि, भण्डाराः, सार्वजनिकस्थानानि च न सन्ति येषां लाभः टिन्सेल्-परी-प्रकाशानां सिञ्चनेन भवति -- बहवः स्ववाहनानि अपि अलङ्कृतुं रोचन्ते |. वर्माण्ट्-देशस्य केम्ब्रिज्-नगरस्य पौल-तामासी-इत्यनेन प्रकाशैः अलङ्कृतं एतत् अलङ्कृतं ट्रकं दृष्टं, द्रुत-शॉट्-ग्रहणस्य प्रतिरोधं कर्तुं न शक्तवान् । ""मम भोजनालयस्य समीपे एतत् एतत् ट्रकं चालयति इति मया दृष्टम्"" इति पिज्जा-पार्लर-स्वामिना अवदत् । ""अहं मम ट्रके कूर्दितवान्, तस्य अनुसरणं च कृतवान् यावत् अहं न दृष्टवान् यत् एतत् विरामं करोति। मम हस्ताः तत् गृहीत्वा सुन्दरं शीतं अभवन्!"" तथा च अलङ्काराः प्रभावं कर्तुं विशालाः भवितुम् आवश्यकाः न सन्ति। डैनियल इन्काण्डेला वर्षत्रयपूर्वं विचित्रक्रिसमसवृक्षस्य आभूषणानाम् संग्रहणं आरब्धवान् । क्रिसमस-टोपीयुक्तः ""स्टार वार्स्""-स्टॉर्मट्रूपर् स्वस्य क्रिसमस-वृक्षस्य शोभनार्थं तस्य नवीनतम-आविष्कारेषु अन्यतमः अस्ति । ""मम शिष्टानां क्रिसमस-सज्जानां न्याय्यः भागः अस्ति यत् रोबोट्स्-तः आरभ्य हैरोड्स्-भालू-पर्यन्तं एल्विस्-पर्यन्तं भवति"" इति सः गर्वेण अवदत् । कदाचित् प्रकाशाः केवलं जनमनोरञ्जनात् उत्तमं, उज्ज्वलतरं प्रयोजनं सेवितुं शक्नुवन्ति । फिलिपिन्सदेशे रिचेल् जगोनिया-रिवेरा इत्यनेन देशस्य उत्तरमिण्डनाओ-प्रदेशस्य क्रिसमसराजधानी इति कथ्यमानस्य टङ्गब्-नगरे क्रिसमस-प्रकाशानां सुन्दरं शॉट् गृहीतम् अधिकं पठन्तु: फिलिपिन्स्-देशः विश्वं दर्शयति यत् क्रिसमस-उत्सवः कथं भवति . अद्यापि हैयान्-आन्ध्र-तूफानस्य विनाशकारी-प्रभावात् पुनः स्वस्थः देशात् आगत्य तस्याः कृते प्रकाशाः स्मरणं कृतवन्तः यत् देशः अद्यापि उत्सव-ऋतुम् आयोजयितुं शक्नोति |. सा अवदत् यत् फिलिपिन्स्-देशे क्रिसमस-उत्सवः सर्वदा भविष्यति, यद्यपि देशे कियन्तः अपि आपदाः अभवन् । ""फिलिपीन्सदेशे उत्तमरूपेण आतिथ्येन सह उत्सवस्य भावना वर्तते।""","""विश्वस्य जनाः अत्यन्तं आश्चर्यजनकानाम् अपमानजनकानाञ्च क्रिसमसप्रदर्शनानां चित्राणि प्रेषितवन्तः ."" अमेरिके एकः पुरुषः त्रिलक्षाधिकानि प्रकाशानि , ३५० मूर्तयः च उपयुज्यते स्म | विश्वविजेता क्रिसमस कट्टरपंथी इति उपाधिं प्राप्तुं अमेरिकी - देशस्य धावनं दत्त्वा फिलिपिन्स .""" """२०१५ पर्यन्तं चेशायर वेस्ट् एण्ड् चेस्टर काउन्सिलस्य नेतृत्वं कृतवान् माइक जोन्सः यात्रायाः, भोजनस्य, निवासस्य च कृते क्रेडिट् कार्ड् इत्यत्र ४,८८९ पाउण्ड् व्ययितवान्, तथा च केचन रसीदाः दातुं असफलः अभवत् प्राधिकरणस्य नियमेषु उक्तं यत् ते प्रकाराः क्रेडिट् कार्ड् व्यवहाराः """"प्रतिबन्धिताः"""" सन्ति, रसीदाः च अवश्यमेव प्रदातव्याः । पुलिससमीक्षा अपि प्रचलति। जोन्समहोदयः अवदत् यत् सः नियमान् पूरयति। फरवरीमासे परिषद्-अधिकारिणः श्री जोन्सस्य क्रेडिट्-कार्ड-व्यवहारस्य आन्तरिकसमीक्षायाः घोषणां कृतवन्तः, यतः चेस्टर-क्रॉनिकल्-पत्रिकायाः तस्य व्ययस्य विवरणं प्रकाशितम् बीबीसी इत्यस्मै कथितं यत् समीक्षा इदं पश्यति यत् कार्डस्य उपयोगः """"जीविका, यात्रा, निवासः च"" इति कृते किमर्थं कृतः, अपि च ७५ अवसरेषु रसीदाः किमर्थं न प्रदत्ताः, २०१३ तमे वर्षे नूतनानां नियमानाम् आरम्भस्य अनन्तरम्। २०१३ तमस्य वर्षस्य जनवरीमासे प्रवर्तितायाः """"क्रयपत्रप्रक्रिया"""" इत्यस्याः उपयोगः भोजनस्य, पेयस्य, यात्रायाः, पार्किङ्गस्य वा निवासस्य वा भुक्तिं कर्तुं """"अवश्यं न"""" इति उक्तम् अस्ति । लेनदेनस्य सूची दर्शयति यत् २०१० तः २०१५ पर्यन्तं तेषां प्रयोजनानां कृते जोन्समहोदयस्य कार्डस्य उपयोगः कृतः, तथैव आतिथ्यव्ययस्य भुक्तिः अपि अभवत् । श्री जोन्सः एकमात्रः पार्षदः आसीत् यस्य परिषद् क्रेडिट् कार्ड् आसीत् यदा सः २००९ तः २०१५ तमे वर्षे निर्वाचनपर्यन्तं कन्जर्वटिव-नेतृत्वेन चेशायर वेस्ट् एण्ड् चेस्टर काउन्सिलं चालितवान्, यदा लेबर-पक्षस्य नियन्त्रणं प्राप्तम् सः अधुना टैटनहॉल-सङ्घस्य पृष्ठपीठस्य कन्जर्वटिव-पक्षस्य पार्षदः अस्ति । माइक जोन्सस्य केचन व्ययः परिषदः क्रेडिट् कार्ड् मध्ये भुक्ताः सन्ति - १. कुलतः नूतननियमानां प्रवर्तनानन्तरं """"बारड्"""" इति वर्गेषु £२३८३ व्ययार्थं कार्डस्य उपयोगः कृतः । जोन्समहोदयः अवदत् यत् पार्किङ्गस्य भुक्तिं कर्तुं स्वस्य कार्डस्य उपयोगं कर्तुं अनुमतिं ददाति इति छूटं दत्तम्, तस्य केचन लेनदेनाः स्थानीयसरकारसङ्घस्य कृते सः कृते कार्येण सह सम्बद्धाः भवितुम् अर्हन्ति इति च अवदत्। सूचनास्वतन्त्रताकानूनस्य अन्तर्गतं प्रकाशिताः अभिलेखाः ज्ञायन्ते यत् श्री जोन्सः लेनदेनस्य रसीदाः न प्रदत्तवान् यस्मिन् अधिकतया पार्किङ्गं रेलयात्रा च समाविष्टम् आसीत्, यद्यपि नियमाः वदन्ति यत् """"कार्डधारकाणां सर्वाणि क्रयस्य रसीदानि धारयितुं आवश्यकानि सन्ति"""" इति सः अवदत्- """"यत्र रसीदानि निर्गच्छन्ति तेषु सर्वेषु प्रकरणेषु मया तानि परिषदे पारितानि यदि च ताः लुप्ताः सन्ति तर्हि दुर्भाग्येन मम कल्पना नास्ति यत् ताः किमर्थं न अभिलेखिताः। """"क्रयपत्रस्य व्ययस्य उपयोगस्य च सम्यक् परीक्षणं अधिकारिभिः अस्माकं लेखापरीक्षाकर्मचारिभिः च कृतम्। मया सह एतादृशः कोऽपि विषयः न उत्थापितः"" इति सः अवदत्। परिषदः प्रवक्ता मार्क विन् अवदत् यत् """"पार्षदः जोन्सः नेतारूपेण स्वस्य भूमिकायां बरो मध्ये पुनर्जन्मं विकासं च आकर्षयितुं सम्भाव्यबाह्यनिवेशकैः सह मिलितवान्। """"परिषद् स्वस्य समीपं आनयितानां सर्वेषां व्यवहारानां समीक्षां कृत्वा तदनुसारं प्रतिक्रियां दत्तवती, स्वकीया आन्तरिकसमीक्षां च कुर्वती अस्ति।"""" चेशायरपुलिसः फरवरीमासे चेशायर वेस्ट् एण्ड् चेस्टर इत्यस्य पूर्वपार्षदस्य शिकायतां प्राप्तवती। तत्र उक्तं यत् - """"सम्प्रति आरोपस्य समीक्षा क्रियते, यत् किमपि अपराधं कृतं भवेत् वा इति स्थापयितुं शक्यते।""""",पूर्वपरिषद्नेतृणां व्ययस्य समीक्षा क्रियते यत् तेन प्राधिकरणस्य नियमानाम् उल्लङ्घनं कृतवन्तः इति दावाः। """जाँचः टोनी ब्लैण्ड् इत्यस्य अन्तिमगतिषु केन्द्रितः आसीत्, यः १९८९ तमे वर्षे क्रश-रोगेण मस्तिष्कं भृशं क्षतिग्रस्तः अभवत् किन्तु १९९३ तमे वर्षे यावत् जीवितवान् । सः निरन्तरं वनस्पतिदशायां अवशिष्टः आसीत् किन्तु तस्य जीवनसहायकचिकित्सा कानूनीयुद्धस्य अनन्तरं निष्कासिता । आपदासमये ब्लैण्ड् महोदयः १८ वर्षीयः आसीत् किन्तु २२ वर्षीयः सन् मृतः । न्यायालयेन श्रुतं यत् किशोरः, वेस्ट् यॉर्कशायर-नगरस्य केग्ले-नगरस्य, १९८९ तमे वर्षे एप्रिल-मासस्य १५ दिनाङ्के लिवरपूल्-नॉटिङ्घम्-वनयोः मध्ये एफए-कप-सेमीफाइनल्-क्रीडायां एलन-गिल्-इत्यनेन मित्रेण सह भागं गृहीतवान् ते प्रायः १४:२५ BST वादने शेफील्ड्-क्रीडाङ्गणं प्रविश्य लेपिङ्ग्स्-लेन्-अन्ते पेन्-त्रि इति नाम्ना प्रसिद्धं केन्द्रीय-चबूतरा-वेष्टनं प्रति मार्गं कृतवन्तः । गिल् महोदयः अवदत् यत् यदा क्रीडकाः मैदानं प्रति आगच्छन्ति तदा जनसमूहः """"वास्तवतः कठिनः इव आसीत्"""" इति। सः अवदत् यत् जनानां कृते क्रन्दनं, उद्घोषं च श्रुतवान् यत् ते श्वसितुम् न शक्नुवन्ति, लेखनीतः बहिः गन्तुं आवश्यकम् इति। न्यायालयाय पठितेषु प्रमाणेषु सः अवदत् यत् सः ततः परं ब्लैण्ड् महोदयं न दृष्टवान्, अन्ततः सः अग्रे पतित्वा एकेन द्वारेण आकृषितः इति। दृश्यं दृश्यते यत् ब्लैण्ड् महोदयः रक्तवर्णीयं श्वेतवर्णीयं च लिवरपूल-टोपीं धारयन् वेष्टनस्य उपरि पेन्-द्वितीयरूपेण उत्थापितः ततः प्रायः १५:२३ वादने - द्वयोः पुलिस-अधिकारिभिः मैदानं प्रति नीतः - मेलस्य स्थगितस्य १५ निमेषेभ्यः अधिकेभ्यः अनन्तरम् पीसी स्टीवेन् प्लोस् तथा च एकः वैद्यः कोलिन् फ्लेन्ले, यः प्रशंसकरूपेण भूमौ आसीत्, ते अवदन् यत् ते मन्यन्ते यत् श्री ब्लैण्ड् इत्यस्य नाडी नास्ति, यदा ते प्रथमवारं तस्य समीपं गच्छन्ति स्म तदा सः श्वसति न। अन्ततः तेषां हृदयस्य संपीडनस्य अनेकपरिक्रमणानन्तरं १५:२६ वादने हृदयस्पन्दनं ज्ञातं ततः सप्तनिमेषेभ्यः अनन्तरं सेण्ट् जॉन् एम्बुलेन्सस्य पृष्ठभागे श्री ब्लैण्ड् स्थापितः निर्णायकमण्डलेन श्रुतं यत् अन्तः पूर्वमेव त्रयः क्षतिग्रस्ताः सन्ति, एकः अचेतनः प्रौढः तलस्य उपरि आसीत्, तस्य उपरि ब्लैण्ड् महोदयः स्थापितः इति । पी.सी.पॉल जेन्किन्सन् न्यायालयं न्यवेदयत् यत् सः शेफील्ड्-नगरस्य उत्तर-सामान्य-चिकित्सालये गन्तुं मार्गे ब्लैण्ड्-महोदयस्य उपरि मुख-मुख-प्रदर्शनं कृतवान्, तेषां आगमनसमये अपि क्षतिग्रस्तः श्वसितुम् आरब्धवान् इति। सः अवदत्- """"अहं निश्चयेन निश्चयेन जानामि यत् तस्य ट्राली-याने गमनात् पूर्वं एव अभवत् यतोहि मया एतत् राहतस्य भावः प्राप्तः इव दृश्यते यत् वयं चिकित्सालये आकर्षितवन्तः तथा च... सः किञ्चित् सम्यक् चिकित्सां प्राप्तुं गच्छति स्म। तस्मिन् समये उत्तरी जनरलस्य स्त्रीरोगविज्ञानविभागे वरिष्ठा गृहपदाधिकारी रानी नैडू """"पर्वतस्य उपरि आगच्छन्तः सायरन-एम्बुलेन्स-यानानि"" इति श्रुत्वा ए एण्ड ई-कार्य्ये सहायतां कर्तुं गता सा अवदत् यत् सा ब्लैण्ड् महोदयस्य """"यतोहि तस्य समीपे अन्यः चिकित्सा वा नर्सिंग् वा कर्मचारी नासीत्"" इति । डॉ. नैडू इत्यनेन उक्तं यत् हिल्सबरो-नगरे क्रशः अभवत् इति तस्याः कृते न कथितं तथा च अज्ञातव्यक्तिं स्मरणं कृतवती यत् ते मन्यन्ते यत् एकः स्टैण्ड् पतितः इति। अस्पतालस्य टिप्पण्यां श्री ब्लैण्ड् आगमनसमये अचेतनः """"कष्टप्रद-उत्तेजनानां प्रति अप्रतिसादः"""" इति अभिलेखः अस्ति । श्वसनं स्वतःस्फूर्तम् आसीत् किन्तु """"श्रमयुक्तम्"""", तत् योजितम् । सा अवदत् यत् सा स्वस्य प्रारम्भिकमूल्यांकनस्य अनन्तरं तं """"स्थिरम्"""" इति न्याययति स्म, तस्मिन् बिन्दौ तस्य अवलोकनं """"युक्तियुक्तं सन्तोषजनकं च"" इति कारणतः तस्य अधिकहस्तक्षेपस्य आवश्यकता नास्ति इति मन्यते स्म कोरोनरस्य वकिलः क्रिस्टीना लैम्बर्ट् क्यूसी तया पृष्टवान् यत् """"किं भवता विश्वासः अस्ति यत् टोनी इत्यस्य वायुमार्गं सुरक्षितं कर्तुं वा वास्तवमेव तस्मै सहायकवायुप्रवाहं प्रदातुं वा पदानां आवश्यकता अस्ति?"" सा अवदत्- """"अहं मन्ये तदा मम मूल्याङ्कनं आसीत् यत् तस्य स्थितिः स्थिरः आसीत्। सः स्वयमेव स्वतः एव श्वसति स्म।"""" निर्णायकमण्डलाय कथितं यत् श्री ब्लैण्ड् प्रथमं सघनचिकित्सा-एकके (ICU) न अपितु उत्तर-सामान्य-स्थले सततं परिचर्यायै सामान्य-वार्डे स्थानान्तरितः । सः ICU-इत्यत्र स्थानान्तरितः इति चिन्ता अस्ति वा इति पृष्टा डॉ. नैडू अवदत् यत् - """"अच्छा, अतीव असाधारणः दिवसः आसीत् । """"ए एण्ड ई विभागे अत्यन्तं रोगीनां महती संख्या अस्ति, सर्वेषां कृते भिन्नस्तरस्य परिचर्या प्राप्यते इति अहं अवगतः आसम्।"""" पश्चात् श्री ब्लैण्ड् इत्यस्य स्थितिः क्षीणा भवितुं पूर्वं अन्यैः चिकित्सकैः रिसीविंग वार्ड् इत्यत्र इन्टुबेशनं कृत्वा वायुप्रवाहः कृतः, अन्ततः सः हृदयरोगस्य ICU इत्यत्र नीतः प्रायः १८:०० वादने वायुप्रवाहः """"कठिनतरः भवति"""" इति ज्ञातम्, आपत्कालीनहस्तक्षेपस्य आवश्यकता च इति न्यायालयाय कथितम् । सोमवासरपर्यन्तं सुनवायी स्थगितवती। BBC News: मृतानां सर्वेषां प्रोफाइलः""।",एकः वैद्यः एकः पुलिसकर्मचारी च ९६ हिल्सबरो-पीडितानां अन्तिमस्य चिकित्सालयं प्रेषणात् पूर्वं मैदानस्य उपरि पुनः सजीवीकरणे साहाय्यं कृतवन्तौ इति निर्णायकमण्डलेन श्रुतम्। """निवृत्तसेनापतिनां एड्मिरल्-समूहेन रिपब्लिकनपक्षस्य नामाङ्कितस्य """"प्रमुखसेनापतित्वस्य स्वभावः अस्ति"""" इति घोषितम् । स्वस्य अभियानकाले दिग्गजानां विषयान् प्रकाशयन् ट्रम्पमहोदयः तेषां समर्थनं """"महान गौरवम्"" इति उक्तवान् । सः इदानीं फ्लोरिडा-देशस्य एकस्य अधिकारीणः राजनैतिकदानस्य विषये अनुचिततायाः दावान् अङ्गीकृतवान् अस्ति । वाशिङ्गटन-पोस्ट्-पत्रिकायाः सोमवासरे ज्ञापितं यत् २०१३ तमे वर्षे फ्लोरिडा-देशस्य महान्यायवादी पम् बोण्डी ट्रम्प-विश्वविद्यालयस्य विरुद्धं धोखाधड़ी-आरोपाणां विषये विचारं कुर्वती आसीत् । परन्तु डोनाल्ड जे ट्रम्प फाउण्डेशन इत्यस्मात् स्वस्य राजनैतिकप्रचारे २५,००० डॉलर (£१८,६००) योगदानस्य अनन्तरं सा अन्वेषणं त्यक्तवती । अमेरिकीकराधिकारिभ्यः योगदानं न प्रकटितवान् इति कारणेन ट्रम्पमहोदयः दण्डितः। तस्य अभियानेन मंगलवासरे प्रकाशितं पत्रं चतुर्भिः ४-तारक-सेनापतयैः हस्ताक्षरितम् आसीत् । पूर्वशीर्षपक्षेण उक्तं यत् तेषां मतं यत् ट्रम्पमहोदयः """"(डेमोक्रेटिकपक्षस्य नामाङ्कितायाः) हिलारीक्लिण्टनस्य अपेक्षया मुख्यसेनापतित्वेन अधिकं विश्वसिति"""" इति। """"अस्माकं मतं यत् एतादृशः परिवर्तनः केवलं केनचित् एव कर्तुं शक्यते यः अस्माकं सैन्यस्य खोखलेन सह गभीररूपेण न सम्बद्धः, तस्य च सारभूतरूपेण उत्तरदायी, विश्वे अस्माकं देशस्य सम्मुखे वर्धमानधमकीषु च"" इति ते अजोडन् बुधवासरे राष्ट्रियसुरक्षामञ्चे ट्रम्पमहोदयः, क्लिण्टनमहोदया च पृष्ठतः पृष्ठतः भागं गृह्णतः। अमेरिकादेशस्य इराक्-अफगानिस्तान-दिग्गजानां आयोजकत्वेन भवितुं शक्नुवन्तः अस्मिन् मञ्चे सैन्यसेवासदस्यानां प्रेक्षकाणां प्रश्नाः समाविष्टाः भविष्यन्ति । मंगलवासरे अपि क्लिण्टनमहोदयेन ट्रम्पमहोदयस्य आलोचकाः दिग्गजाः दृश्यन्ते इति प्रचारविज्ञापनं प्रकाशितम्। तस्याः विज्ञापने २०१५ तमस्य वर्षस्य जुलैमासस्य ट्रम्पमहोदयस्य एकः क्लिप् अन्तर्भवति यस्मिन् रिपब्लिकन्-पक्षस्य प्रमुखस्य जॉन् मेक्केन् इत्यस्य युद्धनायकस्य प्रमाणपत्रेषु संदेहः कृतः । एरिजोना-देशस्य सिनेटरः मेक्केन् उत्तर-वियतनाम-देशस्य बन्दीरूपेण पञ्चवर्षेभ्यः अधिकं यावत् यातनाम् अयच्छत् । सैन्यस्य समर्थनं स्वस्य अभियाने हस्ताक्षरविषयं कृत्वा अपि ट्रम्पमहोदयः विभिन्नसमयेषु सैन्यसदस्यानां आलोचनां कृतवान् अस्ति। अत्यन्तं उल्लेखनीयं यत् सः इराक्-युद्धे मृतस्य मुस्लिम-अमेरिकन-सैनिकस्य परिवारजनैः सह अद्यतन-स्पष्टे सम्मिलितः आसीत् । सैन्यसेवायां न कार्यं कृतवान् ट्रम्पमहोदयः अपि गतमासे एकस्य दिग्गजस्य बैंगनीहृदयस्य उपहारं स्वीकृतवान् तदा अपि हलचलं जनयति स्म। """"अहं सर्वदा बैंगनीहृदयं प्राप्तुम् इच्छामि स्म"""" इति सः युद्धे क्षतिग्रस्तसैनिकेभ्यः प्रदत्तस्य पदकस्य विषये अवदत् । """"एतत् बहु सुकरम् आसीत्।""""""",डोनाल्ड ट्रम्पस्य अभियानस्य अनुसारं ८८ पूर्वसैन्यनेतृभिः मुक्तपत्रेण समर्थनं कृतम् अस्ति। "एतानि असामान्यसंरचनानि - जटिलविन्यासैः सममितरूपैः च - 3D मुद्रकेन निर्मिताः इव दृश्यन्ते, परन्तु वस्तुतः ते एकशताब्दाधिकपुराणाः सन्ति म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (MIT) इत्यत्र प्रदर्शिताः ते गणितीयसमीकरणस्य कलात्मकसमकक्षाः सन्ति । डिजाइनं संगृहीतस्य दलस्य अनुसारं गणितं अस्माकं परितः जगतः वर्णनं कथं कर्तुं शक्नोति, तस्य जटिलतमरूपेण अपि, संरचनाभिः प्रकाश्यते असामान्यसंरचनानि - जटिलविन्यासैः सममितरूपेण च - 3D मुद्रकेन निर्मिताः इव दृश्यन्ते, परन्तु ते वस्तुतः एकशताब्दमधिकं पुराणाः सन्ति क्लेब्स्च विकर्णपृष्ठं गणितस्य प्रसिद्धेषु पृष्ठेषु अन्यतमम् अस्ति । अस्य वर्णनं आल्फ्रेड् क्लेब्श् इत्यनेन १८७१ तमे वर्षे कृतम् ।अस्य पृष्ठभागपर्यन्तं समीचीनतया २७ ऋजुरेखाः सन्ति इति कारणतः अस्य वर्णनं विलक्षणम् अस्ति । पृष्ठस्य त्रयः शाखाः सन्ति ये मध्यस्तम्भे, ज्वालाधारे च संयोजयन्ति । कृष्णवर्णेन उत्कीर्णाः २७ रेखाः अनन्तं प्रति विस्तृताः सन्ति । संरचनायाः पृष्ठे सम्यक् १० बिन्दवः सन्ति यत्र २७ रेखासु त्रीणि सङ्गच्छन्ति । एते बिन्दवः एकार्ड्ट् बिन्दवः इति उच्यन्ते, क्लेब्स्च तिर्यक् पृष्ठः एकमात्रः घनपृष्ठः अस्ति यत्र तान् समाहितः भवति । वाइर्ड् इत्यस्मिन् जोशुआ बैट्सन् इत्यनेन ज्ञापितं यत् एताः संरचनाः गोटिङ्गेन्-नगरस्य गणितज्ञः फेलिक्स क्लेन् इत्यनेन निर्मिताः, १८९३ तमे वर्षे शिकागोनगरे प्रदर्शिताः च ।एमआईटी, एरिजोना-विश्वविद्यालयः, हार्वर्ड-विश्वविद्यालयः, अर्बाना-चैम्पेन-नगरस्य इलिनोय-विश्वविद्यालयः च तस्य आदर्शानां विशालसङ्ग्रहस्य आदेशं दत्तवन्तः यत्... अधुना प्रदर्शिताः सन्ति। ‘अधुना डिजिटलरूपेण नियन्त्रिताः 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः’ इति इलिनोयविश्वविद्यालयस्य प्रोफेसरः जार्ज फ्रांसिस् मेलऑन्लाइन् इत्यस्मै अवदत् 'उभौ सूत्रेभ्यः दत्तांशबिन्दून् गणयन्ति, तथा च आदर्शानां निर्माणं कुर्वन्ति, विवाहकेक इव स्तरं स्तरं - परन्तु पतलेतरस्तरैः सह।' MIT संरचनानां वर्णनं गणितीयसमीकरणस्य कलात्मकसमतुल्यरूपेण करोति, यत् बीजगणितं दूरं गन्तुं विनिर्मितम् अस्ति चॉकबोर्डं च भौतिकरूपेण च . वायरड् इत्यस्मिन् पत्रिकायाः प्रतिवेदनानुसारं गोटिङ्गेन्-नगरस्य गणितज्ञः फेलिक्स क्लेन् इत्यनेन निर्मिताः, १८९३ तमे वर्षे शिकागोनगरे प्रदर्शिताः च । ‘अधुना डिजिटलरूपेण नियन्त्रिताः 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः’ इति इलिनोयविश्वविद्यालयस्य प्रोफेसरः जार्ज फ्रांसिस् मेलऑन्लाइन् इत्यस्मै अवदत् क्लेब्स्च विकर्णस्य वर्णनं श्री बैट्सन् इत्यनेन वायरड् इत्यस्मिन् सूचीपत्रे सुन्दरतमेषु मॉडलेषु अन्यतमम् इति कृतम् अस्ति । सममितघनसमीकरणस्य वर्णनं आल्फ्रेड् क्लेब्श् इत्यनेन १८७१ तमे वर्षे कृतम् आसीत्, तस्य पृष्ठभागे समीचीनरूपेण २७ ऋजुरेखाः सन्ति इति कारणतः अयं उल्लेखनीयः अस्ति पृष्ठस्य त्रयः शाखाः सन्ति ये मध्यस्तम्भे, ज्वालाधारे च संयोजयन्ति । कृष्णवर्णेन उत्कीर्णाः २७ रेखाः अनन्तं प्रति विस्तृताः सन्ति । संरचनायाः पृष्ठे सम्यक् १० बिन्दवः सन्ति यत्र २७ रेखासु त्रीणि सङ्गच्छन्ति । ‘तेषां निर्माणं सम्भवतः सर्वेभ्यः अमूर्ततमा कला अस्ति, यतः ते वास्तविकरूपेण, स्पर्शात्मकरूपेण, तान् विचारान् व्यक्तयन्ति ये प्रारम्भे केवलं गणितीयमनसि विद्यन्ते’ इति प्रोफेसरः फ्रांसिस् अवदत् MIT, एरिजोना विश्वविद्यालयः, हार्वर्डः, Urbana-Champaign इत्यत्र इलिनोयविश्वविद्यालयः च एतेषां मॉडलानां विशालसङ्ग्रहस्य आदेशं दत्तवन्तः ये अधुना तेषां प्रकोष्ठान् अलङ्कृतवन्तः एते बिन्दवः एकार्ड्ट् बिन्दवः इति उच्यन्ते, क्लेब्स्च तिर्यक् पृष्ठः एकमात्रः घनपृष्ठः अस्ति यत्र तान् समाहितः भवति । गणितस्य आदर्शाः जॉर्जटाउन-नगरस्य कालेव लीतारु इत्यनेन आविष्कृताः यदा शोधकर्तारः बहुवर्षपूर्वं स्वप्रकरणानाम् एकस्य चालनस्य समये मॉडल्-सफाईं कुर्वन्ति स्म आदर्शस्य निर्माणार्थं क्लेन् इत्यस्य प्रयोगशालायां श्रमिकाः समीकरणस्य समतलसंस्करणं समाधाय क्षैतिजखण्डान् आकर्षितवन्तः । प्रत्येकं क्रॉस्-सेक्शनं पृथक् पृथक्, चूर्णचॉकनिर्मिते प्लास्टरे निक्षिप्तम् आसीत् । ततः स्तराः स्तम्भिताः, सङ्लग्नाः, यावत् स्निग्धाः न भवन्ति तावत् वालुकया पातिताः । ‘तान् करणं सम्भवतः अत्यन्तं अमूर्तम् अस्ति . सर्वेषां कला, यत् ते वास्तविकरूपेण, स्पर्शयोग्यरूपेण, विचारान् अभिव्यञ्जयन्ति यत् . प्रारम्भे केवलं गणितीयमनसि एव विद्यन्ते' इति प्रोफेसरः फ्रांसिस् अवदत् । अत्र भौतिकरूपेण चित्रितं एतत् सममितं घनसमीकरणं १८७१ तमे वर्षे आल्फ्रेड् क्लेब्स्च इत्यनेन वर्णितम् अस्ति तथा च उल्लेखनीयं यतः अस्य पृष्ठभागे समीचीनतया २७ ऋजुरेखाः सन्ति आदर्शस्य निर्माणार्थं क्लेन् इत्यस्य प्रयोगशालायां श्रमिकाः समीकरणस्य समतलसंस्करणं समाधाय क्षैतिजखण्डान् आकर्षितवन्तः । प्रत्येकं क्रॉस्-सेक्शनं पृथक् पृथक्, चूर्णचॉकनिर्मिते प्लास्टरे निक्षिप्तम् आसीत् । ततः स्तराः स्तम्भिताः, सङ्लग्नाः, यावत् स्निग्धाः न भवन्ति तावत् यावत् वालुकया कृत्वा अन्तिमः डिजाइनः निर्मितः (चित्रे) ।","""संरचनानां निर्माणं गोटिङ्गेन्-नगरस्य फेलिक्स क्लेन् इत्यनेन १८९३ तमे वर्षे कृतम् । एमआईटी तान् गणितीयसमीकरणस्य कलात्मकसमतुल्यरूपेण वर्णयति | अधुना MIT, Harvard, University of Illinois इत्यत्र आदर्शाः प्राप्यन्ते । अङ्कीयनियन्त्रित 3D मुद्रकाः एतादृशानि गणितीयवस्तूनि तथैव उत्पादयन्ति यथा जनाः एकशताब्दपूर्वं कृतवन्तः |""" "एकस्य बङ्ग्ड्-अप-फेरारी-एन्जो-इत्यस्य चित्रं कस्यापि कार-प्रेमीयाः अश्रुपातं कर्तुं पर्याप्तम् अस्ति । दुर्लभं कोटिरूप्यकाणां वाहनं सोमवासरे कनेक्टिकट्-राज्यस्य स्टैम्फोर्ड-नगरे दुर्घटने अभवत् यदा एकः यान्त्रिकः क्रीडाकारं सवारीं कर्तुं बहिः नीत्वा नियन्त्रणात् बहिः भ्रमितवान्। कारस्य स्वामी ७१ वर्षीयः गद्दाकम्पनी-मोगुल् माइकल फक्सः ग्रीनविच्-विक्रेता-मिलर-मोटरकार्स्-इत्यस्य परिचर्यायां बहुमूल्यं कारं स्थापितवान् आसीत् । दुरुपयोगः : कनेक्टिकट्-राज्यस्य स्टैम्फोर्ड-नगरे सोमवासरे प्रातःकाले दुर्लभायाः फेरारी-एन्जो-वाहनस्य दुर्घटने दुर्घटितम् अभवत् । तस्मिन् समये एकः तकनीकिः वाहनं चालयति स्म | दुर्घटना : फेरारी-प्रविधिज्ञः ४० वर्षीयः लियोनार्डो गार्शिया ७१ वर्षीयस्य गद्दा-मोगुल् माइकल फक्सस्य दुर्लभं कारं चालयति स्म । एस्टन् मार्टिन् इत्यस्य प्राविधिकः ३१ वर्षीयः डैनियल पल्चिक् अपि दुर्घटनासमये याने आसीत् । फेरारी चालयन् पुरुषः ४० वर्षीयः तकनीशियनः लियोनार्डो गार्शिया इति चिह्नितः अस्ति, तस्य सवारीयाः कृते एस्टन् मार्टिन् टेक्नीशियनः डैनियल पल्चिक् (३१) अपि आसीत् गार्शिया प्रातः ८:४५ वादनस्य समीपे अन्तरराज्यमार्गस्य ९५ इत्यस्य उत्तरदिशि गच्छन्ती ६५० अश्वशक्तियुक्तस्य कारस्य नियन्त्रणं त्यक्तवान्, येन कारस्य मत्स्यपुच्छं जातम् । सेतुभित्तिं प्रहारं कृत्वा केन्द्रविभाजकं भग्नं कृत्वा कारस्य दक्षिणभागस्य महती क्षतिः अभवत् । निजी अन्वेषकः जॉन् माइकल होडा दक्षिणदिशि गच्छन् आसीत् यदा सः दुर्घटनाम् अपश्यत्, तथा च मेलऑनलाइन् इत्यस्मै अवदत् यत् सः एव प्रथमः घटनास्थले प्रतिक्रियाम् अददात्। सः कथयति यत् सः गार्शिया-पल्चिक् च द्वौ अपि 'कुल'-वाहनात् बहिः सुरक्षितस्थानं प्रति आकर्षितवान्, उभौ अपि सीटबेल्ट् न धारितवन्तौ इति। निजी अन्वेषकः जॉन् होडा मार्गस्य परे पार्श्वे वाहनचालनं कुर्वन् आसीत्, सः एव प्रथमः दुर्घटनायाः प्रतिक्रियां दत्तवान् । सः एतत् चित्रं गृहीतवान्, यस्मिन् मार्गस्य पार्श्वे उपविश्य Miller Motorcars इति शर्टं धारयन् एकः पुरुषः दृश्यते । गार्शिया इत्यस्य लघु कटनं जातम् , पल्चिक् तु अक्षतः अभवत् | न तु विक्रेता वा स्वामिना वा दुर्घटनाविषये टिप्पणी कृता, परन्तु फक्सः कारस्य हानिः इति शोकं कुर्वन् अस्ति इति न संशयः। सः निद्रा-उत्पाद-उद्योगस्य सेवां कुर्वन्तं व्यापार-प्रकाशनं बेड् टाइम्स्-पत्रिकायाः समीपे अवदत् यत् सः 'कार-विक्षिप्तः' अस्ति तथा च क्यूबा-देशे दरिद्रत्वेन वर्धमानस्य लघुबालकत्वात् दुर्लभानां वाहनानां स्वामित्वस्य स्वप्नं दृष्टवान् यदा सः गद्दाकम्पनीं स्लीप् इनोवेशन्स् इति संस्थापकं स्वस्य भाग्यं प्रहारं कृतवान् तदा फक्सः उन्मत्तवत् संग्रहणं आरब्धवान् तथा च गतवर्षे २५ फेरारी, १२ पोर्च्स्, ११ एस्टन् मार्टिन्स्, षट् रोल्स्-रॉयस् च सहितं १२९ वाहनानां स्वामित्वं प्राप्तवान् फेरारियो एन्जो इति विशेषसंस्करणस्य क्रीडाकारः इटलीदेशस्य मोटरकम्पन्योः संस्थापकस्य नामधेयेन निर्मितः, केवलं ४०० एव निर्मिताः । परन्तु एतत् फक्सस्य बहुमूल्यं वाहनम् नास्ति। सः विश्वे केवलं ३० मध्ये एकः फेरारी FXX अपि अस्ति, तथैव प्रथमवारं bespoke Rolls-Royce Ghost . सः संग्रहं 'हॉर्स् पावर फार्म' इति नामकं स्वस्य मिलफोर्ड्, एन्जे-नगरस्य गृहे ३०,००० वर्गफुटपरिमितस्य गैरेज्-मध्ये स्थापयति । फक्सः आशास्ति यत् संग्रहस्य स्थापनार्थं संग्रहालयस्य निर्माणं करिष्यति, प्रवेशेन मियामी बालचिकित्सालये लाभः भविष्यति । पुरस्कृतम् : इटालियन-मोटर-कम्पनीयाः संस्थापकस्य नामधेयेन फेरारी-एन्जो-इत्यस्य नामकरणं कृतम्, केवलं ४०० एव निर्मिताः । अधुना तेषां मूल्यं ६,००,००० डॉलरतः लक्षाधिकं यावत् अस्ति । उपरि, अक्षतिग्रस्तस्य एन्जो इत्यस्य उदाहरणम् ।","""दुर्लभस्य फेरारी-वाहनस्य स्वामित्वं ७१ वर्षीयस्य माइकल फक्सस्य अस्ति, यः गद्दा-कम्पनी Sleep Innovations -इत्यस्य संस्थापकः अस्ति । फक्स इत्यनेन ग्रीनविच्, कनेक्टिकट्-नगरस्य विक्रेता-संस्थायाः मिलर-मोटरकार्स्-इत्यस्य परिचर्यायां कारः स्थापितः आसीत् । सोमवासरे प्रातःकाले द्वौ विक्रेता-प्रविधिज्ञौ क्रीडाकारं सवारीं कर्तुं बहिः नीतवन्तौ . फेरारी-प्रविधिज्ञः लियोनार्डो गार्शिया (40) मुक्तमार्गे वाहनस्य नियन्त्रणं त्यक्तवान् तदा सा माध्यिकायां दुर्घटनाम् अकरोत् । गार्शिया इत्यस्य दुर्घटनायां लघुः कटः अभवत् यदा तस्य यात्री अक्षतिग्रस्तः अभवत् |" "अस्मिन् मासे प्रारम्भे डेन्वर्-उपनगरस्य एकस्मिन् उद्याने १० वर्षीयायाः जेसिका रिड्जवे इत्यस्याः अपहरणं, यौनशोषणं, हत्या च इति आरोपः मंगलवासरे १७ वर्षीयस्य छात्रस्य औपचारिकरूपेण आरोपः कृतः। आरापाहो सामुदायिकमहाविद्यालयस्य छात्रः ऑस्टिन् रीड् सिग् इत्यस्य उपरि अपि गतमेमासे एकस्याः महिलायाः दौडकस्य अपहरणं, यौनशोषणं, हत्या च कर्तुं प्रयत्नः कृतः इति आरोपः आसीत्। आरोपाः जेफरसन काउण्टी, कोलोराडो, जिलाधिवक्ता पैम रसेल मंगलवासरे दाखिले १७-गणना-आरोपे वर्णिताः आसन्। वेस्टमिन्स्टर्-नगरे रिड्जवे-गृहात् प्रायः एकमाइलदूरे निवसन् सिग्-इत्यस्य उपरि वयस्कत्वेन आरोपः कृतः, एषः निर्णयः तस्य वकिलैः आव्हानं कर्तुं शक्यते स्म । किशोरी सप्ताहपूर्वं गृहीता आसीत्, रिड्जवे इत्यस्य गले गले गत्वा तस्याः अङ्गविच्छेदनं कृत्वा तस्याः शरीरस्य केचन अङ्गाः स्वपरिवारस्य गृहस्य अधः क्रॉलस्पेस् इत्यत्र स्थापिताः इति आरोपः कृतः चक्षुषी गोरी बालिकायाः अक्टोबर् ५ दिनाङ्के विट् प्राथमिकविद्यालयं प्रति गच्छन्ती अन्तर्धानस्य पञ्चदिनानां अनन्तरं प्रथमवारं पुलिसैः तस्याः शरीरस्य भागाः ५ मीलदूरे स्थिते उद्याने प्राप्ताः।अनुसन्धानस्य बृहत् विरामः गतमङ्गलवासरे रात्रौ अभवत्, यदा सिग् इत्यस्य माता ९११ इति क्रमाङ्कं कृत्वा तस्मै हस्तं दत्तवती दूरभाषः। सिग्, पुलिस उक्तवान्, स्वीकृतवान्। जेसिका-मृत्युसम्बद्ध-आरोपैः सह सिग्-इत्यस्य उपरि मे-मासस्य पादचारीमार्गे २२ वर्षीयायाः महिलायाः उपरि आक्रमणस्य अपि आरोपः अस्ति । जेसिका रिड्जवे इत्यस्य मृत्योः शङ्कितः क्षेत्रे बालिकाः अस्वस्थं कृतवन्तः | अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः शौन् नॉटिङ्घम् इत्यस्य योगदानम् अस्ति ।","""ऑस्टिन रीड् सिग् इत्यनेन कथितं यत् रिड्जवे इत्यस्य गले गले गत्वा विच्छेदनं कृतम् ."" सिग् इत्यस्य विरुद्धं अपहरणस्य प्रयासः, यौनशोषणं, हत्या च इति आरोपः अपि अस्ति । सः वयस्करूपेण आरोपितः अस्ति, एकं निर्णयं तस्य वकिलाः आव्हानं कर्तुं शक्नुवन्ति . पुलिस कथयति यत् सिग् गतसप्ताहे स्वीकृतवान् .""" "गर्भवतीं सखीं मारितवान् इति आरोपेण निग्रहे आर्कान्सास्-नगरस्य एकः पुरुषः दावान् करोति यत् तस्याः उपरि आक्रमणस्य स्मृतिः नास्ति । २१ वर्षीयः डग्लस् ट्रू इत्यनेन रविवासरे प्रातः ११:५२ वादनस्य समीपे फोर्टस्मिथपुलिसस्य कृते ९११ इति क्रमाङ्कः डायलः कृतः इति कथ्यते यत् ते दक्षिण ६६ स्ट्रीट् इत्यस्य २९०० खण्डे स्थिते गृहे आगच्छन्तु इति। सः तान् वाहनागमनमार्गे क्षोभितवान्, गृहं प्रविश्य पुलिसैः ब्रायना बटलर् इत्यस्याः शवः छूरेण मृतः, स्नानगृहस्य तलस्य उपरि शयानः च आविष्कृतः । सा २२ वर्षीयः सप्तमासानां गर्भवती आसीत् । विडियो कृते अधः स्क्रॉल कुर्वन्तु . अस्मिन् रविवासरे गर्भधारणस्य सप्तमासानां अनन्तरं ब्रायना बटलर् इत्यस्याः प्रेमिणा सह झगडस्य अनन्तरं छूरेण मारितवती इति पुलिसैः उक्तम् | २१ वर्षीयः डग्लस् ट्रू इत्यनेन पुलिसं ज्ञापितं यत् सः बटलर् इत्यनेन सह युद्धं कृतवान् परन्तु तस्याः छूरेण हतस्य स्मृतिः नास्ति इति । बटलरस्य पुत्री बोनी (२) समीपस्थे कक्षे मुखस्य लघुक्षतिभिः सह सुप्तवती इति केएफएसएम इति वृत्तान्तः। तत्क्षणमेव बालकं स्थानीयचिकित्सालये वाहयित्वा पूर्णतया स्वस्थतां प्राप्नुयात्। गृहे अन्वेषणं कृत्वा पुलिसैः एकं छूरी प्राप्ता यत् तेषां मतेन वधकार्यं प्रयुक्तम् इति, पश्चात् तस्याः कण्ठे, धडयोः च विदारणं छूरेण व्रणैः सह सङ्गतम् इति पुष्टिः अभवत् तस्याः अजन्मबालस्य च कृते राजधानीहत्यायाः आरोपद्वयेन ट्रूः गृहीतः । सः सेबास्टियन काउण्टी निरोधकेन्द्रं प्रति स्थानान्तरितः अस्ति यत् सः बन्धकं विना धारयितुं शक्नोति। पुलिस कथयति यत् ट्रू स्वमातरं आहूय अवदत् यत् सः भयंकरं कार्यं कृतवान् , कारागारे एव जीवनं यापयिष्यति इति | 'ट्रू इत्यस्य अधिकारस्य विषये सूचितः अभवत्, सः बटलर् च शारीरिकविवादं यावत् विवादं कृतवन्तौ इति स्वीकृत्य वक्तव्यं दत्तवान्' इति शपथपत्रे उक्तम् 'सत्यः उक्तवान् यत् सः मत्तः आसीत्, तदनन्तरं किं घटितम् इति न स्मरति स्म।' ट्रू इत्यनेन उक्तं यत् सः मध्यरात्रौ उत्थाय स्नानगृहे बटलरस्य शरीरं प्राप्य पुनः पर्यङ्कं गत्वा मूर्च्छितः अभवत्।' परेण दिने प्रातःकाले सः जागृत्य बाहुतः एकं कास्ट् छित्त्वा ततः स्वमातरं आहूय अवदत् यत् सः किमपि दुष्टं कृतवान्, शेषं जीवनं कारागारे एव यापयिष्यति इति। मुख्य उपअभियोजकः लिण्डा वार्डः टाइम्स् रिकार्ड् इत्यस्मै अवदत् यत् आरोपाः दाखिलीकरणात् पूर्वं अन्वेषणं निरन्तरं भविष्यति। बटलरस्य पूर्वपतिः बोनी इत्यस्याः पिता च जोशुआ बटलर् डब्ल्यूएच्बीएस इत्यस्मै अवदत् यत् बोनी एकः सावधानः, कर्तव्यनिष्ठा च माता आसीत् । यतः बटलर् गर्भवती आसीत्, यथा एतत् सोनोग्रामं दर्शयति, ट्रू इत्यस्य विरुद्धं द्वयोः हत्यायोः आरोपः क्रियते . 'कोऽपि मानवः एवम् कर्तुं न अर्हति' इति बटलरस्य पूर्वपतिः बोनी इत्यस्याः पिता च जोशुआ बटलर् अवदत् । 'अन्यस्य व्यक्तिस्य उपरि भवतः क्रोधं क्रोधं च गृहीत्वा केवलं सर्वथा ग्रहीतुं . them out, I mean that's just, cowardly right there' प्रत्यक्षदर्शी बैरी वेन, यः True इत्यस्य गिरफ्तारीम् अपश्यत्, अवदत् यत् यत्र अपराधः palce गृहीतवान् तस्मिन् परिसरे निवसन्ती भगिनी तस्मै अवदत् यत् सा भयभीता अस्ति यत् किमपि घटितम् इति। 'सा पूर्वं कदापि एतादृशे किमपि न आसीत्' इति सः अवदत्, 'मया दृष्टम् . त्रीणि वा चत्वारि वा पुलिसकाराः ततः अहं ओसारे उपविष्टः आसम्, अहं च . पृष्ठभागे सज्जनान् दृष्ट्वा ते अवदन् यत् सः तां हता इति।' सः अवदत् यत् बालिका शीघ्रमेव बहिः गमिष्यति। 'भवन्तः कदापि न जानन्ति यत् मनुष्यस्य मनसि किं प्रचलति, अतः भवन्तः सर्वदा . to be careful,' he said, 'भवन्तः कदापि न जानन्ति यत् तेन किं भवति . व्यक्ति।'","""21 वर्षीयः डगलस् ट्रू रविवासरे अपराधस्य सूचनां दातुं पुलिसं आहूतवान् ."" निवासस्थानं प्राप्ते पुलिसैः स्नानगृहे २२ वर्षीयायाः ब्रायना बटलर् इत्यस्याः शवः ज्ञातः । ट्रू इत्यनेन मत्तः सन् द्वौ विवादं कृतवन्तौ किन्तु तस्य आक्रमणस्य स्मृतिः नास्ति इति दावान् अकरोत् | बटलरस्य बालकपुत्री समीपस्थे कक्षे सुप्ता अभवत् .""" "वर्षे बहवः दिवसाः न भवितुम् अर्हन्ति यदा इजरायलस्य केषुचित् व्यस्ततममार्गेषु पदयात्रिकाः, सायकलयात्रिकाः - स्केटबोर्डर-चालकाः च - सर्वोच्चं भवन्ति एकस्मिन् दृश्ये यः सीधा चलचित्रात् आगन्तुं शक्नोति स्म, तत्र कारः न दृश्यते यतः परिवाराः, किशोराः, रब्बी च स्वतन्त्रतया शून्यमार्गेषु भ्रमन्ति। अन्यस्मिन् दिने जेरुसलेम-टेल् अवीव-नगरयोः परितः च राजमार्गाः यातायातस्य परिपूर्णाः भविष्यन्ति, नगरस्य दृश्यस्य उपरि उत्तिष्ठन्तः धूमाः गलाघोषं कुर्वन्ति इति भवन्तः अपेक्षां कुर्वन्ति । निर्जनः : एते युवानः बाईकेन स्केटबोर्डेन च यरुशलेमस्य रिक्तमार्गाणां लाभं लभन्ते यहूदीनां अवकाशदिने योम किप्पर् . पदयात्रिकाः पारं कुर्वन्ति : तेल अवीव-नगरस्य निर्जनराजमार्गे इजरायल-परिवारः विहारं करोति । तस्य कृते सुन्दरः दिवसः: द्वौ रूढिवादी यहूदीपुरुषौ सायकलयात्रिकैः परितः एकस्मिन् मार्गे गच्छतः . परन्तु योम किप्पर् इत्यस्य पवित्रतमस्य यहूदी-अवकाशस्य धन्यवादेन वीथीः शून्याः सन्ति, वायुः च स्पष्टः अस्ति, येन बहवः दुर्लभं कार-रहितं दिवसं भोक्तुं शक्नुवन्ति । योम किप्पर् - अथवा प्रायश्चित्तदिवसः - यहूदीनां अवकाशदिनेषु पवित्रतमः अस्ति, यदा पालनशीलाः यहूदिनः गतवर्षस्य पापस्य प्रायश्चित्तं कुर्वन्ति । अवकाशदिने इजरायल्-देशः २४ घण्टापर्यन्तं स्थगितवान्, यस्मिन् यहूदीनां उपवासः, इजरायल्-देशिनः च स्वकारस्य चालनं निषिद्धाः सन्ति । यथा एतानि अविश्वसनीयचित्राणि दर्शयन्ति, स्केटबोर्ड्-बाइक-वाहन-युवकाः, धावकाः - अपि च रूढिवादी-यहूदी-पुरुषाः - टार्माक्-मार्गं प्रति गच्छन्ति येन इजरायलस्य केचन व्यस्ततमाः नगराः भूतनगराणि इव दृश्यन्ते |. भूतनगरम् : वर्षे बहवः दिवसाः न भवितुम् अर्हन्ति यदा BMX द्विचक्रिकायाः बालकाः मार्गेषु शासनं कुर्वन्ति . यहूदी-अवकाशेषु पवित्रतमः : योम किप्पर्-नगरे इजरायल्-देशः २४ घण्टाः यावत् स्थगितः भवति - पालनशीलाः यहूदिनः उपवासं कुर्वन्ति यदा सम्पूर्णः देशः वाहनचालनं प्रतिषिद्धः अस्ति धुम-रहितः : योम किप्पर-काले वायुः अवश्यमेव स्पष्टः भवितुमर्हति यतः तत्र धूमं उत्सर्जयन् कार-निष्कासाः न सन्ति . इदानीं जाफानगरे अद्य एकस्य मुस्लिमस्य, ईसाईश्मशानस्य च शिरःशिलाः अज्ञातैः आक्रमणकारिभिः अपवित्राः इति इजरायलस्य जालपुटे उक्तम्। एकस्य श्मशानशिलायाः चित्राणि यत्र 'अरबजनानाम् मृत्युः' इति शब्दाः स्प्रे चित्रिताः . हिब्रूभाषायां तथा 'Price tag' इति शब्दाः, उग्रवादीनां यहूदीनां प्रयुक्तः नारा . पश्चिमतटस्य आवासिनो तेषां समर्थकाः च, अन्यस्मिन्। तृतीये छायाचित्रे भग्नं समाधिशिला दृश्यते स्म किन्तु उपवासदिवसस्य पारम्परिकयात्रासीमानां कारणात् कस्यापि छायाचित्रस्य स्वतन्त्रतया सत्यापनं कर्तुं न शक्यते स्म इजरायलसर्वकारस्य अनुमतिं विना कब्जे पश्चिमतटे निर्मितानाम् बस्तीचौकीनां उन्मूलनार्थं इजरायलेन कृतस्य किमपि कदमस्य प्रतिशोधं कर्तुं 'मूल्यनिर्मातृभिः' प्रतिज्ञा कृता अस्ति तथा च मस्जिदः दग्धाः इजरायल-प्यालेस्टिनी-देशयोः सम्पत्ति-विध्वंसनं च कृतवन्तः। सायकलयात्रिकाणां नगरम् : एते इजरायलीबालकाः तेल अवीव-नगरस्य रिक्त-मोटरमार्गे द्विचक्रिकायाः सवारीं कुर्वन्ति । योमकिप्पर-उपवासदिने पुलिस-यहूदी-इजरायल-अधिकारिणः टिप्पणीं कर्तुं न उपलभ्यन्ते स्म तथा च लेखे उद्धृतः जाफा-नगरस्य एकः स्थानीयः मुस्लिम-समुदायस्य नेता सम्पर्कं कृत्वा उत्तरं न दत्तवान्। जाफा तेल अवीवस्य प्राचीनः भागः अस्ति यत्र अरब-यहूदी-जनसंख्या मिश्रिता अस्ति । सोमवासरे उत्तरे इजरायल्-देशस्य बेदुइन्-ग्रामे मस्जिदं अग्निना दग्धं, तस्य भित्तिषु भित्तिचित्रं च सिञ्चितम्, यस्य आक्रमणस्य दोषः अधिकारिणः कट्टरपंथीयहूदी-आवासिनां उपरि आरोपितवन्तः। मशालप्रहारस्य कारणेन इजरायलस्य शीर्षनेतृणां व्यापकनिन्दा अभवत् तथा च राष्ट्रपतिः शिमोन पेरेस् तथा देशस्य मुख्यरब्बी अपि तनावान् शान्तयितुं स्थलं गतवन्तः। २००५ तमे वर्षे एकस्य यहूदीदम्पत्योः आरोपः अभवत् यत् सः तेल अवीव-मस्जिदे शूकरस्य शिरः क्षिप्तवान् यत् इजरायल्-देशस्य तदानीन्तनस्य गाजा-पट्टिकातः निष्कासनं पटरीतः पातुं प्रयत्नः कृतः यत् तस्मिन् वर्षे अगस्तमासे अग्रे गतं २००८ तमे वर्षे उत्तरे इजरायल्-देशस्य तटीयनगरे एकर-नगरे दङ्गाः अभवन् यदा यहूदिनः एकस्य अरब-पुरुषस्य आक्रमणं कृतवन्तः यः योम-किप्पर्-काले स्वस्य कारं यहूदी-प्रधान-परिसरं प्रति चालितवान् यदा सर्वाणि यातायात-यानानि स्थगितानि भवन्ति, देशः २४ घण्टापर्यन्तं निरुद्धः भवति तत् तु अत्यन्तं दृश्यम्: यहूदीनां 'प्रायश्चित्तदिवसः' गतवर्षस्य पापानाम् प्रायश्चित्तं कुर्वन्तः अवलोककाः यहूदिनः पश्यन्ति .","""इजरायलदेशे काराः प्रतिषिद्धाः इति कारणेन २४ घण्टापर्यन्तं यातायातस्य स्थगितम् अस्ति ."" यहूदी-अवकाशस्य समये मुस्लिम-ईसाई-समाधिः 'अपवित्रः' अभवत् .""" "विश्वकपस्य सज्जतायै सप्तक्रीडायाः एकदिवसीयस्य अन्तर्राष्ट्रीयश्रृङ्खलायाः पूर्वं रविवासरे रात्रौ विलम्बेन श्रीलङ्कादेशे इङ्ग्लैण्ड्-देशः गतवान् । एलिस्टर कुक् एण्ड् को सोमवासरे प्रातः ६ वादने कोलम्बोनगरस्य स्वहोटेलम् आगतवान् यत् इङ्ग्लैण्ड्देशात् अबुधाबीमार्गेण विमानयानं कृतवान्। भ्रमणस्य प्रथमः मेलः शुक्रवासरे कोलम्बोनगरे एसएससी-क्रीडायां श्रीलङ्का ए-विरुद्धं भविष्यति, ततः परं रविवासरे अन्यस्मिन् वार्मअप-क्रीडायां समानविरोधस्य सामनां करिष्यन्ति। सोमवासरे स्थानीयसमये प्रातः ६वादने एलिस्टर कुक् तस्य दलेन सह कोलम्बोनगरस्य स्वहोटेलम् आगतवान् | सप्तक्रीडायाः एकदिवसीयश्रृङ्खला कोलम्बोनगरे बुधवासरे नवम्बर् २६ दिनाङ्के आरभ्यते, प्रथमद्वयं क्रीडा प्रेमदासाक्रीडाङ्गणे भविष्यति। प्रेमदासा-क्रीडाङ्गणे श्रृङ्खलायाः चतुर्थक्रमाङ्कस्य ७ क्रमाङ्कस्य च क्रीडायाः आतिथ्यं भविष्यति यत्र तृतीयः क्रीडा हमबन्टोटा-नगरे, पञ्च-षष्ठ-क्रीडाः पल्लेकेले-नगरे च भविष्यति श्रीलङ्का भारते ५-० श्रृङ्खलायां श्वेतवर्णीयप्रहारात् पुनः उच्छ्वासं कर्तुं पश्यति। रवि बोपारा दीर्घदूरविमानयाने स्थित्वा एकं चित्रं ट्वीट् कृतवान् . श्रीलङ्कादेशस्य भ्रमणं कर्तुं पूर्वं शुक्रवासरे लॉर्ड्स् इत्यत्र कुक् मीडियां सम्बोधितवान् । रवि बोपारा, जेम्स् टेलरः च उपमहाद्वीपं प्रति दीर्घदूरविमानयाने स्थितौ चित्राणि ट्वीट् कृतवन्तौ। श्रीलङ्का-भ्रमणस्य अनन्तरं इङ्ग्लैण्ड्-देशः जनवरी-मासे त्रि-श्रृङ्खलायाः कृते आस्ट्रेलिया-देशं गच्छति यस्मिन् विश्वकप-क्रीडायाः सज्जतां पूर्णं कर्तुं भारतम् अपि अन्तर्भवति । तेषां प्रथमः पूल ए-क्रीडायाः सह-आयोजक-आस्ट्रेलिया-विरुद्धं मेलबर्न्-क्रिकेट्-क्रीडाङ्गणे फरवरी-मासस्य १४ दिनाङ्के भविष्यति ।","""एलास्टेर् कुक् एण्ड् को रविवासरे विलम्बेन श्रीलङ्कादेशे अवतरितवन्तौ ."" सोमवासरे स्थानीयसमये प्रातः ६वादने कोलम्बोनगरस्य स्वहोटेलम् आगतं . इङ्ग्लैण्ड्-देशस्य प्रथमः क्रीडा शुक्रवासरे एसएससी-क्रीडायां श्रीलङ्का-ए-विरुद्धं भविष्यति | सप्तक्रीडायाः एकदिवसीयश्रृङ्खला बुधवासरे, नवम्बर् २६ दिनाङ्के आरभ्यते ।""" "द्वितीयविश्वयुद्धस्य युद्धविमानस्य क्षयशीलं भग्नावशेषं, यत् वेल्स्-तटे ६५ वर्षाणां अनन्तरं ज्वार-भाटा-परिवर्तनेन उजागरितम्, तत् दूरीकर्तुं भवति मेड् आफ् हार्लेच् इति नाम्ना प्रसिद्धं लॉकहीड् पी-३८ लाइटनिङ्ग् इति युद्धविमानं दशकैः वालुकाभिः अधः निगूढं कृत्वा २००७ तमे वर्षे जुलैमासे आविष्कृतम् । १९४२ तमे वर्षे व्यायामं कुर्वन् वेल्स्-तटस्य समीपे दुर्घटितस्य दुर्लभं संयुक्तराज्यसेना-वायुसेनायाः (USAAF) युद्धविमानं प्रथमवारं दृष्टम् मेड् आफ् हार्लेच् इति नाम्ना प्रसिद्धं लॉकहीड् पी-३८ लाइटनिङ्ग् इति युद्धविमानं ६५ वर्षाणि यावत् रेतस्य अधः निगूढं कृत्वा २००७ तमे वर्षे जुलैमासे आविष्कृतम् । इदानीं तस्य गुप्तस्थानात् सावधानीपूर्वकं निष्कासनं भविष्यति | ऐतिहासिकविमानपुनर्प्राप्त्यर्थं अन्तर्राष्ट्रीयसमूहः (TIGHAR) समुद्रात् भग्नावशेषं दूरीकर्तुं समर्थः भविष्यति इति आशास्ति . इति . retrieval, Harlech, Gwynedd, इत्यस्य समीपे समुद्रतटस्य समीपे गुप्तस्थानात् . विमानस्य गृहं प्राप्तमात्रेण अग्रे गमिष्यति। ऐतिहासिकविमानपुनर्प्राप्तिसङ्घस्य अन्तर्राष्ट्रीयसमूहः (TIGHAR) समुद्रात् भग्नावशेषान् दूरीकर्तुं समर्थः भविष्यति इति आशास्ति। यदा २००७ तमे वर्षे अस्य आविष्कारः अभवत् तदा १९४२ तमे वर्षे व्यायामं कुर्वन् वेल्स्-तटस्य समीपे दुर्घटितस्य दुर्लभं संयुक्तराज्यसेनायाः वायुसेनायाः (USAAF) युद्धविमानं प्रथमवारं दृष्टम् आसीत् चालकदलः - एकः . लम्बाई: 37ft 10in . WINGSPAN: 52ft . भारित भार: 17,500lbs . अधिकतम गति: 443MPH . सेवा छत: 44,000ft . आरोहणस्य दरः 4,750ft/min . शस्त्रं: 1x हिस्पानो 20mm तोप . 4x ब्राउनिंग् 0.5in मशीनगन . 4X 4.5in ट्यूब रॉकेट प्रक्षेपक . विविधबम्बस्य कृते कठिनबिन्दवः . परियोजनानिदेशकः रिक् गिलेस्पी अवदत् यत् - 'एकदा अस्माकं विमानस्य गृहं भवति तदा वयं स्थानीयसर्वकारात् आवश्यकानि अनुमतिं प्राप्तुं, पुनर्प्राप्तियोजनां अन्तिमरूपेण निर्धारयित्वा सर्वमहत्त्वपूर्णं वित्तपोषणं च संग्रहीतुं शक्नुमः। 'भयङ्करः, परन्तु कर्तुं समर्थः।' सः अपि अवदत्- 'विमानं वालुकायाम् सुरक्षिततया निहितं तिष्ठति।' कुत्र अस्ति इति वयं जानीमः, अन्यः कोऽपि न जानाति। 'तदेव कारणं यत् लुटेरैः न उद्धृतम्।' अस्माकं अभिप्रायः विमानस्य पुनः प्राप्तिः, पुनर्स्थापनं न तु तस्य संरक्षणं च अस्ति।' 'तस्य अर्थः अस्ति यत् धातुस्य चिकित्सायाः दीर्घप्रक्रिया यथा समुद्रतटात् निष्कासिते सति तस्य जंगं न भवति।' 'विमानस्य संरक्षणे ततः प्रदर्शने च अस्माभिः सह साझेदारी कर्तुं यूके-सङ्ग्रहालयस्य आवश्यकता वर्तते।' 'द . प्रमुखविमानसङ्ग्रहालयाः यथा आरएएफ संग्रहालयः साम्राज्ययुद्धं च . संग्रहालयः जागरूकाः रुचिं च लभन्ते परन्तु सम्प्रति संसाधनं समर्पयितुं असमर्थाः सन्ति | अन्येषां प्रतिबद्धतानां कारणात्, स्थानस्य, वित्तपोषणस्य च अभावात्।' पूर्ववैभवे पी-३८ विद्युत् । १९४२ तमे वर्षे प्रशिक्षणव्यायामेषु भागं गृह्णन् विमानदुर्घटना अवतरत् , तस्य इञ्जिनं च कटितम् इति विश्वासः अस्ति | १९४२ तमे वर्षे प्रशिक्षणव्यायामेषु भागं गृह्णन् विमानदुर्घटना अवतरत्, तस्य इञ्जिनं च कटितम् इति विश्वासः अस्ति । आश्चर्यवत् पायलट् लेफ्टिनेंट रोबर्ट् इलियट् घटनातः दूरं गतः | खरचं विना किन्तु दुःखदरूपेण कार्ये केवलं त्रीणि एव लापता अभवत् | मासानां अनन्तरं उत्तराफ्रिकादेशे अमेरिकनस्य ट्यूनीशिया-अभियानस्य सेवां कृतवान् । परियोजनायाः कृते समर्पिता TIGHAR इति जालपुटे अस्य अन्वेषणस्य वर्णनं भवति यत् सः अद्यतन-इतिहासस्य द्वितीय-विश्वयुद्धसम्बद्धेषु महत्त्वपूर्णेषु पुरातत्त्व-आविष्कारेषु अन्यतमः अस्ति । स्थानीय इतिहासकारः मैट् रिमरः प्रथमवारं टिगर् इत्यस्मै मलबे इत्यस्य आविष्कारस्य विषये सचेष्टितवान् तथा च सम्पूर्णे अक्टोबर् २००७ तमे वर्षे टिघर् पुरातत्त्वदलस्य तस्मिन् स्थले सर्वेक्षणं कर्तुं सहायतां कृतवान् उपनाम 'the fork tailed devil' द्वारा . जर्मन-जनाः- ये विमानं भयंकरं प्रतिद्वन्द्वी इति ज्ञातवन्तः - the . पी-३८ १९४१ तमे वर्षे अमेरिकी प्रथमयुद्धविमानसमूहेन सह सेवां प्रारब्धम् । ते प्रारम्भे . पश्चिमतटः प्रत्याशितस्य जापानी-आक्रमणस्य विरुद्धं रक्षणार्थं, परन्तु . १९४२ तमे वर्षे पी-३८ स्क्वाड्रनस्य बहुमतं ब्रिटेनदेशं प्रेषितम् आसीत् यत् . ऑपरेशन बोलेरो, यदा अमेरिका युद्धप्रयासे सम्मिलितवान् । अन्ये उत्तराफ्रिकादेशं प्रेषिताः, तत्र ते भूमध्यसागरस्य उपरि आकाशस्य नियन्त्रणं प्राप्तुं मित्रराष्ट्रानां साहाय्यं कृतवन्तः । प्रशान्तसागरे पी-३८ इत्यनेन सम्पूर्णे युद्धे सेवां कृत्वा अधिकानि जापानीविमानानि पातितानि । अमेरिकीसेनायाः वायुसेनायाः अन्येभ्यः युद्धविमानेभ्यः अपेक्षया । ब्रिटेनदेशे पुनः आगत्य पी-३८ इति विमानं दृष्टवान् । दीर्घदूरस्य धन्यवादेन बमवर्षकस्य अनुरक्षणरूपेण विस्तृतसेवा। परन्तु यूरोपीय-इन्धनस्य न्यूनगुणवत्तायाः कारणेन इञ्जिन-प्रकरणैः पीडितम् आसीत् । १९४३ तमे वर्षे एप्रिलमासस्य १८ दिनाङ्के विमानं उड्डीयत . तस्य प्रसिद्धेषु मिशनेषु अन्यतमम् । उष्णकटिबंधीयद्वीपात् षोडश पी-३८जी प्रेषिताः । Guadalcanal परिवहनं अवरुद्ध्य एड्मिरल् इसोरोकु यामामोटो, मुख्यसेनापतिः . the Japanese Combined Fleet, near . बौगेनविले। जलपृष्ठस्य उपरि एव उड्डीयमानाः पी-३८-विमानाः एड्मिरल्-विमानं अपि च . अन्ये त्रयः । युद्धस्य अन्ते यावत् पी-३८ इत्यनेन १८०० तः अधिकाः जनाः अवरोहिताः आसन् । जापानीविमानानि, यत्र १०० तः अधिकाः विमानचालकाः अस्मिन् क्रमे अक्षाः भवन्ति ।","""लॉकहीड् पी-३८ लाइटनिङ्ग् युद्धविमानं २००७ तमे वर्षे ६५ वर्षाणि रेतस्य अधः स्थित्वा प्राप्तम् ."" अन्तिमवारं यदा १९४२ तमे वर्षे व्यायामे वेल्स् - तटस्य समीपे दुर्घटितम् अभवत् तदा दृष्टम् | हार्लेच्, ग्विनेड् इत्यत्र समुद्रतटस्य समीपे गुप्तस्थानात् पुनः प्राप्तिः विमानस्य गृहं प्राप्तमात्रेण अग्रे गमिष्यति .""" "इटलीदेशस्य फैशन डिजाइनरस्य जियानी वर्साचे इत्यस्य पूर्वमियामीबीच् हवेली मंगलवासरे ४१.५ मिलियन डॉलरं विक्रीतम् इति नीलामकम्पनी अवदत्। फिशर् ऑक्शन् कम्पनी एण्ड् द जिल्स् इति कोल्ड्वेल् बैंकर रेजिडेन्शियल रियल एस्टेट् दलेन पूर्वं वर्साचे हवेली इति कासा कासुअरिना इत्यस्य विक्रयणस्य घोषणा कृता । नीलामकर्ता लामार् फिशर् इत्यनेन उक्तं यत् क्रेता जो नकाशः अस्ति, यस्य परिवारस्य स्वामित्वं जोर्डाचे डेनिम ब्राण्ड् अस्ति। परिवारस्य पार्श्वे विक्टर् होटेल् अपि अस्ति तथा च ते फिशर् इत्यस्मै अवदन् यत् ते भवनं बुटीक् होटेल् इति परिणतुं योजनां कुर्वन्ति। डोनाल्ड ट्रम्पः -- अचलसम्पत्त्याः धनी टीवी-व्यक्तित्वं च -- अस्य हवेलीयाः द्वितीयं सर्वाधिकं बोलीं ४१ मिलियन डॉलरं दत्तवान् इति ट्रम्प-सङ्गठनस्य वरिष्ठ-उपाध्यक्षा रोना ग्राफ् इत्यस्याः कथनम् अस्ति वर्साचे १९९७ तमे वर्षे हवेल्याः बहिः गोलिकाभिः हतः ।सः पञ्चवर्षपूर्वं सम्पत्तिं क्रीतवान्, २४ कैरेट् सुवर्णेन रेखितः ५४ पादपरिमितं मोज़ेककुण्डं सहितं विस्तारार्थं ३३ मिलियन डॉलरं निवेशितवान् अस्य प्रतिष्ठितस्य सम्पत्तिविक्रयणस्य प्रबन्धनस्य अवसरः प्राप्तः इति वयं बहु प्रसन्नाः स्मः इति फिशर् अवदत् । ""एतत् सुन्दरं नियुक्तं सम्पत्तिः विश्वस्य सम्भाव्यक्रेतृणां महत्त्वपूर्णं ध्यानं आकर्षितवती।"" द जिल्स् इत्यस्य जिल् हर्ट्जबर्ग् इत्यनेन एतत् सम्पत्तिं ""मियामी-नगरस्य मुकुटमणिम्"" इति उक्तम् । सा अवदत् यत्, ""जिल् एबरः अहं च आनन्दितौ यत् जीवने एकवारं भवितुं शक्नुवन्तः अस्य विक्रयस्य भागः भवितुम् अशक्नुमः ।","""नवीन: डोनाल्ड ट्रम्पः द्वितीय-उच्चतमं बोलीं स्थापितवान् इति ट्रम्प-सङ्गठनम् वदति . नवीनः स्वामिः हवेलीं बुटीकहोटेलरूपेण परिणतुं योजनां करोति . वर्साचे '97 तमे वर्षे हवेल्याः बहिः गोलिकाभिः हतः | """"मियामी-नगरस्य मुकुटमणिः"""""" इति हवेली ।" """सा जुलैमासे एतत् पदं स्वीकुर्यात्, एनएचएस-पदं ग्रहीतुं गच्छन्त्याः वैलेरी वाट्सस्य स्थाने ।"" श्रीमती स्कॉट् परिषदः निगमशासननिदेशिकारूपेण वर्तमानस्थानात् भूमिकां प्रति पदानि स्थापयति। सा अवदत्- """"वित्तीय-आव्हानानि अग्रे सन्ति किन्तु एतत् महान् नगरं तान् पूरयितुं सज्जम् अस्ति।"" परिषद्-नेता बार्नी क्रॉकेट् अवदत् यत् - """"अस्माकं नूतन-मुख्यकार्यकारीरूपेण एन्जेला स्कॉट् इत्यस्य चयनं कृत्वा वयं सर्वथा आनन्दिताः स्मः । """"श्रीमती स्कॉट् गतवर्षे निगमशासननिदेशालयस्य प्रमुखत्वेन नगरपरिषदे सम्मिलितवती। """"सा तस्मिन् भूमिकायां प्रकाशितवती, अस्माभिः च निर्णयः कृतः यत् सा स्वस्य आर्थिकविशेषज्ञतां, स्वस्य चालनं, स्वस्य नेतृत्वं च उपयुज्य अस्य प्रशासनस्य नगरं प्रति अस्माकं प्रतिज्ञां पूरयितुं साहाय्यं कर्तुं सम्यक् उपयुक्ता अस्ति। सः अपि अवदत् यत् """"अस्माकं कार्यबलस्य नेतृत्वं कर्तुं सेवाउत्कृष्टतां च प्रदातुं प्रमुखा उम्मीदवाररूपेण श्रीमती स्कॉट् एव उत्तिष्ठति स्म।"""" ४२ वर्षीयः स्कॉट् महोदया अवदत् यत् """"अहं कार्यं स्वीकुर्वन् गर्विता अस्मि तथा च एबर्डीन्-नगरस्य प्राथमिकतानां पूर्तये निर्वाचितसदस्यैः, सहकारिभिः, प्रमुखसाझेदारैः च सह परिश्रमं कर्तुं उत्सुकः अस्मि। उत्तराधिकारीं अन्वेष्टुं निर्मितस्य प्यानलस्य कृते पूर्वं प्रतिवेदने उक्तं यत् वेतनं £१४४,६८५ भविष्यति।""",एबर्डीन्-नगरपरिषदः नूतना मुख्यकार्यकारी एन्जेला स्कॉट् इति नामाङ्किता अस्ति । "यद्यपि अद्यतनहिमपातः अधिकांशस्य कृते शिरोवेदना सिद्धा अस्ति तथापि न्यूनातिन्यूनम् एकः अपवादः अस्ति यः नवीनतमप्रकोपेषु आनन्दितः इव दृश्यते । अस्मिन् सप्ताहे प्रारम्भे चीनदेशस्य शाण्डोङ्ग-प्रान्तस्य यान्ताई-चिडियाघरस्य नूतन-हिमपातेन तस्य कलमस्य आच्छादनस्य अनन्तरं विशालकायः पाण्डा किङ्ग् फेङ्गः स्वस्य आनन्दं नियन्त्रयितुं न शक्तवान् । पञ्चवर्षीयः पाण्डा टायरेन सह युद्धं कुर्वन् क्रीडनपूर्वं हिमशीतहिमे परिभ्रमन् गृहीतः । विचारार्थं पंजा: विशालकायः पाण्डा किङ्ग् फेङ्गः किञ्चित् भ्रमितः दृश्यते यदा चीनस्य शाण्डोङ्गप्रान्तस्य यान्ताई-नगरस्य यान्ताई-चिडियाघरस्य प्रथमवारं हिमपातः अभवत् अचल! पञ्चवर्षीयः किङ्ग् फेङ्गः टायर-हुप् - मध्ये आरोहणस्य प्रयासं करोति - परन्तु शीघ्रमेव संतुलनं नष्टं करोति | किङ्ग् फेङ्गः प्रथमं भ्रमितः इव आसीत्, ततः पूर्वं शीघ्रं टायर-हुप्-मध्ये कूर्दितवान् । परन्तु तस्य संतुलनं स्थापयितुं बहु भाग्यं नासीत्, सः शीघ्रमेव पृष्ठपङ्गुभिः टायरात् लम्बमानः आसीत्, ततः पूर्वं सम्पूर्णतया हिमे पतितः आसीत् । तस्य क्रीडासहचरः पञ्चवर्षीयः जाइण्ट् पाण्डा हुआ आओ हिमेन समानरूपेण उत्साहितः भूत्वा हिमेन आच्छादितशाखायाः भ्रमणस्य प्रयासं कृतवान् । क्रीडासमयः : परन्तु किङ्ग् फेङ्गः अत्यधिकं निराशः न प्रतीयते स्म तथा च स्वस्य पञ्जरात् हिमं चाटयन् टायरं मुक्तुं न अस्वीकृतवान् . एकं टम्बलं कृत्वा गच्छति: किङ्ग् फेङ्गः टायरस्य उपरि स्विंग् कृते गमनस्य अनन्तरं दुर्घटना-अवरोहणं करोति . संतुलनं कृत्वा : किङ्ग् फेङ्गस्य किञ्चित् अधिकं साहसिकः क्रीडासहचरः पञ्चवर्षीयः हुआ आओ हिमाच्छादितां शाखां पारं कर्तुं प्रयतते . विशालपाण्डा वन्यजीवेषु स्थित्वा एकान्तऋक्षाः भवन्ति, प्रायः चीनीयवेणुवनेषु भोजनार्थं स्वस्य सङ्गतिं प्राधान्यं ददति । ते विलुप्तप्रजातीयाः सन्ति, येषां प्राकृतिकवासस्थानेषु शीतलवनेषु मुक्तवनेषु मुक्ताः भ्रमन्तः २००० तः न्यूनाः इति चिन्तितम् । ते प्रायः वेणुं खादन्ति, परन्तु बन्धने मधु, अण्डं, मत्स्यं, यमकं, पत्रं, नारङ्गं, कदलीफलं इत्यादीनि विशेषाणि खाद्यानि अपि भोजयन्ति शीतं कदापि न चिन्तयन्तु: हुआ आओ भूमौ लुठित्वा हिमे शिरः पङ्गुपर्यन्तं स्वं आच्छादयितुं प्रयतते . श्रान्तः : किङ्ग् फेङ्गः यांताई चिडियाघरस्य सर्वेषां धावनस्य अनन्तरं शीघ्रं विरामं करोति । सर्वोत्तममित्राः : हुआ आओ तथा किङ्ग् फेङ्ग इत्येतयोः द्वयोः अपि गतवर्षे यान्ताई चिडियाघरं प्रति स्थानान्तरणं कृतम् आसीत् .",किङ्ग् फेङ्गः तस्य क्रीडासहचरः हुआ आओ च चीनदेशस्य शाण्डोङ्गप्रान्तस्य यान्ताई-चिडियाघरस्य हिमस्य अधिकतमं लाभं गृहीतवन्तौ । "रॉयल बैंक् आफ् स्कॉट्लैण्ड् इत्यस्य आधिपत्यं सङ्गणकस्य विगलनस्य संकटस्य विषये चेतावनीम् अयच्छन् वर्षद्वयात् पूर्वं IT-दोषेण तस्य कोटिकोटिग्राहकानाम् अराजकता उत्पन्ना परन्तु तया ग्राहकाय समासे £५ तः न्यूनं क्षतिपूर्तिः दत्ता, यत्र २.७ मिलियनं £१ तः न्यूनं प्राप्तवन्तः । विस्फोटकविवरणाः कालमेव उद्भूताः यतः राज्यसमर्थितः ऋणदाता जून २०१२ तमे वर्षे एकस्य त्रुटिपूर्णस्य सॉफ्टवेयर-उन्नयनस्य कृते ५६ मिलियन-पाउण्ड्-रूप्यकाणां अभिलेख-दण्डेन आहतः अभवत् यत् तस्य कोटि-कोटि-ग्राहकाः तेषां बैंक-खातात् बहिः ताडिताः अभवन् रॉयल बैंक् आफ् स्कॉट्लैण्ड् २०१२ तमस्य वर्षस्य जूनमासे एकस्य त्रुटिपूर्णस्य सॉफ्टवेयर-उन्नयनस्य कृते ५६ मिलियन-पाउण्ड्-रूप्यकाणां अभिलेखं दण्डं प्राप्तवान् । असफलतानां गम्भीरताम् रेखांकयन्, दण्डः अन्यस्य वित्तीयसंकटस्य निवारणाय स्थापितस्य नगरनिरीक्षकस्य वित्तीयव्यवहारप्राधिकरणस्य तथा बैंक आफ् इङ्ग्लैण्डस्य प्रूडेन्शियल रेगुलेशन प्राधिकरणस्य च प्रथमः संयुक्तदण्डः अस्ति प्रथमं दण्डं निर्गत्य - £14million - पीआरए इत्यनेन उक्तं यत् आरबीएस-संस्थायाः ‘IT-घटना’ क्लियरिंग्-व्यवस्थां बाधित्वा ‘वित्तीय-व्यवस्थायाः स्थिरतायां प्रतिकूल-प्रभावं’ कर्तुं शक्नोति स्म, यस्य उपयोगः बङ्कानां मध्ये भुक्ति-निस्तारणार्थं भवति |. एफसीए-संस्थायाः प्रवर्तनस्य वित्तीय-अपराधस्य च निदेशिका ट्रेसी मेक्डर्मोट् इत्यस्याः कथनमस्ति यत् ‘आधुनिकं बैंकिंग् प्रभावी, विश्वसनीयं, लचीलं च आईटी-प्रणालीषु निर्भरं भवति । बैंकस्य विफलतायाः अर्थः आसीत् यत् कोटिकोटिग्राहकाः तान् बैंकव्यवहारं कर्तुं असमर्थाः आसन् येन व्यवसायाः जनानां च दैनन्दिनजीवनं चलति।’ व्यापारसचिवः विन्स् केबलः अवदत् यत् ‘विफलतायाः श्रृङ्खलायाः अनन्तरं आरबीएस-सङ्घस्य कृते एषः अपरः विनाशकारी दण्डः अस्ति। फ्रेड् गुड्विन् इत्यस्य अधीनं आरबीएस-संस्थायाः प्राथमिकतानां अर्थः आसीत् यत् तया स्वस्य सूचनाप्रौद्योगिकी-प्रणालीनां उपेक्षा कृता, ये केषुचित् प्रकरणेषु अधुना दशकैः पुरातनाः सन्ति ।’ २०१२ तमस्य वर्षस्य जून-मासे मुद्देः ग्राहकानाम् खातेषु अद्यतनं रात्रौ एव संसाधितस्य सॉफ्टवेयरस्य भ्रष्ट-उन्नयनात् उत्पन्नाः आरबीएस-नैट्वेस्ट्-ग्राहकानाम् कृते एकसप्ताहाधिकं यावत्, आरबीएस-इत्यस्य आयरिश-सहायक-कम्पन्योः अल्स्टर-बैङ्क्-इत्यस्य कृते च सप्ताहत्रयाधिकं यावत् व्यत्ययः अभवत् । व्यापारसचिवः विन्स् केबलः अवदत् यत् - 'विफलतायाः श्रृङ्खलायाः अनन्तरं आरबीएस-सङ्घस्य कृते एषः अपरः विनाशकारी दण्डः' आरबीएस-संस्थायाः सङ्गणक-प्रणालीषु 'अस्वीकार्य-दुर्बलता' इति स्वीकृतम् यतः प्रायः ६.५ मिलियन-ग्राहकाः – यूके-जनसंख्यायाः १०pc-समतुल्यम् – बिलानि दातुं न शक्तवन्तः वा धनं वेतनं च स्वस्य बैंकखातेषु प्राप्नुवन्ति। तया ज्ञातं यत्, ये ग्राहकाः ओवरड्राफ्टशुल्केन आहताः अथवा अन्यव्ययः कृतवन्तः तेषां कृते कुलम् £७० मिलियनतः किञ्चित् अधिकं क्षतिपूर्तिः दत्ता। परन्तु ऋणदाता, यः एतत् सुनिश्चितं कर्तुं प्रतिज्ञातवान् यत् कोऽपि ग्राहकः जेबतः बहिः न अवशिष्यते, सः स्वीकृतवान् यत् एतत् प्रभावितानां आरबीएस तथा नैटवेस्ट् ग्राहकानाम् ४.७ मिलियन खुदराग्राहकानाम् औसतेन केवलं £४.८३ इत्यस्य बराबरम् अस्ति। केचन २.७ मिलियन ग्राहकाः चालूखातेषु, बचतेषु च व्याजं नष्टं कृत्वा £१ तः न्यूनं प्राप्तवन्तः । अल्स्टरबैङ्कस्य व्यावसायिकग्राहकानाम् च क्षतिपूर्तिविच्छेदं दातुं न शक्तवान् । गतरात्रौ एकः सांसदः क्षतिपूर्तिं ‘उपहासात्मकम्’ इति ब्राण्ड् कृतवान् । कोषचयनसमितेः श्रमसदस्यः जॉन् मानः अवदत् यत् ‘एतत् क्षतिपूर्तिः एकपिण्ट् बीयरात् अधिकं न भवति इति बराबरम् अस्ति । तथापि पुनः ग्राहकानाम् अवलोकनं न क्रियते, यदा शीर्षस्थजनाः अत्यधिकं वेतनं बोनसं च प्राप्नुवन्ति।’ कालः नियामकाः प्रकटितवन्तः यत् 'बैच शेड्यूलर' सॉफ्टवेयरस्य विफलतायाः खतराणि अगस्तमासस्य १ दिनाङ्के २०१० तमे वर्षे प्रबन्धनस्य कृते ध्वजाङ्कितानि आसन्, यत् वर्षद्वयात् किञ्चित् न्यूनम् आसीत् प्रणाल्याः द्रवणं भवति। आरबीएस-अध्यक्षः सर फिलिप् हैम्पटनः अवदत् यत् - 'अहं यूके-आयर्लैण्ड्-देशयोः सर्वेभ्यः ग्राहकेभ्यः क्षमायाचनां कर्तुम् इच्छामि यत् वयं सार्धद्वयवर्षपूर्वं त्यक्तवन्तः' अस्य कारणात् २०१० तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्कात् आरभ्य, पर्यन्तं 'उल्लङ्घनस्य' कृते आरबीएस-संस्थायाः दण्डः दत्तः २०१२ तमस्य वर्षस्य जुलैमासे यदा अन्ततः समस्या निराकृता । आरबीएसस्य नूतनः मुख्यप्रशासनपदाधिकारी सिमोन मेक्नामारा, यः गतवर्षे गन्दगीं स्वच्छं कर्तुं आनयत्, सः कालमेव आग्रहं कृतवान् यत् आन्तरिकलेखापरीक्षकैः आरबीएस-आधिकारिभ्यः विशिष्टसमस्या ‘स्पष्टतया न आहूता’ इति। सः अवदत् यत् बङ्कः २०१५ तमवर्षपर्यन्तं स्वस्य सूचनाप्रौद्योगिकीप्रणालीं अधिकसुरक्षितं कर्तुं £७५० मिलियनं व्ययितुं प्रतिबद्धः अस्ति तथा च अजोडत् यत् तेषां ग्राहकानाम् कृते ‘द्वारं उद्घाटितम्’ अस्ति ये मन्यन्ते यत् ते अद्यापि विफलतायाः परिणामेण जेबतः बहिः सन्ति। पूर्वमुख्यकार्यकारी स्टीफन् हेस्टरः सूचनाप्रौद्योगिकीपराजयस्य कारणात् स्वस्य ९६३,००० पाउण्ड् बोनस् माफवान् । नवीनतमः दण्डः तदा आगच्छति यदा सः पूर्वमेव अस्मिन् वर्षे पूर्वं प्राप्तं £1million दीर्घकालीनशेयरबोनस् पुनः समर्पयितुं दबावस्य सामनां करोति, यद्यपि गतग्रीष्मकाले स्वपदात् निष्कासितः अभवत्। गतसप्ताहे आरबीएस-संस्थायाः कृते यूके-अमेरिका-देशस्य नियामकैः ४०० मिलियन-पाउण्ड्-दण्डः कृतः यतः सः हेस्टर्-महोदयस्य निरीक्षणे प्रतिदिनं ३ खरब-पाउण्ड्-विदेशीय-विनिमय-विपण्ये धांधलीम् अकरोत् । आरबीएस-अध्यक्षः सर फिलिप् हैम्पटनः अवदत् यत् ‘२०१२ तमस्य वर्षस्य ग्रीष्मर्तौ अस्माकं सूचनाप्रौद्योगिकीविफलतायाः कारणात् अस्माकं प्रणालीषु अस्वीकार्यदुर्बलताः प्रकाशिताः, अस्माकं बहवः ग्राहकाः च महत्त्वपूर्णं तनावं जनयति स्म यथा अहं तदा कृतवान्, अहं यूके-आयर्लैण्ड्-देशयोः सर्वेभ्यः ग्राहकेभ्यः क्षमायाचनां कर्तुम् इच्छामि यत् वयं सार्धद्विवर्षपूर्वं त्यक्तवन्तः।’ आरबीएस-नैट्वेस्ट्-इत्येतयोः २६ मिलियन-यूके-ग्राहकाः, ४,००० एटीएम-इत्येतत्, २,१२०-बैङ्क-शाखाः च सन्ति","""RBS इत्यनेन £5 प्रत्येकं सङ्गणकस्य द्रवणस्य औसतेन आहतानाम् ग्राहकानाम् भुक्तिः कृता अस्ति ."" वर्षद्वयात् पूर्वं व्यवस्थायाः विफलतायाः संकटस्य विषये तेभ्यः चेतावनी दत्ता आसीत् | तदा एकः IT - त्रुटिः कोटिकोटिजनानाम् खातेभ्यः बहिः ताडितवान् | विवरणं कालमेव उद्भूतम् यतः आरबीएस £56million दण्डेन आहतः अभवत् .""" """२६ वर्षीयः ब्ल्याक् कैट्स्-क्लबस्य मध्यक्षेत्रस्य वहबी खजरी इत्यनेन सह टकरावं कृतवान् ।"" """"इदं विक्षिप्तम् अस्ति अतः सः कतिपयान् सप्ताहान् यावत् बहिः अस्ति"" इति शनिवासरस्य क्रीडायाः अनन्तरं युनाइटेड्-क्लबस्य प्रमुखः लुईस् वैन् गाल् अवदत् । ल्यूक शौ, मार्कोस् रोजो, एश्ले यंग, एण्टोनियो वैलेन्सिया, फिल् जोन्स, गिलर्मो वरेला च बहिः सन्ति - कैमरन् बोर्थविक्-जैक्सन्, डोनाल्ड लव् च क्लबस्य एकमात्रं फिट् फुल् बैक् इति त्यक्त्वा अस्मिन् सत्रे पूर्वं विगान्-क्लबस्य ऋणं स्वीकृत्य आसीत् २१ वर्षीयः लव् प्रीमियर-लीग्-क्रीडायाः समये बेन्च्-तः अवतीर्य प्रथम-दलस्य पदार्पणं कृतवान् । शनिवासरे अपि प्रथमवारं सः युनाइटेड्-क्लबस्य प्रथमदलस्य गणस्य सदस्यतां प्राप्तवान् । १९ वर्षीयः बोर्थविक्-जैक्सन् नवम्बरमासे प्रथमदलस्य पदार्पणं कृतवान् । """"अस्मिन् क्लबे अस्माकं अधिकाः पूर्णपृष्ठरक्षकाः नास्ति"""" इति वैन गाल् अपि अवदत् । """"मया १३ वर्षीयं वयस्कं वा तादृशं कञ्चित् पङ्क्तिबद्धं कर्तव्यम्।"""" डार्मियनः गतग्रीष्मकाले इटालियनपक्षतः टोरिनोतः युनाइटेड्-क्लबं सम्मिलितवान्, सुण्डर्लैण्ड्-विरुद्धं दक्षिण-पृष्ठभागे च आरब्धवान्” इति ।",सुण्डर्लैण्ड्-क्लबस्य स्कन्धस्य विक्षेपं कृत्वा म्यान्चेस्टर-युनाइटेड्-क्लबस्य पूर्णपृष्ठस्य समस्यां वर्धितवान् मट्टियो डार्मियनः । "सर्वकालिकस्य समृद्धतमस्य युद्धस्य कृते बॉब अरुम इत्यनेन प्रतिज्ञातं एकमात्रं निःशुल्कं टिकटं महिला UFC-तारकस्य रोण्डा रौसे इत्यस्याः कृते अस्ति, यस्याः कृते सः श्रुतवान् यत् सा एतावता सर्वाणि करियर-युद्धविजयं रिंगसाइडस्य समीपे आसने व्ययितुं सज्जा अस्ति यथा सा राशिः क्रेतुं शक्नोति स्म यथा फ्लोयड् मेवेदरः, मैनी पक्किआओ च मे २ दिनाङ्के शताब्दस्य बृहत्तमे युद्धे दस्तानानि स्पर्शयितुं सज्जौ स्तः, तथैव यूएफसी महिलानां बैण्टमवेट् विजेता स्वस्य भाग्यशालिनां ताराणां गणनां करिष्यति यत् अरुमः तां स्वर्णटिकटस्य प्राप्तकर्तारूपेण चयनं कृतवान्। मुक्केबाजीप्रवर्तकः अरुमः व्यक्तवान् यत् सः रौसे इत्यस्य विशालः प्रशंसकः अस्ति तथा च लासवेगास्-क्रीडायाः कृते एतादृशीम् बहुमूल्यं सम्पत्तिं प्रदातुं स्वसमर्थनं दर्शयितुम् इच्छति UFC महिलानां bantamweight विजेता Ronda Rousey शताब्दस्य युद्धस्य निःशुल्कं टिकटं प्रतिज्ञातवती आसीत् . फ्लोयड् मेवेदरः मैनी पैक्विओ च एकस्याः पीढीयाः अत्यन्तं उत्सुकतापूर्वकं युद्धे तस्य विरुद्धं युद्धं करिष्यन्ति | पक्किआओ मे 2 दिनाङ्के मेवेदर इत्यनेन सह युद्धाय स्वस्य WBO चॅम्पियनशिप् उपाधिं रेखायां स्थापयति | रौसे अन्तिमयुद्धजगत् तूफानेन गृह्णाति तथा च शनिवासरे UFC184 इति शीर्षकं कृतवती यदा सा लॉस एन्जल्सनगरे अपराजितस्य बिल्ली जिङ्गानो इत्यस्य विरुद्धं कृतवती। २८ वर्षीयायाः बन्टम्वेट्-उपाधिः अवशिष्टा, आर्मबार-सबमिशन-इत्यनेन १४ सेकेण्ड्-पर्यन्तं अभिलेख-भङ्गं कृत्वा जिङ्गानो-इत्येतत् पराजयं कृत्वा अपराजित-अभिलेखं ११-० इति यावत् निरन्तरं कृतम् 'अस्माभिः अपेक्षा आसीत् यत् सा बहिः आगत्य तत्क्षणमेव मयि किमपि उड्डीयमानं कार्यं करिष्यति' इति रौसे अवदत् । 'प्रायः भवन्तः तस्मिन् कोणे आर्मबारं कथं अवतरन्ति, परन्तु कार्यं करोति।' जूडो-संक्रमणानां इव बहु आसीत्, यत्र द्वितीयं भूमौ प्रहारं कृत्वा स्क्रोल् करोषि।' Rousey शनिवासरे अभिलेख-भङ्ग-विजयस्य अनन्तरं अष्टकोणे उत्सवं कर्तुं पूर्वं Zingano -सह ग्रपल् करोति .","""रौसे मेवेदर वर्सेस् पक्किआओ युद्धस्य निःशुल्कटिकटस्य प्रतिज्ञां कृतवान् ."" UFC - विजेता स्वस्य सर्वाणि करियर - अर्जनं एकस्मिन् आसने व्ययितुं सज्जा आसीत् | मुक्केबाजीप्रवर्तकः बब् अरुमः स्वीकृतवान् यत् सः Rousey's इत्यस्य विशालः प्रशंसकः अस्ति । मे २ सुपरफाइट् लास वेगास् मध्ये $300m पर्स विभाजनं द्रष्टुं निश्चितम् अस्ति । READ: Rousey 14 SECONDS -पश्चात् Cat Zingano -इत्येतत् पराजय्य इतिहासं निर्माति . मेवेदर बनाम पक्किआओ इत्यस्य सर्वेषां नवीनतमानां वार्तानां कृते अत्र क्लिक् कुर्वन्तु .""" "Move over Disney -- एकः नाइजीरियादेशस्य एनिमेटरः आफ्रिकासंस्कृतेः विषये युवानां शिक्षणार्थं शैक्षिकं कार्टुन् निर्मितवान् अस्ति। आफ्रिकादेशस्य बालकाः केवलं आयातितानि कार्टुन्-चित्रं पश्यन्ति ये तेषां जीवनं न प्रतिबिम्बयन्ति इति क्लान्तः नाइजीरियादेशस्य एनिमेटरः अदामु वजीरी इत्यनेन तस्य विषये किमपि कर्तुं निर्णयः कृतः । तस्य सृष्टिः ""बिनो एण्ड् फिनो"" इति कार्टुन् त्रिपञ्चवर्षीयानाम् उद्देश्यं कृत्वा एकस्य भ्रातुः भगिन्यस्य च विषये अस्ति ये स्वपितामहपितामहीभिः सह अनामिके आफ्रिकानगरे निवसन्ति ""अहं एकं ब्राण्ड् निर्मातुम् इच्छामि यत् डोरा द एक्सप्लोरर, चार्ली तथा लोला इव उत्तमं भवति, गुणवत्ताविषये, नाइजीरियादेशे निर्मितं, यत् शैक्षिकं भवति, तथा च नाइजीरिया/आफ्रिकासंस्कृतेः सकारात्मकपक्षं दर्शयति, न केवलं नाइजीरियादेशस्य वा आफ्रिकादेशस्य बालकानां कृते अपितु बालकाः सर्वत्र"" इति वजीरी वदति। पायलट्-प्रकरणे नाइजीरियादेशस्य स्वातन्त्र्यदिवसः आचरितः, उपनिवेशवादस्य विषयः अपि अवलोकितः । कार्टुन्-पत्रे नाइजीरिया-देशस्य इग्बो-योरुबा-भाषायां एकतः १० पर्यन्तं सङ्ख्यां शिक्षयन्तः खण्डाः अपि सन्ति । सः अपि वदति यत् सः इच्छति यत् एषः कार्यक्रमः ""बालकानाम् अध्यापनं करोतु तथा च दर्शयतु यत् भवन्तः टीवी-मध्ये बुभुक्षितानां जनानां यत् वस्तूनि पश्यन्ति तत् केवलं (आफ्रिकादेशे) एव नास्ति -- भवतः अत्र मध्यमवर्गः अस्ति यस्य आकांक्षा अन्येषां सर्वेषां समाना अस्ति। "" "" . इदमपि पश्यन्तु: Meet the Afropolitans . बिनो एण्ड् फिनो इति एकमेव बालकार्टुन् आफ्रिकादेशे निर्मितं नास्ति । उदाहरणार्थं ""टिङ्गा टिङ्गा टेल्स्"" इति बीबीसी-संस्थायाः कृते केन्यादेशे निर्मितम् अस्ति, ""जङ्गल् बीट्"" इति चलच्चित्रं दक्षिण आफ्रिकादेशे निर्मितं, अन्तर्राष्ट्रीयस्तरं च प्रदर्शितम् । परन्तु आफ्रिकादेशे स्थापितानां बहवः कार्टुन्-द्वयम् अपि अस्य महाद्वीपस्य विदेशीय-पशूनां विषये कथाः कथयति । वजीरी किमपि भिन्नं कर्तुं निश्चितः आसीत् । ""मया उक्तं यत् अहं आफ्रिकादेशस्य लोककथाः, पशवः च न करिष्यामि -- तदेव भवन्तः (एनिमेटेड् चलच्चित्रे) 'मेडागास्कर' इत्यत्र प्राप्नुवन्ति -- वयं तत् कर्तुम् न इच्छामः"" इति सः वदति। ""वयं मध्यमवर्गीयजीवने द्वे बालके दर्शयितुम् इच्छामः, यत् अहं जानामि यत् आफ्रिकादेशस्य सर्वेषां बालकानां वास्तविकता नास्ति, परन्तु तत् यथार्थं दर्शयामः -- जनानां लैपटॉपस्य, दूरभाषस्य, विद्यालयं गमनस्य, नित्यव्यापारं कुर्वन्तः -- न वार्तालापं पिपीलिका, न नृत्यं 'जिंगा जिंगा' संगीतं -- केवलं जीवनस्य कार्टुन्।"" यूके-देशस्य स्काई-टीवी-इत्यत्र एकस्मिन् चॅनेल्-मध्ये पूर्ण-दीर्घ-द्वयं ""बिनो एण्ड् फिनो"" इति प्रकरणं प्रदर्शितम् अस्ति, यत्र वजीरी कथयति यत् तस्य बहुस्वागतिः अभवत् । अग्रिमः सोपानः नाइजीरियादेशे कार्टुन्-प्रसारणं कर्तुं आवश्यकं वित्तपोषणं प्रायोजकान् च आकर्षयितुं भवति । बिनो-फिनो-योः एकं प्रकरणं निर्मातुं वजीरी तस्य चतुर्णां मूलदलस्य च सार्धमासं यावत् समयः भवति, यत् केवलं अष्टनिमेषात्मकं एनिमेशनं भवति । तस्य कथयति यत् नाइजीरियादेशे प्रायोजकानाम् कृते मन्दं परिवर्तनं अप्रत्यक्षं भवति, यत्र प्रायः सप्ताहेषु एव फीचर-दीर्घतानि नॉलीवुड्-चलच्चित्राणि निर्मीयन्ते। इदमपि पश्यन्तु: अन्तर्जालजननस्य कृते नाइजीरियादेशस्य ब्लॉकबस्टराः . वजीरी इत्ययं अपि वदति यत् यदा मनोरञ्जनस्य विषयः आगच्छति तदा केषाञ्चन नाइजीरियादेशवासिनां मनसि ""पश्चिमः सर्वोत्तमः"" इति मानसिकता वर्तते, परन्तु सः आयातितकार्यक्रमेभ्यः विश्वसनीयं गृहे उत्पादितं विकल्पं कर्तुं शक्यते इति दर्शयित्वा जनानां मनः परिवर्तयितुं दृढनिश्चयः अस्ति। सः मन्यते यत् आफ्रिका-देशस्य जनानां कृते विदेशीय-कार्टुन्-चित्रेषु न्यून-प्रतिनिधित्वं, अथवा अन्तर्राष्ट्रीय-माध्यमेन दुर्निरूपणं भवति इति शिकायतुं पर्याप्तं नास्ति -- तेषां कृते अपि किमपि कर्तव्यम् |. वजीरी वदति यत्, ""जनाः शिकायतुं प्रवृत्ताः यत् आफ्रिकादेशस्य संचारमाध्यमेषु सम्यक् प्रतिनिधित्वं नास्ति । ""अहं तत् अवगच्छामि, परन्तु मम भावः अस्ति यत् नाइजीरियादेशः आफ्रिकादेशस्य अन्ये च भागाः दरिद्राः न सन्ति, भवतः समीपे व्यापारिणः सन्ति, आधारभूतसंरचना, सम्बद्धतां कृत्वा स्टूडियो निर्मातुं, तस्य वित्तपोषणं कर्तुं प्रायोजयितुं च क्षमता च अस्ति तथा च विपण्यं निर्मातुं -- प्रतीक्षां त्यजन्तु डिज्नी तत् कर्तुं, स्वयं करोतु।""","""नाइजीरियाई कार्टुन् """"बिनो एण्ड् फिनो"""" इत्यस्य उद्देश्यं बालकान् आफ्रिका-इतिहासस्य संस्कृतिस्य च विषये शिक्षितुं वर्तते . निर्माता अदामु वजीरी कथयति यत् आफ्रिकादेशस्य बालकाः केवलं आयातितानि कार्टुन् - चित्राणि एव पश्यन्ति | """"वयं मध्यमवर्गीयजीवने द्वे बालके दर्शयितुम् इच्छामः"""" इति सः वदति . सम्प्रति यूके - देशस्य स्काई टीवी - प्रसारणेन एतत् प्रदर्शितम् अस्ति |" "१९८० तमे १९९० तमे दशके तस्य युद्धदिनेषु घानादेशस्य मुक्केबाजी-किंवदन्तिः अजुमाह नेल्सनस्य धड़क-जब्स्, शक्तिशालिनः ओवरहैण्ड्-इत्यनेन च तस्य नामकरणं ""द प्रोफेसर"" इति कृतम्, यस्य नामकरणं सः रङ्ग-अन्तर्गतं प्रतिद्वन्द्वीनां पाठानाम् कारणात् अभवत् पूर्वत्रिवारं विश्वविजेता नेल्सनः प्रायः आफ्रिकामहाद्वीपात् बहिः आगतः सर्वोत्तमः मुक्केबाजः इति वर्णितः भवति । रङ्गस्य चतुर्णां कोणानां अन्तः तस्य साहसिकं पराक्रमं पश्चिमाफ्रिकादेशे राष्ट्रनायकं कृतवान्, यदा तु २००४ तमे वर्षे ""द प्रोफेसरः"" अन्तर्राष्ट्रीयमुक्केबाजीहॉल आफ् फेम् इत्यत्र प्रवेशं प्राप्तवान् प्रथमः आफ्रिकादेशीयः अभवत् अद्यत्वे नेल्सनस्य उपनामस्य नूतनः अर्थः प्राप्तः यतः पूर्वविजेता इदानीं नूतनपीढीयाः क्रीडकानां कृते मुक्केबाजी-रहस्यं शिक्षयन् स्वसमयं यापयति। पश्यन्तु: अग्रिमविजेतानां प्रशिक्षणं . ""द प्रोफेसर"" इत्यनेन अजुमाह नेल्सन फाउण्डेशन इति संस्था स्थापिता, यत् घानादेशस्य वंचितयुवानां शिक्षायाः क्रीडायाः च माध्यमेन स्वक्षमतायाः साक्षात्कारे सहायतां कर्तुं कार्यं कुर्वन् अस्ति। ""अस्माभिः आवश्यकतावशात् बालकानां साहाय्यार्थं आधारः उद्घाटितः"" इति नेल्सनः वदति । ""वयं भवन्तं पश्यामः, भवतः प्रतिभां पश्यामः, तत्र स्थापयामः च -- विद्यालयः तत्रैव सर्वाधिकं महत्त्वपूर्णं [वस्तु] अस्ति।"" १९५८ तमे वर्षे जन्म प्राप्य नेल्सनः १९७९ तमे वर्षे व्यावसायिकरूपेण पदार्पणं कृतवान् ।सः शीघ्रमेव घानादेशे गृहे नाम अभवत्, ततः परं ब्रिटिशराष्ट्रमण्डलस्य फेदरवेट्-उपाधिं प्राप्तवान् इदमपि पश्यन्तु: मुहम्मद अली ओलम्पिकमञ्चे पुनः आगच्छति . परन्तु प्रारम्भिकसफलतायाः अभावेऽपि नेल्सनः स्वदेशात् बहिः अद्यापि अज्ञातः आसीत् -- तथापि तत् परिवर्तत १९८२ तमे वर्षे जूनमासे यदा न्यूयॉर्कस्य मैडिसनस्क्वेर् गार्डन् इत्यत्र विश्वस्य फेदरवेट्-विजेता साल्वाडोर-सञ्चेज्-इत्यनेन सह युद्धस्य अवसरः दत्तः इदमपि पठन्तु: युद्धबालकात् अमेरिकी-ओलम्पिक-तारकपर्यन्तं . यद्यपि नेल्सनः १५ तमे दौरस्य युद्धे पराजितः, तथापि सञ्चेज् इत्यादिना भयंकरं प्रतिद्वन्द्वीविरुद्धं तस्य प्रभावशालिनः प्रदर्शनेन अन्तर्राष्ट्रीयमुक्केबाजीक्षेत्रे शीर्षप्रतिभारूपेण स्थापितः १९८४ तमे वर्षे विल्फ्रेडो गोमेज् इत्यस्य उपरि विजयं प्राप्य विश्वमुक्केबाजीपरिषदः फेदरवेट्-विजेता इति अभिषिक्तः अभवत् । चतुर्वर्षेभ्यः अनन्तरं सः मुक्केबाजीराजकीयरूपेण स्वस्य प्रतिष्ठां सुदृढं कृतवान् यदा सः विश्वस्य सुपर फेदरवेट्/जूनियर लाइटवेट् उपाधिं प्राप्तवान् । इदमपि पठन्तु: क्लित्स्कोः ओलम्पिकपदकं $1m कृते किमर्थं विक्रीतवान् . नेल्सनस्य यशस्वी करियरः वर्षाणि यावत् अचलत् यावत् सः ३९ विजयाः, ५ हाराः, २ सममूल्याः च इति अभिलेखेन स्वस्य दस्तानानि लम्बयितुं न निश्चयं कृतवान्, २८ नकआउट् विजयाः च अभवन् अधुना नेल्सनः घानादेशे मुक्केबाजी-विरासतां रक्षितुं प्रयतते, युवानां प्रतिभाभिः सह कार्यं कृत्वा देशस्य अग्रिम-चैम्पियन-सस्यस्य निर्माणे सहायतां करोति । सः कथयति यत् एषा क्रीडा बालकानां दारिद्र्यात्, कष्टात् च पलायितुं साहाय्यं कर्तुं शक्नोति। ""अहं सेवकः अस्मि -- ईश्वरः मां जनानां, विशेषतः आवश्यकतावशात् बालकानां सेवायै आनयत्"" इति सः वदति। ""अहं सर्वेषां स्मितं द्रष्टुम् इच्छामि।"" नेल्सनः आफ्रिकादेशस्य महान् मुक्केबाजः इति भवान् सहमतः वा? आफ्रिकादेशस्य मुक्केबाजीविजेता कः अस्ति ? भवतः किं मतं अधः टिप्पणीपेटिकायां कथयन्तु .","""अजुमाह नेल्सनः घानादेशस्य मुक्केबाजी-कथा """"द प्रोफेसर"""" इति नाम्ना प्रसिद्धः अस्ति । २००४ तमे वर्षे अन्तर्राष्ट्रीयमुक्केबाजीहॉल आफ् फेम् इत्यत्र सः प्रवेशं प्राप्तवान् । अद्य सः घानादेशस्य मुक्केबाजानां अग्रिमपीढीं निर्मातुं कार्यं कुर्वन् अस्ति |""" "राष्ट्रपतिः जार्ज डब्ल्यू बुशः शनिवासरे घोषितवान् यत् तस्य स्कॉटिश टेरियर् मिस् बीज्ले इत्यस्याः मृत्युः अभवत्। बुशः इन्स्टाग्रामे एतां वार्ताम् अङ्गीकृतवान् तथा च ओवल-कार्यालये तया सह आलिंगनस्य फोटो अपि साझां कृतवान् । मिस् बीज्ले नववर्षीयः आसीत् । 'अस्मिन् सप्ताहान्ते अस्माकं प्रियः श्वः मिस् बीज्ले लिम्फोमा-रोगेण सह युद्धस्य अनन्तरं विश्रामं प्राप्तवान्' इति सः लिखितवान् । 'अस्माकं वाशिङ्गटननगरे, डल्लास्-नगरे च सा आनन्दस्य स्रोतः आसीत् ।' सा स्वस्य रक्तबन्धुस्य बार्नी इत्यस्य निकटसहचरः आसीत् ।' प्रेम्णः स्मृतौ: राष्ट्रपतिः जार्ज डब्ल्यू बुशः अण्डाकारकार्यालये मिस् बीज्ले इत्यनेन सह snuggling इत्यस्य एतत् छायाचित्रं साझां कृतवान् . राष्ट्रपतिस्य परममित्रः: मिस् बीज्ले राष्ट्रपतिजार्ज डब्ल्यू बुश इत्यनेन सह अस्मिन् सञ्चिकाचित्रे दृश्यते । 'सर्वं च ध्यानं प्राप्य अपि बीज्ले तस्य विरुद्धं कदापि द्वेषं न धारयति स्म' इति सः अपि अवदत् । 'सा अस्माकं बिडालयोः, बब्-बर्नाडेट्-योः रक्षिका आसीत्, ये -- @laurawbush अहं च इव -- तां स्मरिष्यन्ति।' बुश-प्रशासनस्य अधीनं स्वस्य व्हाइट हाउस-बायो-पृष्ठस्य अनुसारं २००४ तमे वर्षे अक्टोबर्-मासस्य २८ दिनाङ्के मिस् बीज्ले-इत्यस्य जन्म अभवत्, यस्मिन् अपि उक्तं यत् सा चीजबर्गरं, टैप्-नृत्यं च आनन्दयति इति मिस् बीज्ले लौरा बुश इत्यस्याः जन्मदिवसस्य उपहारः आसीत् स्वपत्न्याः । बार्नी, मिस् बीज्ली च द्वौ अपि २००५ तमे वर्षे व्हाइट हाउस् इत्यस्य 'ए वेरी बीज्ले क्रिसमस' इति नामकस्य विडियोमध्ये दृश्यताम् । तस्याः मातुलः बार्नी २०१३ तमे वर्षे लिम्फोमा-रोगेण अपि युद्धं कृत्वा मृतः इति तस्मिन् समये बुशः विज्ञप्तौ अवदत् । 'बार्नी . अस्माकं श्वेतभवने अष्टवर्षेषु मम पार्श्वे आसीत्’ इति सः लिखितवान् । 'सः कदापि राजनीतिविषये चर्चां न कृतवान्, सर्वदा निष्ठावान् मित्रः च आसीत्।' रोमयुक्ताः मित्राणि : बुशः अस्मिन् एप्रिल २००५ तमे वर्षे सञ्चिकाचित्रे स्वस्य स्कॉटिश-टेरियर-बार्नी-मिस्-बीज्ले-इत्यनेन सह क्रीडन् दृश्यते । बार्नी इत्यस्य स्वकीयं व्हाइट हाउस् पृष्ठम् अपि आसीत् तथा च 'बार्नी कैम्स्' इति भिडियानां श्रृङ्खलायां चलच्चित्रं गृहीतम् यत् जार्ज डब्ल्यू बुश राष्ट्रपतिपुस्तकालयेन संग्रहालयेन च संग्रहीतम् अस्ति बुशः अवदत् यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् बार्नी इत्यस्य अस्वीकारं कृतवान् यदा सः २०१३ तमस्य वर्षस्य नवम्बरमासे द टुनाइट् शो इत्यत्र सम्पन्नं बार्नी इत्यस्य चित्रं साझां कृतवान् ।'मया बार्नी इत्यस्य परिचयः पुटिन् इत्यनेन सह कृतः' इति सः अवदत्, 'सः च एकप्रकारेन तं विक्षिप्तवान् 'तस्य शरीरभाषा अवदत् ""तत् वस्तुतः श्वः नास्ति"" इति सः अपि अवदत् । सः व्याख्यातवान् यत् पुटिन् तस्मै एकवर्षेण अनन्तरं स्वस्य पालतूकुक्कुरं दर्शितवान् - यस्य वर्णनं सः 'बार्नी इत्यस्मात् बृहत्तरं बलिष्ठं द्रुततरं च' इति कृतवान् ।","""मिस् बीज्ले लिम्फोमा-रोगेण सह युद्धस्य अनन्तरं विश्रामं प्राप्तवती,' इति सः अवदत् . तस्याः जन्म २००४ तमे वर्षे अक्टोबर्-मासस्य २८ दिनाङ्के अभवत् । चीज़बर्गरं , टैप् डान्सिंग् च आनन्दितवान् इति कथ्यते |" "दीर्घदूरविमानयाने मध्यवायुहृदयघातेन त्रयैः सहयात्रिकैः उद्धारितः इति कारणेन एकः विमानसेवायात्रिकः भाग्यशाली अस्ति यत् सः जीवितः अस्ति कनाडादेशात् हाङ्गकाङ्गं प्रति गन्तुं विमानयानस्य मध्यभागे सः पुरुषः वक्षःस्थलवेदनायाः शिकायतया सहसा हृदयस्य धड़कनं त्यक्तवान् । सौभाग्येन एकः वैद्यः, औषधविक्रेता, प्राथमिकचिकित्साप्रशिक्षितः पुलिसकर्मचारी च सर्वे जहाजे आसन्, चालकदलस्य साहाय्येन तं जीवितं कृतवन्तः । गतमासे कनाडादेशात् हाङ्गकाङ्गं प्रति उड्डयनं कुर्वन् एकः पुरुषः हृदयघातं प्राप्नोत्, परन्तु तस्य जीवनं वैद्येन, औषधविक्रेत्या, पुलिसकर्मचारिणा च रक्षितम् ये जहाजे आसन् सः इदानीं एकस्मिन् प्रकरणे पूर्णतया स्वस्थः अभवत् यस्य उदाहरणरूपेण उपयोगः क्रियते यत् सर्वेषु विमानयानेषु पोर्टेबल डिफिब्रिलेटर् किमर्थं वहितव्यम् इति। गतमासे घटिता एषा नाटकीयघटना तत्र सम्बद्धेन वैद्येन ब्रिटिश-मेडिकल-जर्नल्-पत्रिकायाः समक्षं तस्य सूचनां दत्तस्य अनन्तरं प्रकाशितम्, यत् एतत् प्रकरणं 'सर्व-विषम-विरुद्धं जीवितस्य विलक्षण-कथा' इति उक्तवती लण्डन्नगरस्य रॉयल फ्री-अस्पताले कार्यं कृतवान् एनेस्थेसिया-विशेषज्ञः डॉ. डेव मॉन्क्सः अवदत् यत् पृथिव्याः केषुचित् दूरस्थेषु वायुक्षेत्रे समीपस्थविमानस्थानकात् शतशः मीलदूरे अयं पुरुषः रोगी नीतः। डॉ. मोङ्क्स् इत्यनेन उक्तं यत् सः पुरुषः तस्मै वक्षःस्थलात् शिरःपर्यन्तं प्रहारकवेदनाः कथितवान्। ततः यात्री चेतनाम् अवाप्तवान्, तस्य नाडी अपि नासीत्, अतः डॉ मॉन्क्स् अन्येभ्यः यात्रिकेभ्यः साहाय्यं याचितवान् । सौभाग्येन एकः औषधविक्रेता यः गहनचिकित्सा-विभागे कार्यं कृतवान् आसीत्, प्रशिक्षितः पुलिसकर्मचारी च अग्रे आगत्य पोर्टेबल-डिफिब्रिलेटर्-इत्यस्य उपयोगेन तस्य पुरुषस्य हृदयं पुनः पम्पं कर्तुं विद्युत्-आघातं दत्तवन्तः तत्र सम्बद्धः वैद्यः अवदत् यत् एषा घटना विमानयानेषु डिफिब्रिलेटर् स्थापनस्य महत्त्वं प्रकाशयति तथा च यथासंभवं अधिकाधिकजनानाम् उपयोगं कथं कर्तव्यमिति प्रशिक्षितुं च |. यदा पुनः तस्य पुरुषस्य स्वास्थ्यं क्षीणं जातम् तदा वीरत्रयं विमानस्य चिकित्सासामग्रीतः एड्रेनालिनस्य उपयोगेन तं जीवितं कृतवान् । ततः विमानस्य चालकः चीनदेशस्य बीजिंगनगरे अवतरत् ततः सः पुरुषः समीपस्थं चिकित्सालयं त्वरितरूपेण प्रेषितः। उल्लेखनीयं यत् सः १० दिवसाभ्यन्तरे पूर्णतया स्वस्थः भूत्वा मुक्तः अभवत् । डॉ मॉन्क्सः लाइव साइंस इत्यस्मै अवदत् यत् - 'अयं वयस्कः अत्यन्तं सौभाग्यशाली आसीत् यत् तत्र एतत् दलम् अस्ति।' 'एते वयस्काः केवलं संयोगेन विमाने आसन् तथा च तेषां [मूलचिकित्सकौशलेन] अपि ते अत्यन्तं नाटकीयं परिष्कृतं च गम्भीर-चिकित्सा-पुनरुत्थानं कर्तुं समर्थाः अभवन्।' सः अवदत् यत् यात्रीविमानेषु डिफिब्रिलेटर्-इत्यस्य स्थापनस्य, प्रथमचिकित्सायाः प्रशिक्षणस्य च महत्त्वं प्रकरणं दर्शयति। सः शोधस्य उल्लेखं कृतवान् यत् दर्शयति यत् विमानयानेषु जनानां हृदयघातस्य सम्भावना अधिका भवति, यतः तनावः, निद्राविधिः विक्षिप्तः, प्राणवायुः न्यूनः च भवति। एकस्मिन् अध्ययने ज्ञायते यत् प्रतिवर्षं प्रायः सहस्रं यात्रिकाः विमानयानेषु आकस्मिकं हृदयस्य रोधं अनुभवन्ति ।","""कनाडातः हाङ्गकाङ्गं प्रति विमानयानं गच्छन् पुरुषः वक्षःस्थलवेदनाम् आक्रोशितवान् ."" विमानस्थानकात् माइलदूरे स्थितः सः ततः मूर्च्छितः अभवत् तस्य हृदयस्य धड़कनं च त्यक्तम् . सौभाग्येन एकः वैद्यः अग्रे गत्वा तस्य हृदयस्य पुनः आरम्भार्थं डिफिब्रिलेटर् इत्यस्य उपयोगं कृतवान् . ततः एकस्य औषधविक्रेतुः, पुलिसकर्मचारिणः च साहाय्येन त्रयः तस्य पुरुषस्य जीवितं कृतवन्तः . चीनदेशे विमानं अवतरित्वा सः चिकित्सालयं गतः ततः परं सः पुरुषः स्वस्थः अभवत् |""" """सङ्घीय-अधिकारिणः जनसमूहं सशस्त्र-संदिग्धस्य प्रेक्षणं याचन्ते यः पूर्वी-लाङ्ग-द्वीपे निगूढः भवितुम् अर्हति, यतः सः कथितरूपेण त्रयेषु राज्येषु बैंकान् धारयति। लुईस् अलोमार् इत्ययं डेलावेर्, न्यूयॉर्क, न्यूजर्सी इत्यादिषु बङ्केषु लुण्ठनं कृतवान् इति आरोपेण संघीयनिरोधपत्रेण वांछितः इति एफबीआई-संस्थायाः सूचना अस्ति । सः स्पेन्भाषां वदति, मास्टिक-शर्ले-क्षेत्रेण सह सम्बन्धः च अस्ति । एजन्सी इत्यनेन विज्ञप्तौ उक्तं यत्, “अलोमार् इत्यनेन बैंक-टेलर्-जनानाम् कृते मौखिक-धमकीः कृताः इति आरोपः अस्ति अधिकांशतया सः शस्त्रं वहति इति सूचयन्तं डिमाण्ड् नोट् टेलर इत्यस्मै समर्पितवान् इति कथ्यते । केषुचित् सन्दर्भेषु शस्त्रं प्रदर्शितम् आसीत् । सः सामान्यतया बृहत् बिलानि आग्रहयति। अलोमार् इत्यस्य दक्षिणफ्लोरिडा-देशेन सह अपि सम्बन्धः अस्ति, विशेषतः पामबीच-मण्डलेन, किस्सिम्मी-मण्डलेन, ओस्सेओला-मण्डलेन च । सशस्त्रं भयङ्करं च मन्तव्यम्। ३७ वर्षीयः शङ्कितः ५ पाद, ४ इञ्च् लम्बः, १४५ पाउण्ड्, कृष्णकेशः, भूरेण नेत्रः च इति वर्णितः अस्ति । तस्य दक्षिणललाटे विशालः तिलः अस्ति, तथैव दक्षिणबाहौ दक्षिणपादे च गोदनानि सन्ति । सः आर्टुरो अलोमार्, लुईस् आर्टुरो, डेविड् डायज्, डेविड् गोन्जालेज्, लुईस् अलोमार्, लुईस् कास्टिलो इत्यादीनां उपनामानां प्रयोगं करोति । यस्य कस्यचित् सूचना अस्ति सः न्यूयॉर्क-नगरस्य एफबीआई-संस्थायाः कृते २१२-३८४-१००० इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं कथ्यते । टिप्सदातारः अनामिकाः एव तिष्ठन्ति। ||||| कथा प्रकाशयति न्यूयॉर्कस्य मेडफोर्डनगरे गृहीतः संदिग्धः धारावाहिकबैङ्क-डकटः लुईस् अलोमार् त्रयः राज्येषु २० चोरीषु शङ्कितः अस्ति अलोमार् इत्यस्य अन्वेषणार्थं एफबीआई-संस्थायाः जनसाहाय्यं याचितम् आसीत् पूर्वतटराज्यत्रयेषु घटनासु वांछितः एकः शङ्कितः धारावाहिकबैङ्क-लूटः न्यूयॉर्क-नगरस्य मेडफोर्ड-नगरे गृहीतः इति एफबीआय-संस्थायाः मंगलवासरे उक्तम्। एजेण्ट्-जनाः न्यूयॉर्क-पुलिसः च मंगलवासरे प्रातः २:३० वादनस्य समीपे ३७ वर्षीयं लुईस् आलोमार्-इत्येतत् गृहीतवन्तः इति एजेन्सी-संस्थायाः विज्ञप्तौ उक्तम् । तस्मिन् लाङ्ग-द्वीपसमुदाये सः कुत्र गृहीतः, कथं स्थितः इति विवरणं न दत्तम् । न्यूयॉर्क, न्यूजर्सी, डेलावेर् इत्यादिषु २० बङ्केषु लुण्ठितस्य शङ्कायाः अलोमार् इत्यस्य अन्वेषणार्थं एफबीआई सोमवासरे जनसाहाय्यं याचितवान् आसीत्। अलोमार् इत्यनेन केषुचित् चोरीषु टेलर-जनानाम् उपरि बन्दुकं प्रज्वलितवान् इति कथ्यते, कदाचित् ते किमपि वदन्ति चेत् तान् गोलिकाभिः मारयिष्यामि इति धमकीम् अयच्छत् इति एफबीआय-संस्थायाः कथनम् अस्ति । ||||| ३७ वर्षीयः लुईस् अलोमार् पूर्वीयसमुद्रतटे बैंक-डकैतीनां श्रृङ्खलायां एफबीआय-संस्थायाः वांछितः अस्ति । तस्बिरस्य श्रेयः FBI पूर्वसमुद्रतटस्य समीपे बैंक-डकैतीनां श्रृङ्खलायां एकः संदिग्धः मंगलवासरे प्रातःकाले मेडफोर्ड-नगरे गृहीतः इति एफबीआय-संस्थायाः सूचना अस्ति । पलायितः लुईस् अलोमार् (३७) प्रायः २:३० वादने निग्रहे गृहीतः इति एफबीआई-संस्थायाः न्यूयॉर्क-क्षेत्रकार्यालयेन वार्ता-विज्ञप्तौ उक्तम् । सः सम्प्रति सफोक् काउण्टी जेल् इत्यत्र राज्यस्य पैरोल् उल्लङ्घनस्य कारणेन निरुद्धः अस्ति इति एफबीआई इत्यस्य पर्यवेक्षकविशेष एजेण्टः क्रिस्टियोस् सिनोस् अवदत्। अद्यापि अभियोगः न निर्धारितः इति सः अवदत्। विज्ञप्तौ उक्तं यत् सफोक् काउण्टी, वेस्टचेस्टर्, योङ्कर्स् तथा ग्रीनविच्, कान्. विमोचनेन गृहीतस्य विवरणं वा अलोमार् इत्यस्य अभियोगसूचना वा न दत्ता, एजन्सी च अधिकसूचनाः याचमानस्य ईमेलस्य तत्क्षणं प्रतिक्रियां न दत्तवती एफबीआई सोमवासरे एकं वार्तापत्रं प्रकाशितवान् आसीत् यत् अलोमार् -- यस्य मास्टिक-शर्ली-क्षेत्रयोः सम्बन्धः अस्ति -- सः इष्टः अस्ति, सः सशस्त्रः खतरनाकः च भवितुम् अर्हति इति। डेलावेर्-नगरे अलोमार्-इत्यस्य कृते बैंक-डकैतीकृते संघीय-अलोमार्-इत्यस्य कृते संघीय-अवरोध-पत्रं निर्गतम् आसीत्, न्यूयॉर्क-न्यूजर्सी-नगरयोः सहितं अन्येषु कतिपयेषु अपि सः संदिग्धः इति एफबीआय-संस्थायाः सोमवासरे उक्तम्। एफबीआय-संस्थायाः चोरीस्थानानि न निर्दिष्टानि । लाङ्ग-द्वीपेन सह सम्बन्धस्य अतिरिक्तं अलोमार्-नगरस्य दक्षिण-फ्लोरिडा-नगरेण सह अपि सम्बन्धः अस्ति, विशेषतः पाम-बीच्-मण्डलेन सह, तथैव ओस्सेओला-मण्डले किस्सिम्मी-नगरेण च सः आर्टुरो अलोमार्, लुईस् आर्टुरो, डेविड् डायज्, डेविड् गोन्जालेज्, लुईस् अलोमार्, लुईस् कास्टिलो च इत्यादीनां उपनामानां प्रयोगं कृतवान् इति विज्ञप्तौ उक्तम्। |||||""","पूर्वतटे प्रायः २० बैंक-अपहरणस्य उत्तरदायी इति तेषां मतं यत् एफबीआई-संस्थायाः एकः पुरुषः गृहीतः अस्ति । अद्य प्रातः प्रायः २:३० वादने मेडफोर्डनगरस्य लाङ्ग-द्वीपसमुदाये ३७ वर्षीयः लुईस् अलोमार् गृहीतः इति न्यूजडे-पत्रिकायाः समाचारः। पुलिसेन गिरफ्तारीविषये किमपि विवरणं न दत्तम्, परन्तु स्थानीयपुलिसविभागानाम् एकः समूहः साहाय्यं कृतवान् इति उक्तवान्, न्यूयॉर्कराज्यस्य पैरोल्विभागः अपि साहाय्यं कृतवान् अधिकारिणः कालमेव अवदन् यत् अलोमार् लाङ्ग-द्वीपे निगूढः भवेत् इति शङ्का अस्ति, सः सशस्त्रः खतरनाकः च भवितुम् अर्हति इति चेतयन्। सः कथितं यत् स्वस्य केषुचित् चोरीषु बन्दुकं ज्वलितवान्, यदि ते किमपि वदन्ति तर्हि सः टेलर-जनाः गोलिकाभिः मारयिष्यति इति चेतावनीम् अयच्छत् इति सीएनएन-पत्रिकायाः समाचारः । अधिकांशतया सः केवलं कैशियर्-भ्यः एकं टिप्पणं स्खलितवान् यत् तेभ्यः कथयति यत् सः सशस्त्रः इति इति लाङ्ग-द्वीप-पत्रिकायाः सूचना अस्ति ।" """अक्टोबर् मासे उत्तरे दुरङ्गो राज्ये मेक्सिकोदेशस्य सर्वाधिकवांछितस्य मादकद्रव्यस्य स्वामी इत्यस्य साक्षात्कारं कृतवान् अभिनेता, मेक्सिकोदेशस्य अभिनेत्री केट् डेल् कास्टिलो इत्यनेन आयोजिते सभायां ।"" ततः किञ्चित्कालानन्तरं सुरक्षाबलाः गुज्मैन् इत्यस्य ग्रहणस्य समीपे आगताः । अन्ततः शुक्रवासरे ते तं गृहीतवन्तः यस्मिन् छापे पञ्च जनाः मृताः। महान्यायवादी अरेली गोमेज् इत्यनेन उक्तं यत् सुरक्षाबलाः गुज्मैन् इत्यस्य वकिलस्य अनुसरणं कुर्वन्ति स्म, यः तेषां नेतृत्वं सीन् पेन्, मेक्सिकोदेशस्य अभिनेत्री केट् डेल् कास्टिलो इत्येतयोः समीपं कृतवान्। 'एल चापो' गुजमानः कः ? - अपराधेश्वरस्य विनयशीलाः आरम्भाः आसन्। केट् डेल् कास्टिलो कः अस्ति ? - साक्षात्कारस्य व्यवस्थापनार्थं अभिनेत्री इत्यस्य योगदानम् आसीत् किं शीन् पेन् नियमस्य उल्लङ्घनं कृतवान् ? - असामान्यसाक्षात्कारः अमेरिका-मेक्सिको-देशयोः प्रश्नान् उत्थापयति पेन् इत्यस्य 'एल चापो' इति साक्षात्कारः तिरस्कृतः - """"विचित्रम्"""" """"उन्मादः"""" इति च उच्यते । एल चापो-प्रत्यर्पणं 'वर्षं यावत् भवितुं शक्नोति' - अमेरिकन-अधिकारिणः इच्छन्ति यत् जोआकिन् गुज्मैन्-इत्यस्य पुनः अमेरिका-देशः आगन्तुं शक्नोति । केट् डेल् कास्टिलो इत्यस्याः सम्पर्कः वर्षाणां पूर्वं गुज्मैन् इत्यस्य वकिलैः कृतः आसीत् यतः सा गुज्मैन् इत्यस्य मुक्तपत्रेण सम्बोधितवती यत् सः मादकद्रव्यस्य व्यापारं त्यक्त्वा तस्य स्थाने """"प्रेमस्य व्यापारः"""" आरभ्यत इति सुश्री गोमेज् इत्यनेन उक्तं यत् जुलैमासे अधिकतमसुरक्षायुक्तात् कारागारात् पलायनस्य अनन्तरं गुज्मैन् पुनः स्वस्य वकिलानां माध्यमेन डेल् कास्टिलो इत्यनेन सह सम्पर्कं कृत्वा स्वजीवनस्य विषये चलच्चित्रं निर्मातुम् आह। डेल् कास्टिलो इत्यनेन टिप्पणी न कृता किन्तु रोलिंग स्टोन् पत्रिकायाः कृते लेखे पेन् इत्यनेन उक्तं यत् अभिनेत्री तं पलायितस्य मादकद्रव्यस्य स्वामी इत्यस्य सम्पर्कं कृतवती। ततः तौ दूरस्थं पर्वतनिगूढस्थानं गतवन्तौ यत्र पेन् गुज्मैन् इत्यस्य साक्षात्कारं कर्तुं प्रवृत्तः । गोमेज् महोदया अवदत् यत् समागमेन तेभ्यः महत्त्वपूर्णाः गुप्तचराः प्राप्ताः, पलायनस्य अन्वेषणं च तेषां साहाय्यं कृतम्। """"एतत् अत्यावश्यकं तत्त्वं आसीत्, यतः वयं [गुज्मैनस्य] वकिलस्य अनुसरणं कुर्वन्तः आसन्, वकिलः च अस्मान् एतेषां जनानां समीपं, अस्मिन् सत्रे च नीतवान्"""" इति सा स्थानीयरेडियो-सञ्चारमाध्यमेन अवदत् । मेक्सिकोदेशस्य एल यूनिवर्सलपत्रेण सोमवासरे एतादृशाः छायाचित्राः प्रकाशिताः येषु ज्ञायते यत् पेन्, डेल् कास्टिलो च तस्मिन् समये अधिकारिभिः निगरानीयतायां आसन्। एसोसिएटेड् प्रेस् इति वार्तासंस्था पेन् इत्यनेन पृष्टवती यत् सः चित्राणां विषये चिन्तितः अस्ति वा इति। सः ईमेलद्वारा प्रतिलिखितवान् यत् """"I've got nothin' to hide"""" इति । २०१५ तमस्य वर्षस्य जुलैमासे गुज्मैन् इत्यस्य पलायनम् - अधिकतमसुरक्षायुक्तात् कारागारात् तस्य द्वितीयः - राष्ट्रपतिस्य एनरिक् पेना निएटो इत्यस्य सर्वकारस्य कृते प्रमुखः लज्जाजनकः आसीत् । परन्तु सोमवासरे अधिकारिणः गर्वेण पत्रकारान् दर्शितवन्तः यत् गुज्मैन् लॉस् मोचिस्-नगरे निगूढः आसीत् तस्य गृहस्य परितः। इदं दृश्यात्मकं पत्रकारितापैकेज् अवकाशं इव अनुभूयते। समुद्रसेनाः अस्मान् अत्र उड्डीय गृहं परितः दर्शितवन्तः यस्मात् भयभीतः अपराधी पलायितः। """"तत्र भवन्तः द्रष्टुं शक्नुवन्ति यत् ग्रेनेड्-बलेन डिब्बा कथं स्फुटन्ति"""" इति महान्यायिककार्यालयस्य एकः अधिकारी पाकशालायां सूचितवान् । """"अत्र च, एतत् स्थानम् आसीत् यत्र द्वितीयः व्यक्तिः मृतः"""" इति सः प्रायः द्वौ मीटर् द्वौ मीटर् परिमाणं रक्तपटलं दर्शयन् अवदत् । एकस्मिन् कक्षे तलपर्यन्तं दर्पणं युक्तं वाक्-इन्-अलमारी आसीत् । भवन्तः कदापि अनुमानं न करिष्यन्ति स्म यत् एतत् वस्तुतः द्वारम् अस्ति, परन्तु तस्य पृष्ठतः सुरङ्गं प्रति गन्तुं संकीर्णः सोपानसमूहः आसीत् । अस्याः सुरङ्गस्य माध्यमेन एव गुज्मैन् पलायितुं समर्थः अभवत् । परन्तु अस्मिन् समये दीर्घकालं न अभवत्, यतः समुद्रसैनिकाः तस्य हस्ताक्षरपलायनमार्गे बुद्धिमन्तः अभवन्, कतिपयेषु घण्टेषु अनन्तरं समीपस्थे राजमार्गे तस्य मृगयाम् अकरोत् राष्ट्रपतिः एनरिक् पेना निएटो सोमवासरे संक्षिप्तदूरदर्शितभाषणे """"विश्वस्य सर्वाधिकवांछितस्य अपराधिनः"""" गृहीतस्य सुरक्षाबलानाम् प्रशंसाम् अकरोत्। """"एतेन कार्येण १२२ अत्यन्तं खतरनाकानां अपराधिनां ९८ जनाः समाजाय जोखिमं न जनयन्ति"" इति सः अवदत् । """"वयं तेषां सर्वेषां पश्चात् गच्छामः!""""""","मेक्सिकोदेशस्य महान्यायवादी उक्तवान् यत् हॉलीवुड्-अभिनेता शीन् पेन् तथा पलायित-कार्टेल्-नेता जोआकिन् ""एल चापो"" गुज्मैन् इत्येतयोः मध्ये मिलनं तस्य गृहीतौ ""अत्यावश्यकम्"" तत्त्वम् आसीत्" """३३ वर्षीयः केनेथ् हार्परः गतवर्षे उच्चन्यायालयस्य विवादस्य अनन्तरं आक्रमणस्य, लापरवाहव्यवहारस्य च आरोपैः सह यौनअपराधेषु दोषी इति निर्णीतः। एडिन्बर्ग्-नगरस्य आपराधिक-अपील-न्यायालयस्य न्यायाधीशैः परस्पर-समर्थनस्य विषये रक्षा-तर्कस्य अनन्तरं बलात्कार-आरोपद्वयस्य कृते तस्य दोषारोपणं निरस्तं कृतम् । अवशिष्टानां अपराधानां कृते तस्मै वर्षत्रयस्य दण्डः दत्तः । वकिलस्य अधिवक्ता जॉन् कीनन् इत्यनेन बलात्कारस्य दोषारोपणं आव्हानं कृतम्, ये परस्परं समर्थनम् आधारितम् आसीत् । तस्य अर्थः आसीत् यत् एकस्य आरोपस्य प्रमाणं अन्यस्य समर्थनार्थं प्रयुक्तम् आसीत् । कीनन् महोदयः अवदत् यत् केवलं द्वौ कथितौ अपराधौ स्तः, तयोः मध्ये प्रायः अष्टवर्षस्य पर्याप्तः समयः अन्तरः अस्ति। सः अवदत् यत् यस्मिन् परिस्थितौ ते अभवन् इति कथ्यते तत् भिन्नम् अस्ति तथा च """"असामान्यविशेषतानां"" अभावः अस्ति"" इति । सः आह यत् बहुवर्षेभ्यः विभक्तानाम् घटनानां सम्बद्धतायै किमपि प्रेरणादायकं भवितुमर्हति, परन्तु अत्र किमपि नास्ति । मुकुटेन दावितं यत् अत्र आकर्षकसादृश्यं वर्तते यतः उभयत्र अपराधेषु हार्परात् महत्त्वपूर्णतया कनिष्ठाः दुर्बलाः महिलाः सन्ति, प्रथमा १५ वर्षाणि, द्वितीया २२ वर्षाणि च आसन् तृतीयायाः स्त्रियाः, यस्याः उपरि आक्रमणं कृतम् आसीत्, तस्याः प्रमाणानि प्रत्ययानाम् समर्थनार्थं उपयोक्तुं शक्यन्ते इति अपि तर्कः आसीत् । लॉर्ड ब्रैकाडेल्, लेडी कोस्ग्रोव् च सह आह्वानं श्रुत्वा लॉर्ड ब्रोडी अवदत् यत् - """"दीर्घकालस्य व्यतीतः द्वयोः घटनायोः पर्याप्तसादृश्यस्य अन्वेषणं न बाधते यत् आचरणस्य अनुमानं कर्तुं शक्यते, परन्तु तत् प्रासंगिकम् अस्ति """"यत्र अन्तरालः दीर्घः भवति तत्र प्रमाणेषु केचन असाधारणाः विशेषताः सन्ति वा इति विचारणीयं यत् तथापि सादृश्यं प्रेरणादायकं करोति। """"अष्टवर्षेभ्यः किञ्चित् न्यूनः कालान्तरः दीर्घः आसीत् । तदनुसारं मुकुटः कथितघटनाद्वयं सम्बद्धं कर्तुं शक्नोति इति कृते किञ्चित् विशेषविशेषतां चिन्तयितुं समर्थः भवितुमर्हति । वर्तमानप्रकरणे तादृशं विशेषता नासीत्।"""" हार्परः मूलतः एबर्डीन्-नगरे दोषी इति ज्ञात्वा ग्लास्गो-नगरस्य उच्चन्यायालये कारागारं गतः आसीत् ।",द्विगुणबलात्कारस्य अनन्तरं सप्तवर्षपर्यन्तं कारागारं गतः शेट्लैण्ड्-देशस्य एकः पुरुषः अपीलेन तस्य दोषारोपणं निरस्तं कृतवान् । "मिस्रस्य केषुचित् भागेषु आन्दोलनकारिणः शुक्रवासरे सर्वकारस्य विरुद्धं, धार्मिकदलेषु प्रतिबन्धं करिष्यमाणस्य संविधानस्य मतदानस्य च विरुद्धं सङ्घटनं कृतवन्तः, येन न्यूनातिन्यूनं त्रयेषु नगरेषु सुरक्षाबलैः अथवा प्रदर्शनकारिणां विरोधिभिः सह संघर्षः अभवत् इति मिस्रस्य मीडिया-माध्यमेन ज्ञातम्। मुस्लिम ब्रदरहुड् इत्यस्य सदस्यानां समर्थकानां वा नवीनतमाः प्रदर्शनाः सन्ति, इस्लामिकसमूहः यः नियमितरूपेण मिस्रस्य अन्तरिमसर्वकारस्य विरोधं करोति यतः ब्रदरहुड् समर्थितः राष्ट्रपतिः मोहम्मद मोर्सी जुलैमासे तख्तापलटेन निष्कासितः अभवत्। मुस्लिम ब्रदरहुड् समर्थकाः कैरो-नगरस्य केषुचित् भागेषु विरोधिभिः सह संघर्षं कृतवन्तः यतः मोर्सी-वफादाराः प्रस्तावितस्य संविधानस्य समर्थनार्थं पोस्टराणि विदारितवन्तः, यस्मिन् मिस्र-देशस्य जनाः मंगलवासरे बुधवासरे च मतदानं करिष्यन्ति इति अर्ध-आधिकारिक-अहराम-ऑनलाइन-समाचार-माध्यमेन उक्तम्। गीजानगरे सुरक्षाबलेन मोर्सीसमर्थकानां उपरि अश्रुगन्धं प्रहारं कृत्वा तत्र तेषां मार्गयात्रायाः विकीर्णता कृता इति अह्राम-अनलाइन्-पत्रिकायाः समाचारः । शुक्रवासरस्य प्रार्थनायाः अनन्तरं प्रदर्शनकारिणः मार्गं गन्तुं आरब्धवन्तः, नगरस्य विभिन्नेषु भागेषु पुलिसैः सह संघर्षं कृतवन्तः इति अहराम ऑनलाइन इत्यनेन उक्तम्। स्वेज-प्रान्ते अल-सबाह-नगरे अपि संघर्षाः अभवन्, यत्र सुरक्षाबलाः मोर्सी-समर्थक-यात्रायां अश्रु-वायु-प्रहारं कृतवन्तः इति सरकारी-मध्यपूर्व-समाचार-संस्थायाः सूचना अस्ति मुस्लिम ब्रदरहुड्-नेतृत्वेन वैधतायाः समर्थनार्थं राष्ट्रियगठबन्धनेन विरोधान् आह्वानं कृतम् इति मेना-संस्थायाः कथनम् अस्ति । गठबन्धनेन स्वस्य क्रोधः मिस्रदेशस्य १४-१५ जनवरीपर्यन्तं नूतनसंविधानस्य जनमतसंग्रहे केन्द्रितः अस्ति, यत् न केवलं धार्मिकदलानां प्रतिबन्धं करिष्यति अपितु सैन्यस्य हस्ते अधिकाशक्तिः अपि स्थापयिष्यति। गठबन्धनेन जनमतसंग्रहस्य बहिष्कारस्य आह्वानं कृतम् अस्ति। मुस्लिम ब्रदरहुड् समर्थकाः स्वविरोधं निरन्तरं कुर्वन्ति यद्यपि गतमासे सर्वकारेण अस्य समूहस्य आतङ्कवादीसङ्गठनं घोषितम्। मुस्लिम ब्रदरहुड् विरोधेषु यः कोऽपि भागं गृह्णाति वा संस्थायाः आर्थिकसहायतां ददाति वा तस्य ग्रहणं करिष्यामि इति सर्वकारेण धमकी दत्ता। संस्थायाः समर्थकाः २०१२ तमे वर्षे देशस्य प्रथमः लोकतान्त्रिकरूपेण निर्वाचितः राष्ट्रपतिः अभवत्, तस्य पुनर्स्थापनस्य, तेषां राजनैतिकसामाजिक-अधिकारस्य पूर्ण-पुनर्स्थापनस्य च आग्रहं कुर्वन्ति अन्तरिमसर्वकारः चर्च-मन्दिरेषु, सर्वकारीय-सुविधासु च समन्वित-आक्रमणानां कृते समूहस्य दोषं ददाति, यत्र अद्यतन-पुलिस-मुख्यालये बम-प्रहारः अभवत्, यस्मिन् १६ जनाः मृताः, १०० तः अधिकाः घातिताः च अभवन् इस्लामिककार्यक्रमं अनुसृत्य अन्यगुटान् सर्वकारात् बहिष्कृत्य इति आरोपः कृतः इति कारणेन सैन्येन मोर्सी इत्यस्य उपरि जुलैमासस्य ३ दिनाङ्के निष्कासनं कृतम् । मोर्सी इत्यस्य समर्थकाः वदन्ति यत् पदच्युतराष्ट्रपतिं न्याय्यः अवसरः न दत्तः तथा च सैन्यं दीर्घकालीनशासकस्य होस्नी मुबारकस्य निरङ्कुशप्रथासु प्रत्यागतवती, यः २०११ तमे वर्षे लोकविद्रोहे निष्कासितः अभवत्।मोर्सी एकः अपि सहितः अनेकेषु प्रकरणेषु न्यायाधीशस्य प्रतीक्षां कुर्वन् अस्ति यस्मिन् सः अन्यैः १४ मुस्लिम-भ्रातृसङ्घस्य सदस्यैः सह २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य विरोधान्दोलनात् उद्भूतानाम् आरोपानाम् सामनां करोति यत् सः चरितस्य संविधानस्य प्रभावे चरति स्म । मिस्रदेशस्य अधिकारिणः मोर्सी तस्य कर्मचारिणः च आरोपं कृतवन्तः यत् ते समर्थकान् आन्दोलनकारिणां उपरि आक्रमणं कर्तुं आदेशं दत्तवन्तः यतः रक्षकाः आन्तरिकमन्त्रालयस्य सदस्याः च तत् कर्तुं न अस्वीकृतवन्तः। मोर्सी इत्यादयः चतुर्णां विरुद्धं हिंसाप्रवर्तनस्य आरोपः अस्ति, परन्तु तेषां विरुद्धं बलस्य प्रयोगस्य आरोपः नास्ति । अन्येषां एकादश जनानां विरुद्धं त्रयः पुरुषाः मारिताः, ५४ जनान् यातनाः, बलस्य प्रयोगः, शस्त्राणि च धारयितुं आरोपाः सन्ति । बुधवासरे विलम्बितः सः न्यायाधीशः फेब्रुवरी-मासस्य प्रथमदिनाङ्के पुनः आरभ्यते इति अपेक्षा अस्ति ।अद्यापि इजिप्ट्-देशस्य वैध-राष्ट्रपतिः इति वदन् मोर्सी न्यायालयस्य अधिकारं स्वीकुर्वितुं न अस्वीकृतवान्, अद्यापि कार्यवाही-कृते कानूनी-प्रतिनिधित्वं न स्वीकृतवान् अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः जेसन-हन्ना, सारा सिरगानी, साद अबेडिन्, लौरा स्मिथ-स्पार्क् च योगदानं दत्तवन्तः ।","""इस्लामिकसमूहसमर्थकाः नूतनसंविधानस्य आगामिमतदानस्य विरोधं कुर्वन्ति ."" संविधानेन धार्मिकदलानां प्रतिबन्धः , सैन्यदलस्य अधिकाशक्तिः च दास्यति स्म | शुक्रवासरे न्यूनातिन्यूनं त्रीणि नगराणि संघर्षाः अभवन् |""" """पर्वतारोहणं स्कॉटलैण्ड् स्कॉटिश गेमकीपर्स् एसोसिएशन् इत्यनेन सह संयुक्तं पत्रं लिखितवान् ।"" तया उच्चभूमिमूर्-वृक्षाणां रक्षणं वाणिज्यिकवृक्षरोपणात् करणीयम् इति आग्रहः कृतः । पर्यावरणसचिवं प्रति लिखितं पत्रं स्कॉटिशसर्वकारस्य जलवायुपरिवर्तनयोजनायाः मसौदेन प्रेरितम् आसीत् । २०५० तमे वर्षे भूमिद्रव्यस्य १७% तः २५% यावत् वनानां आच्छादनं वर्धयितुं लक्ष्यं निर्धारयति । पत्रस्य अनन्तरं बहवः पर्वतारोहण-स्कॉटलैण्ड्-सदस्याः देशीयजातीनां रोपणस्य समर्थनं कुर्वन्ति, दलदलभूमिं मानवनिर्मितं निवासस्थानं इति च वर्णयन्ति इति उक्तवन्तः अन्ये तु क्रीडापालकैः सह समूहस्य सङ्गतिं प्रश्नं कृतवन्तः । बहिः लेखकः टीवी-प्रस्तोता च कैमरन् मेक्नीशः ट्विट्टरे लिखितवान् यत् """"काष्ठभूमिस्य {विषये} # पर्वतारोहण-स्कॉटलैण्ड्-देशेन सह असहमतः अस्मि । स्तब्धाः ते दलदलस्वामिभिः सह शयने प्रविष्टाः सन्ति। """"मम स्वकीयं प्राधान्यं प्राकृतिकपुनर्जन्मस्य अनुमतिं दातुं मृगमेषसङ्ख्या न्यूनीकर्तुं स्यात्, न तु रोपणम्। वृद्धिः अविश्वसनीयतया द्रुतगतिः भवितुम् अर्हति।"""" बीबीसी स्कॉटलैण्ड् इत्यनेन बुधवासरे उक्तं यत् संयुक्तपत्रं स्कॉट्लैण्ड्-सर्वकाराय प्रेषितम् अस्ति। पत्रे उक्तं यत् - """"अस्माकं चिन्ता अस्ति यत् स्कॉटलैण्ड्-देशस्य परिदृश्ये एतेन महत्त्वपूर्णपरिवर्तनानां कृते पर्याप्तं भारं दीयते वा विशेषतया च नाटकीय-मुक्त-दृश्यानि, दृश्यानि च ये बहिः जगति यत् अद्वितीयं तत् सूचयितुं आगतानि सन्ति वा अस्माकं देशः।"""" आलोचनायाः प्रतिक्रियारूपेण मुख्यकार्यकारी डेविड् गिब्सनः अवदत् यत् """"पर्वतारोहणं स्कॉटलैण्ड् अस्माकं सदस्यैः अन्यैः च दर्शितस्य अनुरागस्य स्वागतं करोति परन्तु अस्माकं स्थितिः पर्याप्तरूपेण दुर्बोधः अभवत्, सदस्यानां चिन्ता च उत्पन्ना इति खेदं जनयति। """"प्रतिक्रियायाः कारणेन अस्माकं संकल्पः सुदृढः अभवत् यत् संरक्षणविषयेषु, यत्र पर्वतपट्टिकाः, भूप्रबन्धनप्रथाः च सन्ति। """"स्कॉटिश गेमकीपर्स् एसोसिएशन् इत्यनेन सह अस्माकं सहकार्यं एकस्मिन् विषये आसीत्, अन्यस्मिन् नीते वा विषये वा तेषां सह सहमतिः न सूचयति।"""" पर्वतारोहणस्कॉटलैण्ड्, पूर्वं स्कॉटलैण्डस्य पर्वतारोहणपरिषदः (MCofS) गुरुवासरे स्पष्टीकरणं जारीकृत्य यत् ते देशीवृक्षरोपणस्य विरोधं न कुर्वन्ति। बहिः लेखकः क्रिस टाउनसेण्ड् अवदत् यत् """"स्पष्टीकरणं पठित्वा मया वक्तव्यं यत् MCofS इत्यस्य सदस्यः पूर्वाध्यक्षः च इति नाम्ना अहं मन्ये यत् एतत् कृपणं, निराशाजनकं, भोला च अस्ति। परन्तु वृक्षरोपणं प्रवर्धयति इति दानसंस्था रिफॉरेस्टिंग् स्कॉट्लैण्ड् इत्यनेन उच्चभूमिमूर्तिविषये सर्वकारनीतेः अन्तर्निहितस्य आह्वानस्य समर्थनं कृतम् । एकः प्रवक्ता बीबीसी स्कॉटलैण्ड् इत्यस्मै अवदत् यत् """"स्कॉटलैण्ड्-देशस्य उच्चभूमिः प्रायः वनानां कटनेन उत्पन्नः मानवनिर्मितः निर्माणः अस्ति तथा च कतिपयानां हिताय अत्यधिकचरनस्य, दहनस्य च माध्यमेन तथैव निर्वाहितः अस्ति """"मूल्यानां दलदलक्षेत्राणां रक्षणस्य आवश्यकता वर्तते किन्तु वर्तमानकाले यस्मिन् स्तरे अस्ति तस्मिन् स्तरे न। संतुलनं गलत् अस्ति अतः अस्माभिः सर्वान् इच्छुकपक्षान् एकत्र आनयितुं आवश्यकं यत् तत् नूतनं संतुलनं कुत्र भवेत् इति निर्णयः करणीयः।"""" लीड्स् विश्वविद्यालयस्य पृथिवीपर्यावरणविद्यालयस्य प्रोफेसरः डोमिनिकस्प्रैक्लेन् अवदत् यत् - """"वृक्षारोपणस्य वानिकी-देशीय-काष्ठभूमियोः भेदः अस्याः चर्चायाः कृते सर्वथा महत्त्वपूर्णः अस्ति - मुक्ताः, खण्डिताः देशी-काष्ठभूमिः """"भव्य-काष्ठभूमिषु प्रभावं न करोति vistas"""" तत् सघनं वृक्षारोपणं करोति।"""" ग्लेन् आफ्रिक्, ग्लेन् स्ट्रैथफार्रार्, ग्लेन् फेशी, बेइन् एइघे इत्यादीनां उद्धरणं दत्त्वा सः अजोडत् यत् """"एते प्रतिष्ठिताः परिदृश्याः सन्ति - देशीयवृक्षाणां, दलदलभूमिः, पर्वतस्य च मिश्रणम् - ये वृक्षाः न सन्ति चेत् तेभ्यः अपेक्षया बहु अधिकं रोचकाः सन्ति पर्वतारोहणपरिषदः स्पष्टीकरणं एतत् स्वीकुर्वति।"""" स्कॉटिश-सर्वकारस्य जलवायुपरिवर्तनयोजनायाः मसौदे अधिकवृक्षाणां रोपणं समावेशितम् अस्ति यतोहि वनानि कार्बन """"सिन्क्"""" इत्यस्य कार्यं कर्तुं शक्नुवन्ति, वायुमण्डलात् ग्रीनहाउस-वायुः दूरीकर्तुं शक्नुवन्ति एकः प्रवक्ता अवदत् यत् - """"स्कॉटिश-सर्वकारेण जलवायुपरिवर्तनयोजनायाः भागरूपेण घोषितानि वर्धितानि काष्ठभूमिनिर्माणलक्ष्याणि स्थायिरूपेण अग्रे गृह्णीयुः, यत्र हितधारकाणां श्रेणीयाः सह निकटतया कार्यं करणीयम्। """"अस्मिन् स्कॉटलैण्ड्-देशस्य विशिष्टानां उच्चभूमिदृश्यानां समुचितविचारः अपि अन्तर्भवति।""""""",पर्वतारोहिणां पर्वतपदयात्रिकाणां च प्रतिनिधित्वं कुर्वन् एकः समूहः नूतनानां वनलक्ष्याणां आक्षेपाणां विषये सदस्यानां प्रतिक्रियाम् अनुभवति । "पूर्वस्य प्रसिद्धस्य छायाचित्रकारस्य डैरीन् लायन्स् इत्यस्य नाइटक्लब् इत्यत्र ज्वलन्तस्य अग्निबम्बस्य प्रक्षेपणस्य आश्चर्यजनकाः दृश्याः प्रकाशिताः, यतः सः दावान् करोति यत् सः स्वस्य गृहनगरस्य मेयरत्वात् परं बहुवारं 'आक्रमणस्य' अधीनः अभवत् एकवारं सेलिब्रिटी बिग् ब्रदर प्रतियोगी, गुलाबीकेशानां, वर्धितानां च एब्स् इत्यस्य कृते प्रसिद्धः, २०१३ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के विक्टोरिया-नगरस्य जीलाङ्ग-नगरस्य ९५ तमे मेयररूपेण निर्वाचितः परन्तु सीआर लायन्स् इत्यनेन हेराल्ड् सन-पत्रिकायाः समीपे उक्तं यत् ततः परं 'विविधाः विषयाः सन्ति' इति सीसीटीवी-दृश्येषु श्वेत-हुडी-वस्त्रधारी एकः पुरुषः नाइटक्लबस्य बहिः निरुद्धस्य कारस्य बूट्-तः जेरी-कैन्-बम्बं गृह्णन् दृश्यते । परन्तु भवनस्य खिडक्यां क्षिप्तः बम्बः वीथिकायां ज्वालाभिः उपरि गत्वा वीथिकायां अवतरति । विडियो कृते अधः स्क्रॉल कुर्वन्तु . सीसीटीवी दर्शयति त्रयः जनाः मेयर डैरीन् लायन्स् इत्यस्य क्लबे अग्निबम्बप्रहारः इति मन्यते . अत्र प्रधानमन्त्रिणा टोनी एबट् इत्यनेन सह दृश्यमानः जीलाङ्ग-नगरस्य मेयरः डैरीन् लायन्स् (दक्षिणे) कथयति यत् सः आक्रमणानां लक्ष्यं जातः अस्ति . जूनमासस्य २६ दिनाङ्के मूराबूल् स्ट्रीट् इत्यत्र स्थिते स्वस्य होम हाउस् नाइटक्लब् इत्यस्मिन् आक्रमणस्य वर्णनं कुर्वन् सीआर लायन्स् इत्यनेन उक्तं यत् एतेन प्राणाः भवितुं शक्नुवन्ति स्म। 'लक्षिताक्रमणम् इति न संशयः आसीत्।' तत्र विविधाः विषयाः अभवन्, गृहे एतादृशाः वस्तूनि येन चिन्ता उत्पन्ना। महापौरस्य उपरि लक्षितेषु आक्रमणेषु एषः एव गम्भीरतमः आसीत्' इति सीआर लायन्स् हेराल्ड्-पत्रिकायाः समीपे अवदत् । विक्टोरियानगरे केवलं त्रयेषु भण्डारेषु विक्रीयमाणं पञ्चलीटरं उच्च-ओक्टेन-नाइट्रो-एक्स-इन्धनं घटनास्थले एव प्राप्तम् इति पुलिसैः ज्ञातस्य अनन्तरं सीआर लायन्स् अपराधिनः ग्रहीतुं साहाय्यार्थं आह्वानं कुर्वन् अस्ति। विक्टोरियापुलिसस्य प्रवक्ता दैनिकमेल आस्ट्रेलिया इत्यस्मै अवदत् यत् 'पुलिसः जीलाङ्ग-नगरस्य एकस्मिन् नाइटक्लबे संदिग्धस्य अग्निस्य अन्वेषणं कुर्वती अस्ति।' 'एतत् २६ जून दिनाङ्के अभवत्।' भवनस्य पादमार्गस्य, अग्रभागस्य च क्षतिः अभवत् । अद्यापि जासूसाः तत् पश्यन्ति।' सीसीटीवी - दृश्ये जूनमासस्य २६ दिनाङ्के नाइटक्लबस्य बहिः आगच्छन्तः त्रयः पुरुषाः दृश्यन्ते | अग्निः गदायाः काचजालकं आहतवान् परन्तु अन्तः न गतः | श्वेत हुडीधारी पुरुषः नाइटक्लबस्य बहिः निरुद्धस्य कारस्य बूटतः जेरी कैन् बम्बं गृह्णन् दृश्यते | ४८ वर्षीयः अयं गतवर्षे जीलाङ्ग-नगरे मेयरपदं जित्वा प्राथमिकमतस्य २९.९ प्रतिशतं भागं प्राप्तवान् । उदारपक्षस्य सदस्यः प्राधान्यानां अनन्तरं ७०,७९५ मतं प्राप्तवान्, तस्य समीपस्थं चुनौतीं प्राप्तवती स्टेफनी आशेर् इत्यस्मात् १२,६०० मतैः अधिकैः मतैः अग्रे अभवत् । यदा सः आस्ट्रेलिया-देशस्य विक्टोरिया-राज्ये निर्वाचनं कर्तुं स्वस्य अभिप्रायं घोषितवान् तदा सः अवदत् यत् ब्रिटेन-देशे निवसन् समयात् सः ज्ञातवान् यत् 'प्रत्येकनिर्वाचने हास्य-अभ्यर्थिनः आवश्यकता भवति' इति द एज-पत्रिकायाः समाचारः तस्य अभियानस्य नारा 'दृष्टिः, अनुरागः, परिवर्तनं च' इति आसीत्, सः विज्ञापनैः, टी-शर्टैः, सार्वजनिकरूपेण उपस्थितानां धाराभिः च स्वसन्देशस्य प्रचारं कृतवान् । श्री लायन्स् विजयी अभवत् यद्यपि सः यूरोपे कतिपयानि दशकानि यावत् निवसति - सः २२ वर्षीयः सन् लण्डन्-नगरम् आगतः ।१९९२ तमे वर्षे लायन्स् इत्यनेन चित्रसंस्थायाः बिग् पिक्चर्स् इति संस्था स्थापिता, अनन्तरं डेविड् बेकहम्-रेबेका लूस्-योः छायाचित्रं न्यूज आफ्-पत्रिकायाः कृते विक्रीतवान् इति कुख्यातिं प्राप्तवान् विश्वम् । २०११ तमे वर्षे सः यूके-सेलिब्रिटी बिग् ब्रदर-इत्यत्र दृश्यमानः यस्मिन् काले प्रसिद्धमुखानाम् श्रृङ्खलायाम् सह स्वस्य शय्यागृहस्य व्यङ्ग्यस्य डींगं मारितवान् । मूराबूल् स्ट्रीट् इत्यत्र स्थितस्य Cr Lyons इत्यस्य Home House nightclub (चित्रे) इत्यस्य उपरि जूनमासस्य २६ दिनाङ्के अग्निबम्बेन आक्रमणं कृतम् । सीआर लायन्स् विक्टोरिया-नगरस्य जीलाङ्ग-नगरस्य ९५ तमे मेयरत्वेन निर्वाचितः, २०१३ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के । सः एकस्मिन् समये १२ बालिकानां सह रात्रौ व्यतीतवान् इति अपि दावान् अकरोत् । पपराज्जो मॉडल् बॉबी साबेल् इत्यस्मै अवदत् यत् - 'एकदा अहं १२ बालिकानां सह शय्यां साझां कृतवान् । तानि उन्मत्तदिनानि आसन्।' चैनल् फाइव् कार्यक्रमे यस्मिन् सः षष्ठस्थाने आगतः, तस्मिन् सः शल्यक्रियाद्वारा शिल्पं कृतं षड्पैक् अपि पदार्पणं कृतवान् । £4,000 प्रक्रियायां धड़स्य विशिष्टक्षेत्रेभ्यः मेदः चूष्यते यत् इदं दृश्यते यत् रोगी कदापि व्यायामशालां न मारयित्वा सुपर-टोनड् उदरस्य मांसपेशीः सन्ति। प्रक्रियायाः विषये कथयन् लायन्स् महोदयः अवदत् यत् - 'मम शरीरे समोच्चीकरणं कृतम् आसीत् । 'मया यथार्थतया फिट् भवितुम् अभवत्, किञ्चित् वजनं न्यूनीकर्तुं च अभवत्।' इदं परितः सर्वाणि मेदः हरति तथा च वास्तवतः भवतः प्राकृतिकं कूर्चा तत्र भवितुं ददाति। 'मूलतः एतत् बूब् जॉबस्य पुरुषसंस्करणम् अस्ति।'","""सीसीटीवी-दृश्येषु दृश्यते यत् डैरीन् लायन्स् इत्यस्य होम हाउस्-नाइटक्लब्-इत्यत्र कथितं अग्निबम्ब-प्रहारः कृतः अस्ति ."" क्लबः तस्य गृहनगरे जीलाङ्ग्, विक्टोरिया इत्यत्र अस्ति । डैरीन् लायन्स् २०१३ तमस्य वर्षस्य नवम्बरमासस्य २३ दिनाङ्के जीलाङ्ग - नगरस्य मेयररूपेण निर्वाचितः । सः पूर्वं पपराजी एजेन्सी चालितवान् आसीत् , २०११ तमे वर्षे सेलिब्रिटी बिग् ब्रदर यूके इत्यत्र अपि दृश्यते स्म |" """१९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-आर्काइव्-इत्यत्र दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते आँकडा: प्रतिबन्ध-कालस्य अनन्तरं वेबैक्-यन्त्रे योजिताः भवन्ति। १९९६ तमे वर्षात् आरभ्य एलेक्सा इन्टरनेट् स्वस्य क्रॉल-दत्तांशं अन्तर्जाल-संग्रहालयाय दानं कुर्वन् अस्ति । प्रतिदिनं प्रवहन्तः एते दत्तांशाः प्रतिबन्धकालस्य अनन्तरं Wayback Machine इत्यत्र योजिताः भवन्ति । Outpost भवन्तं जगत् दर्शयति यथा भवन्तः कदापि न दृष्टवन्तः। श्रृङ्खला अन्वेषणपत्रकारितायाः साहसिकयात्रायाः च चौराहे निवसति, दूरस्थस्थानानां स्थानीयदृष्टिकोणं आनयति, अन्वेषणाय च आमन्त्रयति। श्रृङ्खलायाः प्रीमियरं मार्च २६ @ ८ तथा ११ PM दिनाङ्के Fusion TV इत्यत्र भवति । प्रथमे प्रकरणे हिजड़ानां मॉडल् कार्मेन् कैरेरा ब्राजील्-देशं गच्छति, यत्र एलजीबीटी-जनानाम् विरुद्धं हिंसायाः दराः विश्वे केचन सर्वाधिकाः सन्ति, तत् ज्ञातुं यत् किं भवति, ब्राजील्-देशे युवानां हिजड़ानां जीवनं कीदृशं वर्तते, किं च इति भविष्यं धारयितुं शक्नोति। गेब्रियल लेहः अस्मान् बोलिवियादेशस्य एल आल्टोनगरं नयति, यत्र पृथिव्यां केचन उन्मत्ततमाः वास्तुकलाः स्वदेशीयक्रयशक्तेः उदयस्य भागरूपेण आकारं गृह्णन्ति ||||| FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य भागरूपेण सूरीनाम-नगरं गतः... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य फ्यूजन टीवी-वृत्तचित्र-श्रृङ्खलायाः “आउटपोस्ट्” इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, यदा सः गीतपक्षिणीयां पक्षिणं प्रविष्टवान् तदा सः ध्वनितया ताडितः अभवत्... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६, सञ्चिकाचित्रे माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति टायसनः नूतनस्य फ्यूजन टीवी-वृत्तचित्र-श्रृङ्खलायाः “आउटपोस्ट्” इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तदा सः गीतपक्षि-मध्ये एकं पक्षिणं प्रविष्टवान् तदा सः ध्वनितया ताडितः अभवत्... (एसोसिएटेड् प्रेस) FILE - अस्मिन् सोमवासरे, अक्टोबर् १०, २०१६ दिनाङ्के, file photo, माइक टायसनः लासवेगास्-नगरे एल्टन-जोन् एड्स्-प्रतिष्ठानस्य लाभाय विश्व-दल-टेनिस्-प्रदर्शने भागं गृह्णाति । टायसनः नूतनस्य भागरूपेण सूरीनाम-नगरं गतः... (एसोसिएटेड् प्रेस) न्यूयोर्क (एपी) — स्वस्य करियरस्य कालखण्डे पूर्वः हेवीवेट् विजेता माइक टायसनः ५० विजयाः षट् हानिः च कृतवान् । परन्तु सः अद्यैव लैटिन-अमेरिकादेशे अन्यां महतीं हानिम् अकुर्वत् — अस्मिन् समये पक्षिणः प्रशिक्षकत्वेन । टायसनः नूतनस्य फ्यूजनटीवी-वृत्तचित्रश्रृङ्खलायाः """"आउटपोस्ट् """" इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तदा सः गीतपक्षि-प्रतियोगितायां पक्षिणं प्रविष्टवान् तदा सः ध्वनितरूपेण ताडितः, यत् एकः पोषितः स्थानीयपरम्परा आसीत् प्रतियोगितायाः विषये ज्ञात्वा आयरन माइकं गृहीतवान्, प्रवेशार्थं पक्षिणः स्थानं ज्ञातवान् — सः लघु-लघुं वयस्कं """"लिटिल् माइक"""" इति नामकरणं कृतवान् — परन्तु ततः टीकेओ-रोगं प्राप्नोत् यदा एकः स्पर्धाविजेता तस्मिन् एव १५ मध्ये तस्य पक्षिणः अपेक्षया अधिकं चीपं कृत्वा वीपं कृतवान् -मिनिट अवधि। """"लघु माइकः अस्मान् निराशं कृतवान्, मनुष्य। अहं तु तस्य कोणे आसम्"""" इति लासवेगास्-नगरात् दूरभाषेण टायसनः अवदत् । """"जनैः सह मिलित्वा, संस्कृतिं मिलित्वा एव आश्चर्यजनकम् आसीत् — मम महत् समयः अभवत्।"""" रविवासरे टायसनस्य प्रकरणेन आरभ्यमाणा एषा श्रृङ्खला वैश्विककथानां प्रकाशं प्रकाशयितुं यात्रासाहसिकं, इतिहासं, पत्रकारिता च मिश्रयति। प्रथमः सीजनः लैटिन-अमेरिकादेशे केन्द्रितः अस्ति तथा च मेजबानरूपेण """"द लेट शो विद स्टीफन् कोल्बर्ट्"""" बैण्डलीडरः जॉन् बटिस्टे, """"ब्रेन् गेम्स्"""" इत्यस्य तारा जेसन सिल्वा, हिजड़ा मॉडल् कार्मेन् कैरेरा च समाविष्टाः सन्ति स्पेनिशसंस्करणं UniMas इत्यत्र प्रसारितं भवति । टायसनः कदापि न श्रुतस्य देशस्य भ्रमणस्य अवसरेन, पक्षिप्रेमेण च शो मध्ये प्रलोभितः अभवत् । पूर्वः मुक्केबाजः ब्रुकलिन्-नगरे बाल्यकालात् एव कपोतानां प्रेम्णा, तान् दौडं च कृतवान् । (रविवासरस्य शो तस्मिन् क्षणं अभिलेखितवान् यदा टायसनः प्रेम्णा सूरीनाम-नगरे पक्षिणः मुक्तवान् यस्य सह सः स्पर्धां कृतवान् ।) """"मम पत्नी सर्वदा वदति यत् 'अहं मम कपोतान् धारयामि इति कारणं ते मां मम बाल्यकालेन सह संयोजयन्ति'"" इति टायसनः अवदत् । """"एकदा भवतः रक्ते भवति चेत् कदापि न गच्छति। केवलं त्वं कोऽसि इति एव।"""" गृहं गत्वा टायसनः स्वस्य पूर्वव्यवसायस्य व्यावसायिकमिश्रितयुद्धकलायां हारं पश्यति परन्तु मन्यते यत् """"मधुरविज्ञानम्"""" पुनः शीर्षस्थाने स्थापयितुं तस्य उत्तरं भवितुम् अर्हति: एकः सम्मोहकः मुक्केबाजः कथञ्चित् भारीभारस्य उपाधिं एकीकृत्य स्थापयति। """"अस्माकं बहुकालात् वास्तविकरूपेण उत्तमः, रोमाञ्चकारी हेवीवेट्-विजेता नास्ति"""" इति सः अवदत् । ___ ९. ऑनलाइन: http://fusion.net/series/outpost |||||""","स्वस्य करियरस्य कालखण्डे पूर्वः हेवीवेट्-विजेता माइक टायसनः ५० विजयाः षट् हानिः च कृतवान् । परन्तु सः अद्यैव लैटिन-अमेरिकादेशे अन्यां महतीं हानिम् अकुर्वत्-अस्मिन् समये पक्षिणः प्रशिक्षकत्वेन इति ए.पी. टायसनः नूतनस्य फ्यूजन-टीवी-वृत्तचित्र-श्रृङ्खलायाः आउट्पोस्ट्-इत्यस्य भागरूपेण सूरीनाम-नगरं गतः, तथा च यदा सः गीतपक्षि-प्रतियोगितायां पक्षिणं प्रविष्टवान् तदा सः ध्वनितरूपेण ताडितः, यत् एषा पोषिता स्थानीयपरम्परा आसीत् प्रतियोगितायाः विषये ज्ञात्वा आयरन माइकं गृहीतवान्, प्रवेशार्थं पक्षिणः स्थानं ज्ञातवान्-सः लघु-लघु-युवकस्य ""लिटिल् माइक"" इति नामकरणं कृतवान्-किन्तु ततः TKO-रोगं प्राप्नोत् यदा एकः स्पर्धा-विजेता तस्मिन् एव १५-निमेषे तस्य पक्षिणः अपेक्षया अधिकं चीपं कृत्वा वीपं कृतवान् कालांशः। ""लघु माइकः अस्मान् निराशं कृतवान्, मनुष्य। अहं तथापि तस्य कोणे आसम्"" इति टायसनः अवदत्। ""जनैः सह मिलित्वा, संस्कृतिं मिलित्वा केवलं आश्चर्यजनकम् आसीत्-मम महान् समयः अभवत्।"" रविवासरे टायसनस्य प्रकरणेन आरभ्यमाणा एषा श्रृङ्खला वैश्विककथानां प्रकाशं प्रकाशयितुं यात्रासाहसिकं, इतिहासं, पत्रकारिता च मिश्रयति। प्रथमः सीजनः लैटिन-अमेरिकादेशे केन्द्रितः अस्ति तथा च स्टीफन् कोल्बर्ट्-बैण्डलीडरः जॉन् बटिस्टे, ब्रेन गेम्स्-तारकः जेसन-सिल्वा, हिजड़ः मॉडल् कार्मेन् कैरेरा च सह द लेट् शो इति आयोजकरूपेण अन्तर्भवति स्पेनिशसंस्करणं UniMas इत्यत्र प्रसारितं भवति । टायसनः कदापि न श्रुतस्य देशस्य भ्रमणस्य अवसरेन, पक्षिप्रेमेण च शो मध्ये प्रलोभितः अभवत् । पूर्वः मुक्केबाजः ब्रुकलिन्-नगरे बाल्यकालात् एव कपोतान् प्रेम्णा पालितवान् च । (रविवासरस्य शो मध्ये तस्य क्षणस्य अभिलेखः अभवत् यदा टायसनः प्रेम्णा सूरीनाम-देशे स्वपक्षिणं मुक्तवान् ।) ""मम पत्नी सर्वदा वदति यत् अहं मम कपोतान् पालयितुम् कारणं यत् ते मां मम बाल्यकालेन सह सम्बद्धयन्ति"" इति टायसनः अवदत् ""एकदा भवतः रक्ते भवति चेत् कदापि न गच्छति। केवलं भवतः कोऽस्ति इति एव।""" "पुर्तगालस्य मध्यक्षेत्रस्य विलियम कार्वाल्हो इत्यस्य कृते आर्सेनल-क्लबः २४ मिलियन-पाउण्ड्-रूप्यकाणां क्रयणस्य समापनम् अकरोत् इति पुर्तगाली-पत्रिकासु समाचाराः प्राप्यन्ते । २२ वर्षीयः म्यान्चेस्टर-युनाइटेड्-क्लबः अवलोकितः आसीत्, परन्तु स्पोर्टिङ्ग्-लिस्बन्-तारकस्य समीपं गच्छति आर्सेन् वेङ्गर् एव इति भासते । ओजोगो इत्यस्य दावानुसारं आर्सेनल-क्लबः २४ मिलियन-पाउण्ड्-रूप्यकाणां सौदान् सहमतः भवितुं समीपे अस्ति, यद्यपि तस्य खिलाडयः अनुबन्धे ३७ मिलियन-पाउण्ड्-रूप्यकाणां विमोचन-खण्डः अस्ति । VIDEO विलियम कार्वाल्हो इत्यस्य तेजस्वी लोब् स्कोरं द्रष्टुं अधः स्क्रॉल कुर्वन्तु . चलने ? क्रीडामध्यक्षेत्रस्य विलियम कार्वाल्हो आर्सेनल-क्लबस्य गमनस्य समीपे अस्ति इति समाचाराः वदन्ति । पुर्तगालदृश्यम्: ओजोगो रिपोर्ट् विलियम कार्वाल्हो आर्सेनल-सङ्घस्य सदस्यतायाः समीपे अस्ति यदा अभिलेखः अमीरात् कप-क्रीडायां द्वयोः अपि क्रीडायाः हारस्य अनन्तरं बेन्फिका-क्लबस्य कष्टं पश्यति पुर्तगाली-पत्रिकाः अपि लियोन् उस्मान्-महोदयस्य प्रशस्तिपत्रे एवर्टन्-विरुद्धं पोर्टो-क्लबस्य कृते जैक्सन् मार्टिनेज्-इत्यस्य गोलस्य सूचनां ददति । पुर्तगालीपत्रं अभिलेखः अमीरात् कप-क्रीडायां द्वयोः क्रीडायोः हारस्य अनन्तरं बेन्फिका-क्लबस्य कष्टं पश्यति तथा च प्रबन्धकस्य जॉर्ज-जेससस्य उपरि दबावः वर्धते। तथा च ए बोला ‘येशुः सुदृढीकरणं याचते’ इति शीर्षकेण सह गच्छति। स्पेनदेशे ओवर तथा मैड्रिड् आधारितपत्राणि कोस्टा रिकादेशस्य गोलकीपरस्य केलर नावासस्य हस्ताक्षरं पश्यन्ति। गोलकीपरः बर्नाब्यू-नगरे ८ मिलियन-पाउण्ड्-मूल्येन षड्वर्षाणां कृते सम्झौतां कृतवान् । AS have the quote the goalkeeper saying: 'नम्बर १ भवितुं जटिलं भवति; अहं विनयेन कार्यं कर्तुं गच्छामि' इति। स्पेनस्य पक्षद्वयं: एएस रियल मेड्रिड् इत्यत्र आगमनगोलकीपरं केलर नावासं पश्यति यदा मुण्डो डिपोर्टिवो बार्सिलोनानगरे स्थानान्तरणक्रियाकलापं पश्यति तथा च दानी अल्वेस् इत्यत्र ध्यानं ददाति। Mobbed: Keylor Navas मैड्रिड् मध्ये स्पृशति तथा च विमानस्थानके शतशः प्रशंसकाः मिलन्ति . मार्का-क्लबस्य शीर्षकं अस्ति यत् ‘भविष्यम् अत्र एव अस्ति’ यदा तु कार्लो एन्चेलोट्टी वदति यत् : पूर्व-ऋतु-क्रीडायां तेषां दुर्बल-परिणामानां अभावेऽपि ‘वयं सुदृढाः भविष्यामः’ इति । बार्सिलोना-नगरस्य पत्रिका मुण्डो डिपोर्टिवो नोउ-कैम्प-स्थले स्थानान्तरण-क्रियाकलापं पश्यति, तस्य कुञ्जी दानी आल्वेस् इति दावान् करोति । शीर्षकं अस्ति यत् ‘अल्वेस् इत्यस्य कुञ्जी अस्ति’ यदा ते वदन्ति; ‘द्वौ हस्ताक्षरौ यदि गच्छति, एकं यदि तिष्ठति।' इटालियनदृष्टिकोणः : Tuttosport युवेन्टसस्य स्थितिं पश्यति Giorgio Chiellini इत्यनेन सह साक्षात्कारेण यदा La Gazzetta dello Sport मिलानक्लबद्वयस्य स्थितिं परीक्षते ‘बार्सा तं उत्तममूल्येन स्थानान्तरयितुम् इच्छति, तस्य वेतनं रक्षति तथा च दानी निर्णयं कर्तुं अर्हति’ इति पत्रे एतदपि दावानुसारं म्यान्चेस्टर-युनाइटेड्-क्लबस्य लक्ष्यं ज्ञातः आर्सेनल-रक्षकः थोमस वर्माएलेनः बार्सा-क्लबस्य गमनस्य समीपे अस्ति इटलीदेशे कोरियर् डेलो स्पोर्ट् इत्ययं कथयति यत् - 'पजानिकः युव-क्लबं - स्कुडेटो-क्लबस्य कृते युवेन्टस्-क्लबस्य प्रियं, परन्तु रोमा-क्लबस्य चुनौतीं दातुं आवश्यकं सर्वं अस्ति' यदा टोटोस्पोर्ट्-क्लबः जियोर्जियो चिएलिनी-इत्यस्य उद्धृत्य कथयति यत् - 'कोन्टे-क्लबस्य निर्गमनं आघातः आसीत्, परन्तु अलेग्री अस्मान् अप्रत्याशितान् करिष्यति . अस्माकं प्रशंसकाः गार्डियोला इत्यनेन सह अपि प्रसन्नाः न स्यात्। वयम् अद्यापि प्रियाः स्मः।’ La Gazzetta dello Sport मिलानस्य मुखद्वयं पश्यन्तु, Inter - भिन्नमानसिकतायाः नूतनसमूहः, Vidic, Osvaldo च मार्गे। मिलान - त्रीणि पराजयः, १० गोलानि स्वीकृतानि, यदि ते चॅम्पियन्स् लीग् इत्यस्य लक्ष्यं कर्तुम् इच्छन्ति तर्हि सुदृढीकरणस्य आवश्यकता इति सेर्सी लक्ष्यं कृतवान् ।","""आर्सेनल् म्यान्चेस्टर युनाइटेड् इत्यनेन पुर्तगालस्य मध्यक्षेत्रस्य खिलाड्यस्य हस्ताक्षरं कर्तुं पिप् कर्तुं निश्चितः अस्ति ."" अमीरात् कपपराजयानन्तरं बेन्फिका - क्रीडासङ्घस्य दबावेन जॉर्ज जीसस् . बार्सिलोना -नगरं गन्तुं समीपं धारयन् थॉमस वर्माएलेन . कोस्टा रिकादेशस्य गोलकीपरः केलर नावासः रियलमेड्रिड् इत्यत्र षड्वर्षाणां सौदान् लिखति .""" """अभिनेता अवदत् यत् सः """"रोमाञ्चितः"""" अभवत् यत् सः द ग्रेट् ट्रेन रॉबरी: ए कॉपर्स् टेल् इत्यस्मिन् टॉमी बटलर् इत्यस्य चित्रणं कर्तुं प्रार्थितः अभवत् । नाटकं ए रॉबर्स् टेल् इत्यस्य अनुसरणं करिष्यति, यत् स्वस्य अपराधिनां दृष्ट्या चोरीं पश्यति । तस्मिन् चलच्चित्रे ल्यूक इवान्सः छापेः प्रमुखः योजनाकारः ब्रूस् रेनॉल्ड्स् इत्यस्य रूपेण अभिनयं करिष्यति । ब्रॉडबेण्ट् इत्यनेन उक्तं यत् अस्मिन् वर्षे अन्ते प्रसारयितुं नाटके बटलर्, """"पुराणविद्यालयस्य आकर्षकं ताम्रं"""" इति अभिनयः """"महान मजा"""" भविष्यति । """"वास्तविकस्य चोरीयाः विशालप्रभावस्य विषये मम एतादृशाः प्रबलाः स्मृतयः सन्ति तथा च वास्तविककथायाः एतावत् भागं पटकथातः ज्ञातुं अद्भुतम् अस्ति।"""" ग्रेट् ट्रेन रॉबरी नाटकानां कार्यकारीनिर्माता लेखकश्च क्रिस चिब्नाल् इत्यनेन उक्तं यत् ब्रॉडबेण्ट् """"कास्टिंग् इत्यस्य स्वप्नखण्डः"""" इति । अयं अभिनेता २००१ तमे वर्षे आयरिस्-चलच्चित्रे लेखकस्य आयरिस् मुर्डोक् इत्यस्य पतिस्य भूमिकां कृत्वा आस्कर-पुरस्कारं प्राप्तवान्, २००७ तमे वर्षे अभियानकस्य लॉर्ड-लाङ्गफोर्ड्-इत्यस्य भूमिकां कृत्वा बाफ्टा-पुरस्कारं प्राप्तवान् । बटलर्, यस्य चतुरतायाः कारणात् तस्य उपनाम """"ग्रे फॉक्स"""" इति अभवत्, सः महान् रेलडकैतीविषये अन्वेषणस्य नेतृत्वं कृतवान् यस्य परिणामेण अनेके लुटेराः दीर्घकालं यावत् दण्डं प्राप्तवन्तः १९६९ तमे वर्षे निवृत्तः अभवत्, तदनन्तरवर्षे ५७ वर्षे मृतः” इति ।",जिम ब्रॉडबेन्ट् १९६३ तमे वर्षे अगस्तमासस्य छापेमारीयाः ५० वर्षाणि पूर्णानि इति बीबीसी-नाटकद्वये द्वितीये ग्रेट् रेलडॉबर्स् इत्यस्य अन्वेषणस्य आरोपितस्य जासूसस्य भूमिकां निर्वहति "चेल्सी प्रथमः रक्षकविजेता अभवत् यः चॅम्पियन्स् लीग्-क्रीडायाः समूहपदे क्रैश आउट् अभवत् -- स्टैम्फोर्ड-ब्रिज-नगरे डेनिश-पक्षं नोर्ड्स्जेलैण्ड्-क्लबं ६-१ इति स्कोरेन पराजितवान् अपि प्रतियोगितायां चेल्सी-क्लबस्य बृहत्तमः विजयः आसीत्, परन्तु तदपि यूरोपालीग्-क्रीडायां तेषां स्खलनं निवारयितुं पर्याप्तं नासीत् । राफा बेनिटेज् इत्यस्य टीमस्य कृते शख्तर डोनेट्स्क् इत्यस्य आवश्यकता आसीत् यत् तेभ्यः उपकारं कृत्वा युवेन्टस् इत्यस्य पराजयं कर्तुं शक्नोति, परन्तु इटालियन-दलस्य युक्रेन-देशे १-० इति स्कोरेन विजयः प्राप्तः । तस्य अर्थः आसीत् यत् विजयस्य अन्तरं विद्यमानमपि चेल्सी-क्लबस्य विजयः निरर्थकः आसीत् । इदं दृश्यते स्म यत् ब्लूस्-क्लबः कठिनं सायंकालं सहते यदा नोर्ड्स्जेल्लैण्ड्-क्लबः ३२ निमेषेषु दण्डं प्राप्नोत् । परन्तु चेल्सी-क्लबस्य रक्षकः पेट्र सेच् निकोलाई स्टोखोल्म् इत्यस्मात् उत्तमं रक्षित्वा क्रीडां गोलरहितं कृतवान् । केवलं निमेषेभ्यः अनन्तरं चेल्सी-क्लबस्य स्थानात् गमनस्य वारः आसीत् यदा एडेन् हाजार्डस्य प्रयासः रक्षितः । चेल्सी पतनम् बेनिटेज् इत्यस्य उपरि दबावस्य ढेरं जनयति . स्टैम्फोर्ड-सेतु-परिसरस्य परितः यत्किमपि कुण्ठा आसीत् तत् अन्ततः तदा निष्क्रान्तम् यदा गृहपक्षस्य हस्तकन्दुकस्य अनन्तरं अन्यः दण्डः दत्तः, डेविड् लुइज् गृहं स्वीकृतवान् च अर्धसमयस्य स्ट्रोक् मध्ये फर्नाण्डो टोरेस् द्वितीयं गोलं कृतवान् ततः पूर्वं नोर्ड्स्जेलैण्ड् जोशुआ जॉन् इत्यस्य माध्यमेन घातं अर्धं कृतवान् । परन्तु ब्लूस् द्वितीयकाले डेन्मार्कदेशीयान् वाष्पं कृतवान् यत्र टोरेस् स्वस्य द्वितीयं गृहीतवान्, ततः पूर्वं हाजार्ड्, जुआन् माता, आस्कर च पराजयं सम्पन्नवन्तः । अन्ते युक्रेनदेशे ५६ तमे मिनिट् मध्ये ओलेक्साण्डर् कुचेर् इत्यस्य स्वगोलः एव चेल्सी-क्लबस्य निधनं, युवेन्टस्-क्लबस्य च नकआउट्-चरणस्य स्थानं च मुद्रितवान् शाख्तर-युवे-योः मध्ये केवलं सममूल्यतायाः आवश्यकता आसीत् यतः युक्रेन-पक्षः पूर्वमेव अन्तिम-१६ मध्ये स्थानस्य गारण्टीकृतः आसीत् । परन्तु इटालियन्-दलस्य कठिनयुद्धेन विजयः, शीर्षस्थानं च प्राप्तम् । बार्सा-क्लबस्य अपराजित-धावनस्य समाप्तिः सेल्टिक् -इत्यनेन अभवत् । ग्लास्गो-नगरे सेल्टिक-क्लबः स्पार्टक्-मास्को-विरुद्धं २-१ इति नाटकीयं विजयं प्राप्य समूह-जी-मध्ये द्वितीयस्थानं प्राप्तवान् ।क्रिस्-कॉमन्स्-क्लबः ८१ तमे मिनिट्-पर्यन्तं दण्डं कृत्वा त्रयः अंकाः मुद्रितवान्, स्कॉटिश-विजेता बेन्फिका-क्लबस्य कूर्दनं सुनिश्चितं कृतवान् गैरी हूपरस्य प्रहारेन सेल्टिक्-क्लबस्य अग्रता प्राप्ता आसीत्, ततः पूर्वं स्पार्टक्-क्लबः विरामात् षड्निमेषपूर्वं अरी-माध्यमेन पुनः प्रहारं कृतवान् । परन्तु यदा मारेक् सुची इत्यनेन जियोर्गोस् समरास् इत्यस्य पातनं कृतम् इति निर्णयः कृतः तदा कॉमन्स् इत्यनेन १२ गजतः कन्दुकं गृहं विस्फोटयित्वा वन्य उत्सवस्य स्फुरणं कृतम् । स्पार्टक् इत्यस्य दुःखं तदा अधिकं जातम् यदा किम कल्स्ट्रॉम् इत्ययं कॉमन्स् इत्यत्र वन्य-टैकल्-कृते प्रेषितः । बेन्फिका तथा 'बेला गुट्मैन् इत्यस्य शापः' इदानीं बेन्फिका बार्सिलोना-नगरे गोलरहितं कृत्वा किं भवितुम् अर्हति इति चिन्तयितुं अवशिष्टा आसीत् । कातालानपक्षः जावी, आन्द्रेस् इनिस्टा च सहितं तारानामानां सम्पूर्णं समूहं त्यक्तवान्, लियो मेस्सी तु बेन्चे आरब्धवान् । मेस्सी नक्शा: अर्जेन्टिनादेशस्य मास्टरो विश्वं कथं जित्वा . मेस्सी, यस्य गेर्ड् मुलरस्य एकस्मिन् कैलेण्डरवर्षे ८५ गोलानि इति अभिलेखं पराजयितुं अद्यापि द्वौ गोलौ आवश्यकौ, सः ५८ निमेषेभ्यः अनन्तरं मैदानं प्रति आगतः, परन्तु विलम्बेन चोटं प्राप्य स्ट्रेचरेन गन्तुं बाध्यः अभवत् परन्तु बार्सा-क्लबः तुल्यकालिकं अनुभवहीनं दलं स्थापयित्वा अपि बेन्फिका-क्लबः मार्गं अन्वेष्टुं असमर्थः अभवत्, अधुना यूरोपा-लीग्-क्रीडायाः कृते सन्तुष्टः भवितुम् अर्हति । बायर्न म्यूनिक् डॉर्टमुण्ड् इत्यनेन सह अंकं साझां करोति . समूहे एफ मध्ये बायर्न म्यूनिखः १० सदस्यानां BATE Borisov इत्यस्य उपरि आरामदायकं ४-१ इति स्कोरेन विजयं प्राप्य शीर्षस्थानं प्राप्तवान् । मारिओ गोमेज् गतसीजनस्य अन्तिमपक्षे २२ तमे मिनिट् अग्रतां दत्तवान्, थोमस मुलरः द्वितीयं कृतवान् । क्षेर्डन् शाकिरी बायर्न-क्लबस्य तृतीयं गृहीतवान् ततः पूर्वं BATE १०-पुरुषेषु न्यूनीकृतः यदा डेनिस् पोल्याकोव् द्वितीयं पीतं कार्डं दर्शितवान् । सप्तनिमेषाः अवशिष्टाः आसन् तदा डेविड् अलबा चतुर्थं गृहं प्रति मुद्गरं कृतवान्, ततः येगोर् फिलिपेन्को ८९ तमे मिनिट् मध्ये सान्त्वनां कृतवान् । जोनास् इत्यस्य ३६ तमे मिनिट् दण्डस्य सौजन्येन लिले-नगरे १-० इति स्कोरेन विजयं प्राप्य वैलेन्सिया द्वितीयस्थानं प्राप्तुं बाध्यः अभवत् । एच्-समूहे गलातासराय-क्लबः ब्रागा-नगरे २-१ इति महत्त्वपूर्णं विजयं कृत्वा अग्रिम-परिक्रमे स्थानं प्राप्तवान् । मोसोरो इत्यनेन पुर्तगालीदलस्य ३२ तमे मिनिट् मध्ये अग्रता दत्ता आसीत् यतः गलातासरायस्य आशा क्षीणतां प्राप्तुं आरब्धा आसीत् । परन्तु सर्वोच्चस्कोररः बुराक यिल्माज् प्रतियोगितायाः षष्ठेन गोलेन बराबरीम् अकरोत्, ततः पूर्वं विकल्पः आय्डिन् यिल्माज् विजेतारं मारितवान् । रोमानिया-देशस्य क्लुज्-क्लबस्य कृते निगलनं कठिनम् आसीत्, यया म्यान्चेस्टर-युनाइटेड्-क्लबस्य १-० इति स्कोरेन विजयः प्राप्तः । लुईस् अल्बर्टो इत्यस्य आश्चर्यजनकप्रहारेन क्लुज् ओल्डट्रैफोर्ड्-नगरे विजयं प्राप्तं प्रथमं रोमानिया-दलम् अभवत् इति सुनिश्चितं कृतवान् । परन्तु गलातासरायः अपि विजयं प्राप्य क्लुज् इदानीं यूरोपालीग्-क्रीडायां तस्य विरुद्धं युद्धं कर्तुं प्रवृत्तः भविष्यति ।","""चेल्सी समूहचरणस्य प्रतियोगितायाः निर्गमनार्थं प्रथमः रक्षकविजेता भवति ."" युवेन्टस् - क्लबः शाख्तार डोनेट्स्क - क्रीडासमूहे १ - ० इति स्कोरेन आगामि - राउण्ड् - मध्ये स्वस्थानं सुरक्षितवान् | सेल्टिक् स्पार्टक् मास्को - नगरं २ - १ इति स्कोरेन पराजयित्वा समूह् जी - मध्ये द्वितीयस्थानं प्राप्तवान् | लियोनेल् मेस्सी गोलं कर्तुं असफलः भवति तथा च बार्सिलोना-क्लबस्य बेन्फिका-सङ्गठनेन सह बराबरी-क्रीडायाः समये चोटेन क्षेत्रं त्यजति ।""" """कैनिङ्गटन-न्यायालये प्रथमश्रेणीसूचीकृतानि भवनानि विगतत्रिषु वर्षेषु पुनर्स्थापितानि सन्ति।"" स्मार्टमीटरिंग्, नवीनपरमाणुपरियोजना, वित्तं, मानवसंसाधनं च कौशलं विकसितुं कर्मचारीः आधारस्य उपयोगं करिष्यन्ति। मुख्यकार्यकारी अधिकारी विन्सेन्ट् डी रिवाज्, अवदत् यत् """"वयं न्यूनकार्बनसमाजस्य निर्माणार्थं नूतनानां कौशलानाम् विचाराणां च विकासाय प्रतिबद्धाः स्मः।"" कैनिङ्ग्टन-न्यायालयस्य स्वामित्वं ब्रिड्ग्वाटर-महाविद्यालयस्य अस्ति, सा ईडीएफ-एनर्जी-इत्यस्मै पट्टे दत्तम् अस्ति । यदा ईडीएफ-कर्मचारिभिः तस्य उपयोगः न क्रियते तदा महाविद्यालयः स्वछात्राणां कृते सुविधानां उपयोगं करिष्यति। भवनस्य ५०% शक्तिं प्रदातुं ईडीएफ इत्यनेन स्थायि ऊर्जास्रोतानां उपयोगः कृतः, यथा भूस्रोतः तापपम्पः, सौरपटलः च । घटनास्थले बीबीसीव्यापारसम्वादकः डेव हार्वेः : १. तस्य मुखेन बहुराष्ट्रीयकम्पन्योः कृते नूतनं प्रशिक्षणकेन्द्रं महती वार्ता नास्ति। कर्मचारिणां प्रबन्धकानां च कृते अवश्यमेव कैनिंग्टननगरे महत् दिवसम् आसीत्, यतः फ्रांसदेशस्य मुख्यकार्यकारी सम्मानं कर्तुं सर्वकारीयमन्त्री सह सोमरसेट्-नगरं प्रविष्टवान् परन्तु अस्माकं शेषाणां कृते ? खैर ईडीएफस्य नूतनस्य राष्ट्रियप्रशिक्षणकेन्द्रस्य उद्घाटनं महत्त्वपूर्णम् अस्ति, कारणद्वयेन। एकं, एतत् सोमरसेट् प्रति कम्पनीयाः प्रतिबद्धतां रेखांकयति। यथा विन्सेन्ट् डी रिवाज् मम कृते अवदत्, ते स्कॉट्लैण्ड्, सफोक्, दक्षिणपूर्वदेशेभ्यः च कर्मचारिणः आनेतुं इच्छन्ति यत् ते केनिंग्टननगरे परमाणुप्रौद्योगिकीम् अधीतवन्तः। इदमपि महत्त्वपूर्णं यतोहि एतत् दर्शयति यत् ईडीएफ कियत् आत्मविश्वासयुक्तः आसीत् यत् हिन्क्ले सी अनुमोदितः भविष्यति। विन्सेन्ट् डी रिवाज् इत्यनेन चतुर्वर्षपूर्वं बहुकोटिपाउण्ड्-भारस्य केन्द्रस्य अनुमोदनं कृतम्, ततः पूर्वं हिङ्क्ले सी इत्यस्य योजनायाः अनुमतिः अपि आसीत् । सः जानाति स्म यत् बाधाः सन्ति, परन्तु तत् अग्रे गमिष्यति इति सः कदापि न शङ्कितवान् । अधुना अस्मान् कथ्यते यत् हिन्क्ले सी इत्यस्य अन्तिमः निवेशनिर्णयः, सर्वथा अन्तिमः हरितप्रकाशः, क्रिसमसस्य पूर्वं आगमिष्यति। तस्य निर्णयस्य विषये डी रिवाज् महोदयः स्पष्टतया निद्रां नष्टं करोति। कैनिङ्ग्टन-न्यायालयः अपि पूर्वं बालकानां कृते कैथोलिक-औद्योगिकविद्यालयः, कृषिमहाविद्यालयः च आसीत् । गतमासे ईडीएफ एनर्जी इत्यनेन चीनीयराज्यसञ्चालित ऊर्जासंस्थायाः चीन जनरल् न्यूक्लियर पावर कार्पोरेशन (सीजीएन) इत्यनेन सह हिन्क्ले प्वाइण्ट् इत्यत्र परमाणुविद्युत्संस्थानस्य निवेशस्य स्तरस्य विषये सम्झौता कृता इति पुष्टिः कृता। यद्यपि CGN इत्यनेन पुष्टिः कृता यत् सः व्ययस्य प्रति £6bn दास्यति तथापि EDF इत्यनेन अद्यापि स्वस्य अन्तिमनिवेशनिर्णयः न घोषितः। एकदा एतस्य पुष्टिः जातः चेत् परमाणुनिर्माणं अग्रे गमिष्यति परन्तु परियोजनायाः दीर्घकालं यावत् विलम्बस्य कारणात् प्रारम्भे योजनानुसारं २०२३ तमे वर्षे संयंत्रं विद्युत् उत्पादनं न करिष्यति परमाणुविरोधी अभियानकाः वदन्ति यत् परमाणुनिर्माणसौदान्तरस्य मूल्यं अधिकम् अस्ति, तस्य परिणामेण उपभोक्तृणां विद्युत्बिलानि अधिकानि भविष्यन्ति। परमाणुशक्तिः असुरक्षिता अस्थायिनी च इति अपि वदन्ति” इति ।",सोमरसेट्-नगरे १२ शताब्द्याः बेनेडिक्टिन्-ननरी-गृहं ऊर्जा-संस्थायाः ईडीएफ-एनर्जी-इत्यस्य नूतनप्रशिक्षणकेन्द्ररूपेण उद्घाटितम् अस्ति । """शुक्रवासरे सायं पीटरबरोनगरस्य सेण्ट्रल् पार्क् इत्यस्मिन् विवादे लिथुआनियादेशस्य विद्यालयस्य बालिका क्षतम् अभवत्।"" पीटरबरो टेलिग्राफ् इति पत्रिकायाः समाचारः अस्ति यत् तस्याः माता स्वस्य फेसबुक् पृष्ठे चलच्चित्रं स्थापितवती यत् एतत् चलच्चित्रं कः उत्तरदायी इति ज्ञातुं शक्नोति। ६८०,००० तः अधिकवारं दृष्टम् अस्ति । पुलिसेन उक्तं यत् तेभ्यः युद्धस्य सूचना प्राप्ता, ते अन्वेषणं कुर्वन्ति। आक्रमणपीडिता बीबीसी इत्यस्मै अवदत् यत् सः समूहः तया सह युद्धं कर्तुम् इच्छति यतः ते मन्यन्ते यत् सा विद्यालये तेषु केभ्यः अपि """"चीकी"""" अस्ति इति। केम्ब्रिजशायरतः अधिकानि वार्तानि प्राप्तुं अत्र क्लिक् कुर्वन्तु सा उद्यानं गच्छन् """"प्रायः २० वा २५ वा बालिकानां समूहेन"""" स्थापिता आसीत् । सा अवदत्- """"ते अवदन् - 'वयं अकारणम् अत्र न आगताः, युद्धाय आगताः' इति।"" """"अहं भीता आसीत्... परन्तु अहं मन्ये अहं सुस्थः अस्मि"""" इति सा अपि अवदत् । अस्य विवादस्य भिडियायां बालिकायाः भूमौ धक्काय पुनः पुनः पादप्रहारः कृतः इति दृश्यते । तस्याः मातुः इलोना इलोनिउक् इत्यस्मै प्रेषितम्, सा सामाजिकमाध्यमेषु तत् प्रकाशितवती । तस्मिन् पोस्ट् मध्ये उक्तं यत् """"अद्य सेण्ट्रल् पार्क् इत्यत्र मम कन्या बहुभिः बालिकैः ताडितः अभवत्। कदाचित् कश्चन जानाति यत् ते के सन्ति? """"अहं मन्ये यत् मातापितरौ स्वबालकानाम् अवलोकनं कुर्वन्तु - सा केवलम् एकः एव आसीत् ते च तस्याः उपरि २० वर्षीयाः आसन्।"""" केम्ब्रिजशायरपुलिसः अवदत् यत् एषः विवादः २०:०० तः २१:०० वादनपर्यन्तं BST मध्ये अभवत्।""",एकया माता फेसबुक् मध्ये स्वस्य १४ वर्षीयायाः कन्यायाः उपरि प्रायः २० बालिकानां समूहेन आक्रमणस्य भिडियो प्रकाशितवती अस्ति। "पौराणिकस्य तारकस्य डेनिस हॉपरस्य अभिनेतापुत्रस्य आरोपः अस्ति यत् सः १५ वर्षीयायाः बालिकायाः उपरि 'कास्टिंग् काउच्' इत्यस्य फोटोशूट् इत्यस्य प्रतिज्ञां कृत्वा स्वगृहं प्रति प्रलोभयित्वा बलात्कारं कृतवान्। अज्ञात बालिका हेनरी हॉपर इत्यस्य उपरि 'कोटि-कोटि-रूप्यकाणां' क्षतिपूर्तिं कर्तुं मुकदमान् कुर्वती अस्ति यत् सः २०११ तमस्य वर्षस्य एप्रिल-मासे मादकद्रव्यैः मद्यैः च प्लायिंग् कृत्वा तस्याः उपरि अनेकवारं आक्रमणं कृतवान् इति कथ्यते ।किशोरायाः नूतनः वकीलः जेफ् हरमनः सोमवासरे मेल-ऑन्लाइन्-सञ्चारमाध्यमेन दावान् अकरोत् यत् हॉपरः व्यापारं कृतवान् परस्परमित्रमाध्यमेन फेसबुक्-माध्यमेन युगलं मिलित्वा स्वगृहं गन्तुं प्रत्यययितुं तस्य पितुः प्रसिद्धिः । पारिवारिकसम्बन्धः : हेनरी हॉपरः, वामभागे, स्वर्गीयस्य अभिनेता डेनिस् हॉपरस्य पुत्रः, दक्षिणतः, २००८ तमे वर्षे एकत्र दृष्टः । गतवर्षे प्रारम्भे एव मुकदमा दाखिलस्य मुकदमस्य कार्यभारं हरमनमहोदयः स्वीकुर्वन् अस्ति, अद्यापि सः विवादं न गतः। 'सः अवदत्, ""भवतः छायाचित्रं गृह्णामः"" तथा च सः तां द्रष्टुं प्रलोभयितुं तस्य उपयोगं कृतवान्' इति हरमनमहोदयः मेलऑनलाइन् इत्यस्मै आरोपं कृतवान् । तदानीन्तनः २० वर्षीयः हॉपरः तस्याः मॉडलिंग्-चित्रं ग्रहीतुं प्रतिज्ञां कृतवान्, तस्याः साहाय्यार्थं स्वस्य प्रसिद्धेः उपयोगं कर्तुं च हरमनमहोदयः दावान् अकरोत् । इदानीं १७ वर्षीयः बालिका २०११ तमे वर्षे परस्परमित्रद्वारा फेसबुक्-माध्यमेन हॉपर-महोदयेन सह मिलितवती ।श्री हरमनः अवदत् यत् एतत् क्लासिकम् अस्ति । 'casting couch' घोटाला यस्य उपयोगः सम्पूर्णे हॉलीवुड् मध्ये लोभार्थं भवति . अशङ्किताः बालिकाः युवतयः च यौनसम्बन्धे। हेनरी हॉपरस्य एजेण्टः मेलऑनलाइन् इत्यनेन पृष्टे अभिनेतुः सम्मुखे यत् किमपि आरोपं वर्तते तस्य विषये टिप्पणीं कर्तुं न अस्वीकृतवान् । Up and coming: हेनरी 2011 तमे वर्षे 'Restless' इति चलच्चित्रस्य कृते स्वस्य costar Mia Wasikowska इत्यनेन सह दृश्यते After meeting online, the lawsuit . आरोपयति, तथ्यस्य अभावे अपि द्वौ आगत्य आगत्य सन्देशं प्रेषयितुं आरब्धवन्तौ . यत् सः तस्याः अपेक्षया पञ्चवर्षेभ्यः ज्येष्ठः आसीत्। हरमनमहोदयः कथयति यत् इलेक्ट्रॉनिकरूपेण संवादं कृत्वा . अन्ते ते हॉपरस्य गृहे मिलितुं सहमताः अभवन् । सः . बालिकां उद्धृत्य २०११ तमस्य वर्षस्य एप्रिलमासे स्वगृहं प्रति वाहयति ।यदा सा आगता तदा सः तस्याः अनिर्दिष्टं 'अ-मादकद्रव्यं' औषधं मद्यं च दत्तवान्, तदा एव यौन-अत्याचारः अभवत् 'उपरि । प्रायः अग्रिमेषु १० मासेषु, अधिकानि घटनानि अभवन् येषु Hopper . पुनः जेन् डो स्वगृहम् आनयत्, तां मादकद्रव्याणि च सज्जीकृतवान्, . मद्यपानं कृतवान्, ततः तां बलात्कृतवान्' इति वकिलः प्रेसविज्ञप्तौ अवदत् । 'एतानि । हॉपर इत्यस्य यौनफेसबुकसन्देशद्वारा मुठभेडाः आरब्धाः आसन् | जेन् डो इत्यस्मै । एतेषु यौनसन्देशेषु अन्येषु विषयेषु एकः . अनुरोधं कुर्वन्तु यत् जेन् डो तस्मै तस्याः छायाचित्रं प्रेषयतु येन सा “तस्य प्रसन्नतां कर्तुं शक्नोति . दूरतः” इति; तथा “स्कूल गर्ल् वाइब्” इत्यस्मिन् भवितुं यदा “doin the nasty” with Jane Doe.' श्री हरमनः अवदत् यत् तस्य ग्राहकः निवेदितवान् . पुलिसं प्रति आरोपः, परन्तु अन्वेषणं मुक्तं वर्तते इति च . हॉपरस्य विरुद्धं कदापि अपराधस्य आरोपः न कृतः । दावाः : बालिका कथयति यत् सा १५ वर्षीयः आसीत् यदा तदानीन्तनः २० वर्षीयः हेनरी इत्यनेन पुनः पुनः बलात्कारः कृतः (हेन्री २००९ तमे वर्षे स्वपित्रा सह अत्र दृष्टः) किशोरी कथयति यत् आक्रमणानन्तरं तस्याः जीवनं 'विच्छिन्नम्' अभवत् सा मित्राणि त्यक्त्वा चिकित्सालयं स्थापयितुं प्रवृत्ता अभवत् | मानसिकस्वास्थ्यविषयेषु अनेकवारं। एतदपि हर्मन् महोदयः कथयति यत् सा पुनः हॉपरस्य गृहं गत्वा तस्य सह यौनसम्बन्धं स्थापयति स्म । 'सः तया सह सम्पर्कं कुर्वन् अस्ति तथा च किञ्चित्कालं यावत्, तस्याः किमपि नासीत् - एतत् एव तस्याः आसीत्' इति सः अवदत्। हरमनमहोदयः अवदत् यत् सा 'अनुपालकः . victim' at that point - but maintains हॉपर तस्याः लाभं गृह्णाति स्म . भंगुर मानसिक अवस्था। किशोरस्य मानसिक-भावनात्मक-समस्याः अद्यपर्यन्तं निरन्तरं भवन्ति इति सः अपि अवदत् । हेनरी हॉपरः एकः अभिनेता अस्ति यः 'ट्री आफ् लाइफ्' तथा गस् वैन् सैण्ट् इत्यस्य 'रेस्टलेस्' इति चलच्चित्रेषु २०११ तमे वर्षे अभिनयम् अकरोत् ।तस्य पिता डेनिस् २०१० तमे वर्षे ७४ वर्षे प्रोस्टेट्-कर्क्कट-रोगेण सह युद्धस्य अनन्तरं मृतः सः इजी राइडर, एपोकैलिप्स् नाउ, ब्लू वेल्वेट् इत्यादीनां पंथशास्त्रीयगीतानां कृते प्रसिद्धः आसीत् । हेनरी इत्यस्य माता कैथरीन लानासा डेनिस् हॉपर इत्यस्य चतुर्थी पत्नी आसीत् ।","""एकस्मिन् मुकदमे आरोपः अस्ति यत् हेनरी हॉपरः '१५ वर्षीयायाः बालिकायाः मादकद्रव्येण, मद्येन च प्लाय कृत्वा बलात्कारं कृतवान्'।"" अज्ञातबालिकायाः मातुः २२ वर्षीयायाः विरुद्धं मुकदमाः क्रियन्ते . दावाः हॉपरः तां बहुवारं स्वगृहं प्रति मादकद्रव्याणां मद्यस्य च प्रतिज्ञां कृत्वा आमन्त्रितवान् |""" "गैरेथ् बेल् स्थितिनिर्धारणस्य विषये वदति। अधिकविशेषतः अधिकलक्ष्यं प्राप्तुं अधिकवारं उत्तमस्थानेषु प्रवेशस्य विषये। तस्य क्रीडायाः एकः भागः अस्ति यत् सः सुधारयितुम् इच्छति तथा च किं, भवान् पृच्छति, तस्य विषये एतावत् असामान्यं यदा एषः खिलाडी पूर्वमेव रियल मेड्रिड् कृते एतावता लक्ष्याणां विषये चिन्तयति? खैर इदं तथ्यं यत् एषः एव खिलाडयः प्रबन्धकाः एकदा वामपक्षीयः इति गण्यन्ते स्म । एकः खिलाडी, अस्माकं स्मरणं करणीयम्, यः एकदा टोटनहम्-दले स्थानं प्राप्तुं बेनोइट्-अस्सो-एकोट्टो-इत्यनेन सह युद्धं कर्तुं प्रवृत्तः आसीत् । VIDEO: चॅम्पियन्स लीगस्य अन्तिमपक्षस्य पूर्वं गैरेथ् बेल् इत्यस्य वचनं द्रष्टुं अधः स्क्रॉलं कुर्वन्तु . स्वप्नस्य आरम्भः : गैरेथ् बेल् रियल मेड्रिड् -क्लबस्य प्रथम-सीजनस्य कालखण्डे चॅम्पियन्स्-लीग्-विजयस्य आशां कुर्वन् अस्ति । परिभाषितः क्षणः : बेल् बार्सिलोनाविरुद्धं कोपा डेल् रे अन्तिमपक्षे रियलस्य विजयलक्ष्यं कृत्वा उत्सवं करोति . पादयोः अन्वेषणम् : गतग्रीष्मकाले टोटनह्याम्-नगरात् £85million -रूप्यकाणां स्थानान्तरणस्य अनन्तरं बेल् प्रकाशितः अस्ति . हैरी रेडनप् इत्यनेन तस्य मूल्यं दृष्टं यत् सः तं अधिकं अग्रे धकेलितवान्, अन्ततः तं वामपक्षे नियोजितवान्, प्रतिभां च मुक्तवान् यत् चॅम्पियन्स् लीगं तूफानेन गृहीतवान् २४ वर्षीयः अधुना शनिवासरे यूरोपीयकपस्य अन्तिमपक्षे क्रीडितुं सज्जः अस्ति, यदा कार्लो एन्चेलोट्टी इत्यस्य टीमः लिस्बन्-नगरे एट्लेटिको-मैड्रिड्-क्लबस्य सामनां करिष्यति । स्पेनदेशम् आगत्य सः ‘द कैनन्’ इति नामकरणं प्राप्तवान्, तस्य लक्ष्याणां कदाचित् अद्भुतं स्वरूपं गृह्णाति इति उपनाम अस्ति । परन्तु अस्य प्रेक्षकस्य कृते ऋतुस्य २० तमे वर्षात् अधिकं दृश्यमानं कोऽपि न अभवत्; यत् गोलं बार्सिलोना-विरुद्धं कोपा-डेल्-रे-क्रीडां सुरक्षितं कृतवान् । वयं जानीमः यत् बेल् द्रुतगतिः अस्ति। परन्तु बार्सा-रक्षकेन तं स्पर्शं कृत्वा मार्क बार्ट्रा इत्यस्य अतीते नेतुम् सः यत् विस्फोटं सङ्गृहीतवान् तस्मात् अपेक्षया कस्मिन् अपि मैदाने शुद्धगतेः अधिकं प्रभावशालिनीं प्रदर्शनं स्मर्तुं कठिनम्। सः लक्ष्यः विदेशे बेल्-महोदयस्य प्रथमस्य ऋतुस्य परिभाषा-क्षणः इति दृश्यते । ‘मया वेल्स-देशस्य कृते अपि एतादृशं लक्ष्यं कृतम् भवतु षट् सप्ताहपूर्वम्’ इति ईए-स्पोर्ट्स् २०१४ फीफा-विश्वकप-ब्राजील्-कार्यक्रमे वदन् बेल् अवदत् । ‘अहं केवलं कन्दुकस्य विषये एव केन्द्रितः आसम् किन्तु यदि अहं कस्यचित् सह स्प्रिन्ट्-क्रीडायां अस्मि तर्हि अहं स्वयमेव आडम्बरं करोमि। गोलं कर्तुं महत् आसीत्। ऋतुस्य प्रथमं ट्राफीं प्राप्तुं महत्त्वपूर्णम् आसीत् । अस्मान् बहु विश्वासं दत्तवान् ।’ एषः शान्तः आत्मविश्वासः यः बेलस्य सफलतायाः मूलं दृश्यते । एकः आत्मविश्वासः यः सः स्वस्य पदयात्रायां मैड्रिड्-नगरं गन्तुं समर्थः अभवत् । पलायने : बेल् बायर्न-विङ्गर-फ्रैङ्क-रिबेरी-इत्यस्मात् दूरं लङ्घयति Allianz Arena -इत्यत्र । तारा पुरुषः : वेल्सस्य विङ्गरः बेल् ईए स्पोर्ट्स् इत्यस्य आधिकारिकः २०१४ ब्राजीलविश्वकपक्रीडायां दृश्यते . सिल्वरवेयरः - बेल् स्पर्स्-क्लबस्य पूर्वसहयोगिनः लुका मोड्रिक् इत्यनेन सह स्वस्य करियरस्य प्रथमं ट्राफीं आनन्दयति । यदा सः आगतः तदा सः क्रिस्टियानो रोनाल्डो इत्यस्य पार्श्वे कथं कार्यं कर्तुं शक्नोति इति विषये बहु किमपि कृतम् । आङ्ग्लपदकक्रीडायां उत्तमः क्रीडकः विश्वस्य उत्तमक्रीडकेन सह सामञ्जस्यं कृत्वा विद्यमानः भवितुम् अर्हति वा इति। परन्तु बेल् रोनाल्डो इत्यस्य श्रेयः ददाति यत् तस्य कारणं यत् तस्य एतादृशः सुचारुः संक्रमणः अभवत् । ‘क्रिस्टियानो अतीव समर्थकः अभवत्’ इति बेल् अवदत् । ‘प्रथमदिनात् अहं प्रविष्टवान् सः मम कृते तत्र अस्ति। प्रथमदिने सः मम जीवनस्य उत्तमक्षेत्राणां, तत्सदृशानां च विषये सल्लाहं दत्तवान् । ‘वयं बहु वदामः; मैदानस्य अन्तः बहिः च उत्तमः सम्बन्धः भवतु। अहं तस्मात् सर्वं किञ्चित् ज्ञातवान् । यथा सः क्रीडति, कतिपयेषु स्थानेषु आत्मानं प्राप्नोति च; it’s a chance to learn off one of the best players in the world इति विश्वस्य एकस्य उत्तमस्य क्रीडकस्य विषये ज्ञातुं अवसरः अस्ति । आशास्ति, तत् मम क्रीडकत्वेन सुधारं करिष्यति।’ अस्मिन् एव सन्दर्भे सः तस्य क्षेत्रस्य उल्लेखं करोति यत्र सः मन्यते यत् तस्य उन्नतिः आवश्यकी अस्ति — गोलानि ‘न मन्ये किमपि विशिष्टं नास्ति’ इति सः अवदत् । ‘इदं अधिकं मम सर्वाङ्गक्रीडा, स्थिति-विषये। मया अधिकेषु गोल-स्कोरिंग्-स्थानेषु स्वं प्राप्तुं आवश्यकम्। प्रभावशाली : बेल् स्वीकुर्वति यत् सः क्रिस्टियानो रोनाल्डो इत्यस्मात् 'सर्वस्य किञ्चित्' शिक्षते . मिलन: बेल् कथयति यत् रोनाल्डो इत्यनेन सह तस्य सम्बन्धः मैदानस्य अन्तः अपि च मैदानात् बहिः च प्रफुल्लितः अस्ति . प्रशंसकानां प्रियः : बेल् प्रथमे सत्रे १५ लालिगा-गोलानि कृत्वा मैड्रिड्-प्रशंसकानां कृते स्वं प्रियं कृतवान् अस्ति । ‘प्रतिवर्षं अहं सुधारं कर्तुं प्रयतन्ते तथा च अहं मनसि वदामि यत् यदि अहं परिश्रमं कुर्वन् अस्मि तर्हि अहं सुदृढः भविष्यामि।’ ला डेसिमा — मैड्रिड्-नगरस्य १० तमः यूरोपीय-कपः — विजयी दलस्य भागः भवितुम् विशेषः भविष्यति ‘तस्य विजयः स्वप्नः एव स्यात्’ इति बेल् अवदत् । क्रीडाङ्गणे सफलतायाः अपेक्षया फुटबॉलक्रीडकस्य अधिकं निश्चिन्तः किमपि न भवति । यथा बेल् अवदत्- ‘मैड्रिड्-नगरं गन्तुं समयः सम्यक् आसीत् । अहं यथार्थतया प्रसन्नः अस्मि यत् अहं तत् कृतवान्। अहं सर्वं आलिंगयितुं प्रयतमानोऽस्मि, सवारीं भोक्तुं प्रयतमानोऽस्मि। न केवलं केचन मित्राणि अपि तु केचन परिवाराः अपि भवितुं महत्त्वपूर्णम् आसीत् । मम परितः महत् दलं प्राप्तम् अस्ति। ‘मम क्षमतायां मम सर्वदा विश्वासः आसीत् तथा च वयम् अधुना १० तमे उपाधिं अनुसृत्य स्मः इति तथ्यं, अस्माकं नगरप्रतिद्वन्द्वीनां विरुद्धं, अतीव रोमाञ्चकारी अस्ति। ‘मैड्रिड्-नगरे तस्य विषये वास्तविकः गूञ्जः अस्ति । इदं सर्वोत्तमसमये फुटबॉल उन्मत्तं किन्तु तत्र वास्तविकः प्रत्याशाभावः अस्ति।’ EA SPORTS 2014 FIFA World Cup is OUT NOW on Xbox 360 and PS3. Gareth Bale इत्यस्य विश्वकपस्वप्नं अत्र पश्यन्तु . ईए स्पोर्ट्स्' २०१४ फीफा विश्वकप ब्राजील .","""चैम्पियन्स् लीग् अन्तिमपक्षे रियल मेड्रिड् प्रतिद्वन्द्वी एट्लेटिको मैड्रिड् इत्यस्य सामनां करिष्यति ."" बेल् 'ला डेसिमा' - रियलस्य १०तमं यूरोपीयकपं जितुम् आशास्ति । वेल्स्-देशस्य अयं खिलाडी सङ्गणकस्य सहचरस्य क्रिस्टियानो रोनाल्डो इत्यस्य प्रभावं श्रद्धांजलिम् अयच्छति .""" """एतत् पटलं स्ट्रीमिंग्-अभिलेखं भङ्गं कृतवान्, यूके-देशे एकस्य कृते प्रथमसप्ताहस्य सर्वाधिक-स्ट्रीम-प्रवाहं २.०३m-क्रीडाभिः सह अर्जितवान् ।"" इण्डी-समूहः द मक्काबीस्-समूहः मार्क्स् टु प्रोव् इट् इति प्रथमक्रमाङ्कस्य एल्बम्-इत्यनेन स्कोरं कृतवान्, यत् लियान् ला हावासस्य ब्लड्-इत्यस्मात् केवलं १३०० प्रतिकृतयः अग्रे अस्ति । गतसप्ताहस्य समाप्तेः अनन्तरं सिल्ला ब्ल्याक् इत्यस्याः मृत्योः अनन्तरं एल्बमस्य शीर्ष ४० चार्ट् मध्ये प्रवेशः अभवत् । द वेरी बेस्ट् आफ् सिल्ला ब्ल्याक् १४ स्थाने अद्यपर्यन्तं सर्वोच्चस्थानं प्राप्तवान्, तस्याः पूर्वस्य प्रथमक्रमाङ्कस्य एकलगीतं एनीओन् हू हैड् ए हार्ट् अपि ४१ स्थाने एकलचार्टे प्रविष्टवती, ५१ वर्षेषु सर्वोच्चं चार्टस्थानं सुरक्षितवती ड्रैग् मी डाउन इति ज़ेन मलिकस्य प्रस्थानानन्तरं चतुर्णां रूपेण वन डायरेक्शन् इत्यस्य प्रथमं एकलम् अस्ति । तस्य विमोचनं तेषां प्रशंसकानां कृते आश्चर्यं जातम् ये नूतनं एकलगीतं न अपेक्षितवन्तः आसन्, आधिकारिकचार्ट्स् कम्पनीयाः अनुसारं केल्विन् हैरिस् एण्ड् डिसिप्ल्स् इत्यस्य हाउ डीप् इज् योर् लव् इति चलच्चित्रं षड्भ्यः द्वौ यावत् आरोहितम् अस्ति तथा च गतसप्ताहे प्रथमक्रमाङ्कस्य ब्ल्याक् मैजिक् बाइ लिटिल् मिक्स इत्यस्य कृते त्रयः यावत् पतितः। शीर्षपञ्चकं लॉस्ट् फ्रीक्वेंसीजस्य Are You With Me इति चतुर्णां स्थाने, Years & Years' Shine इति पञ्चसु च गोलरूपेण गोलम् अभवत् । मक्काबीजः स्वस्य प्रथमक्रमाङ्कस्य एल्बम्-स्थानं प्रायः त्यक्तवन्तः, यतः ते सप्ताहं यावत् ला हावास्-इत्यनेन सह युद्धं कृतवन्तः । Marks To Prove इदं केवलं १३०० संयुक्तचार्टविक्रयेण अग्रे सप्ताहं समाप्तवान् । """"अस्माकं चतुर्थः एल्बम् अस्मान् प्रथमं नम्बरं दत्तवान् इति वयं बहु गर्विताः स्मः"""" इति गिटारवादकः फेलिक्स व्हाइट् आधिकारिकचार्ट्स् कम्पनीं प्रति अवदत् । यूके Top 40 एकलचित्रं पश्यन्तु यूके शीर्ष ४० एल्बमानां चार्टं पश्यन्तु BBC Radio 1 इत्यस्य आधिकारिकः चार्ट् शो ग्रेग् जेम्स् इत्यनेन सह आधिकारिकं चार्टं प्रतिशुक्रवासरे १६:०० BST तः प्रसारितं भवति।""",वन डायरेक्शन् इत्यनेन स्वस्य नूतनेन एकलगीतेन Drag Me Down इति चलच्चित्रेण यूके-एकलगीतानां चार्टे शीर्षस्थानं प्राप्तम् अस्ति । "एकादशबालानां माता कथयति यत् सा कथं टीवी-वृत्तचित्रेण दुर्निरूपिता इति अनुभवति यतः सा स्वपत्न्या सह पब-गन्तुकाः इति चित्रितौ ये टेकअवे-भोजने निवसन्ति। सुण्डर्लैण्ड्-नगरस्य अमाण्डा, टोनी एलन् च चैनल् ४ कार्यक्रमे '१६ किड्स् एण्ड् काउण्टिङ्ग्' इत्यस्मिन् अभिनयं कृतवन्तौ, यस्मिन् बृहत्परिवारानाम् जीवनं प्रकाशितम् अस्ति । अष्टमासान् यावत् निर्माणकम्पनी लायन् टेलिविजन इत्यनेन सह चलच्चित्रं कृत्वा पूर्वसहायिकानर्सः ४२ वर्षीयः अमाण्डा अद्यैव यदा कार्यक्रमः प्रसारितः तदा स्तब्धा अभवत् चित्रे (L-R) जेम्स्, १३, आइसोबेल्, ४, केटी, १६, शार्लोट्, ८, मम् अमाण्डा, ४२ थॉमस सह, १५ mths, टोनी, ४६ लेसी सह, २, अबीगेल, १०, लौरा, १८, लिली, ५ तथा डैनियल सेल्वे, 19 . सा अवदत्- 'ते अस्मान् अगस्तमासे अवकाशदिने, अधः च सीबर्न्-समुद्रतटे अभिलेखितवन्तः,' 'चालकदलः दिवसान् यावत् उपरि आगत्य अस्मान् विद्यालयस्य धावनं कुर्वन्, अहं च भोजनं पचन् चलच्चित्रं गृह्णाति स्म। 'ततः यदा सम्पादितं तदा केवलं अस्मान् स्थानीयपब-स्थाने एव दर्शितम् - यत् वयं अस्माकं स्थानीयं न वदामः - टेकअवे-भोजनं मोजा-क्रयणं च' 'ते अवदन् यत् वेलकम्-मद्याः अस्माकं प्रियं स्थलम् अस्ति, परन्तु अस्माभिः अपि न कृतम् been going in that long यतोहि वयं केवलं कतिपयेभ्यः मासेभ्यः पूर्वमेव अत्र आगताः। 'मया कदापि न उक्तं यत् एतत् मम प्रियं स्थलम् अस्ति, वयं च बहु बहिः अपि न गच्छामः।' अमाण्डा, यस्याः प्रथमविवाहात् षट् बालकाः सन्ति, सप्तवर्षेभ्यः पञ्चतः द्वितीयः पतिः च टोनी, गतमङ्गलवासरे वृत्तचित्रे तेषां नगरं दुर्प्रकाशे चित्रितम् अस्ति तथा च तेषां वास्तविकजीवनं न प्रतिबिम्बयति इति चलच्चित्रस्य क्षणेषु केन्द्रितम्। अमाण्डा अवदत्- 'मया चिन्तितम् यत् एतेन ज्ञास्यति यत् वयं विशालपरिवारस्य सामना कियत् सम्यक् कुर्मः, अस्माकं बालकाः कियत् सुव्यवहारं कुर्वन्ति च।' 'मम मित्राणि अवदन् यत् अवकाशदिनेषु अस्मान् दृष्ट्वा वयं कथं प्रबन्धयामः इति अधिकं रोचकं स्यात्।' अमाण्डा, प्रथमविवाहात् षट् बालकाः सन्ति, पञ्च द्वितीयपर्यन्तं च . सप्तवर्षीयः पतिः, टोनी यः तया सह वृत्तचित्रे दृश्यते स्म . 'अहं मन्ये यत् ते टोनी इत्यस्य अन्यस्य शिशुस्य विषये मां पृष्टवन्तः इति श्रुतवन्तः, तस्मिन् च समग्रं कार्यक्रमं हुक् कृतवन्तः।' 'ते मयि तत् निर्णयं कर्तुं केन्द्रीकृतवन्तः - अहम् अधुना अन्यस्य कृते प्रयासं करिष्यामि इति निश्चयं कृतवान् - मम १६ वर्षीयः पुत्री केटी च मां न इच्छति इति वदन्। 'मम १८ वर्षीयः लौरा, या स्वस्य मंगेतरेण डैनियल सेल्वे इत्यनेन सह शो मध्ये आसीत्, सा मम बालकाः मम अन्यं प्राप्तुम् इच्छन्ति इति वक्तुं कूर्दितवती, परन्तु ते तत् कटितवन्तः, सा च यथार्थतया क्लिष्टा अभवत्। 'ते अवदन् यत् एतत् दैनन्दिनजीवनस्य विषये हृदयस्पर्शी वृत्तचित्रं भविष्यति, अहं न मन्ये यत् एतत् सर्वथा एवम् आसीत्।' 'वयं चैनल् ४ इत्यस्मै किमपि न उक्तवन्तः, परन्तु अहं टोनी च परस्परं उक्तवन्तौ यत् पुनः तस्मिन् न भविष्यामः इति वयं न मन्यामहे।' यदा सम्पर्कः कृतः तदा चैनल् ४ इत्यस्य प्रवक्ता अवदत् यत् - 'एतत् वृत्तचित्रं परिवारेण सह चलच्चित्रनिर्माणकाले कार्यक्रमनिर्मातारः किं अनुभवन्ति स्म इति न्यायपूर्णं सटीकं च चित्रणम् अस्ति। 'परिवारः प्रसारणात् पूर्वं चलच्चित्रं दृष्ट्वा तया प्रसन्नः इति अवदत्।'","""एलन्-परिवारः चैनल् ४ इत्यस्य '१६ किड्स् एण्ड् काउण्टिङ्ग्' इति कार्यक्रमे अभिनयम् अकरोत् । अमाण्डा प्रथमविवाहात् ६ बालकाः सन्ति, द्वितीयपतिः टोनी इत्यस्मै ५ बालकाः सन्ति । कथयतु यत् ते गतसप्ताहस्य शो मध्ये कथं चित्रिताः इति दृष्ट्वा स्तब्धाः अभवन् . 'ते अवदन् यत् एतत् प्रतिदिनं जीवनस्य विषये हृदयं तापयति इति वृत्तचित्रं भविष्यति'"" इति।" """सदस्याः वदन्ति यत् ते चतुर्-खण्डरूपेण निरन्तरं करिष्यन्ति यतः ज़ेन मलिकः गतसप्ताहे """"सामान्य-२२ वर्षीयः इव जीवितुं"" समूहं त्यक्त्वा गच्छति इति घोषितवान् तस्य प्रस्थानस्य अनन्तरं ट्विट्टर्, इन्स्टाग्राम, फेसबुक् इत्यत्र वन डायरेक्शन् इत्यस्य विच्छेदः भविष्यति इति अफवाः अभवन् । परन्तु लियाम पेन् प्रशंसकान् धन्यवादं दत्तवान् यत् ते समूहेन सह अटन्ति """"समाप्तं न मन्यन्ते"""" इति । सः ट्वीट् कृतवान् यत् """"अहं बहुजनाः अस्मान् स्थातुं धन्यवादं ददति इति द्रष्टुं शक्नोमि किन्तु भवतः अत्र वास्तविकनायकाः धन्यवादाः यत् एतत् समाप्तं न मन्यन्ते।"""" अयं समूहः स्वस्य On the Road Again इति भ्रमणं निरन्तरं कृतवान्, दक्षिण आफ्रिकादेशे च संगीतसङ्गीतं वादयति । ते जूनमासस्य ५, ६ च दिनाङ्के कार्डिफ्-नगरस्य मिलेनियम-क्रीडाङ्गणे क्रीडित्वा भ्रमणस्य यूरोपीय-पदस्य आरम्भं कुर्वन्ति । ज़ेन मलिकः गतसप्ताहे यूके-देशं प्रति उड्डीय गत्वा """"तनावेन सह हस्ताक्षरं कृतवान्"""" इति समूहं त्यक्तवान् । सः स्वस्य २१ वर्षीयायाः मङ्गलकारिणः पेरी एडवर्डस् इत्यस्याः वञ्चनं कृतवान् इति समाचारानां अनन्तरम् एव । सः द सन इत्यस्मै अवदत् यत् सः समूहस्य प्रशंसकानां कृते """"दुःखितः"""" अस्ति तथा च सः अवदत् यत् तस्य पूर्वसहकारिणां च मध्ये दुष्टं रक्तं नास्ति, येषां विषये सः अवदत् यत् ते """"वास्तवमेव समर्थकाः"" आसन्"" इति इदं चिन्तितम् यत् सः निर्माता नॉटी बॉय इत्यनेन सह एकल-एल्बमस्य कार्यं करोति, यः एमेली साण्डे, चेरिल् कोल्, लियोना लुईस् इत्येतयोः कृते पटलेषु कार्यं कृतवान् अस्ति । ट्विट्टरे @BBCNewsbeat, इन्स्टाग्रामे BBCNewsbeat, यूट्यूबे Radio1Newsbeat च अनुसरणं कुर्वन्तु""।",सामाजिकमाध्यमेषु अफवाः आरब्धाः अपि वन डायरेक्शन् विभाजनस्य मार्गे नास्ति। "तस्याः शिल्पानि काष्ठानि भवेयुः, परन्तु कलाकारस्य स्टेफनी रॉक्नाक् इत्यस्याः सृष्टयः किमपि अपि तु निष्प्राणाः सन्ति यथा एतानि सुन्दरविस्तृतचित्राणि दर्शयन्ति। बाहुयुग्मे नाडीः उत्तिष्ठति इति सायकलयात्रिकात् आरभ्य भयेन विकृतं मुखं यावत् दर्शनस्य प्राध्यापिका अपि रॉक्नाक् कक्षायां व्यस्ता न भवति तदा प्रत्येकं आकृतिं हस्तेन उत्कीर्णं करोति यद्यपि मूलभूतं डिजाइनं पूर्णं कर्तुं केवलं कतिपयान् दिनानि यावत् समयः भवितुं शक्नोति तथापि अधिकविस्तृतकार्यस्य समाप्त्यर्थं किमपि सार्धमासपर्यन्तं समयः भवितुं शक्नोति । मूर्तिकारः स्टेफनी रॉकनाक् कतिपयदिनानि सार्धमासपर्यन्तं कुत्रापि समयं गृह्णाति यत् एतत् इव अद्भुतविस्तृतकाष्ठस्य डिजाइनं निर्माति, यस्य नाम The King इति बासकाष्ठद्वयेन निर्मितं, एकः शरीरस्य, शिरः, मुकुटस्य च कृते, अपरः हस्तस्य कृते, द किङ्ग् न्यूयॉर्कस्य ५ एवेन्यू इत्यत्र साक्सस्य खिडकयोः प्रदर्शितम् आसीत् २००८ तमे वर्षे फरवरीमासे सम्पन्नं एतत् आकृतिं लण्डन्नगरस्य राष्ट्रियचित्रदर्पणालये, पोलैण्डदेशस्य वार्सानगरस्य राष्ट्रिययुद्धसङ्ग्रहालये च प्रदर्शनीभ्यः प्रेरितम् आसीत् अयं खण्डः द क्वीन् इति २०१० तमस्य वर्षस्य अगस्तमासे समाप्तः अभवत्, द किङ्ग् इत्यस्य प्रतिरूपरूपेण परिकल्पितः च । आकृतिः अपि बासकाष्ठात् निर्मितः अस्ति, तस्याः मुकुटं च बहुभिः खण्डैः एकत्र स्लॉट् कृत्वा निर्मितम् अस्ति . तस्याः कार्यं सम्पूर्णे विश्वे प्रदर्शितम् अस्ति, तया डिजाइनं कृतस्य एड्गर एलन पो इत्यस्य प्रतिमा अक्टोबर् मासे अनावरणं कृत्वा बोस्टन्-नगरस्य एड्गर एलन-चतुष्कस्य गौरवं स्थानं प्राप्स्यति पीतलकस्य आकृतिः ४२, १३ देशेभ्यः अन्येषां २६५ प्रविष्टीनां पराजयं कृत्वा आयोगं जित्वा, तथा च इदं दृश्यते यत् पोए इदानीं एव स्वमातापितरौ द्रष्टुं रेलयानात् अवतरत् तस्याः शिल्पानि स्मिथसोनियन-इत्यत्र, ५ तमे एवेन्यू-स्थले साक्-इत्यस्य खिडकयोः, हडसन-नद्याः स्लूप्-इत्यत्र स्थिते मेरिनर्-सङ्ग्रहालये च प्रदर्शितानि सन्ति रॉकनाक् शिल्पस्य विवरणं सम्यक् प्राप्तुं 1,000 घण्टाः यावत् व्यतीतुं शक्नोति, यथा सुकुमाराः पुष्पविन्यासाः ये द क्वीन् इत्यस्य आस्तीनयोः अधः धावन्ति तथा च तस्याः कण्ठे मालाः बाइकर-शिल्पं २००५ तमे वर्षे काष्ठखण्डद्वयेन निर्मितम् आसीत् तथा च द ट्रायथ्लेट् इति त्रिभागीय-आयोगे एकः खण्डः आसीत्, यस्मिन् धावकः तैरकः च आसन् सवारस्य उपरि बाहूः विस्तारस्य स्तरं दर्शयन्ति यत् रॉकनाकस्य कार्ये गच्छति, तस्य नाडयः, स्नायुयुक्ताः मांसपेशीः, कटिघटिका च सर्वे कष्टेन उत्कीर्णाः रॉक्नाक् अल्पवयसा एव कलात्मकः आसीत्, . चित्रकारत्वेन प्रशिक्षणं प्राप्तवती, १९८७ तमे वर्षे रोमनगरं गन्तुं पूर्वं यत्र सा आसीत् . माइकेलएन्जेलो, डोन्टाटेलो, बर्निनी इत्यादिभिः प्रेरितः अभवत् तथा च . तस्य स्थाने शिल्पं कर्तुं । यदा सा शिलाशिल्पिका भवितुम् इच्छति स्म तदा सा प्रथमं काष्ठकार्यं आरब्धवती यतः तस्याः माता काष्ठस्य फर्निचरस्य नवीनीकरणं करोति स्म, तस्याः पिता काष्ठकारः आसीत्, तस्याः पितामहस्य जहाजाङ्गणे काष्ठस्य दुकानं च आसीत् सा सर्वदा शिलाप्रयोगं आरभ्यत इति अभिप्रायं कृतवती, परन्तु 'काष्ठस्य उष्णता, अप्रत्याशितता च' प्रेम्णा पतिता, पुनः कदापि न गता । तरणकः तस्यैव आयोगस्य भागः आसीत् । कार्यस्य विषये वदन्त्याः रॉक्नाक् इत्यनेन उक्तं यत् सा जनान् गतिं गृहीतुं रुचिं लभते, यतः सा पोज-पात्राणि अरुचिकरं पश्यति स्म . तैरकः एकस्मात् काष्ठखण्डात् उत्कीर्णः आसीत्, त्रिभागीयसङ्ग्रहस्य भागः अभवत्, यस्मिन् द राइडरः अपि अन्तर्भवति स्म । तृतीयः भागः The Runner इति विशालः धावकस्य पादः आसीत्, यः अपि बास्वुड् इत्यस्मात् निर्मितः आसीत् । रॉकनाक् वदति यत् तस्याः कला जानी-बुझकर अवगन्तुं सरलं भवति, तथा च बौद्धिकरूपेण जटिलं वा अवधारणात्मकं वा न अपितु दृग्गतरूपेण समृद्धं विस्तृतं च भवितुम् उद्दिश्यते . सुगति . आधुनिक 'अवधारणागत' कलातः दूरं यत् रॉकनाक् वदति यत् प्रायः . अतिजटिलं, सा आकृतयः निर्मातुं लक्ष्यं करोति ये 'तत्कालीनाः च . प्रत्यक्षं; आदर्शतः तेषां वार्तालापं कर्तुं सिद्धान्तस्य आवश्यकता नास्ति।' एकम्‌ । of her commissions, The Triathlete, इत्यस्मिन् त्रयः आकृतयः प्रदर्शिताः यत्र एकः . द्विचक्रिकायाः सवारः, तैरकः च विशालः धावकस्य पादः च त्रयाणां प्रतिनिधित्वं कर्तुं . दौडस्य चरणाः । इत्युपरि । यदा सा कार्यं सृजति स्म, तदा रॉकनाक् इत्यनेन उक्तं यत् सा सृजनं प्राधान्यं ददाति स्म । आकृतयः चलन्ति यथा सा 'पोज्ड्' आकृतयः अरुचिकरं पश्यति स्म। रॉक्नाक् कथयति यत् सा माइकेलएन्जेलो , डोनाटेलो इत्यादिभिः पाषाणस्वामीभ्यः प्रेरिता आसीत् किन्तु तस्याः पिता काष्ठकारः आसीत् , माता च काष्ठस्य फर्निचरस्य मरम्मतं करोति स्म इति कारणतः काष्ठकार्यं कर्तुं चितवती |. रॉक्नाक् अपि स्वप्रतिभानां उपयोगेन काष्ठशिल्पेषु मानवीयभावनानां ग्रहणं करोति । अयं खण्डः केवलं Terrified इति उच्यते, भयेन प्रतिक्षिप्तशिरः विस्तृतनेत्रां स्त्रियं गृह्णाति . Ghastly Nights इति नामकं एतत् ग्रन्थं स्त्रियाः भयं कुण्ठां च गृह्णाति येन सा जागृता भवति .","""स्टेफनी रॉक्नाक् न्यूयॉर्कस्य महाविद्यालये दर्शनशास्त्रस्य प्राध्यापिका अस्ति ."" परन्तु अवकाशसमये सा आश्चर्यजनककाष्ठशिल्पानि हस्तेन उत्कीर्णयति . कार्याणि 1,000 घण्टापर्यन्तं यावत् भवन्ति , पञ्चम एवेन्यू इत्यत्र साक्स इत्यत्र प्रकटितानि च |""" "अस्य शुक्रवासरस्य शो विशेषतया व्याप्तेः विविधः अस्ति : अस्मिन् विज्ञानं, विधिः, जीवविज्ञानं, अभियांत्रिकी, कला च विषयाः सन्ति। भवन्तः श्रोष्यन्ति यत् फिलिपिन्स्-देशस्य एकं नगरं हगुपिट्-तूफानस्य विषये किमर्थं विशेषतया व्याकुलम् अस्ति, अस्मिन् वर्षे फ्लू-टीका पूर्वमात्राणाम् अपेक्षया किमर्थं न्यूनतया प्रभावी इति भवन्तः ज्ञास्यन्ति |. वयं न्यूयॉर्कनगरे एकस्य भव्यन्यायाधिकरणस्य निर्णयस्य अपि आच्छादनं कुर्मः यत् अन्येषु नगरेषु विरोधान् जनयति। अस्मिन् पृष्ठे अद्यतनस्य शो Transcript इति भवन्तः CNN Student News Roll Call इत्यत्र भवितुं अनुरोधं कर्तुं स्थानं च प्राप्नुवन्ति। TRANSCRIPT . अद्यतनस्य CNN Student News कार्यक्रमस्य प्रतिलिपिं प्राप्तुं अत्र क्लिक् कुर्वन्तु। कृपया ज्ञातव्यं यत् यदा विडियो उपलब्धः भवति तदा प्रतिलिपिः प्रकाश्यते इति समयस्य मध्ये विलम्बः भवितुम् अर्हति। साप्ताहिक समाचार प्रश्नोत्तरी . साप्ताहिकसमाचारप्रश्नोत्तरस्य (PDF) मुद्रणयोग्यसंस्करणार्थं अत्र क्लिक् कुर्वन्तु । 1. अमेरिकी-नौसेनायाः प्रथमं जहाजं फ्रीगेट् इति कस्य ऐतिहासिकस्य नगरस्य बन्दरगाहे प्रक्षेपितम्? 2. एड्स-रोगजनकस्य विषाणुस्य संक्षिप्तनाम कः ? 3. विश्व-इतिहासस्य दुष्टतम-परमाणु-दुर्घटनायाः स्थलं यत् परमाणु-संयंत्रं जातम्, तस्य नाम किम् ? 4. जापानदेशे कस्मिन् वर्षे भूकम्पः सुनामी च विश्वस्य द्वितीयतमा परमाणुविपदां जनयति स्म? 5. एनएफएल-दलस्य पञ्च सदस्याः रविवासरे हस्तौ उपरि कृत्वा क्षेत्रं गृहीत्वा विवादं कृतवन्तः? 6. युद्धग्रस्तं मध्यपूर्वीयं कस्मिन् राष्ट्रे भवन्तः अत्यन्तं क्षतिग्रस्तं कोबानीनगरं प्राप्नुयुः? 7. अस्मिन् सप्ताहे नासा-संस्थायाः यत् 370 मिलियन-डॉलर्-मूल्यकं अन्तरिक्ष-कैप्सूलं प्रक्षेपणं कर्तुं निश्चितम् आसीत् तस्य नाम किम्? 8. अद्यैव कः साम्यवादीदेशः यदा स्वमाध्यमेषु यमकप्रयोगे प्रतिबन्धं कृतवान् तदा शीर्षकं कृतवान्? 9. अन्धसाहसिकः एरिक् वेइहेन्मेयरः अद्यैव कायाक-यानेन गतवान् यस्याः अशांतनद्याः नाम वदतु। 10. फिलिपिनोभाषायां ""lash"" इति अर्थः, Hagupit तूफानः किं प्रशान्तद्वीपराष्ट्रं धमकी ददाति? CNN Student News इति पत्रकारानां दलेन निर्मितं यत् शो इत्यस्य निर्माणकाले सामान्यकोरराज्यमानकानि, विभिन्नविषयक्षेत्रेषु राष्ट्रियमानकानि, राज्यमानकानि च विचारयन्ति ROLL CALL इति . अग्रिमे CNN Student News इत्यत्र उल्लेखस्य अवसराय अस्य पृष्ठस्य अधः स्वस्य विद्यालयस्य नाम, शुभंकरः, नगरं, राज्यं च टिप्पणीं कुर्वन्तु। पूर्वप्रदर्शनस्य टिप्पणीभ्यः वयं विद्यालयानां चयनं करिष्यामः। CNN Student News Roll Call इत्यत्र उल्लेखस्य अनुरोधं कर्तुं भवान् शिक्षकः अथवा 13 वर्षाणि वा ततः अधिकः छात्रः भवितुमर्हति! CNN Student News इत्यस्य उपयोगाय धन्यवादः!","""अस्मिन् पृष्ठे Transcript इति शो अन्तर्भवति ."" छात्राणां पठनबोधस्य शब्दावलीयाश्च सहायार्थं प्रतिलेखस्य उपयोगं कुर्वन्तु . पृष्ठस्य अधः CNN Student News इत्यत्र उल्लेखस्य अवसराय टिप्पणीं कुर्वन्तु। CNN Student News Roll Call इत्यत्र उल्लेखस्य अनुरोधं कर्तुं भवान् शिक्षकः अथवा 13 वर्षाणि वा ततः अधिकः छात्रः भवितुमर्हति। साप्ताहिकं न्यूजक्विज् छात्राणां वार्तायां घटनानां ज्ञानस्य परीक्षणं करोति .""" """पुलिस स्कॉटलैण्ड् इत्यनेन उक्तं यत् तेभ्यः लीकस्य विषये """"जागरूकता"""" कृता अस्ति, ते च पृच्छन्ति। साक्षिणां नामानि, कथितस्य बन्दुकप्रहारस्य विवरणं च सामाजिकमाध्यमेषु प्रकाशितम् इति सूचना अस्ति। पुलिस स्कॉटलैण्ड् इत्यनेन उक्तं यत् - """"एडिन्बर्ग्-नगरस्य पुलिसैः सामाजिकमाध्यमेषु प्रकाशितसञ्चारस्य विषये अवगतं कृतम् अस्ति । """"एतत् परितः पूर्णपरिस्थितेः विषये जिज्ञासाः प्रचलन्ति।""""""",तेषां एडिन्बर्ग्-नगरस्य एकस्य प्रकरणस्य सूचनाः फेसबुक्-माध्यमेन प्रकाशिता ततः परं पुलिस अन्वेषणं कुर्वती अस्ति। """स्टीवेन् फ्लिन् इत्यनेन मादकद्रव्यऋणानां परिशोधनार्थं धनं अन्वेष्टुं प्रयत्नरूपेण मैकडायरमिड् पार्कस्य खिडकीं काकदण्डेन बाध्यं उद्घाटितम्।"" न्यायालयेन श्रुतं यत् अलार्मस्य ध्वनिः जातः ततः परं ०२:४० वादने पुलिस-अधिकारिणः क्रीडाङ्गणं आगतवन्तः, परन्तु तत्र प्रवेशः अभवत् इति न अवगतम् । अलमारीषु अन्वेषणं कृत्वा एकः स्वच्छकः अलार्मं उत्थापितवान् । पर्थ-शेरिफ्-न्यायालये कथितं यत् पूर्व-१२० अपराधेषु दोषीत्वं प्राप्तः फ्लिन्-इत्यनेन मैदानस्य द्वारं उद्घाट्य प्रीमियर-लीग्-क्लबस्य मैदानं यावत् पुलिसं न गतः तावत् यावत् भ्रमति स्म यदा स्वच्छकः कतिपयेषु घण्टेषु अनन्तरं आगत्य अवलोकितवान् यत् फ्लिन् अनेकानि अलमारीणि परिभ्रमन् कुञ्जीः, दान-नगदं च चोरितवान् इति तदा एव पूर्ण-अनुसन्धानम् आरब्धम् २९ वर्षीयः फ्लिन् गतवर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के सेण्ट् जॉन्स्टोन्-क्रीडाङ्गणं भित्त्वा कुञ्जीः, २० पाउण्ड्-रूप्यकाणां दानपेटिकां च चोरितवान् इति स्वीकृत्य १६ मासानां कारावासं गतः। राजकोषीयप्रतिनिधिः सु रुटा न्यायालयं न्यवेदयत् यत् """"०२:४० वादने क्रीडाङ्गणस्य अन्तः अलार्म सक्रियीकरणं जातम् आसीत् । """"पुलिसः उपस्थितः भूत्वा भूतलस्य असुरक्षितं खिडकं लक्षितवान् । """"अधिकारिणः मन्यन्ते स्म यत् तत् यदृच्छया उद्घाटितं त्यक्तम् अस्ति, ते च क्रीडाङ्गणं त्यक्तवन्तः।"""" यदा स्वच्छकर्त्री आगता तदा सा अवलोकितवती यत् अलार्मः ध्वनिं करोति स्म, स्वागतस्य पृष्ठतः अलमारी अपि उद्घाटिता आसीत् । पुलिसं आहूय स्वागतक्षेत्रे पङ्कयुक्तानि पदचिह्नानि अधिकारिणः दृष्टवन्तः। रुतामहोदया अवदत्- """"स्वागत-मेजस्य अधः पङ्केन आच्छादितः काक-दण्डः प्राप्तः । """"सीसीटीवी इत्यनेन एतत् क्षेत्रं कवरं कृतम् अस्ति तथा च पुलिसैः तत् दृष्ट्वा अभियुक्तस्य सकारात्मकपरिचयः कृतः।"""" वकीलः डेविड् होम्स् इत्ययं रक्षणं कुर्वन् अवदत् यत् """"सः पुलिसं न्यवेदयत् यत् सः धनं इच्छति इति कारणेन अपराधं कृतवान्। """"येभ्यः जनानां कृते सः औषधं प्राप्तवान् तेभ्यः धनं ऋणी आसीत्।""""""",सेण्ट् जॉन्स्टोन् एफसी इत्यस्य क्रीडाङ्गणं भित्त्वा दानधनं चाबीं च चोरितवान् एकः चोरः १६ मासानां कारावासं प्राप्तवान्। "बैरो-इन्-फरनेस् इत्यत्र स्वस्य शुष्कगोदीतः शनैः शनैः बहिः धारयन्, एषा एस्टुट् वर्गस्य पनडुब्बीषु तृतीया अस्ति या रॉयल नेवी इत्यस्य युद्धक्षमतां २१ शताब्द्यां नेष्यति ९७ मीटर् दीर्घं ७,४०० टन भारयुक्तं परमाणुसञ्चालितं आक्रमणपनडुब्बी आर्टफुल् करदातृभ्यः १ अरब पाउण्ड्-अधिकं व्ययम् अकरोत् किन्तु भगिनीभिः सह शस्त्रभारस्य, चोरी-विषये च नूतनं मानकं निर्धारयति स्पीयरफिश-भारयुक्त-टार्पीडो-टोमाहॉक्-क्रूज-क्षेपणास्त्रयोः सज्जः आर्टफुल्-इत्यस्य डिजाइनः पनडुब्बी-विरोधी-युद्धे शीत-युद्धस्य केन्द्रीकरणात् दूरं 'संयुक्त-सञ्चालने समुद्रीय-योगदानम्' इति अवधारणायाः कृते परिवर्तनं चिह्नयति विडियो कृते अधः स्क्रॉल कुर्वन्तु . आर्टफुल्, तृतीया अत्यन्तं जटिला Astute वर्गस्य पनडुब्बी रॉयल नेवी कृते BAE Systems द्वारा डिजाइनं कृत्वा निर्मितं, प्रथमवारं तस्याः निर्माणभवनस्य बहिः दृश्यते तथ्यानि आँकडाश्च: स्पीयरफिश-टार्पीडो-टोमाहॉक-क्रूज-क्षेपणास्त्रैः सज्जः, आर्टफुल्-इत्यस्य डिजाइनः शीतयुद्धविरोधी पनडुब्बी-युद्धात् दूरं परिवर्तनं चिह्नयति सा यत् टोमाहॉक् क्रूज्-क्षेपणास्त्रं वहति तस्य सटीकता १,२४० माइल-पर्यन्तं व्याप्ते केवलं कतिपयानि मीटर्-पर्यन्तं भवति इति दावाः सन्ति, येन आर्टफुल् विश्वे कुत्रापि भू-सैनिकानाम् समर्थनस्य क्षमताम् अयच्छति ३९,००० तः अधिकाः ध्वनि-टाइल्स् पोतस्य सोनार-हस्ताक्षरं आच्छादयन्ति, अर्थात् सा समुद्रेषु डॉल्फिन-शिशु-शिशुनापेक्षया न्यून-शब्देन स्खलति । तथापि तस्याः सोनारः एतावत् शक्तिशाली इति कथ्यते यत् न्यूयॉर्कनगरस्य बन्दरगाहं त्यक्त्वा गच्छन्तीनां जहाजानां ज्ञापनं ३००० समुद्रीमाइलदूरे स्थितस्य आङ्ग्लचैनलस्य जलस्य अधः श्रवणस्थानात् ज्ञातुं शक्नोति आर्टफुल् इत्यनेन कालमेव प्रथमवारं पादाङ्गुलीः आर्द्राः कृताः, कम्ब्रिया-देशस्य बैरो-इन्-फरनेस्-नगरस्य डेवोन्शायर-डॉक्-हॉल-तः प्रथमवारं निर्गतस्य २४ घण्टाभ्यः अधिकेभ्यः अनन्तरम्। तस्याः आधिकारिकरूपेण गतसप्टेम्बरमासे रॉयल नेवी इत्यस्य प्रथमसमुद्रप्रभुस्य एड्मिरल् सर जार्ज ज़ाम्बेलास् इत्यस्य पत्नी अमाण्डा, लेडी ज़ाम्बेलास् इत्यनेन नामकरणं कृतम् । चोरी: ३९,००० तः अधिकाः ध्वनि-टाइल्स् आर्टफुल् इत्यस्य सोनार्-हस्ताक्षरं मुखमण्डपं कुर्वन्ति, अर्थात् सा समुद्रेषु स्खलनं करिष्यति, शिशु-डॉल्फिन-शिशुस्य अपेक्षया न्यून-कोलाहलेन हन्टरः - तथापि तस्याः सोनारः एतावत् शक्तिशाली अस्ति यत् ३,००० समुद्रीमाइलदूरात् जहाजान् ज्ञातुं शक्नोति - आङ्ग्लचैनलस्य न्यूयॉर्कस्य च दूरस्य समतुल्यम् महत् : ९७ मीटर् दीर्घं ७,४०० टन भारयुक्तं परमाणुसञ्चालितं आक्रमणं पनडुब्बी आर्टफुल् करदातृभ्यः £१billion अधिकं व्ययितवान् अस्ति । बीएई सिस्टम्स् इत्यस्य एस्टुट् कार्यक्रमनिदेशकः स्टुअर्ट गोडेन् अवदत् यत् 'आर्टफुल् इत्यस्य प्रारम्भः एस्टुट् कार्यक्रमे अन्यत् महत्त्वपूर्णं कदमम् अस्ति।' 'पूर्वानुभवानाम् आधारेण वयं तां बैरो-नगरे निर्मितस्य कस्यापि पनडुब्ब्याः निर्माणस्य उन्नततम-स्थितौ प्रक्षेपणं कर्तुं समर्थाः अस्मत् । एतेन अधुना तस्याः समुद्रं प्राप्तुं आवश्यकेषु परीक्षणेषु, आज्ञापनकार्यक्रमेषु च पूर्णतया एकाग्रतां प्राप्तुं शक्नुमः । 'एतादृशप्रमाणस्य पनडुब्ब्याः निर्माणभवनात् जलं प्रति स्थानान्तरणं अतीव आव्हानात्मकम् अस्ति।' इदं सम्बद्धस्य दलस्य अनुभवस्य सावधानीपूर्वकं योजनायाः च प्रमाणं यत् आर्टफुल् इदानीं स्वस्य कार्यक्रमस्य अग्रिमचरणस्य कृते सज्जा अस्ति। 'पनडुब्ब्याः सभागृहात् बहिः गत्वा प्रक्षेपणार्थं सज्जं भवितुं साक्षी भवितुं यथार्थतया प्रेरणादायकं भवति, आर्टफुल् इत्येतत् स्तरं प्राप्तुं ये सहस्राणि भागं गृहीतवन्तः तेषां कृते महत् गौरवस्य स्रोतः च अस्ति।' आर्टफुल् इदानीं . समुद्रपरीक्षणार्थं BAE Systems’ स्थलात् प्रस्थानपूर्वं तस्याः प्रणालीनां सुरक्षां कार्यक्षमतां च सिद्धयितुं जटिलपरीक्षाः। प्राकृतिकनिवासस्थानम् : आर्टफुल् कालमेव प्रथमवारं स्वस्य पादाङ्गुलीः आर्द्रं कृतवती, कम्ब्रिया-देशस्य बैरो-इन्-फरनेस्-नगरस्य डेवोन्शायर-डॉक्-हॉलतः २४ घण्टाः निर्गतवती अन्तिमपरीक्षाः : आर्टफुल् इदानीं समुद्रपरीक्षणार्थं BAE Systems इत्यस्य स्थलात् प्रस्थानपूर्वं स्वस्य प्रणालीनां सुरक्षां कार्यक्षमतां च सिद्धयितुं परीक्षणानाम् एकां श्रृङ्खलां करिष्यति रक्षामन्त्रालयस्य पनडुब्बीनिदेशकः रियर एड्मिरल् माइक वेरेहम् अवदत् यत् - 'अस्टुट् कार्यक्रमः वास्तविकं प्रगतिम् करोति तथा च जले प्लवमानायाः तृतीयस्य पनडुब्ब्याः दर्शनं एमओडी-उद्योगयोः परिश्रमस्य प्रतिबिम्बम् अस्ति। 'अस्याः पनडुब्ब्याः प्रक्षेपणेन सेवायां प्रवेशस्य एकं पदं समीपं गच्छति यत्र भविष्ये राजनौसेनायाः कृते प्रमुखक्षमताम्, पनडुब्बीसेवायाः अत्यावश्यकं घटकं च प्रदास्यति।' Astute कार्यक्रमस्य प्रमुखः ठेकेदारः BAE Systems इति यूके-देशस्य एकमात्रः परमाणुशक्तियुक्तानां पनडुब्बीनां डिजाइनरः निर्माता च अस्ति - अद्यत्वे विश्वस्य जटिलतमेषु अभियांत्रिकीकार्यक्रमेषु अन्यतमः एस्टुट् वर्गस्य प्रथमद्वयं पनडुब्बी – एच् एम एस एस्टुट्, एच् एम एस एम्बुश च – अधुना यूके रॉयल नेवी इत्यस्मै समर्पितं, शेषं पञ्च निर्माणस्य विभिन्नपदेषु सन्ति","""आर्टफुल् तस्याः भगिन्यः च अस्टुट् वर्गे शस्त्रभारस्य चोरीविषये च नूतनं मानकं निर्धारितवन्तः ."" सा स्पीयरफिश हेवी टार्पीडो इत्यनेन टोमाहॉक् क्रूज् क्षेपणास्त्रैः च सज्जा भविष्यति | नूतना पनडुब्बी ध्वनिविरोधी टाइल्-इत्यनेन आच्छादिता अस्ति येन सा 'बेबी डॉल्फिन् इत्यस्मात् शान्ततरम्'"" इति ।" "ग्रीनटी शरीरे टेस्टोस्टेरोन् इत्यस्य स्तरं मास्कं कर्तुं साहाय्यं कर्तुं शक्नोति इति वैज्ञानिकाः वदन्ति। एकस्मिन् अध्ययने ज्ञातं यत् पेये निहिताः अर्काः, हार्मोनस्य सान्द्रतां ३० प्रतिशतं यावत् न्यूनीकृतवन्तः । ओलम्पिक डोपिंग अधिकारिणः अधुना . चिन्ता यत् क्रीडकाः मानक औषधपरीक्षाभ्यः टेस्टोस्टेरोन् इत्यस्य वर्धितं स्तरं गोपनार्थं चायस्य उपयोगं कर्तुं शक्नुवन्ति। एकस्मिन् अध्ययने ज्ञातं यत् हरितचायेन टेस्टोस्टेरोन् - द्रव्यस्य सान्द्रतां न्यूनीकर्तुं साहाय्यं कृतम् | टेस्टोस्टेरोन् इति क्रीडायां प्रयुक्तेषु प्राचीनतमेषु अवैध-स्टेरोन्-इत्येषु अन्यतमम् अस्ति, सामान्यतया मांसपेशीनिर्माणार्थं च अस्य उपयोगः भवति । विशेषज्ञाः वदन्ति यत् डोपिंग प्रयोजनार्थं टेस्टोस्टेरोन् सेवमानानां क्रीडकानां शरीरे सामान्यतया सामान्यापेक्षया २०० तः ३०० प्रतिशतं अधिकं भवति । अध्ययनस्य समये शोधकर्तारः हरितवर्णं योजितवन्तः । तथा श्वेतचायस्य अर्कं - अथवा कैटेचिन् - हार्मोनं प्रति कृत्वा तेषां सान्द्रतां प्रायः तृतीयांशं न्यूनीकरोति इति आविष्कृतम् । अद्यतनविसंगतिः अधुना अस्मिन् ग्रीष्मकालीनक्रीडायाः पूर्वं परीक्षणेषु परिवर्तनं जनयितुं शक्नोति। ओलिवियर रबिन्, विश्वस्य वैज्ञानिकनिदेशकः . एण्टी-डोपिंग एजेन्सी, अथवा वाडा इत्यनेन उक्तं यत् - 'इदं रोचकं यत् किमपि यथा . सामान्यं यथा चायस्य स्टेरॉयड् इत्यस्य उपरि महत्त्वपूर्णः प्रभावः भवितुम् अर्हति | रूपरेखा। 'अस्माकं स्टेरॉयड् समायोजितुं आवश्यकता भवेत् . (test) अस्मान् बहिष्कारं कर्तुं अनुमतिं ददाति यत् कश्चन परीक्षणः भोजनेन परिवर्तितः अस्ति वा . training or disease, before we can say that it's doping,' ओलम्पिक-धावकः बेन् जॉन्सन् १९९३ तमे वर्षे द्वितीयवारं औषधपरीक्षायां असफलः भूत्वा आजीवनं एथलेटिक्स-क्रीडायां प्रतिबन्धितः अभवत् अध्ययनं प्रयोगशालायां कृतम् अतः . वैज्ञानिकाः अवदन् यत् हरितचायस्य किं प्रभावः इति वक्तुं अतीव प्राक् अस्ति | मनुष्येषु अपि भवेत्, परन्तु तथैव परिणामाः . कृन्तक-अध्ययनेषु प्राप्तम् अस्ति । अन्ये खाद्यपदार्थाः पेयानि च, यथा मद्यपदार्थाः अपि परीक्षणपरिणामेषु भ्रमम् अकुर्वन् इति ज्ञायते तथा च वाडा-संस्थायाः अन्येषु सामान्यतया सेवितेषु पदार्थेषु यथा कैफीन-द्रव्येषु कठिनं नियन्त्रणं भवति 'तत्र . न कारणं चिन्तयितुं यत् वयं केवलं संयोगेन जगति एकमेव भोजनं चिनोमः | तत् एतत् करोति,' इति किङ्ग्स्टन् विश्वविद्यालयस्य डेक्लान् नॉटन् अवदत्, यः . पत्रिकायां निष्कर्षान् प्रकाशितवान्, . स्टेरॉयड। पेन्सिल्वेनिया राज्यविश्वविद्यालयस्य डोपिंगविशेषज्ञः चार्ल्स येसालिस् इत्यनेन उक्तं यत् अधिकारिणः शीघ्रं प्रतिक्रियां दातुं प्रवृत्ताः सन्ति। 'क्रीडकाः . चिकित्सापरीक्षाणां प्रतीक्षां न करिष्यति' इति सः अवदत्। 'अहं शर्तं स्थापयामि यत् सन्ति . पूर्वमेव तत्र बहिः बहवः क्रीडकाः हरितचायस्य भारं पिबन्ति,' सः . योजितवान् । तथापि केचन विशेषज्ञाः सीमितप्रभावाः अवदन् | अवैधमादकद्रव्याणां प्रयोगस्य मुखौटं कृत्वा हरितचाय इत्यादीनां खाद्यानां कृते अतीव लघुः स्यात् | डोपिंग क्रीडकानां सहायतार्थम्। 'भवता सम्भवतः . चाय निरन्तरं किमपि निरन्तरं किन्तु लघु प्रभावं प्राप्तुं,' इति एण्ड्रयू अवदत् . किक्मैन्, औषधनियन्त्रणकेन्द्रे अनुसन्धानविकासप्रमुखः . किङ्ग्स् कॉलेज् लण्डन्, यत् . आगामिनि ओलम्पिकक्रीडा। 'इदम्‌ । अतीव मूर्खः क्रीडकः भविष्यति यः . टेस्टोस्टेरोन् इति औषधं ताडयितुं श्वेतचायं वा हरितचायं वा पिबितुं शक्नोति इति मन्यते | परीक्षणम्' इति सः अवदत् । 'अहं च व्यक्तिगतरूपेण नवचषकाणि . दौडदिने चायः।' एसेक्स-नगरस्य हार्लो-नगरे नूतना सुविधा अस्ति यत्र एथलीट्-नमूनानां परीक्षणं भविष्यति . अध्ययनेन ज्ञातं यत् चायेन टेस्टोस्टेरोन् - सान्द्रतां मुखमण्डनं कर्तुं शक्यते |","""अर्काः टेस्टोस्टेरोन्-सान्द्रतां ३०% पर्यन्तं न्यूनीकर्तुं दर्शिताः ."" विश्वस्य वैज्ञानिकनिदेशकः . एण्टी डोपिंग एजेन्सी परिवर्तनं आवश्यकं भवितुम् अर्हति इति वदति .""" "मशाल-रिले क्षेत्रेण गच्छति स्म तदा समर्थनस्य प्रदर्शनं भवितुं अभिप्रेतम् आसीत् । परन्तु एकः एस्टेट् एजेण्टः यः प्रसिद्धपञ्चवलयरूपेण हुला-हूप्स्-इत्यस्य उपयोगेन उत्सवपूर्णं ओलम्पिक-प्रदर्शनं निर्मितवान्, सः क्रीडा-आयोजकैः तत् अवतारयितुं आदेशः दत्तः – यदि न करोति तर्हि कानूनी-कार्याणि करिष्यामि इति धमकी अपि दत्ता |. डेवोन्-नगरस्य ब्राउन्टन-नगरस्य वेबर्स्-एस्टेट्-एजेण्ट्-इत्यस्य कर्मचारिणः एकं प्रदर्शनं निर्मितवन्तः यत्र रिले-ग्रामेण गच्छन् ‘आत्मना सह सम्मिलितुं’ सायकिल-चालकस्य क्रिस होयस्य कट-आउट्-इत्येतत् वलयः, ध्वजाः, प्रतिकृति-मशालः, कट-आउट् च दृश्यन्ते उत्सवप्रदर्शनम् : वेबर्स् एस्टेट् एजेण्ट्स् इत्यस्मै स्वस्य समर्थकं ओलम्पिकप्रदर्शनं अधः नेतुम् आदेशः दत्तः आसीत् . ओलम्पिक - अधिकारिभिः अनधिकृताः इति गण्यन्ते स्म आक्षेपार्हैः हुपैः सह कोलिन् थोर्न् | ततः शीघ्रमेव ओलम्पिकक्रीडायाः लण्डन्-नगरस्य आयोजनसमित्या वेबर-जनाः ओलम्पिक-सम्बद्धानि सामग्रीनि अवतारयन्तु इति आग्रहं कृत्वा लिखितवती – अथवा कानूनी-कार्याणां सामनां कुर्वन्तु । तत्र उक्तं यत् अनुमतिं विना वलयस्य प्रदर्शनेन प्रायोजकसौदानां उल्लङ्घनं भवति। प्रबन्धकः कोलिन् थोर्न् अवदत् यत् - 'कानूनीकार्याणां धमकीकृतं पत्रं प्राप्तुं कृपणम् अस्ति।' एतत् एकस्य पुष्पविक्रेतुः चेतावनी दत्तस्य अनन्तरं भवति यत् तस्याः ओलम्पिक-वलय-प्रदर्शनेन तस्याः विरुद्धं मुकदमाः कर्तुं शक्यन्ते, यदा तु गतसप्ताहे ८१ वर्षीयायाः चर्चतः पुतलीं निष्कासितव्यम् आसीत् sale यतः तस्य बुनाई परिधानं प्रतीकं धारयति स्म। श्री थोर्न् इत्यस्मै कथितं यत् स्वस्य लघु एस्टेट् एजेण्ट् इत्यस्मिन् अनुमतिं विना वलयस्य प्रदर्शनेन ओलम्पिक प्रायोजकत्वसौदानां उल्लङ्घनम् अभवत् |","""कोलिन् थोर्न् कानूनी कार्रवाईयाः धमकी दत्तवान् यावत् सः हुप्ड् रिंग डिस्प्ले न नयति ."" एस्टेट एजेण्टः कानूनी कार्रवाईयाः धमकी दत्तं पत्रं 'करुणम्'"" इति ब्राण्ड् करोति।" """Toy Story इत्यस्य लेखकाः लोकप्रियस्य Facebook-क्रीडायाः FarmVille इत्यस्य आधारेण निर्मितं चलच्चित्रं लेखितुं वार्तायां सन्ति इति कथ्यते।"" एलेक् सोकोलोवः, जोएल कोहेन् च IGN इत्यनेन सह साक्षात्कारे अवदन् यत् ते Zynga इत्यनेन सह कम्पनीयाः एकस्य लोकप्रियस्य क्रीडायाः आधारेण निर्मितस्य चलच्चित्रस्य निर्माणं कुर्वन्ति, """"अद्यापि तस्मिन् मोर्चे वास्तवतः अधिकं वक्तुं न शक्यते, परन्तु 'Old MacDonald ' कारखानम् नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति।"""" वयं प्राप्नुमः : चलचित्रस्य निर्माणं सुपर जोखिमपूर्णम् अस्ति। नूतनानि एप्स्, वेबसाइट् च प्रारम्भं कर्तुं विपरीतम्, चलच्चित्रं हिट् इत्यस्य अस्पष्टाशायां विशालः अग्रिमनिवेशः अस्ति । अतः पूर्वमेव लोकप्रियं किमपि पुनः निर्मातुं प्रवृत्तिः। अथवा लोकप्रियजालस्थलेषु, एप्स्, टेक् व्यक्तित्वेषु च आधारितस्य चलच्चित्रस्य उफानम्। फेसबुक् चलच्चित्रम्। स्टीव जॉब्स् चलच्चित्रम् (संभवतः)। द एङ्ग्री बर्ड्स् चलच्चित्रम्। यदा भवन्तः पूर्वमेव दशकोटिप्रशंसकैः सह किमपि वस्तुनः अधिकारं क्रेतुं शक्नुवन्ति तदा किमर्थं नूतनस्य अवसरं गृह्णन्ति? तथापि FarmVille चलच्चित्रं कीदृशं दृश्यते? न संशयः यत् एतत् सङ्गणक-एनिमेटेड् विशेषता (3D इत्यत्र, अवश्यं!) भविष्यति यत्र फेसबुक-क्रीडायाः चित्राणि विषयाणि च समाविष्टानि सन्ति । परन्तु FarmVille इति एकः क्रीडा यस्मिन् भवन्तः सस्यानां पालनं कुर्वन्ति। किं तत् किञ्चित् ... नीरसं भविष्यति ? तथा च यदा दशकोटिजनानाम् कृते FarmVille व्यसनं जनयति तदा तेषां जनानां मित्राणां कृते (अर्थात् अस्माकं!) वस्तुतः एतत् एकप्रकारस्य उपद्रवम् अस्ति। किं FarmVille-चलच्चित्रं दीप्तिमत्समीक्षया सह मिलति वा - अधिकसंभावना - अस्माकं ये अस्माकं FarmVille-क्रीडां कुर्वतां मित्राणां ज्ञातिजनानाञ्च व्यसनं अनिच्छया सहन्ते तेषां श्रव्यनिःश्वासः? तथा च किं समीक्षकाः किमपि भवितुम् अर्हन्ति किन्तु, अस्तु, सफलं गेमिंग-मताधिकारं समानरूपेण लोकप्रियं चलच्चित्रं परिणतुं अस्य निन्दनीयस्य प्रयासस्य आलोचकाः? आह, परन्तु एतेषु प्रारम्भिकेषु चरणेषु बहु किमपि भवितुम् अर्हति — शत-अङ्केषु एकः चलच्चित्रस्य निर्माणे प्रवेशं निवारयितुं शक्नोति । न वक्तव्यं यत् FarmVille इत्येतत् अधुना सर्वाधिकं लोकप्रियं फेसबुक-क्रीडा नास्ति, येन चलच्चित्रस्य सम्भाव्यदर्शकाः न्यूनीकृताः । अथवा कदाचित् अहं घोरः गलतः सिद्धः भविष्यामि। किन्तु फेसबुक-कथायाः आधारेण निर्मितं निश्चितं चलच्चित्रम् अस्मिन् वर्षे ३ आस्कर-पुरस्कारं गृहं नीतवान् । PS. तेषां चलच्चित्रस्टूडियोषु अनुसरणं कर्तुं चिन्तयन्तः, Zynga दयालुः अभवत् यत् सः स्वस्य शीर्ष-प्रदर्शन-क्रीडाः - अपि च केचन रोचकाः आँकडा: - अस्मिन् वर्षे पूर्वं स्वस्य IPO-दाखिले सूचीकृतवान्: ||||| आगामिक्रीडायां स्काईलैण्डर्स् स्पाइरोस् एडवेञ्चर्स् इत्यस्य कार्यस्य विषये साक्षात्कारे टॉय स्टोरी लेखकौ एलेक् सोकोलोव्, जोएल कोहेन् च प्रकटितवन्तौ यत् ते सम्प्रति फार्मविले आधारितं चलच्चित्रं लेखितुं वार्तायां सन्ति। IGN इत्यनेन सह वदन् युगलं सम्प्रति कार्यं कुर्वन्ति परियोजनानां विषये पृष्टे सति निम्नलिखितम् अवदत्। """"अतः, आम्, वयं चलचित्रलेखनं निरन्तरं करिष्यामः। वयं कतिपयेषु नूतनेषु अतीव रोमाञ्चकारीषु अवसरेषु अपि कार्यं कुर्मः। वयं Zynga इत्यनेन सह तेषां एकेन ब्राण्ड् इत्यनेन सह किमपि कर्तुं वार्तालापं कुर्मः। तस्मिन् मोर्चे अद्यापि अधिकं वक्तुं न शक्नोमि, परन्तु 'ओल्ड मैकडोनाल्ड्' इत्यस्य कारखाना नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति।"""" पूर्वं अफवाः Zynga Mafia Wars चलच्चित्रे कार्यं कुर्वन् इति विषये अटकाः उत्पन्नाः , परन्तु Farmville चलच्चित्रं कदापि न प्रकाशितम्।परियोजनायाः औपचारिकरूपेण घोषणा न कृता। यदा सम्पर्कः कृतः तदा Zynga इत्यनेन टिप्पणीं कर्तुं न अस्वीकृतम्।Sokolow and Cohen इत्यनेन सह अस्माकं पूर्णसाक्षात्काराय श्वः IGN अवश्यं पश्यन्तु। |||||""","यदि भवान् FarmVille व्यसनिनः सह सामना कुर्वतां जनानां सैन्यदलानां मध्ये अस्ति, तर्हि, मानवतायाः उपरि नूतनस्य आक्रमणस्य सज्जतां कुरुत: Toy Story इत्यस्य पृष्ठतः लेखकाः IGN इत्यस्मै कथयन्ति यत् ते FarmVille इत्यस्य बृहत् पर्दायां आनेतुं videogame विशालकाय Zynga इत्यनेन सह कार्यं कुर्वन्ति: ""वयं 're in conversations with Zynga to do something with one of their brands. वास्तवतः तस्मिन् मोर्चे अद्यापि अधिकं वक्तुं न शक्नोमि, परन्तु 'ओल्ड मैकडोनाल्ड्' इत्यस्य कारखाना नासीत्, यदि भवान् अस्माकं भ्रमणं प्राप्नोति। यत् Mashable इत्यस्य Pete Cashmore इत्यस्मै ""Please Lord, Save Us From the FarmVille Movie"" इति शीर्षकेण एकं पोस्ट् लेखितुं प्रेरयति: ""तथापि FarmVille चलच्चित्रं कीदृशं दृश्यते? निःसंदेहं एतत् सङ्गणक-एनिमेटेड् विशेषता (3D मध्ये, of course!) फेसबुक-क्रीडायाः चित्राणि विषयाणि च समावेशयन्।किन्तु FarmVille एकः क्रीडा अस्ति यस्मिन् भवन्तः सस्यानां प्रवृत्तिं कुर्वन्ति।किं तत् किञ्चित् ... नीरसं भविष्यति?तथा च यदा दशकोटिजनानाम् कृते, FarmVille एकः व्यसनपूर्णः लीला अस्ति, कृते तेषां जनानां मित्राणि (अर्थात् अस्माकं!) वस्तुतः एतत् एकप्रकारं उपद्रवम् अस्ति।""" "पीच्स् गेल्डोफ् इत्यस्याः स्वर्गीयायाः मातुः एकः मित्रः दावान् अकरोत् यत् सा स्वस्य मादकद्रव्यस्य दुरुपयोगस्य विषये युवा मॉडलस्य सम्मुखीकरणाय निराशतया प्रयतते स्म, यदा तु तस्याः हेरोइन् व्यसनस्य विषये ज्ञाताः मित्राणि 'अन्धनेत्राणि कृतवन्तः'। पाउला येट्स् इत्यस्याः पूर्वप्रचारिका गेरी आगर् इत्यस्याः कथनमस्ति यत् सा षड् वर्षाणि पूर्वं पीच्स् इत्यस्मै सम्पर्कं कृतवती यत् तस्याः मातुः समानं भाग्यं निवारयितुं प्रयत्नः कृतः यत् पीच्स् इत्यस्य ११ वर्षीयायाः आकस्मिकतया हेरोइन् इत्यस्य अतिमात्रायाः कारणेन मृता।किन्तु सा अवदत् यत् पीच्स्, द्वयोः बालकयोः माता, तस्याः परितः जनाः 'किमपि न उक्तवन्तः' इति अनन्तरं दुःखं प्राप्नोत् - २५ वर्षीयायाः पुनरावृत्तिः अभवत् अपि । विडियो कृते अधः स्क्रॉल कुर्वन्तु . पीच्स् गेल्डोफ् इत्यस्याः तस्याः स्वर्गीयायाः मातुः पाउला येट्स् इत्यस्य च परिवारस्य मित्रं कथयति यत् कथं सा २५ वर्षीयायाः तस्याः मादकद्रव्यस्य प्रयोगस्य विषये सम्मुखीभवितुं प्रयतते स्म यतः अन्ये तस्याः हेरोइन्-अभ्यासं प्रति 'अन्धनेत्राणि' कृतवन्तः |. एतत् चित्रं यत् पीच्स् इत्यनेन स्वस्य मृत्योः घण्टाभिः पूर्वं स्थापितं, तत्र २००० तमे वर्षे आकस्मिकतया हेरोइन्-अतिमात्रायाः कारणेन मृता पाउला येट्स् इत्यस्याः पीच्स् इत्यनेन सह युवतीरूपेण दृश्यते । गेरी अगरः अवदत् - 'मया तस्याः माता मम परममित्रं च हेरोइन्-इत्यनेन नष्टं कृतम् आसीत् तथा च अहं पीच्स्-इत्यस्य हानिम् न इच्छामि स्म' सा ग्राजिया-पत्रिकायाः समीपे अवदत् यत् 'अहं जानामि यत् सा वर्षाणां पूर्वं हेरोइन्-इत्यनेन सह विपत्तौ अस्ति, अहं च तस्याः विषये सम्मुखीभवितुं प्रयतितवान् इदम्‌। 'तस्याः परितः एतावन्तः जनाः तस्य विषये जानन्ति स्म किन्तु किमपि न अवदन्।' परन्तु मया तस्याः मातरं मम परममित्रं च हेरोइन्-इत्यनेन नष्टं कृतम् आसीत्, अहं पीच्स्-इत्यस्य हानिः न कर्तुम् इच्छामि स्म।' लेखिका अवदत् यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती यत् सा औषधानि दुग्धविच्छेदनं कर्तुं प्रोत्साहयति स्म, परन्तु पुनः कदापि तस्याः वचनं न श्रुतवती इति । पाउला येट्स् इत्यस्य पूर्वप्रचारिका गेरी अगर इत्यस्याः कथनमस्ति यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती परन्तु पुनः तस्याः वचनं न श्रुतवती . सा अवदत् यत् सा आशास्ति यत् पीच्स् इत्यस्याः पुत्रद्वयं - अस्तला, द्वौ, फेद्रा, एकः च - प्राप्त्वा हिताय परिवर्तनं भविष्यति परन्तु सा शीघ्रमेव पुनरावृत्तिम् अवाप्तवती इति। सा पत्रिकायाः समक्षं अवदत् यत् पीच्स् इत्यस्य मृत्युः 'घोरः अपव्ययः' अभवत्, यथा मिस् येट्स् इत्यस्याः विषये । सुश्री अगरः पूर्वं दैनिकमेलपत्रिकायाः समीपे अवदत् यत् कथं १९९६ तमे वर्षे स्मार्टीस्-पेटिकायां स्वशय्यायाः अधः अफीमं प्राप्य मिस् येट्स् इत्यस्याः मादकद्रव्यस्य आदतेः विषये सीटीं फूत्कृतवती। अपर्याप्तसाक्ष्यस्य कारणेन जासूसाः मिस् येट्स् इत्यस्य विरुद्धं मुकदमान् न कृतवन्तः । सा पत्राय अवदत् यत् ‘यदा पौला औषधं सेवते स्म तदा सा अन्यः व्यक्तिः अभवत्, वास्तवतः पिशाचजीवः अभवत् । ‘अहं न मन्ये कोऽपि यथार्थतया अवगच्छति यत् तस्मिन् कुटुम्बे जीवनं कीदृशम् आसीत् तथा च पीच्स् तस्य दुष्टतमं प्राप्तवान् । सा दरिद्रा बालिका किं व्यतीतवती इति वर्णयितुं अपि न शक्नोमि ।' पीच्स् इत्यस्याः पतिना थोमस कोहेन् इत्यनेन एप्रिलमासे केन्ट्-नगरस्य व्रोथम्-नगरे १ मिलियन-पाउण्ड्-रूप्यकाणां गृहे मृतः दृश्यते स्म । स्वस्य मृत्योः कतिपयेषु घण्टेषु पूर्वमेव सा सामाजिकसंजालस्थले इन्स्टाग्रामे स्वस्य मातुः च चित्रं स्थापितवती, तत्र 'अहं मम मम् च' इति शीर्षकं योजितवती ।मिस् येट्स् २००० तमे वर्षे ४१ वर्षीयायाः मृता ।पीच्स् इत्यस्य अन्वेषणे मृत्युः, न्यायालयेन हेरोइन्-इत्यस्य स्तम्भः श्रुतः, दग्धचम्मचः, प्रायः ८० सिरिन्जः च परिवारस्य देशस्य गृहे विकीर्णाः आसन् । सुश्री आगरः अवदत् यत् सा आशास्ति यत् पीच्स् तस्याः प्राप्तेः अनन्तरं हिताय परिवर्तते इति | द्वौ पुत्रौ फेद्रा अस्तला च किन्तु सा शीघ्रमेव पुनरावृत्तिः अभवत् इति | भर्त्रा थोमस कोहेन् इत्यनेन सह चित्रिता पीच्स् औषधात् दुग्धविच्छेदनं कर्तुं समर्था आसीत् किन्तु फेब्रुवरीमासे पुनः रोगः अभवत् । नॉर्थवेस्ट् केन्ट् कोरोनर रोजर् हैच् इत्यनेन उक्तं यत् कदाचित् दूरदर्शनप्रस्तोता, मॉडल्, पत्रकारा च मादकद्रव्याणां दुग्धविच्छेदनं कर्तुं प्रयतमाना आसीत्, तस्याः मृत्योः पञ्चमासाः पूर्वं स्वच्छा आसीत्। सा वर्षत्रयं यावत् व्यसनेन सह युद्धं कृतवती, हेरोइन् विकल्पमेथाडोन् इति औषधं सेवित्वा परामर्शं च कुर्वती आसीत् । 'तस्याः परितः एतावन्तः जनाः तस्य विषये जानन्ति स्म किन्तु किमपि न वदन्ति स्म' Gerry Agar . २०१३ तमस्य वर्षस्य नवम्बरमासे औषधपरीक्षायां सा स्वच्छा इति ज्ञातम्, कोहेन् महोदयः तस्याः आदतं पराजितवती इति विश्वासं कृतवान् । परन्तु कोहेन् महोदयः २४ वर्षीयः संगीतकारः अन्वेषणाय अवदत् यत् सा फेब्रुवरीमासे पुनरावृत्तिम् अवाप्तवती, सा च मञ्चे हेरोइन् निगूहति स्म। यदा सः तस्याः तस्य विषये सम्मुखीकृतवान् तदा सा . मञ्चे निगूढं एकं स्तम्भं पुनः प्राप्य दर्शयितुं शौचालयात् अधः प्रक्षालितवती | सा त्यक्तुं गम्भीरा आसीत्। परन्तु सा आदतं भङ्गयितुं असफलतां प्राप्तवती । श्री हैच् इत्यनेन उक्तं यत् पीच्स् इत्यस्य मृत्युः पुनरावृत्तिः सर्वथा इतिहासः नास्ति, मिस् येट्स् इत्यस्याः मृत्योः विषये, यतः मिस् गेल्डोफ् इत्यनेन प्रयत्नः कृतः आसीत् व्यसनं भङ्गयित्वा औषधं प्रति प्रत्यागतवती आसीत् कारणैः कोऽपि न | कदापि ज्ञास्यति स्म। तस्याः रक्ते प्रतिलीटरं 3mg डायमोर्फिन् इति हेरोइन् इत्यस्य रसायनिकं नाम आसीत् । तस्याः मातुः मृत्योः समये ०.३mg आसीत् ।","""गेरी अगर इत्यनेन अन्येषां उपरि आरोपः कृतः यत् ते पीच्स् इत्यस्य नायिका-अभ्यासं प्रति 'अन्धनेत्राणि' कृतवन्तः ."" पाउला येट्स् इत्यस्य पूर्वप्रचारिका आगर् महोदया अवदत् यत् सा २००८ तमे वर्षे पीच्स् इत्यस्मै पत्रं लिखितवती । सा अवदत्- 'मया मम परममित्रं हेरोइन्-इत्यनेन नष्टम्, अहं च पीच्स्-इत्यस्य हानिः न कर्तुम् इच्छामि स्म' इति। २५ वर्षीयः अस्मिन् वर्षे एप्रिलमासे केन्ट्-नगरस्य व्रोथम्-नगरे गृहे मृतः अभवत् । गतसप्ताहस्य अन्वेषणेन श्रुतं यत् द्वयोः बालकयोः माता स्वमृत्युपूर्वं हेरोइन् सेवनं कृतवती आसीत् . पीच्स् इत्यस्य माता मिस् येट्स् ४१ वर्षीयायाः अतिमात्रायाः कारणेन मृता, यदा पीच्स् ११ वर्षीयः आसीत् ।" "७१ वर्षीयः सिल्ला ब्ल्याक्, यः अतिदीर्घकालं जीवितुं न इच्छति इति स्वीकृत्य इउथैनेशिया-विमर्शे सम्मिलितवती अस्ति . गतरात्रौ टी.वी. ‘अहम् अद्यापि तथैव चिन्तयामि’ इति ७१ वर्षीयः ब्लाइण्ड् डेट्-प्रस्तोता दैनिक-दर्पण-पत्रिकायाः समीपे अवदत् । ‘यदि वस्तूनि पतितुं आरब्धानि सन्ति – यथा श्रवणशक्तिः – मम च प्रातःकाले ट्विङ्ग्स् भवति तर्हि अहं तत् मन्ये एव।’ तस्याः स्वकीया माता प्रगतिशील-अस्थि-रोगेण अस्थि-रोगेण पीडिता मन्दं कष्टप्रदं च अन्तं सहते स्म ‘सा एकदा मां अवदत्, “अहं मृत्यवे प्रयतमानोऽस्मि किन्तु न शक्नोमि”, अहो देव हृदयविदारकम् आसीत् । मस्तिष्कं महत् आसीत् किन्तु शरीरं न आसीत्’ इति सा अवदत् । ‘अन्ततः यदा सा मृता तदा सा ८४ वर्षीयः आसीत्, तदा सः उत्तमः अनुभवः नासीत् । तदेव मम मनसि एतादृशं भावः अभवत् इति मन्ये । 'मम बृहत्तमं भयं तथैव गच्छति यदा अहं मम शरीरं नियन्त्रयितुं न शक्नोमि।' तथापि त्रयाणां बालकानां माता, यस्याः पौत्रद्वयम् अपि अस्ति, सा अवदत् यत् यद्यपि सा स्विट्ज़र्ल्याण्ड्देशस्य डिग्निटास् इत्यादिभिः चिकित्सालयैः सह सहमतवती, यत्र जनाः स्वस्य समाप्तिम् कर्तुं शक्नुवन्ति स्वजीवनं, सा विषयान् स्वहस्ते ग्रहीतुं योजनां न कृतवती। सा अपि अवदत्- ‘अहं दिग्निटास् इत्यनेन सह सहमतः, परन्तु मां मारयति इति विषं प्रदातुं अहं न शक्तवती । अहं जानामि यत् अहं आत्महत्यां कर्तुं न शक्तवान् । अहं अतिशयेन कायरः, अहं कर्तुं न शक्तवान् । I’d rather somebody make that decision for me.’ १९८५ तः २००३ पर्यन्तं Blind Date इति कार्यक्रमं प्रस्तुत्य प्रसिद्धा मिस् ब्ल्याक् आधिकारिकतया निवृत्ता न अभवत् किन्तु टीवी-प्रदर्शनं दुर्लभतया एव करोति सा बीबीसी-सिटकॉम्-इत्यस्मिन् चैट्-शो-आयोजक-पॉल-ओ’ग्रेडी-इत्यनेन सह अभिनयं कर्तुं युक्ता आसीत् किन्तु सा दीर्घकालं यावत् चलचित्र-निर्माण-घण्टां सहितुं असमर्था भविष्यति इति चिन्तायाः मध्यं परियोजनां कुठारीकृतवती मिस् ब्ल्याक् ५० वर्षाणाम् अधिककालपूर्वं गायिकारूपेण स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवती, षष्टिदशकेषु सप्तदशकेषु च शीर्षदशहिट्-गीतानां क्रमः आसीत् । मिस् ब्ल्याक्, अत्र चित्रिता 2003 तमे वर्षे ब्लाण्ड् डेट् इत्यत्र अन्तिमवारं उपस्थितिम् अकरोत् सा आधिकारिकतया निवृत्ता न अभवत् किन्तु टीवी-प्रदर्शनं दुर्लभतया करोति . हास्य-अभिनेत्रीरूपेण अल्पकालं यावत् कार्यं कृत्वा १९८० तमे दशके सा टीवी-प्रस्तोता अभवत् । १९९९ तमे वर्षे कर्करोगेण मृतः तस्याः पतिः बॉबी विलिसः तस्याः कार्यक्षेत्रस्य अधिकांशं प्रबन्धकः आसीत् । रविवासरे सा मनोरञ्जने स्वस्य उत्कृष्टं योगदानं स्वीकृत्य टीवी बाफ्टा विशेषपुरस्कारं संग्रहयिष्यति। सा पुरस्कारं आयोजने - आधिकारिकतया आर्किवा ब्रिटिश एकेडमी दूरदर्शनपुरस्कारः इति उच्यते - मे १८ दिनाङ्के लण्डन्नगरस्य थिएटर् रॉयल, ड्रुरी लेन् इत्यत्र पुरस्कारं प्राप्स्यति तथा च बीबीसी१ इत्यनेन अपि प्रसारितं भविष्यति। तस्याः जीवनस्य नूतनस्य बायोपिक् इत्यनेन सह सङ्गच्छते, यस्मिन् अभिनेत्री शेरिडन् स्मिथः अभिनयति । जेफ् पोप् इत्यस्य आईटीवी-नाटकं ‘१९६० तमे दशके लिवरपूल्-नगरस्य सारं गृह्णीयात्’ । रिङ्गो स्टार इत्यनेन सह ब्ल्याक् इत्यस्य मैत्री कथं तां बीटल्स्-क्लबस्य प्रबन्धकस्य ब्रायन एप्स्टीन्-इत्यस्य निर्माता च जार्ज-मार्टिन्-इत्यस्य च समीपं नीतवती इति विषये अपि केन्द्रीभूता भविष्यति ।","""७१ वर्षीयः टी.वी. कथयति यत् तस्याः सर्वाधिकं भयं तस्याः स्वास्थ्यस्य शरीरस्य च नियन्त्रणं नष्टं भवति | त्रयाणां बालकानां माता यत्र जनाः स्वजीवनस्य समाप्तिम् कर्तुं शक्नुवन्ति तत्र चिकित्सालयेषु सहमतः अस्ति | मनोरञ्जने योगदानार्थं रविवासरे विशेषं बाफ्टा पुरस्कारं प्राप्स्यति .""" "अमेरिकन-इतिहासस्य एकं प्रसिद्धं चित्रं यत् गृहं प्रेरितवान् तत् गृहं शीघ्रमेव किरायेदारस्य अन्वेषणं कर्तुं शक्नोति । यदि भवान् एल्डन्, आयोवा (जनसंख्या ९००) इत्यत्र शान्तजीवनं जीवितुं उत्सुकः अस्ति तथा च प्रतिमासं केवलं २५० डॉलरं यावत् भवति तर्हि ग्राण्ट् वुड् इत्यस्य १९३० तमे वर्षे निर्मितस्य कृतिः अमेरिकनगोथिक् इत्यस्मिन् प्रदर्शितं गृहं भवतः कृते गृहं भवितुम् अर्हति पिचफोर्कः तु न समाविष्टः भविष्यति। परिचितं दृश्यते वा ? ग्राण्ट् वुड् इत्यस्य १९३० तमे वर्षे निर्मितस्य अमेरिकनगोथिक् इत्यस्य कृतिस्य पृष्ठभूमिं कृतवान् गृहम् अधुना सोमवासरपर्यन्तं किरायेदारं विना अस्ति । अमेरिकनप्रियः: कथञ्चित् समानरूपेण स्थिरं, हास्यं, अशान्तं च चित्रकला सर्वकालिकस्य सर्वाधिकविडम्बितकलाकृतीषु अन्यतमं जातम् पृथक्कृतः : गृहं एल्डन्, आयोवा, ९०० जनानां नगरे अस्ति । वस्तुतः आयोवा-राज्यस्य ऐतिहासिक-सङ्घः अद्यापि निर्णयं न कृतवान् यत् चतुर्वर्षेभ्यः किरायेदारेण बेथ-हावर्ड-महोदयेन बहिः गतः ततः परं १८८२ तमे वर्षे निर्मितं ७०० वर्गफुटपरिमितं गृहं पुनः भाडेन दातुं तेषां अभिप्रायः अस्ति वा इति 'पर्यटनस्थले कियत्कालं यावत् जीवितुं शक्यते इति सीमाविधानं भवितुमर्हति' इति सा मंगलवासरे डेस् मोइन्स् रजिस्टर् इत्यस्मै विनोदं कृतवती। सोमवासरे बेथ हावर्डस्य गृहे अन्तिमः दिवसः आसीत्.. तथा च को जानाति, भवान् गृहात् कलात्मकप्रेरणां प्राप्नुयात्, यथा वुड् कृतवान् तथा च यथा हावर्डः तदनन्तरं कृतवान्। वुड् आयोवा-नगरस्य चित्रकारः आसीत् यः क्षेत्रं गच्छन् गृहं दृष्टवान् । सः १९३० तमे वर्षे स्वपुत्र्याः पार्श्वे पिचफोर्कं धारयन् कृषकस्य चित्रस्य पृष्ठभूमिरूपेण तस्य उपयोगं कृतवान् । सः पुरुषः वस्तुतः वुड् इत्यस्य दन्तचिकित्सकः आसीत्, 'पत्नी' च कलाकारस्य भगिनी नान् आसीत् । तथा च यद्यपि सम्पूर्णतया अकाल्पनिकं न भवति तथापि हास्यरूपेण अशान्तं चित्रं सम्भवतः अमेरिकायाः अद्यपर्यन्तं सर्वाधिकं विडम्बनात्मकं चित्रम् अस्ति। एतावत् यत् केवलं पृष्ठभूमितः स्थितं गृहं पर्यटनस्थलं जातम् । न्यूनातिन्यूनं प्रारम्भे तत् हावर्डं न बाधितवान् । सा किराया रोचते स्म, उपद्रवस्य रबरनेकरस्य पूर्तिं कर्तुं कृत्रिमरूपेण न्यूनं कृतवती, ४८ वर्षे विधवा भूत्वा नूतनतया आरम्भं कर्तुं स्थानं इच्छति स्म, सा प्रेरिता अभवत् ततः केचन, प्रभावशालिनः पेस्ट्रीणां कृते 'पाई लेडी' इति नाम्ना प्रसिद्धा अभवत् सा ऐतिहासिकगृहस्य पाकशालायां मथितवती। सा लोकप्रियं पाई ब्लोग् अपि आरब्धवती । पर्यटनस्थलं गृहम् अपि अस्ति: बेथ हावर्ड नामिका महिला चतुर्वर्षं यावत् गृहे निवसति स्म, परन्तु सोमवासरे बहिः गता . केवलं नियमितं गृहं...प्रायः: हावर्डः प्रायः सर्वदा खिडकयः आच्छादिताः एव स्थापयितव्याः आसन् यत् peeping-tom पर्यटकाः परिहरन्ति स्म . पाई लेडी: हावर्डः प्रसिद्धस्य गृहस्य पाकशालायां सहस्राणि पाई पचति स्म, नाम च कृतवान्, अपि च सर्वाधिकविक्रयितपाकपुस्तकं लिखितवान्, तत्र निवसन् होमी : हावर्डः १८८२ तमे वर्षे गृहे निवसति स्म तदा पाईनिर्माता, पाकपुस्तकलेखिका, जनवक्ता च इति नामकरणं कर्तुं समर्था अभवत् । गृहे स्थित्वा सा सर्वाधिकविक्रयितपाकपुस्तकमपि लिखितवती । परन्तु सा इदानीं हरिततरचरणस्थानेषु गता, राज्यस्य समानग्रामीणभागे गोदृश्ययुक्तं कक्षं, पुस्तकं लिखितुं सा वदति यत् 'तहखाने सर्पैः सह कृतिचित्रे जीवनस्य दुर्घटनानां संस्मरणम्' भविष्यति .' इति । इदानीं समाजस्य ऐतिहासिकस्थलप्रशासकः जेरोम थॉम्पसनः अवदत् यत् अग्रे किं कर्तव्यमिति समूहः स्वविकल्पानां तौलनं कुर्वन् अस्ति। ते पुनः भाडेन दातुं शक्नुवन्ति अथवा ते कलाकार-निवास-कार्यक्रमं प्रदातुं शक्नुवन्ति। ते पार्श्वे स्थितस्य आगन्तुककेन्द्रस्य अपि उपयोगं कर्तुं शक्नुवन्ति, यत् नगरेण, प्रान्तेन च चालितं भवति । अमेरिकन पाई : हावर्डः (पिचफोर्केन सह) ४८ वर्षे विधवा भूत्वा गृहं प्रविष्टवती ।सा तत्र चतुर्वर्षं यावत् निवसति स्म, अधुना मित्रस्य कृषिक्षेत्रं गता, यत्र सा गृहे स्वसमयस्य विषये पुस्तकं लिखितुं आशास्ति","""विश्वस्य एकं ज्ञातुं शक्यं चित्रं प्रेरितवान् आयोवा-गृहं प्रतिमासं केवलं $२५० मूल्येन भाडेन गृहीतवान् ."" बेथ हावर्ड प्रथमवारं चतुर्वर्षपूर्वं एल्डन् - नगरे लघुगृहं भाडेन गृहीतवती परन्तु तस्य बहुभिः नासिकायुक्तैः पर्यटकैः सह व्यवहारः कर्तव्यः आसीत् | आयोवा राज्यस्य ऐतिहासिकसङ्घः न निश्चयं कृतवान् यत् ते नूतनं किरायेदारं अन्वेषयिष्यन्ति वा .""" "एडेन् हजार्डः चेल्सी-क्लबस्य सह सप्ताहे द्विलक्षपौण्ड्-रूप्यकाणां मूल्यस्य नूतनं अनुबन्धं कर्तुं प्रवृत्तः अस्ति । चेल्सी-क्लबस्य अग्रेसरस्य वकिलेन सह वार्ता उन्नतपदे अस्ति, आगामिषु कतिपयेषु सप्ताहेषु बेल्जियम-देशस्य अन्तर्राष्ट्रीय-क्रीडकेन सह वार्ता समाप्तुं क्लबः आशास्ति हाजार्डस्य विस्तारितः सौदाः, यस्य मूल्यं आगामिषु पञ्चषु ऋतुषु अग्रेसरस्य कृते प्रायः १० मिलियन पाउण्ड्-रूप्यकाणि भविष्यति, दीर्घकालीन-प्रार्थक-पैरिस्-सेण्ट्-जर्मेन्-इत्यस्य कृते अपि कटुः आघातः भविष्यति एडेन् हाजार्ड् (वामभागे) चेल्सी-क्लबे सप्ताहे £200,000 मूल्यस्य नूतनं पञ्चवर्षीयं सौदान् हस्ताक्षरं कर्तुं समीपे अस्ति . चेल्सी-विङ्गरः २०१२ तमे वर्षे लिल्-क्लबतः ३२ मिलियन-पाउण्ड्-मूल्येन हस्ताक्षरं कृत्वा ११४ क्रीडासु ३१ गोलानि कृतवान् । जोस मौरिन्हो मंगलवासरे पुष्टिं कृतवान् यत् - 'सत्यं चेल्सी नूतनस्य अनुबन्धस्य (हजार्डस्य कृते) सम्झौतां कर्तुं प्रयतते। 'कालस्य प्रश्नः भविष्यति।' नूतनेन अनुबन्धेन समाप्तं भविष्यति। 'सः अस्मान् प्रति प्रतिबद्धतां कर्तुम् इच्छति, वयं च भविष्याय तस्मै प्रतिबद्धुं इच्छामः।' इदानीं हाजार्ड् चेल्सी-क्लबस्य प्रभावशालिनः क्रीडकेषु अन्यतमः अस्ति, सः क्लबे तस्य वर्धमानं स्थितिं प्रतिबिम्बयति इति सौदान् पुरस्कृतः भविष्यति । गतसीजनस्य अन्ते क्लबस्य वर्षस्य उत्तमः खिलाडी इति नामाङ्कितः चेल्सी-क्लबस्य अग्रेसरः नूतन-अभियानस्य आरम्भे जुआन् माता इत्यनेन रिक्तं १० क्रमाङ्कस्य शर्टं दत्तम् हाजार्ड् केवलं वर्षद्वयात् पूर्वं लिल्-नगरात् ३२ मिलियन-पाउण्ड्-मूल्येन क्लब-सङ्घं सम्मिलितवान्, केषाञ्चन प्रारम्भिक-कठिनतानां अनन्तरं लण्डन्-नगरे जीवनं निवसति नूतन-साइन-क्रीडक-सेस्क्-फैब्रेगास्, डिएगो-कोस्टा-योः सह तस्य साझेदारी निरन्तरं प्रफुल्लिता अस्ति, अधुना सः क्लबस्य बृहत्तमेषु सम्पत्तिषु अन्यतमः इति मन्यते चेल्सी-क्लबस्य प्रबन्धकः जोस मौरिन्होः गतसीजनस्य अन्ते हाजार्डस्य (चित्रे) कार्यनीतिः आलोचितवान् । ऋतुस्य आश्चर्यजनकं आरम्भं कृत्वा बार्क्लेज-प्रीमियर-लीग्-क्रीडायाः शीर्षस्थाने स्थितः चेल्सी-क्लबः नूतन-दीर्घकालीन-सौदानां कृते स्वस्य उत्तम-युवा-क्रीडकान् बद्धुं व्यस्तः अस्ति ते गतसप्ताहे घोषितवन्तः यत् पेट्र सेच् इत्यस्य स्थाने क्लबस्य प्रथमपरिचयस्य रक्षकत्वेन स्थापितः थिबाउट् कोर्टोइस् पञ्चवर्षीयं नूतनं सम्पर्कं कृतवान्। चेल्सी उत्तमयुवप्रतिभां दीर्घकालीनसन्धिषु प्रतिबद्धं कृत्वा स्वहितस्य रक्षणं कर्तुम् इच्छति, परन्तु तेषां पुरस्कृतं विशालवृद्ध्या अपि भवति। वर्षद्वयात् पूर्वं यदा सः लिल्-नगरात् आगतः तदा चेल्सी-क्लब-सङ्गठनेन सह हाजार्डस्य सौदानां मूल्यं प्रायः एकलक्ष-पाउण्ड्-रूप्यकाणि आसीत्, परन्तु यदा सः क्लब-सङ्गठनेन सह स्वस्य नूतन-अनुबन्धं हस्ताक्षरयिष्यति तदा तस्य द्विगुणं भविष्यति चेल्सी-क्लबस्य प्रमुखः जोस मौरिन्हो क्लबस्य प्रमुखनिर्णयान् निरन्तरं प्रभावितं करोति तथा च रियल मेड्रिड्-नगरात् प्रत्यागमनस्य अनन्तरं एकवर्षस्य संक्रमणस्य अनन्तरं चेल्सी-क्लबे नूतनं दलं निर्मितवान् मंगलवासरे स्टैम्फोर्ड-ब्रिज-स्थले शाल्के-सहितं चॅम्पियन्स्-लीग्-समूह-क्रीडायाः अनन्तरं रविवासरे इतिहाद्-नगरे रेफरी-माइक्-डीन्-इत्यनेन सह पुनर्मिलनस्य विषये तेषां ध्यानं प्रेषयिष्यन्ति |. गतसीजनस्य स्टैम्फोर्ड-ब्रिज-नगरे सुण्डर्लैण्ड्-विरुद्धं पराजयानन्तरं तस्य अपराजित-गृह-अभिलेखस्य समाप्तेः अनन्तरं डीनः चेल्सी-क्रीडायाः रेफरी-रूपेण कार्यं न कृतवान् पेरिस् सेण्ट् जर्मेन् ग्रीष्मकाले हाजार्ड् इत्यस्य विषये रोचकः इति कथ्यते किन्तु सः चेल्सी इत्यस्य कृते प्रतिबद्धः अस्ति । तस्मिन् समये मौरिन्हो व्यङ्ग्येन अवदत् यत् ‘माइक डीन् इत्यस्मै अभिनन्दनम् यतः सः विलक्षणं प्रदर्शनं कृतवान् माइक रिले इत्यस्मै च अभिनन्दनम्, यतः ते ऋतुकाले यत् कृतवन्तः तत् चॅम्पियनशिपस्य गमनस्य कृते विलक्षणम् आसीत् ‘तेषां सर्वेषां अभिनन्दनम्, मम अधिकं किमपि वक्तुं नास्ति।’ पश्चात् मौरिन्हो इत्यस्य कृते फुटबॉलसङ्घेन १०,००० पाउण्ड् दण्डः कृतः, परन्तु सः आग्रहं करोति यत् डीन्, अथवा रेफरी-प्रमुखेन माइक रिले इत्यनेन सह तस्य कोऽपि मुद्दा नास्ति।","""चेल्सी-विङ्गरः एडेन् हाजार्डः स्टैम्फोर्ड-सेतु-स्थले नूतन-पञ्चवर्षीय-सौदान्तरे हस्ताक्षरं करिष्यति |"" बेल्जियमदेशीयः आगामिषु पञ्चषु ऋतुषु स्वस्य भविष्यं क्लबाय प्रतिबद्धं करिष्यति | अनुबन्धस्य मूल्यं सप्ताहे £200,000, अथवा £10million वर्षे स्तब्धं भवति . २०१२ तमे वर्षे लिल् - नगरात् स्थानान्तरणात् परं हाजार्ड् ११४ क्रीडासु ३१ गोलानि कृतवान् अस्ति | थिबाउट् कोर्टुआ , सीजर अज्पिलिकुएटा च अद्यैव चेल्सी - मध्ये नूतनानां सौदानां हस्ताक्षरं कृतवन्तौ |" "एलिस्टेर् कुक् आगामिवर्षस्य विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशस्य नेतृत्वं करिष्यति इति आग्रहं कृतवान् — श्रीलङ्का-देशः पल्लेकेले-नगरे एकदिवसीय-श्रृङ्खलां प्राप्तवान् इति कारणेन केवलं एकं धावनं पतित्वा अपि कुक् इत्यस्य बल्लेबाजस्य नवीनतमः असफलता इङ्ग्लैण्ड्-देशस्य ९० रनस्य निराशाजनकपराजयस्य भागः आसीत्, यः अधुना सप्त-क्रीडा-श्रृङ्खलायां ४-२ इति स्कोरेन पश्चात् अस्ति । सः एकं महत्त्वपूर्णं पक्वम् अपि पातितवान्, कुमारसङ्गक्कराम् ४१ रनस्य स्कोरेन अधः स्थापयित्वा श्रीलङ्का-बल्लेबाजः ११२ रनस्य स्कोरं कृतवान् ।एलिस्टर् कुक् कथयति यत् श्रीलङ्का-क्लबस्य कुमार-सङ्गक्करा-इत्यस्य ४१ रनस्य स्कोरं कृत्वा तस्य पातनं 'वास्तवमेव महती बून्दः' आसीत् कुक् गृह्णाति षष्ठे एकदिवसीयक्रीडायां इङ्ग्लैण्ड् - कप्तानस्य कृते कार्यालये कठिनः दिवसः भविष्यति इति क्षेत्रस्य कृते | इङ्ग्लैण्ड्-देशस्य कप्तानः कुक् अवदत् यत् ‘एतादृशाः दिवसाः कार्यं सुलभं न कुर्वन्ति । इदं कठिनम्, मया इष्टानि धावनानि न कृत्वा। कप्तानत्वेन भवितुं महत् स्थानं नास्ति । अहं क्षणेन यत् दर्शयामि तस्मात् श्रेष्ठः क्रीडकः अस्मि । अहं केवलं गन्तुं अर्हति।’ अस्मिन् श्रृङ्खले १७ औसतं कृत्वा अन्तिमेषु २१ एकदिवसीयपारीषु केवलमेकं अर्धशतकं कृतवान् कुक् सप्ताहपूर्वं विश्वकपस्य कप्तानत्वेन पुष्टिः अभवत्, सः क्रमाङ्के अस्ति इति भासते कार्यं त्यक्तुं मनोदशा। परन्तु यदा प्रशिक्षकः पीटर मूर्स् स्काईस्पोर्ट्स् इत्यनेन कुक् इत्यस्य कप्तानत्वस्य पुष्टिं कर्तुं पृष्टः तदा सः अवदत् यत् ‘वयं प्रत्येकस्य श्रृङ्खलायाः अन्ते सर्वं समीक्षयामः । वयं सर्वदा एवम् उक्तवन्तः । ‘वयं कोऽपि अस्थिः न कुर्मः यत् वयं अस्माकं सर्वोत्तमपक्षं बहिः गत्वा विश्वकपं जितुम् प्रयत्नार्थं भावुकाः स्मः। कुक् इत्यस्य धावनस्य आवश्यकता अस्ति किन्तु तस्य इङ्ग्लैण्ड्-क्रीडकत्वेन अपि केचन महान् समयाः अभवन् । He’s in a tough patch but that’s something he’s working hard to get out of.’ सङ्गक्करा श्रीलङ्का-देशस्य ९०-रन-एकदिवसीय-विजयस्य अग्रणीः भूत्वा अन्तिमवारं काण्डी-नगरे क्षेत्रं त्यजति रक्षक-बल्लेबाजस्य सङ्गणकस्य सहचराः सुनिश्चितं कुर्वन्ति यत् तेषां दिग्गजः श्रृङ्खलां प्राप्त्वा मैदानात् बहिः तान् नेतृत्वं करोति . कुक् इत्यनेन स्वीकृतं यत् कुमारसङ्गक्करा इत्यस्य म्यान् आफ् द मैचस्य पतनं हानिकारकम् अस्ति यतः पल्लेकेले इत्यत्र श्रीलङ्काविरुद्धं षष्ठं एकदिवसीयं अन्तर्राष्ट्रीयं इङ्ग्लैण्ड् हारितवान्। ४१ रनस्य मध्यभागे कुक् इत्यनेन पातितः सङ्गक्करा स्वस्य गृहक्षेत्रे अन्तिमे एकदिवसीयक्रीडायां पल्लेकेले अन्तर्राष्ट्रीयक्रीडाङ्गणे ११२ रनस्य स्कोरं कृतवान् तया ९०-रन-सफलता स्थापिता यत् इङ्ग्लैण्ड्-देशं एकं मेलनं क्रीडितुं कृत्वा श्रृङ्खलापराजये प्रेषयति । कुक् पश्चात् स्काई स्पोर्ट्स् इत्यत्र अवदत् - 'एतत् न साहाय्यं कृतवान्, मम ""सङ्गा"" 40 इत्यत्र पातनं वास्तवतः महत् पातनम् आसीत् . 'तत् तस्मिन् समये पातयितुम् अतीव महत् ग्रहणम् आसीत् यतः वयं तेषु बहु दबावं निर्मितवन्तः।' 'सम्भवतः २६० (रन) विकेट् आसीत् तस्य श्रेयः च, सः अस्मान् तदर्थं दातुं कृतवान्।' 112 प्राप्तं सङ्गक्करां स्थापयित्वा कुक् केवलं एकस्य कृते सचिथ्रा सेनानायके प्रति LBW बहिः आसीत् । इङ्ग्लैण्ड्-देशस्य प्रशिक्षकः मूर्स् अवदत् यत् - 'अद्य वयं श्रृङ्खलास्तरं आकर्षितुं शक्नुमः इति अस्माभिः अनुभूतम् किन्तु सर्वेषु विभागेषु वयं बहिः क्रीडिताः अस्मत् ।' 'वयं सम्भवतः अग्रे सर्वोत्तमं गेन्दबाजीं कृतवन्तः।' अन्ते अस्माकं योजनाः किञ्चित् स्पष्टाः, किञ्चित् सरलाः च भवितुमर्हन्ति। न केवलं यॉर्कर्-क्रीडकानां गेन्दबाजीं अपितु भवता गेन्दबाजीं कृतस्य कन्दुकस्य मेलनं भवता प्राप्तेन क्षेत्रेण सह, यद्यपि यॉर्करः अद्यापि महान् कन्दुकः अस्ति यदि भवान् सम्यक् गेन्दबाजीं करोति। 'वयं केचन दोषाः कृतवन्तः, यथाशक्ति क्षेत्रं न कृतवन्तः।' श्रीलङ्कादेशस्य कप्तानः एन्जेलो मेथ्यूजः अवदत् यत् - 'बल्लेबाजीं कर्तुं चुनौतीपूर्णः विकेटः आसीत् किन्तु 'संगा' पुनः एकवारं आश्चर्यजनकः आसीत्। '(तिल्लकरत्ने) दिलशनेन सह ते तेजस्वीः आसन्, अन्ते अस्माकं कृते प्रक्षेपणस्य स्वरं च निर्धारितवन्तः।' 'सः (सङ्गक्करः) यथा यथा वृद्धः भवति तथा तथा अधिकं धावनं करोति।' सङ्गक्करः स्वयमेव अपि अवदत् यत् - 'काण्डीनगरे प्रौढः भूत्वा अत्र विद्यालयं गतः इति महत् ... अत्र मम अन्तिमक्रीडासु एकं क्रीडितुं विशेषभावना अस्ति। 'मम अद्भुतं करियरं कृतम् अस्ति तथा च विजयेन समाप्तुं अतिरिक्तं विशेषम् अस्ति।'","""इङ्ग्लैण्ड्-क्लबस्य कप्तानः एलिस्टेर् कुक् कुमार-सङ्गक्करा-इत्यस्य ४१ - रनस्य मध्ये पातितवान् ।"" श्रीलङ्का-देशस्य वामहस्तः रन-ए-बॉल् ११२ कृतवान् । पल्लेकेले - नगरे षष्ठे एकदिवसीय - क्रीडायां श्रीलङ्का - देशः इङ्ग्लैण्ड् - देशस्य ९० - धावनेन पराजितवान् | कुक् '४० दिनाङ्के """"संग"""" इत्यस्य पातनं वास्तवमेव महत् पातनम् आसीत्' इति स्वीकृतवान् । कप्तानः अपि बल्लेन सह असफलः अभवत्, out LBW for one off two balls .""" "जार्ज ज़िमरमैनस्य वकिलः तं ताडितवान् यत् सः एकं अग्निबाणकारखानं गतवान् यत् गतवर्षे निःशस्त्रस्य कृष्णवर्णीयस्य किशोरस्य ट्रेवॉन् मार्टिन् इत्यस्य वधार्थं प्रयुक्तस्य बन्दुकस्य प्रकारं निर्माति। जुलैमासे हत्यायाः निर्दोषः ज़िमरमैन् अस्मिन् सप्ताहे फ्लोरिडा-देशस्य कोको-नगरस्य केल्-टेक-संयंत्रे एकेन कर्मचारीणा सह विस्मितः हस्तं च पातुं चित्रितः आसीत् 'ट्रेवोन् मार्टिन् इत्यस्य गोलीकाण्डार्थं प्रयुक्तं बन्दुकं उत्पादयति तस्य कारखानस्य भ्रमणं कथं अनुचितं दृश्यते इति वयं अवगच्छामः' इति ज़िमरमैनस्य वकिलस्य मार्क ओ'मारा इत्यस्य प्रवक्ता शौन् विन्सेन्ट् शुक्रवासरे रायटर् इत्यस्मै अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . परितः शॉपिङ्ग् : जार्ज ज़िमरमैनस्य हत्यायाः आरोपेण निर्दोषतायाः अनन्तरं एषा प्रथमा सार्वजनिकप्रतिबिम्बः उद्भूतः । सः अत्र केल् टेक् बन्दुककारखानस्य एकेन कर्मचारीणा सह पोजं ददाति | ज़िमरमैन् तस्य वकिलः च उच्चक्षमतायुक्तस्य केल्-टेक केएसजी पम्प-एक्शन्-शॉट्-गनस्य निरीक्षणार्थं बन्दुकनिर्मातृणां मुख्यालये स्थगितवन्तौ । TMZ.com इति पत्रिकायाः सूचना अस्ति यत् Zimmerman इत्यस्य रुचिः आसीत् यत् सः शस्त्रं क्रेतुं शक्नोति, यद्यपि अस्पष्टं यत् सः वास्तवतः एकं शस्त्रं गृहीत्वा गतः वा इति । केल्-टेक इति सा एव कम्पनी यया . PF-9 9mm पिस्तौलं सः गतवर्षे १७ वर्षीयं Trayvon इत्यस्य गोलीकाण्डं कृतवान् । ज़िमरमैन् तर्कयति स्म यत् सः किशोरं आत्मरक्षणार्थं मारितवान् ततः परं . ताडनं धारितवान् । TMZ . रिपोर्ट् करोति यत् केल्-टेकस्य स्वामिनः पुत्रः व्यक्तिगतरूपेण ज़िमरमैन् इत्यस्य भ्रमणं दत्तवान् . कोका, फ्लोरिडा-नगरे कम्पनीयाः, निर्माणस्य दृश्यं सहितम् . संयंत्रं शोरूमं च। एकं वक्तव्यं कृत्वा: केल-टेक केएसजी 15 शॉट्-शैल-पर्यन्तं धारयति - पारम्परिक-ट्रैक्टिकल-शैल्याः शॉट्-बन्दूकानां क्षमतायाः प्रायः द्विगुणं . नूतनबन्दूकस्य विपण्यां: जॉर्ज ज़िमरमैन् केल्-टेक-शस्त्रस्य मुख्यालये उच्चप्रौद्योगिकीयुक्तस्य शॉट्-बन्दूकस्य शॉपिङ्गं कुर्वन् दृष्टः आसीत् । ज़िमरमैन् तस्य वकीलः मार्क ओ'मारा च केल्-टेक केएसजी इति अत्याधुनिकं शस्त्रं क्रेतुं वैधानिकतां पश्यन्ति स्म इति समाचाराः प्राप्यन्ते सः संयंत्रे एकेन श्रमिकेन सह न्यूनातिन्यूनम् एकं छायाचित्रं गृहीतवान् । सः वस्तुतः शस्त्रं क्रीतवन् वा इति अज्ञातम् । केएसजी पुनः लोडं विना १५ १२-गेज-शॉटगन-गोलानि यावत् प्रहारं कर्तुं शक्नोति, यत् अन्येषां सामरिकशैल्याः शॉट्-बन्दूकानां क्षमतायाः प्रायः द्विगुणं भवति, ये प्रायः मृगयाबाहुरूपेण परिवर्तिताः भवन्ति ।बन्दूकस्य मूल्यं प्रायः १,२०० डॉलरः भवति केएसजी इत्यादीनां शॉट्गनानाम् उपयोगः मुख्यतया गृहरक्षायै भवति । शॉट्-शैल्स् एकदा एव बहुधा गोलिकाः प्रज्वालयन्ति ये प्रसारणार्थं भवन्ति । ज़िमरमैनस्य ९ मि.एम.पिस्तौलम् अपि केल् टेक् इत्यनेन निर्मितम्, ट्रेवॉन् मार्टिन् इत्यस्य मृत्योः सर्वेभ्यः आरोपेभ्यः मुक्तः अभवत् ततः परं तस्मै प्रत्यागतम् । ते निकटपरिधितः विनाशकारीः भवितुम् अर्हन्ति - तस्य हस्तबन्दूकेन प्रहारितायाः ९ मि.मी.गोलिकायाः अपेक्षया च बहु अधिकं प्रभाविणः भवितुम् अर्हन्ति । २५ तः ३५ गजपर्यन्तं यावत् परिधिषु शॉट्शेल् अधिकांशं प्रभावशीलतां नष्टं कुर्वन्ति । यत्र ज़िमरमैनस्य केल्-टेक-पिस्तौलः लघुः, गोपनीयः च अस्ति, तत्र सः परीक्षितः शॉट्-गनः वक्तव्यं दातुं उद्दिष्टः अस्ति । एतत् श्रव्यध्वनिं उत्सर्जयति - यस्य कस्यचित् लुब्धकस्य वा ज़ॉम्बी-चलच्चित्रस्य प्रशंसकस्य वा परिचितः - यदा कदापि क्रियायाः चक्रं भवति । २९ वर्षीयः ज़िमरमैन् निःशस्त्रस्य ट्रेवॉन् इत्यस्य गोलीकाण्डस्य १३ जुलै दिनाङ्के सर्वेभ्यः आरोपेभ्यः मुक्तः अभवत् ततः परं स्वतन्त्रः पुरुषः अस्ति । जाति-आरोपित-प्रकरणेन ज़िमरमैन्-महोदयस्य तस्य परिवारस्य च कृते सहस्राणि मृत्युधमकीः अभवन् । एकः फ्रिन्ज् ब्लैक पैन्थर समूहः तस्य शिरसि मूल्यं स्थापितवान् इति कथ्यते, अपि च। तस्य निर्दोषतायाः अनन्तरं पुलिसैः ट्रेवोन् इत्यस्य मृत्युः कृतः पिस्तौलः ज़िमरमैन् इत्यस्मै प्रत्यागच्छत् । सः तत् स्वस्य ट्रके वहन् आसीत् यदा सप्ताहद्वयात् न्यूनेन समये टेक्सास्-नगरे सः आकृष्यते स्म । फ्लोरिडा-देशस्य सैन्फोर्ड-नगरस्य पूर्वः आसपास-निरीक्षण-स्वयंसेवकः स्वगृहात् पलायनं कर्तुं बाध्यः अभवत्, तदा आरभ्य सः निगूढः अस्ति यदा एतत् प्रकरणं अन्तर्राष्ट्रीय-अवधानं प्राप्तुं आरब्धवान् विवादः : ज़िमरमैन् कथयति यत् हतस्य किशोरस्य ट्रेवॉन् मार्टिन् इत्यस्य समर्थकाः तस्य परिवाराय सहस्राणि मृत्युधमकीः प्रेषितवन्तः .","""जिमरमैन् गतसप्ताहे कोको, फ्लोरिडा-नगरस्य केल्-टेक-संयंत्रे चित्रितः आसीत् ."" निःशस्त्रः ट्रेवॉन् मार्टिन् इत्यस्य मृत्युं कृतवान् इति पिस्तौलं कम्पनी निर्माति | ज़िमरमैन् इत्यस्य भ्रमणं कृत्वा केल्-टेक केएसजी शॉट्गनं दृष्टम्, यत् अत्याधुनिकं शस्त्रं यत् १५ गोलाकारं यावत् धारयति .""" "शनिवासरे रेसिंग् सैन्टाण्डर् इत्यस्मै १-० इति स्कोरेन पराजयं कृत्वा रियल मेड्रिड् स्पेनदेशे पुनः तालिकायाः शीर्षस्थानं प्राप्तवान्, पूर्वनेतृणां बार्सिलोना एथलेटिक बिल्बाओ इत्यस्य विरुद्धं केवलं १-१ इति स्कोरेन बराबरी कर्तुं शक्नोति स्म। रियल, अद्यापि आहतः क्रिस्टियानो रोनाल्डो इत्यस्य गमनं त्यक्त्वा तथा च दिग्गजताबीजस्य राउल् इत्यनेन सह बेन्चे आरम्भं कृत्वा, संघर्षशीलस्य सैण्टेण्डर् इत्यस्य वर्चस्वं कृतवान् परन्तु तस्य कृते दर्शयितुं गोन्जालो हिगुएन् इत्यस्य प्रथमार्धस्य एकान्तः प्रहारः एव आसीत् आगन्तुकाः एकं बिन्दुं हर्तुं अर्हन्ति स्म, परन्तु सर्जिओ कानालेस् ७७ तमे मिनिट् मध्ये तस्य प्रयासं क्रीडापङ्क्तौ नासीत् सङ्गणकस्य सहचरेन आफ्साइड् इति कारणेन गलत्रूपेण निरस्तं दृष्टवान् रियल, यस्य अन्तिमः गृहे भ्रमणं निम्न-लीग-विरोधस्य विरुद्धं कोपा-डेल्-रे-क्रीडायाः लज्जाजनक-निर्गमनेन समाप्तम्, तस्य मध्यक्षेत्रस्य क्साबी एलोन्सो-इत्यनेन १३ तमे मिनिट्-मध्ये स्तम्भे प्रहारः कृतः ततः रक्षकः अल्वारो-अर्बेलोआ अपि प्लवमानेन क्रॉस्-इत्यनेन काष्ठकार्यं मारितवान् राउल् इत्यस्य स्थाने आरब्धः अर्जेन्टिना-देशस्य अग्रेसरः हिगुएन् २२ तमे मिनिट्-मध्ये स्वस्य उत्तमं गोल-करण-रूपं स्थापयति स्म यदा सः काका-दक्षिणपक्षीय-क्रॉस्-निष्कासितस्य अनन्तरं निकटतः प्रहारं कृतवान् करीम बेन्जेमा ५५ तमे मिनिट् मध्ये अग्रतां दुगुणं कृतवान् इति चिन्तितवान्, परन्तु फ्रांस्-देशस्य अग्रेसरस्य प्रयासः सीमान्त-ऑफसाइड्-कृते सम्यक् निरस्तः, ततः पूर्वं सः राउल्-इत्यस्य कृते मार्गं कृतवान् परिणामेण रियल-प्रशिक्षकस्य मैनुअल् पेलेग्रीनी-इत्यस्य उपरि किञ्चित् दबावः उत्थापितः, यस्य बुधवासरे एफसी-ज्यूरिच्-विरुद्धं चॅम्पियन्स्-लीग-सङ्घर्षः, ततः रविवासरे बार्सिलोना-क्रीडाङ्गणेन सह ""एल-क्लासिको""-युद्धेन च एकः महत् सप्ताहः अग्रे अस्ति रियलः तस्मिन् मेलने नोउ कैम्प इत्यत्र बार्सा-नगरस्य उपरि एकबिन्दु-अग्रतां प्राप्य गमिष्यति, येषु स्वाइन-फ्लू-रोगेण पीडितः राफेल् मार्केज्, याया टूरे, एरिक् अबिडाल् च, आहतः ज़्लाटन इब्राहिमोविच् च बिल्बाओ-नगरस्य यात्रायाः कृते गम्यते स्म प्रथमार्धे स्पेन्-यूरोपीय-विजेतानां सर्वोत्तम-क्षणानाम् प्रेरणा लियोनेल् मेस्सी-इत्यनेन कृता, यतः बुधवासरे आयर्लैण्ड्-गणराज्यस्य विरुद्धं फ्रान्स-देशस्य विश्वकप-प्लेअफ्-विजयस्य विवादास्पद-हैण्डबॉल-घटनायाः अनन्तरं थियरी-हेनरी-बेन्चे त्यक्तः परन्तु अर्धसमयस्य आघाते बास्क्-पक्षः एव अग्रतां ग्रहीतव्यः आसीत् यदा जेवियर मार्टिनेज्-इत्यनेन गोल-करणं सुकरं इव भासते तदा स्वर्ण-संभावना-विस्तारे शिरसा कृता ५४ तमे मिनिट् मध्ये बार्सिलोना अग्रतां प्राप्तवान् यदा जावी दानी आल्वेस् इत्यस्मै उत्तमं पासं सूत्रितवान् तथा च ब्राजीलस्य पूर्णपृष्ठरक्षकः शीतलतया उद्घाटनगोले स्लॉट् कृतवान्। तथापि सा अग्रता केवलं नवनिमेषान् यावत् एव अभवत् यतः विकल्पः गैज्का टोकेरो आल्वेस् इत्यस्य पृष्ठतः भूतं कृत्वा स्वस्य सङ्गणकस्य सहचरस्य शिरःकृतं फ्लिक्-ऑन् तथा शान्ततया साइडफुट् उच्चैः जाले संग्रहितवान् अन्ततः ८४ तमे मिनिट् मध्ये प्रशिक्षकेन पेप् गार्डियोला हेनरी आनयत्, परन्तु बार्सिलोना हठि बिल्बाओ रक्षां प्रविष्टुं न शक्तवान्, यतः गृहपक्षः कठिनतया अर्जितस्य बिन्दुस्य अनन्तरं सप्तमे स्थाने अवशिष्टः ततः परं बार्सिलोना-क्लबः इटालियन-विजेता-इण्टर-मिलान्-क्लबस्य विरुद्धं मंगलवासरे चॅम्पियन्स्-लीग्-क्रीडायां क्रीडति, यतः तेषां नकआउट्-पदवीं प्राप्तुं आशां जीवितं स्थापयितुं परिणामस्य आवश्यकता वर्तते। टेनेरिफ्-नगरे २-१ इति स्कोरेन विजयं धारयित्वा सेविल्ला-क्लबः तृतीयस्थानं सुदृढं कृतवान् । डिएगो पेरोट्टी ३२ तमे मिनिट् मध्ये स्पेनस्य नूतनस्य टोपीयाः जेसुस् नावासस्य क्रॉस् इत्यस्मात् निकटपरिधिं कृत्वा आगन्तुकानां कृते अग्रे कृतवान्, यः द्वितीयपर्यन्तं त्रयः निमेषाः यावत् मार्क वैलिन्टे अधः गतः तदा प्रायः पेनाल्टीं दत्तवान् सेविल्ला-क्लबः तत्क्षणमेव प्रतिहत्याम् अकरोत्, मध्यक्षेत्रस्य खिलाडी रेनाटो च सहचर-ब्राजील-देशस्य लुईस्-फबियानो-इत्यनेन स्थापितः सन् क्षेत्रस्य धारात् शॉट्-मध्ये दुर्घटनाम् अकरोत् स्ट्राइकरः नीनोः अन्ते १५ निमेषेषु उत्तमवॉलीद्वारा टेनेरिफ्-नगरं आशां दत्तवान्, परन्तु सेविल्ला-क्लबः त्रीणि अंकाः अर्जयितुं सम्यक् रक्षणं कृतवान् । एट्लेटिको मैड्रिड् नूतनप्रशिक्षकस्य क्विक् सञ्चेज् फ्लोरेस् इत्यस्य नेतृत्वे तृतीयवारं क्रमशः पराजयं प्राप्तवान्, आन्द्रेस् गार्डडो इत्यस्य अन्तिमनिमेषे नाटकीयस्य पेनाल्टी इत्यस्य अनन्तरं डिपोर्टिवो ला कोरुना इत्यत्र २-१ इति स्कोरेन पराजितः। अर्जेन्टिनादेशस्य स्ट्राइकरः सर्जिओ अगुएरो इत्यनेन एट्लेटिको इत्यस्य कृते केवलं त्रयः निमेषाः यावत् अग्रे स्थापितः, परन्तु डिएगो कोलोटो इत्यनेन २० रनस्य स्कोरः समः कृतः, पाब्लो इत्यनेन अल्बर्टो लोपो इत्यस्य पातनस्य अनन्तरं गार्डाडो इत्यनेन मृत्योः समये स्वस्य शीतलं स्थापितं एट्लेटिको इत्यनेन क्रोधेन विरोधः कृतः चेत् सञ्चेज् फ्लोरेस् मैदानं प्रति दौडं कृतवान्, यस्य परिणामेण क्लेबर सन्ताना इत्यस्य बहिः प्रेषणं जातम् ।","""रेसिंग् सैन्टाण्डर् १-० इति स्कोरेन पराजयित्वा स्पेनदेशे रियल मेड्रिड् पुनः तालिकायाः शीर्षस्थानं प्राप्तवान् ।"" आगन्तुकाः दुर्भाग्यपूर्णाः यत् एकं बिन्दुं न अर्जयन्ति यतः सर्जियो कानालेस् इत्यनेन प्रयासः गलत्रूपेण निरस्तः अस्ति | पूर्वनेतृणां बार्सिलोना एथलेटिकबिल्बाओ - क्रीडासमूहेन सह १ - १ - बराबरी - क्रीडा - क्रीडा - क्रीडा - क्रीडासमूह - क्रीडासमूह - क्रीडासमूह - मध्ये एक - बिन्दु - - मध्ये दूरम् अस्ति | ला लिगा-क्लबस्य शीर्षद्वयं दलं आगामि-रविवासरे नोउ-शिबिरे """"एल-क्लासिको""""-क्रीडायां संघर्षं करिष्यति |" "वर्चुअल् सहायकस्य आयुः अत्र Microsoft इत्यनेन सह स्थातुं वर्तते यत् सः Cortana इत्यस्य स्वरं स्वस्य Windows Phone 8.1 इत्यत्र योजयति। अहं तान् दिवसान् स्मर्तुं पर्याप्तं वृद्धः अस्मि यदा कतिपयेषु कम्प्यूटिङ्ग् कार्येषु तीव्रशिक्षणवक्रस्य आवश्यकता आसीत् । इदानीं प्रायः माधुर्यपूर्णं प्रतीयते यत् अहं मम आभासीसहायकं वक्तुं शक्नोमि यत् गृहं प्राप्ते कचरान् बहिः निष्कासयितुं वा व्यस्तसमये मम मम्मम् आह्वयतु इति स्मरणं करोतु। सर्वोत्तमः भागः अस्ति यत् यदा एतत् मां वदति तदा एतत् एतादृशेन करोति यत् अहं विश्वासं कर्तुं शक्नोमि, संक्षिप्तं क्षणं यावत्, यत् अहं अन्येन व्यक्तिना सह अन्तरक्रियां करोमि इति। यतो हि एते आभासीसहायकाः एतावन्तः मानवाः ध्वनिन्ते। कृत्रिमबुद्धिप्रणाल्याः निर्मातृणां कृते तेषां निर्माणं महत्त्वपूर्णं यत् ते उपयोक्तृभिः सह भावनात्मकसम्बन्धं सुलभं कर्तुं शक्नुवन्ति। यदा मनुष्यैः सह यन्त्रस्य अन्तरक्रियाः अप्रयत्नः, स्वाभाविकाः, ""वास्तविकाः"" च अनुभवन्ति तदा सफलतायाः परमं मेट्रिकं तत् एव । वयं केवलं आरम्भं कुर्मः। अद्यतनस्य कृत्रिमबुद्धिव्यवस्थाः केवलं व्यक्तिगतसहायकानां, सल्लाहकारानाम्, सम्भवतः, केषुचित् सन्दर्भेषु, सत्यानां सहचरानाम् कृते किं सम्भवति इति पृष्ठभागं खरचयन्ति। ननु ""हेर्"" इति चलच्चित्रे यन्त्र-मानवसम्बन्धः आगामिषु दशकेषु एतावत् दूरगामी न दृश्यते । भविष्ये आभासीसहायकाः दूरं अधिकानि क्षमतानि प्रदास्यन्ति तथा च प्रत्येकस्य व्यक्तिस्य कृते व्यक्तिगतं कर्तुं शक्यते। कम्पनयः अस्माकं कृते यत् स्वरं चिन्वन्ति तस्यैव वयं किमर्थं सन्तुष्टाः भवेम? वयं किञ्चित्कालात् जानीमः यत् सामान्यतया महिलास्वरः प्राधान्यं ददाति, तेषां क्षमतायाः आधारेण यत् तेषां विस्तृतरूपेण यन्त्राणां श्रृङ्खलायां श्रवणं भवति अवश्यं स्त्रीस्वरस्य अपि पुरुषस्वरस्य अपेक्षया अधिकं विश्वासः भवति । तथापि, यदि एकः अनुरोधः पुनः पुनः श्रूयते, तर्हि एतेषां आभासीसहायकानां व्यक्तित्वे अधिकविविधविकल्पानां कृते, तेषां वाच्यस्वरस्य अधिकं नियन्त्रणं च पाठ-वाक्, अथवा TTS इत्यस्य निर्माणं कठिनं कार्यं भवितुम् अर्हति । प्रणाल्याः यत्किमपि अधिकं मानवीयं ध्वनिं कर्तुं आवश्यकं तत्किमपि अधिकं दत्तांशसङ्ग्रहस्य आवश्यकता वर्तते । प्रायः एतदर्थं विशालमात्रायां भाषावैज्ञानिक-ध्वनि-सूचनायाः आवश्यकता भवति, यत् वास्तविक-मानवानां रिकार्डिङ्ग्-आधारितं भवति । सौभाग्येन प्रौद्योगिकी द्रुतगत्या विकसिता अस्ति । भविष्ये प्रतिरूपण-प्रविधयः, यत्र टीटीएस-स्वरः तस्य मानवीय-समकक्षेभ्यः गणितीय-प्रतिरूपेभ्यः निर्मिताः भवन्ति, ते मानवीय-वाक्-अनुकरणाय पर्याप्तं सजीवाः भविष्यन्ति । ते अधिकं द्रुततरं स्वरनिर्माणमपि अनुमन्यन्ते, पूर्वं अप्राप्यस्तरस्य व्यक्तिगतकरणस्य अनुमतिं ददति, यत्र प्रत्येकं व्यक्तिः आभासीसहायकस्य कृते स्वस्य अद्वितीयं स्वरं अपि चिन्वितुं शक्नोति स्म मॉडलिंग् प्रौद्योगिक्याः कारणात् भिन्न-भिन्न-स्वर-लक्षणानाम् संयोजनम् अपि सम्भवं भविष्यति । यथा, जेम्स् अर्ल् जोन्स इत्यस्य सदृशस्य स्वरस्य गहनगुणाः जैक् निकोल्सन इव कस्यचित् अरूढिवादीभाषणशैल्या सह संयोजितुं शक्यन्ते स्म माइक्रोसॉफ्ट् इत्यनेन Halo इति वीडियो गेम श्रृङ्खलायाः पात्रस्य आधारेण Cortana इत्यस्य आधारेण गेमिङ्ग् जगतः एकं पृष्ठं गृहीतम् । कदाचित् अस्माकं उपकरणेषु भविष्यस्य स्वराः प्रियचलच्चित्र-टीवी-अभिनेतृभ्यः, रेडियो-आयोजकेभ्यः, परिवारस्य सदस्येभ्यः, हास्यकलाकारेभ्यः च ज्ञातुं शक्यानाम् व्यक्तिगत-सहायकानां काकोफोनी-निर्माणार्थं हेरफेर-करणाय एवम् सहजतया उपलब्धाः भविष्यन्ति -- आकाशः एव सीमा स्यात् |. अस्माकं प्रियक्रीडायाः वा चलच्चित्रस्य वा पात्रं वा, उपयोक्तृभिः एव निर्मितं व्यक्तिं वा, वयं अस्माकं आभासीसहायकान् अस्मान् मनोरञ्जयितुं तथा च सूचितं कर्तुं स्वतन्त्रतां दातुं शक्नुमः। यद्यपि व्यक्तिगतकरणस्य नवीनतायाः च मध्ये सूक्ष्मरेखा अस्ति तथापि आगामिषु वर्षेषु अस्माकं डिजिटलसहायकैः सह अधिकबुद्धिमान् वार्तालापं कर्तुं अस्मान् टकरावमार्गे पश्यामि। अद्यतनस्य गैजेट्-उन्मुखाः प्रणाल्याः अस्माकं नित्यं विस्तारितानां आवश्यकतानां अनुकूलतां निरन्तरं वर्धन्ते, अनुकूलतां च प्राप्नुयुः, अस्माकं विषये यथा यथा अधिकं ज्ञास्यन्ति तथा तथा अस्मान् साहाय्यं कर्तुं शक्नुवन्ति |. मानवतायाः सम्मुखे स्थापितानि आव्हानानि पश्यन्, भवेत् तत् रोगस्य उन्मूलनं, अस्माकं ग्रहस्य नवीकरणीय ऊर्जायाः आवश्यकतानां समाधानं वा, अन्येषां लोकानां उपनिवेशीकरणं वा, तदा चिन्तनीयं यत् एतासां समस्यानां निवारणं मानवाः एव भविष्यन्ति वा बुद्धिव्यवस्थाः वा वयं निर्मामः वा इति। तथा च यदि वर्चुअल् सहायकाः एव कार्यं कुर्वन्ति तर्हि वयं शृणोमः वा?","""माइक्रोसॉफ्ट् इत्यनेन स्वस्य विण्डोज फोन् ८.१ इत्यस्मिन् Cortana इत्यस्य स्वरः योजितः ।"" ब्रैण्ट् वार्डः - आभासीसहायकस्य आयुः अत्र स्थातुं अस्ति . अद्यतनस्य कृत्रिमबुद्धिप्रणाल्याः केवलं पृष्ठभागं खरदति इति सः वदति . वार्डः - भविष्ये आभासीसहायकाः अधिकानि क्षमतानि व्यक्तित्वानि च प्रदास्यन्ति .""" "टोरोन्टोनगरस्य एकः पुरुषः ४०० पाउण्ड् भारस्य कृष्णऋक्षेण शिरसि दष्टः - ततः सः जीवितः अभवत् । ३० वर्षीयः जो अज़ौगरः शनिवासरे प्रातः १० वादने स्वस्य केबिनस्य ओसारे प्रातःभोजनं कुर्वन् आसीत् तदा सहसा ऋक्षः तस्य उपरि आक्रमणं कृतवान्। 'एतत् ध्वनिं, भूमौ इदं स्पन्दनं मया श्रुतम्।' ततः अयं ऋक्षः मम प्रति आगच्छति स्म’ इति टोरोन्टोतः अद्यैव दूरस्थं केबिनं गतः अज़ौगरमहोदयः अवदत् । कनाडादेशे ऋक्षस्य आक्रमणात् जीवितः सन् जो अज़ौगरः प्रेमिका ब्रूक बावरमैन् इत्यनेन सह अङ्गुष्ठं दत्तवान् | अज़ौगरस्य आक्रमणानन्तरं तस्य शिरोभागे स्कन्धे च ३०० तः अधिकानि सिलेखानि आवश्यकानि आसन् । तस्य श्वः मारितः . यदा अन्तर्जाल-उद्यमी आच्छादनार्थं धावति स्म तदा तस्य विश्वासपात्रः जर्मन-शेफर्ड्-कुक्कुरः ऋक्षस्य उपरि धावति स्म । ऋक्षः स्वस्य श्वापदस्य वधस्य अनन्तरं कनाडादेशस्य कोक्रेन्-नगरात् बहिः प्रायः १० मीलदूरे स्थिते केबिने आक्रमणं कृतवान्, यत् अज़ौगरमहोदयः प्रायः एकमासपूर्वं स्थानान्तरितवान् । 'सः खिडकीं त्वरितम् आरब्धवान्, खिडकीं भग्नवान्, खिडकीपार्श्वे काष्ठानि च चीरति स्म' इति अज़ौगरमहोदयः अवदत् । अज़ौगरमहोदयः केबिनतः पलायितवान्, परन्तु ऋक्षः तदनन्तरं गतः । 'सः मां पातितवान् अहं च मम शिरः आच्छादितवान्।' सः मम स्कन्धं विच्छिद्य, ततः मम शिरःतः त्वचां छित्त्वा मम कपालं दंशयितुं आरब्धवान्' इति अज़ौगरमहोदयः अवदत्। ""अहं तस्य दन्ताः मम कपालस्य उपरि मर्दनं अनुभवितुं शक्नोमि स्म ... अहं केवलं क्रन्दन् आसीत्। अहं तस्य दन्तैः मम मांसं आकृष्यमाणं अनुभवितुं शक्नोमि स्म।' : Joe Azougar is comforted by his girlfriend Brooke Bowerman as he recovers from the savage attack region to start his own internet company, needed more than 300 stiches and will be kept in hospital for several days.यदा महिलाः, येषां परिचयः न कृतः, प्रथमवारं केबिनम् आगताः तदा ते केवलं ऋक्षं एव दृष्टुं शक्नुवन्ति स्म।स्त्री न अभवत् identified but Mr Azougar is keen to thank them.'ते मम दूताः सन्ति। तेषां विना अहं जीवितः न स्याम्' इति सः अवदत्।'यदि ते न स्यात् तर्हि मम परिवारः मम अन्त्येष्टौ भागं गृह्णीयात्' इति सः अवदत् CTV News.अज़ौगरमहोदयस्य सखीया चिकित्सालये सान्त्वना क्रियते d, Brooke Bowerman,and mother, Itto Bentayed, यः टोरोन्टोतः स्वशय्यायाः पार्श्वे भवितुं वाहनं कृतवान् । ओण्टारियो-प्रान्तीयपुलिसः प्राकृतिकसंसाधनमन्त्रालयः च आक्रमणस्य सूचनां प्राप्य ऋक्षस्य वधं कृतवन्तः । १९०० तमे वर्षे २००९ तमे वर्षे च ऋक्ष-आक्रमणानां अध्ययने अधिकांशं कनाडादेशे एव अभवत् इति ज्ञातम् । 'जनसुरक्षादृष्ट्या कृष्णवर्णीयाः ऋक्षाः अप्रत्याशितः, वन्यजीवः अस्ति' इति उत्तरपश्चिम-ओण्टारियो-क्रीडासङ्घस्य जॉन् कपलानिस् द ग्लोब् एण्ड् मेल-पत्रिकायाः समीपे अवदत् अज़ौगर .'ते न सन्ति ये आलिंगनशीलाः लघु-टेडी-बियराः वयं दूरदर्शने पश्यामः।' ओण्टारियो-नगरे ७५,००० तः अधिकाः कृष्णऋक्षाः सन्ति, परन्तु तस्य प्राकृतिकसंसाधनमन्त्रालयेन वसन्तऋक्षमृगयाऋतुः पुनः स्थापनस्य आह्वानस्य प्रतिरोधः कृतः ।पदयात्रिकाणां निवासिनः च आक्रमणानां निवारणाय कथं 'ऋक्षजागरूकाः' भवेयुः, यदि ते किं कर्तव्यमिति सल्लाहं प्रदत्तं भवति ऋक्षेण सह सम्मुखीभवन्तु।","""टोरोन्टो-नगरस्य मनुष्यस्य क्रूर-आक्रमणस्य अनन्तरं ३००-तमेभ्यः अधिकेभ्यः सिलेखनानां आवश्यकता वर्तते ."" अन्तर्जालव्यापारी द्वयोः महिलायोः ऋक्षं भयभीतं कृत्वा रक्षितः |""" "कार्डिफ् विश्वविद्यालयस्य रग्बी-दलस्य 'भयानक'-व्यवहारस्य कारणेन पी एण्ड ओ-नौकायानं प्रतिबन्धितम् आसीत् यस्मिन् समये एकः प्रशिक्षुचिकित्सकः पारिवारिकभोजनमेजस्य उपरि मूत्रं कृतवान् इति कथ्यते विश्वविद्यालयस्य चिकित्साविद्यालयस्य रग्बी-दलः एम्स्टर्डम-नगरं प्रति रग्बी-भ्रमणं कुर्वन् आसीत् यदा डोवर-नगरात् नौकायानेन एषा घटना अभवत् इति आरोपः आसीत् पी एण्ड ओ इत्यनेन पुष्टिः कृता यत् बहिर्गमनयात्रायां तेषां व्यवहारस्य अनन्तरं दलस्य पुनरागमनयात्रायाः निषेधः अभवत्। पी एण्ड ओ फेरीस् इत्यनेन पुष्टिः कृता यत् कार्डिफ् विश्वविद्यालयस्य रग्बी-दलस्य 'भयानक-व्यवहारस्य' अनन्तरं स्वस्य एकस्मिन् जहाजे पुनरागमनं न कृतम् (File Photo) एकः अनामिकः छात्रः विश्वविद्यालयस्य वृत्तपत्राय Gair Rhydd इत्यस्मै अवदत् यत् 'मया कथितं यत् एकः रग्बी-क्रीडकः एतावत् मत्तः अभवत् कस्यचित् भोजने मूत्रं कृतवन्तः।' कम्पनीप्रवक्ता ब्रायन रीस् अवदत् यत् - 'एतत् एकस्य समूहस्य सम्बन्धी अस्ति यः अस्माभिः सह फेब्रुवरीमासे मध्यभागे डोवरतः कैलेस्नगरं गतः।' 'दुर्भाग्येन व्यवहारः तादृशः आसीत् यत् अस्माभिः व्याख्यातव्यं यत् वयं तेभ्यः पुनरागमनं न दास्यामः अतः ते पुनरागमनाय अन्यव्यवस्थां कृतवन्तः।' 'व्यवहारः एतावत् घोरः आसीत् यत् तेषां अस्माभिः सह पुनरागमनं प्रतिबन्धयितुं अस्माकं क्षणं अपि संकोचः नासीत्।' कार्डिफ् विश्वविद्यालयस्य प्रवक्ता अवदत् यत् कार्डिफ् मेडिक्स रग्बी दलस्य घटनायाः विषये विश्वविद्यालयं अवगतं कृतम् अस्ति। परन्तु विश्वविद्यालये औपचारिकशिकायतां न कृताः। कार्डिफ् विश्वविद्यालयेन दुर्व्यवहारस्य आरोपानाम् अनन्तरं ते एतस्य घटनायाः अन्वेषणं कुर्वन्ति इति पुष्टिः कृता अस्ति | प्रवक्ता अपि अवदत् यत् - 'कथितः व्यवहारः अवश्यमेव अस्माकं छात्राणां कृते यः व्यवहारः अपेक्षितः सः व्यवहारः नास्ति।' यावत् वयं स्थापयितुं समर्थाः अस्मत् तावत् औपचारिकशिकायतां न प्राप्तवती। 'किन्तु एतां सूचनां प्राप्य वयं सटीकपरिस्थितेः अन्वेषणं कुर्मः, किं कार्यं कर्तव्यं भविष्यति इति विचारः करणीयः भविष्यति।' कार्डिफ् छात्रसङ्घस्य अध्यक्षः इलियट् हावेल्सः अवदत् यत् - 'मेडिक्स-रग्बी-दलेन सह सम्बद्धायाः एकस्याः घटनायाः विषये वयं अवगताः स्मः, कार्डिफ्-विश्वविद्यालयेन सह युगपत् एतस्य अन्वेषणं कुर्मः। 'यदि कश्चन व्यक्तिः उत्तरदायी इति ज्ञायते तर्हि समुचितं कार्यं क्रियते।' एतादृशः व्यवहारः छात्रसङ्घेन न अनुमोदितः अस्ति तथा च वयं क्रीडादलेभ्यः तेषां वार्षिकप्रवेशसत्रेषु एतत् सन्देशं दृढतया प्रसारयामः।' कार्डिफ् मेडिक्स् इत्यस्य प्रथमः द्वितीयः च पण्डादशः अस्ति । अस्मिन् घटनायां कः दलः सम्बद्धः आसीत् इति स्पष्टं न भवति।","""समूहः विश्वविद्यालयस्य मेडिक्स् रग्बी-दलेषु एकं कृतवान् ."" डोवरतः कैलेस् -नगरं यावत् बहिः गच्छन्त्याः यात्रायां घटना अभवत् | P&O पुष्टिं करोति यत् रग्बीदलस्य पुनरागमनयात्रायां यात्रां निवारितम् आसीत् | छात्रसङ्घः वदति यत् व्यवहारः 'अनुमोदितः नास्ति' तथा च सन्देशः 'दलेभ्यः प्रसारितः भविष्यति' प्रेरणकाले .""" "चुम्बन-दम्पत्योः, ओलम्पिक-वलयस्य समुच्चयस्य, कवि-पुरस्कारविजेतस्य जॉन् बेट्जेमैन्-इत्यस्य जीवनाकारात् बृहत्तरस्य प्रतिमायाः च अनन्तरं एषः नवीनतमः विशालकलाखण्डः अस्ति यः अद्यात् लण्डन्-नगरस्य सेण्ट्-पैङ्क्रास्-स्थानकात् गच्छतां दशकशः पादपर्यन्तं प्लवति यदि यात्रिकाः प्रतिष्ठितछतस्य प्रति उपरि पश्यन्ति तर्हि ते लुसी तथा जॉर्ज ओर्टा इत्येतयोः 'मेघः : उल्कापातः' इति द्रक्ष्यन्ति, यत्र आकाशं पारं कृत्वा ग्रे-आकृतीनां समूहः सवारः भवति सेण्ट् पैङ्क्रास् बृहत् कलास्थापनानाम् एकां श्रृङ्खलां गृहं जातम्, यत्र पौल डे इत्यस्य द लवर्स तथा मार्टिन् जेनिङ्ग्स् इत्यस्य बेट्जेमैन् इत्यस्य प्रतिमा अस्ति – बहुप्रियस्य ओलम्पिक रिंग्स् इत्यस्य पार्श्वे ये लण्डन् २०१२ तमस्य वर्षस्य अनन्तरपर्यन्तं स्टेशनस्य शोभां कृतवन्तः।धातुस्य एते नवीनाः मेघाः प्रतिनिधित्वं कुर्वन्ति: 'द द्वयोः लोकयोः मध्ये मध्यस्थः – वास्तविकतायाः कल्पितस्य च मध्ये, . स्वर्गपृथिवीयोः मध्ये लाघवस्य गुरुत्वाकर्षणस्य च मध्ये' इति कलाकाराः वदन्ति । यूरोपं वा पूर्वमिड्लैण्ड्स् वा गच्छन्तः आगन्तुं च गच्छन्ति तेषां कृते ते २०१३ तमस्य वर्षस्य अन्त्यपर्यन्तं स्थापिताः भविष्यन्ति, येन ते यात्रायां आनन्दं प्राप्नुयुः । राजसी: एषा 'मेघः : उल्कापातः', लुसी तथा जॉर्ज ओर्टा द्वारा डिजाइनं कृतं राजसीं नवीनं सार्वजनिककलाकृतिं यत् अद्यात् सेण्ट् पैंक्रास् इन्टरनेशनल् इत्यस्य उपरि उच्चैः प्लवति उच्चैः उड्डयनम् : कलाकृतिः अत्र सेण्ट् पङ्क्रास् इत्यत्र यूरोस्टार-मञ्चस्य उपरि दृश्यते, यत्र प्रसिद्धाः ओलम्पिक-वलयः लण्डन् २०१२ तमस्य वर्षस्य अनन्तरं यावत् लम्बन्ते स्म । निकटतः : विविधाः धातुमूर्तयः मेघानां पारं विविधानि रोचकमुद्रासु भ्रमन्ति नृत्यन्ति च . राष्ट्रियनिधिः : कविपुरस्कारविजेतस्य जॉन् बेट्जेमैनस्य अधुना प्रसिद्धा प्रतिमा प्रसिद्धस्य सेण्ट् पङ्क्रास्-छतस्य कृते उपरि पश्यन् तिष्ठति यस्य पृष्ठतः मेघाः प्लवन्ति स्वागतम् : यथा यात्रिकाः पेरिस् अथवा ब्रुसेल्स् तः रेलयानात् अवतरन्ति तथा ते सीधे स्वस्य उपरि उच्चैः कलाकृतिं पश्यन्ति . प्रकाशितम् : कलाकारा लुसी ओर्टा लण्डन्नगरं प्रति प्रस्थितवती . तस्याः कलाकृतेः सेण्ट् पैङ्क्रास् अन्तर्राष्ट्रीयप्रक्षेपणे भागं गृह्णाति, सह . HS1 इत्यस्य Nicola Shaw CEo, ये स्टेशनस्य स्वामित्वं कुर्वन्ति . रोचकम् : सेण्ट् पङ्क्रास् बृहत्, भव्यकलाकृतीनां स्थापनायाः प्रतिष्ठां प्राप्तवान् अस्ति तथा च एतत्, यत् २०१३ तमस्य वर्षस्य शेषं यावत् स्थापितं भविष्यति, अपवादः नास्ति इति प्रतीयते","लुसी-जॉर्ज-ओर्टा-योः 'क्लाउड् : मेटिओरोस्'-इत्यस्य अद्य अनावरणं जातम्, तत् च द्वयोः लोकयोः प्रतिनिधित्वं करोति – 'वास्तविकता च कल्पितं च' ।" "बेबी गैमी-काण्डस्य, तत्सदृशानां प्रकरणानाम् च क्रमेण थाई-सर्वकारेण सरोगेसी-इत्येतत् अपराधं कृत्वा विदेशिनां सरोगेसी-सेवानां अन्वेषणं निषिद्धं कृत्वा कानूनम् अङ्गीकृतम् अस्ति भ्रूणं कालपर्यन्तं नेतुम् महिलानां व्यावसायिकरूपेण नियुक्तिः करणीयः इति कानूनस्य उद्देश्यं थाईलैण्ड्देशं विदेशीयदम्पतीनां सरोगेसी-केन्द्रं न भवेत् इति निवारयितुं वर्तते। अस्मिन् वर्षे आस्ट्रेलिया-नागरिकाणां सहभागितानां अनेकानाम् घोटालानां अनन्तरं एतत् आगतं, यत्र कुख्यातः बेबी गैमी-गाथा तथा च तया विक्टोरिया-कालीन-दम्पत्योः कृते उत्पन्नः टैण्डम्-धमकी, येषु प्रतिनिधी-माध्यमेन व्यवस्थापितानां त्रिगुणानां बालिकानां प्रायः हानिः अभवत् विडियो कृते अधः स्क्रॉल कुर्वन्तु . शिशुः गैमी इत्यस्य आस्ट्रेलियादेशीयैः मातापितृभिः परित्यक्तः इति जगत् भयङ्करतापूर्वकं पश्यति स्म | ज्ञातं यत् वेण्डी (वामभागे) डेविड् (दक्षिणे) च फार्नेल् थाईलैण्ड्देशात् स्वस्य स्वस्थयुग्मभगिन्या पिपाह (केन्द्रे) सह आस्ट्रेलियादेशं प्रत्यागतवन्तौ परन्तु गैमीं त्यक्तवन्तः थाई प्रतिनिधी पट्टरमोन चान्बुआ, यः आरोपितवान् यत् पश्चिम-ऑस्ट्रेलिया-देशस्य फार्नेल्-दम्पत्योः कृते यदा ज्ञातं यत् तस्य डाउन-सिण्ड्रोम-रोगः अस्ति तदा गैम्मी-इत्यस्य परित्यागः अभवत् । राष्ट्रियविधानसभायाः सदस्यः वानलोप् टङ्कनानुराक् इत्यनेन उक्तं यत् नूतनानां कानूनानां उद्देश्यं एतादृशानां हाले घटितानां घटनानां परिहाराय एव अस्ति। 'सरोगेसी-व्यापारः थाईलैण्ड्-देशस्य कृते अत्यधिकं दीर्घकालीन-क्लेशं त्यजति, अतः वयं विदेशीय-दम्पतयः अस्माकं देशे सरोगेसी-इत्येतत् अन्वेष्टुं प्रतिबन्धं कुर्मः, येन केन्द्रं न भवेत्, गतवर्षे यत् दृष्टं तत् निवारयितुं च' इति वान्लोप् अवदत् गुरुवासरे रात्रौ संसदः १६० विरुद्धं २ मतदानं कृत्वा कानूनम् अङ्गीकृतवती। नूतननियमस्य अन्तर्गतं थाईदम्पती भ्रूणं वहितुं प्रतिनिधीं अन्वेष्टुं शक्नोति यदा ते स्वबन्धुजनाः च वंध्यत्वं सिद्धयितुं समर्थाः भवन्ति तत्र अपि उक्तं यत् वाणिज्यिकसरोगेसी-कार्यं कुर्वन् कोऽपि अधिकतमं १० वर्षाणां कारावासस्य, अधिकतमं २,००,००० बाथ् ($६,१००) दण्डस्य च सामनां करिष्यति । 38 वर्षीयः शैनन् सैण्डर्सन्, 44 वर्षीयः पीटर ट्रिग् च थाई-देशस्य प्रतिनिधी-मातुः माध्यमेन व्यवस्थापितानि सुन्दराणि त्रिगुणानि बालिकाः प्रायः हारितवन्तौ, यदा पर्थ-दम्पती थाईलैण्ड्-देशे स्वस्य विकलाङ्गं पुत्रं गैमी-इत्येतत् परित्यजति स्म थाई - सर्वकारेण सरोगेसी - सम्बन्धः अपराधः इति कृत्वा अग्रे सरोगेसी - घोटालानां परिहाराय कृतः | एशियादेशस्य कतिपयेषु देशेषु थाईलैण्ड्-देशः अन्यतमः आसीत् यत्र वाणिज्यिक-सरोगेसी-विषये विशेषतया कानूनेन प्रतिबन्धः नासीत् । तथापि एकः नियमः आसीत् यत् यदि वैद्याः वेतनार्थं सरोगेसी कुर्वन्ति तर्हि स्वस्य अनुज्ञापत्रस्य हानिः भवितुम् अर्हति इति । थाईलैण्ड्-देशः आस्ट्रेलिया-हाङ्गकाङ्ग-ताइवान-देशयोः दम्पत्योः गन्तुं गन्तुं योग्यं गन्तव्यं, अमेरिकादेशस्य न्यूनलाभस्य विकल्पः च अभवत् । थाईलैण्ड्देशस्य राष्ट्रियसभा, यत्र संसदः गुरुवासरे रात्रौ सरोगेसीकानूनं पारयितुं १६० विरुद्धं २ मतदानं कृतवती . एशियादेशस्य कतिपयेषु देशेषु थाईलैण्ड्देशः अन्यतमः आसीत् यत्र वाणिज्यिकसरोगेसी विषये विशेषतया कानूनेन प्रतिबन्धः नासीत् | परन्तु एतेन घोटालानां क्रमः अभवत् । २०१४ तमस्य वर्षस्य जुलैमासे पश्चिम-ऑस्ट्रेलिया-देशस्य दम्पत्योः आरोपः आसीत् यत् सः बेबी-गैमी इति नाम्ना प्रसिद्धं शिशुं त्यक्तवान्, तस्य प्रतिनिधी-मातुः सह त्यक्त्वा तस्य डाउन-सिण्ड्रोम-रोगः इति ज्ञात्वा थाई-देशस्य प्रतिनिधी पट्टरमोन चान्बुआ इत्यनेन वेण्डी-डेविड् फार्नेल्-योः आरोपः कृतः-उत्तरः दोषी बालयौन-अपराधिः इति-गम्मी-नगरं त्यक्त्वा स्वस्य स्वस्थ-युग्मभगिन्या पिपाह-इत्यनेन सह पश्चिम-ऑस्ट्रेलिया-देशं प्रत्यागतवान् विक्टोरिया-कालीनौ पुरुषौ ३८ वर्षीयौ शैनन् सैण्डर्सन्, ४४ वर्षीयौ पीटर ट्रिग् च आतङ्कितौ आस्ताम् यत् अस्य काण्डस्य अर्थः भविष्यति यत् ते कदापि स्वस्य अजन्मत्रिपुत्राणां मुखं न द्रष्टुं शक्नुवन्ति इति। यथा यथा विश्वे एषा वार्ता प्रसारिता आसीत् तथा तथा थाई-देशस्य प्रतिनिधी-संस्थाः तालाबन्दी-मध्ये गतवन्तः, स्वस्य दूरभाषाणां संयोजनं विच्छिद्य ईमेल-सम्पर्कं च निरुद्धं कृतवन्तः । गैमी गाथा वाणिज्यिकसरोगेसी इत्यस्य बहुधा अनियमितव्यापारस्य विषये विवादास्पदं प्रकाशं कृतवती | परन्तु विदेशमन्त्री जूली बिशपः तत्र पदाभिमुखीभूय थाईसैन्येन सह वार्तालापं कृत्वा दम्पती देशे स्वसन्ततिं च caeess कर्तुं अनुमतिं दत्तवती। ऑस्ट्रेलिया-देशस्य विदेशविभागेन अनुमानितम् यत् २०१५ तमस्य वर्षस्य अन्ते यावत् ५० थाई-सरोगेट्-मातरः आस्ट्रेलिया-देशस्य दम्पत्योः कृते शिशवः वहन्ति इति अपेक्षा अस्ति ।सम्प्रति बालकाः तेषां आस्ट्रेलिया-देशस्य मातापितरौ च थाईलैण्ड्-देशं त्यक्तुं शक्नुवन्ति इति परिवर्तनकालस्य विषये बहसः प्रचलति","""कायदेन विदेशिनां सरोगेसीसेवानां अन्वेषणं निषिद्धम् आसीत् ."" अस्य उद्देश्यं थाईलैण्ड्देशं विदेशीयदम्पतीनां सरोगेसीकेन्द्रं न भवेत् इति निवारयितुं वर्तते | अयं विलम्बेन आस्ट्रेलियादेशस्य नागरिकैः सह सम्बद्धानां घोटालानां क्रमस्य अनन्तरम् अभवत् | बेबी गैमी काण्डः २०१४ तमे वर्षे विश्वे शीर्षकं कृतवान् . आस्ट्रेलियादेशस्य दम्पत्योः उपरि डाउन सिण्ड्रोम - रोगयुक्तं शिशुं परित्यज्य आरोपः आसीत् | सागा इत्यनेन अन्यस्य आस्ट्रेलियादेशस्य दम्पत्योः त्रिपुत्राणां प्रवेशः प्रायः नष्टः अभवत् |""" "एतत् चित्रयतु : भवान् कार्यात् सप्ताहं अवकाशं गृहीत्वा दूरस्थे उष्णकटिबंधीयसमुद्रतटे अवकाशं बुकं कृतवान्। त्वं अवतरसि, स्ववस्तूनि पातयसि, तटं प्रति अधः गच्छसि...केवलं पेटी, प्लास्टिकस्य पुटस्य, मिथ्यादन्तस्य च भयंकरं पर्वतं अन्वेष्टुं। गतमासस्य अन्ते सुदूरोत्तरक्वीन्सलैण्ड्देशस्य दूरस्थे उष्णकटिबंधीयक्षेत्रे ओल्ड मेपून् समुद्रतटे त्रयः टनाः कचराः प्रक्षालिताः टङ्गरोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-पर्यन्तं तटरेखां स्वच्छं कर्तुं पञ्चदिनानि व्यतीतानि |. मपून् समुद्रतटे एकः कच्छपस्य शिशुः सर्फस्य कृते कूर्दति। ऑस्ट्रेलियादेशे कच्छपानां तृतीयभागः प्लास्टिकस्य सेवनेन भवति इति विश्वासः अस्ति | गतमासस्य अन्ते उत्तरक्वीन्सलैण्ड्देशस्य ओल्ड मेपुन् समुद्रतटे त्रयः टनाः कचराः प्रक्षालिताः। दानसंस्थायाः टङ्गरोआ ब्लू फाउण्डेशनस्य स्वदेशीय-रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-परिमितस्य तटरेखायाः स्वच्छतायां पञ्च कष्टप्रदाः दिवसाः व्यतीताः । अपशिष्टविस्तारेषु तेषां मत्स्यजालं, मिथ्यादन्ताः, प्लास्टिकपुटैः पूर्णाः पुटकानि (केचन मूत्रपूरितानि) क्रीडासैनिकानाम् एकः विशालः सेना च प्राप्यन्ते स्म टङ्गोरोआ-संस्थायाः सहसंस्थापिका हाइडी टेलर इत्यस्याः कथनमस्ति यत् तस्याः कम्पनीयाः अपशिष्टस्य विषये स्थानीयस्य रेन्जर्-दलस्य सूचना प्राप्ता । ‘वयं स्थानीयकचराणां परिपालकैः सह निकटतया कार्यं कुर्मः। ते अवदन् यत् समुद्रस्य मलिनमलिनतायाः उष्णस्थानस्य मपून्-समुद्रतटस्य दिशि बहु अपशिष्टं प्रक्षालितं दृष्टवन्तः। 'इदं बहुजनसमुदायरहितं अतीव निर्जनक्षेत्रम् अस्ति, अतः रेन्जर्-जनाः स्वाभाविकतया परियोजनायाः अभिभूताः अभवन्, ते अस्मान् आगत्य साहाय्यं कर्तुं आह्वयन्ति स्म ।' मपून् कार्पेन्टेरिया-खाते अस्ति, यत्र अरुफुरु-नगरात् बहुमात्रायां आवारा-अपशिष्टं प्राप्यते एशियायां समुद्रः । ततः धारा उत्तरप्रदेशं प्रति गच्छति, तस्य मार्गे सर्वेषां समुद्रीजीवानां हानिम् करोति । टेलरः अवदत् यत् अधिकांशस्य अपशिष्टस्य लेबल्-पत्रेषु विदेशीयतीरात् आगतं इति दृश्यते। 'लेबलेषु ज्ञायते यत् अपशिष्टः मुख्यतया दक्षिणपूर्व एशियायाः आसीत्, यत् अस्माकं पूर्वानुभवेन सह सङ्गतम् अस्ति।' टेलर इत्यनेन उक्तं यत् यतः अपशिष्टस्य अधिकांशः प्लास्टिकः आसीत्, अतः यावत् महती ज्वारः आगत्य तटे प्रक्षाल्यते तावत् समुद्रे परितः लप्यते . 'अन्तर्राष्ट्रीयजलात् अधिकांशः अपशिष्टः आगच्छति इति तथ्यं अवश्यमेव मुद्दारूपेण निबद्धुं अधिकं कठिनं करोति।' टङ्गोरोआ इत्यस्य सहसंस्थापिका हाइडी टेलर इत्यस्याः कम्पनी स्थानीयअपशिष्टपालकानां (ऊर्ध्वचित्रे) सह निकटतया कार्यं करोति ये यदा महत्त्वपूर्णः अपशिष्टसङ्ग्रहः भवति तदा तस्याः सल्लाहं ददति टङ्गरोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर् - श्रमिकाणां दलं समुद्रतटे प्रक्षालितानां ६००० पेटी - पट्टिकानां क्रमणं करोति | मपून् कार्पेन्टेरिया-खाते अस्ति, यत्र एशियादेशस्य अरुफुरु-सागरात् बहुमात्रायां आवारा-अपशिष्टं प्राप्यते । यदा अपशिष्टैः न विकीर्णं भवति तदा Mapoon इति सुन्दरं स्थलम् अस्ति . एकस्य रेन्जरस्य चतुश्चक्रचालकः कच्छपनीडं अन्विष्य Mapoon समुद्रतटे पारिस्थितिकपर्यटकस्वयंसेविकान् परिवहनं करोति . 'गम्भीरा समस्या अस्ति।' सम्पूर्णे केप-योर्क-देशे समुद्रीजीवनं प्रभावितं करोति।' ऑस्ट्रेलियादेशे कच्छपानां तृतीयभागः प्लास्टिकस्य सेवनेन भवति इति विश्वासः अस्ति । समुद्रतटे कचराणां समूहेषु स्थानीयकच्छपानां अवशेषाः प्राप्ताः । 'अस्माभिः अस्मिन् संघीयस्तरात् सर्वकारीयसंस्थानां उपयोगेन कार्यं कर्तव्यम्।' अस्माकं समीपस्थदेशेभ्यः अपशिष्टनिष्कासनस्य उपरि वयं वास्तवतः प्रभावं कर्तुं शक्नुमः इति एकमात्रं मार्गम् अस्ति। 'अस्य अपशिष्टस्य केचन तृतीयविश्वदेशेभ्यः आगच्छति यत्र पुनःप्रयोगसंस्थाः कष्टेन एव नास्ति।' एतस्य प्रभावस्य एकमात्रः उपायः सर्वकारीयसहकार्यस्य माध्यमेन एव अस्ति।' टेलरः कथयति यत् एषः विषयः केवलं दुर्गतिम् एव प्राप्स्यति। 'तलरेखा अस्ति यत् अस्माकं जनसंख्या वर्धमाना अस्ति।' अधिकाः जनाः च अधिकः अपव्ययः इति अर्थः। 'प्रदूषणस्य निवारणं द्विपक्षीयः उपायः भवितुम् आवश्यकः।' अस्माभिः दुष्प्रभावितक्षेत्राणां स्वच्छतायै दलानाम् निर्माणं निरन्तरं कर्तव्यम्, परन्तु अस्माभिः दत्तांशं पश्यन् सर्वाधिकं अपशिष्टं उत्पादयन्तः कम्पनीषु दबावं कृत्वा अधिकं उत्तरदायित्वं ग्रहीतुं वक्तुं अपि आवश्यकम्।' पोलिनेशिया-पौराणिककथासु समुद्रदेवस्य नाम टङ्गरोआ इति २००४ तमे वर्षात् आस्ट्रेलियादेशे कार्यं कुर्वन् अस्ति ।अस्य संस्थायाः आस्ट्रेलिया-तटरेखायाः ३० लक्षं समुद्री-मलिनखण्डाः अपसारिताः इति कथ्यते अधिकविवरणार्थं तेषां आधिकारिकं साइट् अत्र पश्यन्तु।","""टङ्गारोआ ब्लू फाउण्डेशनस्य आदिवासी रेन्जर्-कर्मचारिणां दलेन सप्तकिलोमीटर्-परिमितस्य तटरेखायाः स्वच्छतायां पञ्चदिनानि व्यतीतानि ."" दलेन मत्स्यजालानि, मिथ्यादन्ताः, प्लास्टिकपुटैः पूर्णाः पुटाः, क्रीडासैनिकानाम् एकः विशालः सेना च प्राप्ताः . उत्तरी क्वीन्सलैण्ड् दक्षिणपूर्व एशियातः अपशिष्टस्य बृहत् परिमाणं प्रक्षालितं प्राप्नोति . एतेन स्थानीयसमुद्रीजीवने गम्भीरः प्रभावः भवति | टङ्गोरोआ ब्लू फाउण्डेशनस्य सहसंस्थापिका हाइडी टेलर इत्यस्याः कथनमस्ति यत् प्रदूषणस्य निवारणं सर्वकारीयसहकारेण करणीयम् .""" "पुलिसेन उक्तं यत् ते ८ वर्षीयायाः सान्द्रा कैन्टु इत्यस्याः मृत्योः सूचनां अनुसृत्य सन्ति, यस्याः शवः सोमवासरे तस्याः ट्रेसी, कैलिफोर्निया-नगरस्य गृहस्य समीपे दुग्धशाला-तडागे सूटकेस्-मध्ये पूरितः अभवत्। ८ वर्षीयः सान्द्रा कान्टुः मार्चमासस्य २७ दिनाङ्के अन्तर्धानं जातः ।तस्याः शवः तस्याः कैलिफोर्निया-देशस्य गृहस्य समीपे दुग्धशाला-तडागे प्राप्तः । ""वयं एकां दिशि गच्छामः"" इति ट्रेसी पुलिस सार्जन्ट्. टोनी शेनेमैन् इत्यनेन पत्रकारैः उक्तम्। ""तस्य विषये टिप्पणीं कर्तुं अन्वेषणस्य सम्झौता भविष्यति, अहं च तत् कर्तुं न शक्नोमि।"" यत्र बालिका निवसति स्म तस्मिन् ट्रेसी मोबाईल् होम पार्क् इत्यत्र अन्वेषणपत्रं निष्पादितम्, तत्सम्बद्धं अन्वेषणं च मंगलवासरे समीपस्थे चर्चमध्ये कर्तव्यम् इति सः अवदत्। सः अभिप्रेतवान् यत् मार्चमासस्य २७ दिनाङ्कात् लापता आसीत् सान्द्रा इत्यस्याः मृत्योः एकादशाधिकाः जनाः सम्बद्धाः भवेयुः इति सः अवदत् . तस्य बहुवचनस्य प्रयोगस्य अर्थः अस्ति यत् पुलिस एकादशाधिकं व्यक्तिं अन्वेषयति वा इति पृष्टः सः प्रतिवदति स्म यत् ""अस्माकं विशिष्टाः शङ्किताः नास्ति महोदया"" इति । शेनेमैन् इत्यनेन अपि सूचितं यत् हत्यारा सम्भवतः तस्य स्थाने परिचितः आसीत् यत्र शवः प्राप्तः । सः अवदत् यत् प्रायः १२ वर्षाणि यावत् समुदाये निवसन् अपि सः स्वयमेव बालिकायाः शवः यत्र प्राप्तः तत्र अपरिचितः अस्ति। तत्र गन्तुं ज्ञातुं कस्यचित् तस्य क्षेत्रस्य परिचयः भवितुम् अर्हति स्म इति सः अवदत् । सूटकेसः कथं प्राप्तः इति पश्यन्तु » . शेनेमैन् इत्यनेन उक्तं यत्, प्रकरणस्य विषये शतशः जनानां साक्षात्कारं कृत्वा अपि पुलिसैः कोऽपि निग्रहे नास्ति। ""अधुना वयं येषां सर्वेषां सह वदामः तेषां सर्वेषां रुचिकरः व्यक्तिः इति गण्यते"" इति सः अवदत् । ""वयं कस्यचित् निराकरणं न कुर्मः।"" मंगलवासरे शवपरीक्षा क्रियमाणा आसीत्, परन्तु कदा प्रतिवेदनं उपलब्धं भविष्यति इति स्पष्टं नासीत्। शेनेमैन् अवदत् यत्, ""मृत्युनिरीक्षकात् वयं श्रोतुं किञ्चित् समयं यावत् भविष्यति"" इति। ""तत् कदा भविष्यति इति वक्तुं न शक्नोमि।"" अन्वेषणस्य भागरूपेण १० अधिकानि अन्वेषणपत्राणि निष्पादितानि सन्ति तथा च ""बहुः"" प्रमाणानि प्राप्तानि इति शेनेमैन् अवदत्। यस्मिन् दिने सान्द्रा अन्तिमे समये दृष्टा इति सूचना प्राप्ता, तस्मिन् दिने सा विद्यालयात् गृहं प्रत्यागत्य स्वमातरं चुम्बयित्वा समीपे निवसन्तं मित्रं क्रीडितुं प्रस्थितवती । किञ्चित्कालानन्तरं गुलाबीवर्णीयं हेलो किट्टी टी-शर्टं कृष्णवर्णीयं लेगिंग्स् च धारयित्वा अन्यस्य मित्रस्य गृहं गन्तुं प्रस्थिता इति परिवारस्य प्रवक्त्र्याः कथनम् अस्ति सोमवासरे पुलिसेन उक्तं यत् बालिकायाः वस्त्रं तेषां शवस्य परिचये साहाय्यं कृतवान्।","""नवीन: पुलिस क्षेत्रात् सान्द्रा कैण्टु इत्यस्याः मृत्युः सम्बद्धः व्यक्तिः वा व्यक्तिः इति अभिप्रेतवान् ."" पुलिस योजना मोबाईल पार्क होम इत्यस्य समीपे चर्चं कर्तुं योजनां करोति यत्र सान्द्रायाः परिवारः निवसति स्म . सान्द्रा स्वस्य कैलिफोर्निया-गृहस्य समीपे दुग्धशाला-तडागे सूटकेस-मध्ये प्राप्ता आसीत् . सान्द्रा मार्चमासस्य २७ दिनाङ्कात् आरभ्य कैलिफोर्निया-देशस्य ट्रेसी-नगरस्य स्वगृहात् लापता आसीत् ।" "प्रधानमन्त्रिणा अद्य बेरोजगारैः छात्रैः युवाभिः सह वालुकायां रेखां कृत्वा 'स्वभारं आकर्षयन्तु' इति उक्तं यतः सः स्पष्टं कृतवान् यत् सर्वकारस्य वर्क फ़ॉर् द डोल् कार्यक्रमस्य मृदुत्वं न भविष्यति। 'अहं प्रत्येकं आस्ट्रेलियादेशीयः स्वस्य भारं कर्षन्तं द्रष्टुम् इच्छामि।' तत् अतीव महत्त्वपूर्णम्' इति एबट् महोदयः अवदत्। मे-मासस्य बजटस्य अनन्तरं छात्राणां कल्याणकारीसमूहानां च आक्रोशः अभवत्, यदा कोषाध्यक्षः जो हॉकी इत्यनेन वर्क फ़ॉर् द डोल् इत्यस्य परिष्कारस्य, बेरोजगारीलाभानां च घोषणा कृता 'भारं कर्षतु' इति । टोनी एबट् इत्यनेन अद्य वर्क फ़ॉर् द डोल् योजनायाः मृदुत्वस्य संकेतः दत्तः | एकः क्रुद्धः सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी-सङ्घस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् अवदत् यत् - 'भवन्तः युवानः जनानां कृते दरिद्रतारेखायाः अधः जीवितुं बाध्यं कृत्वा कार्ये सहायतां कर्तुं न साहाय्यं कुर्वन्ति तथा च भवन्तः निश्चितरूपेण तेषां उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति charity to survive' परन्तु प्रधानमन्त्री अद्य अन्यं साल्वो प्रहारितवान्। 'अन्तिमं वस्तु वयं इच्छामः यत् युवानः विद्यालयं त्यक्त्वा बेरोजगारीलाभं प्रति गच्छन्ति इति द्रष्टुं शक्नुमः' इति प्रधानमन्त्री अवदत्। सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी इत्यस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् प्रतिहत्याम् अकरोत् यत् 'अस्माभिः यत् आशासितम् आसीत् तत् कार्ययोजना आसीत्, तस्य स्थाने यत् प्राप्तम् तत् युवानां बेरोजगारयोजनायाः बशिंग् अस्ति।' पीएम इत्यनेन उक्तं यत् विद्यालयं त्यक्त्वा गच्छतां 'विशेषतः यदा भविष्ये पूर्वापेक्षया सुदृढा प्रशिक्षणव्यवस्था अधिका प्रभावी च व्यवस्था भविष्यति' इति डोलस्य उपरि अवलम्बनं न करणीयम्। सः अवदत् यत् सर्वकारेण विषयः चूकितः अस्ति तथा च श्रमविपण्यसंरचना एव समस्या अस्ति, न तु कार्यं इच्छन्तः। 'भवन्तः युवानः जनानां कृते दारिद्र्यरेखायाः अधः जीवितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति तथा च भवन्तः अवश्यमेव तेषां जीवनाय दानकार्यस्य उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति' इति डॉ. फाल्जोन् अजोडत्। पीएम इत्यनेन उक्तं यत् विद्यालयं त्यक्त्वा गच्छतां 'विशेषतः यदा भविष्ये पूर्वापेक्षया सुदृढा प्रशिक्षणव्यवस्था अधिका प्रभावी च व्यवस्था भविष्यति' इति डोलस्य उपरि अवलम्बनं न करणीयम्। २०१५ तमस्य वर्षस्य आरम्भात् ३० वर्षाणाम् अधः नूतनानां कार्यान्वितानां कृते बेरोजगारीलाभं प्राप्तुं पूर्वं षड्मासान् यावत् प्रतीक्षा कर्तव्या भविष्यति । ततः परं, ततः तेषां कृते वर्क फ़ॉर् द डोल् इत्यस्य अन्तर्गतं प्रतिसप्ताहं न्यूनातिन्यूनं २५ घण्टाः भागं ग्रहीतव्यं भविष्यति, आगामिषड्मासानां कृते किमपि भुक्तिं प्राप्तुं। 'समस्या संरचनात्मका अस्ति किन्तु सर्वकारः राक्षसीकरणस्य भाषायाः उपयोगं कर्तुं आग्रहं करोति, तेषां जनानां कृते दोषं दातुं च आग्रहं करोति ये तस्याः संरचनायाः प्रभावं भोगयन्ति' इति डॉ. फाल्जोन् अजोडत्। वर्क फ़ॉर् द डोल् परिवर्तनस्य शिक्षापरिष्कारस्य च विरोधाय तृतीयकछात्रैः राष्ट्रियकार्यदिवसस्य योजना कृता अस्ति। २०१५ तमस्य वर्षस्य आरम्भात् ३० वर्षाणाम् अधः नूतनानां कार्यान्वितानां कृते बेरोजगारीलाभं प्राप्तुं पूर्वं षड्मासान् यावत् प्रतीक्षा कर्तव्या भविष्यति ।","""प्रधानमन्त्री छात्रान् वदति यत् 'स्वभारं आकर्षयन्तु', यदि ते कार्यं प्राप्तुं न शक्नुवन्ति तर्हि अधिकं प्रशिक्षणं गृह्यताम् ."" विवादास्पदं Work for the Dole कार्यक्रमे कोऽपि पृष्ठपोषणस्य सम्भावना नास्ति . सेण्ट् विन्सेन्ट् डी पौल् सोसाइटी इत्यस्य मुख्यकार्यकारी डॉ. जॉन् फाल्जोन् इत्यनेन प्रतिहत्या कृता यत् 'भवन्तः तान् केवलं जीवितुं दानकार्यस्य उपरि अवलम्बितुं बाध्यं कृत्वा कार्ये सहायतां न कुर्वन्ति' इति। जनवरीमासादारभ्य ३० वर्षाणाम् अधः कार्यान्वितानां कृते बेरोजगारीलाभानां कृते षड्मासान् प्रतीक्षितव्या भविष्यति . अक्टोबर् १६ दिनाङ्के छात्रैः राष्ट्रियकार्यदिवसस्य योजना अस्ति |""" "विश्वस्य चौराहे आपदां अन्वेष्टुं एकः ज़ॉम्बी आवश्यकः आसीत् । सः स्वस्य लाङ्ग-द्वीपस्य गृहात् अन्तर्धानस्य वर्षद्वयानन्तरं, Disaster the cat अस्मिन् सप्ताहे म्यानहट्टन्-नगरस्य हृदये प्राप्तः - टाइम्स् स्क्वेर्-नगरस्य भूत-गृह-प्रवर्तकेन ज़ॉम्बी-रूपेण परिणतः। टाइम्स् स्केर् इति भूतगृहस्य टिकटं विक्रयन् जेरेमी जेल्कोवित्ज् शनिवासरे प्रातःकाले ४२ वी स्ट्रीट् पारं कुर्वन् डिजास्टरं दृष्टवान् । उद्धारितः: जेरेमी जेल्कोवित्ज्, यः टाइम्स् स्क्वेर् इत्यत्र वर्षपर्यन्तं भूतगृहप्रदर्शनार्थं ज़ॉम्बी इत्यस्य रूपेण परिधानं करोति, सः आपदा इति नामकं बिडालं धारयति यत् सः गतमासे म्यानहट्टन्नगरस्य ४२ वी स्ट्रीट् पारं कुर्वन् प्राप्तवान् उद्धारितः: Zelkowitz, 22, कृष्णशुक्लबिडालं स्कूपितवान् यत् भूतगृहस्य समीपे सुसंरक्षितं सुव्यवस्थितं च दृश्यते स्म, चित्रे, समीपस्थं पशुचिकित्सालयं नेतुम् पूर्वं सः आपदाम् अपहृतवान्, एकं कृष्णं च . श्वेतबिडालः यः सुपालितः सुव्यवस्थितः च इव भासते स्म, तं च एकं . समीपस्थं पशुचिकित्सालयम्। 'अहं बृहत् पशुप्रेमी अस्मि किन्तु मम श्वः अस्ति अतः अहं तं नेतुम् न शक्तवान्' इति गुरुवासरे २२ वर्षीयः जेल्कोवित्ज् अवदत्। 'समग्रं स्थितिः अतीव अतीव विचित्रम् अस्ति।' BluePearl Veterinary Partners पशुचिकित्सालये कर्मचारिणः Disaster इत्यस्य स्कैनिङ्गं कृतवन्तः यस्य माइक्रोचिप् प्रत्यारोपितः आसीत्, तस्य अन्तिमः ज्ञातः स्वामिः न्यूयॉर्कनगरस्य पुलिस अधिकारी जिम्मी हेलीसेन् इति ज्ञातवान् ५१ वर्षीयः हेलीसेन् शनिवासरे प्रातःकाले चिकित्सालयात् एकं कालम् आगतवान् यत् तस्य चिरकालात् नष्टः बिल्लीमित्रः प्राप्तः इति। 'अहं स्तब्धः अभवम्' इति हेलिसेन् अवदत् । 'सः कथं म्यानहट्टन्-नगरं प्राप्तवान् ? तत् तु अत्यन्तं साहसिकं कार्यम् अस्ति।' नष्टः : बिडालस्य माइक्रोचिप् तस्याः पूर्वस्वामिना न्यूयॉर्कनगरस्य पुलिस-अधिकारिणः जिम्मी हेलीसेन्, चित्रे, यः कथयति यत् बिडालः वर्षद्वयात् पूर्वं स्वस्य लाङ्ग-द्वीपस्य गृहात् अन्तर्धानं जातः सहायतां कर्तुं उत्सुकः : न्यूयॉर्कस्य वीथिषु चरित्रेण दृश्यमानः जेल्कोवित्ज् कथयति यत् सः स्वयमेव बिडालं दत्तकं गृह्णीयात् परन्तु गृहे श्वः अस्ति . वर्षाणां यावत् हेलिसेन् स्वस्य ब्रुकलिन्-परिसरस्य परितः लम्बमानान् आवारान् बिडालान् दत्तकं गृहीतवान् । वर्षद्वयात् पूर्वं सः परिसरात् विचलितः भूत्वा स्थानीयपशुपालननियन्त्रणेन गृहीतः अभवत् ततः परं आपदां दत्तकं गृहीतवान् । तदा एव हेलीसेन् तं निश्चयं कृत्वा चिप् इत्यनेन सह प्रत्यारोपितवान्। परन्तु लाङ्ग-द्वीपे स्वस्य गृहे निवसन् षड्मासानां अनन्तरं एकस्मिन् दिने आपदा मुक्तजालकेन पलायितवान्, कदापि न प्रत्यागतवान् । हेलीसेन् कदापि न चिन्तितवान् यत् सः बिडालं पुनः प्राप्स्यति - ततः परं च अष्टौ अधिकानि बिडालानि गृहीतवान् यत् सः परिसरस्य परितः प्राप्तवान् येषां गृहाणां आवश्यकता वर्तते। 'आपदः नवं करोति' इति सः अवदत्। 'मम भार्या अतीव अवगच्छन्ती अभवत्।'","""आपदं नामकं बिडालं भूतग्रस्तगृहकार्यकर्त्रेण प्राप्य पशुचिकित्सकस्य समीपं नीतम् ."" माइक्रोचिप् इत्यनेन एनवाईपीडी - अधिकारीणा सह सम्बद्धं कृतम् यः कथयति यत् वर्षद्वयात् पूर्वं तस्य गृहात् अन्तर्धानं जातम् |""" """एबीएक्स-क्रीडाङ्गणे प्रथमवारं सफलतां प्राप्य उवे रोस्लरस्य पुरुषाः द्वितीयस्थाने स्थितस्य बोल्टनस्य चतुर्णां बिन्दुनाम् अन्तः स्थापिताः, येषां हस्ते एकः क्रीडा अस्ति, शनिवासरे ओल्ड्हम् एथलेटिकस्य सामना च भविष्यति। फ्लीटवुड् प्रथमार्धे कमानं गृहीतवान् तेषां वर्चस्वं, पूर्वः पीटरबरो-पुरुषः डेविड् बॉलः बॉबी ग्राण्ट् कृते सरलं २४ तमे मिनिट्-ओपनर-उपरि स्थापितवान् ततः पूर्वं एश्ले ईस्टहम् अर्धसमयात् त्रयः निमेषाः यावत् तथैव सुलभं समाप्तिं कृत्वा अवशिष्टः अभवत् यतः जार्ज ग्लेण्डन् इत्यस्य उत्तमकार्यस्य अनन्तरं क शीघ्रं गृहीतः कोणः । यस्मिन् दिने प्ले-अफ्-क्रीडायाः अन्तिम-गणितीय-आशा अन्तर्धानं जातम्, तस्मिन् दिने यजमान-पोश-क्लबस्य किमपि प्रकारस्य आक्रमण-धमकीम् उत्पन्नं कर्तुं एकघण्टां यावत् समयः अभवत् । क्रेग् मक्केल-स्मिथ् इत्यनेन एलेक्स् केर्न्स् इत्यनेन क्रन्दितस्य पेनाल्टी-आह्वानस्य अवहेलना कृता, परन्तु सः ६८ तमे मिनिट्-मध्ये फ्लीट्वुड्-कीपरस्य अतीत्य गोलं कृत्वा स्वपक्षस्य बकायाम् आर्धं कृतवान् मार्कस मैडिसनस्य वामतः तेजस्वी विस्फोटस्य न्यूनप्रसवस्य च अनन्तरं मैककेल्-स्मिथः गृहं टैपं कृतवान् । तथा च सप्तनिमेषाः अवशिष्टाः आसन् तदा माइकलस्मिथस्य क्रॉस् सीधा केर्न्स् इत्यत्र शिरः कृत्वा सममूल्यं हर्तुं स्ट्राइकरः सर्वाधिकं समीपम् आगतः। प्रेस एसोसिएशन् द्वारा आपूर्तिः कृता मैच रिपोर्ट्। मेलनं समाप्तं, पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २. द्वितीयः अर्धः समाप्तः, पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २ । जूनियर मोरियास् (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा । मार्कस श्वाब्ल् (फ्लीटवुड् टाउन) द्वारा फाउल। कोणः, फ्लीटवुड् नगरम्। ल्यूक मेक्गी इत्यनेन गोलः कृतः । प्रयासः अवरुद्धः। वेस् बर्न्स् (फ्लीट्वुड् टाउन) इत्यस्य दक्षिणपादस्य शॉट् षड्गजस्य पेटीयाः वामभागात् अवरुद्धः अस्ति । कोणः, फ्लीटवुड् नगरम्। एण्ड्रयू ह्युग्स् इत्यनेन गोलः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । बॉबी ग्राण्ट् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रयासः अवरुद्धः। Craig Mackail-Smith (Peterborough United) इत्यस्य दक्षिणपदस्य शॉट् अतीव निकटतः अवरुद्धः अस्ति। प्रतिस्थापन, फ्लीटवुड टाउन। जार्ज ग्लेण्डन् इत्यस्य स्थाने मार्कस् श्वाब्ल् इति स्थानं गृह्णाति । क्रेग् मैकेल्-स्मिथः (पीटरबरो युनाइटेड्) इत्यनेन फाउलः । नाथन पोण्ड् (फ्लीट्वुड् टाउन) रक्षात्मके अर्धे मुक्तकिकं जित्वा । प्रयासः रक्षितः। क्रिस फॉरेस्टर (पीटरबरो युनाइटेड्) इत्यस्य शिरः अत्यन्तं निकटतः अधः वामकोणे रक्षितः अस्ति। प्रतिस्थापन, पीटरबरो संयुक्त. आन्द्रिया बोर्ग् इत्यस्य स्थाने पौल टेलरः अस्ति । लुईस् फ्रीस्टोन् (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा । वेस् बर्न्स् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रतिस्थापन, फ्लीटवुड टाउन। काइल डेम्पसे इत्यस्य स्थाने कैमरन् ब्रैनागनः अस्ति । एश्ले ईस्टम् (फ्लीट्वुड् टाउन) इत्यस्य दुष्टदोषस्य कारणेन पीतं कार्डं दृश्यते । मार्कस मैडिसन (पीटरबरो युनाइटेड्) आक्रामक अर्धभागे मुक्तकिकं जित्वा। एश्ले ईस्टहम् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । कोणः, फ्लीटवुड् नगरम्। लुईस् फ्रीस्टोन् इत्यनेन गोलः । कोनर् मेक्लाफ्लिन् (फ्लीट्वुड् टाउन) इत्यस्य दुष्टदोषस्य कारणेन पीतं कार्डं दृश्यते । क्रेग् मैकेल्-स्मिथ् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । कोनर् मेक्लाफ्लिन् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) इत्यनेन फौल् कृतम् । कैमरन् ब्रन्नागन (फ्लीट्वुड् टाउन) आक्रामक अर्धभागे मुक्तकिकं जित्वा। प्रतिस्थापन, फ्लीटवुड टाउन। एश्ले हन्टरस्य स्थाने वेस् बर्न्स् भवति । ध्येय! पीटरबरो युनाइटेड् १, फ्लीट्वुड् टाउन २.क्रेग् मैकेल्-स्मिथ् (पीटरबरो युनाइटेड्) इत्यस्य दक्षिणपादेन अत्यन्तं निकटपरिधितः अधः दक्षिणकोणे यावत् गोलः। मार्कस मैडिसन इत्यनेन सहायता कृता । कोणः, फ्लीटवुड् नगरम्। माइकल बोस्टविक् इत्यनेन गोलः । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) इत्यनेन फौल् कृतम् । डेविड् बाल् (फ्लीट्वुड् टाउन) रक्षात्मके अर्धे मुक्तकिकं जित्वा । एन्थोनी ग्राण्ट् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । काइल डेम्पसे (फ्लीट्वुड् टाउन) द्वारा फाउल। प्रतिस्थापन, पीटरबरो यूनाइटेड्। लियोनार्डो दा सिल्वा लोपेस् इत्यस्य स्थाने क्रिस फॉरेस्टरः अस्ति । लियोनार्दो दा सिल्वा लोपेस् (पीटरबरो युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा। बॉबी ग्राण्ट् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः । प्रयासः रक्षितः। मार्कस मैडिसन (पीटरबरो युनाइटेड्) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः उपरि दक्षिणकोणे रक्षितः भवति। आन्द्रिया बोर्ग् (पीटरबरो युनाइटेड्) वामपक्षे मुक्तकिकं जित्वा । जार्ज ग्लेण्डन् (फ्लीट्वुड् टाउन) इत्यनेन फाउलः कृतः।""",फ्लीट्वुड् इत्यनेन पीटरबरो युनाइटेड् इत्यत्र विजयेन लीग् वन इत्यस्मिन् स्वचालितप्रचारस्य आशाः जीविताः अभवन् । "जूडी हथ इत्यनेन आनीतस्य सिविलप्रकरणस्य आरोपः अस्ति यत् कोस्बीमहोदयेन १९७० तमे दशके लॉस एन्जल्सनगरस्य प्लेबॉय-हवेले १५ वर्षीयायाः तस्याः यौनशोषणं कृतम्। ७८ वर्षीयः अयं पुरुषः दशकैः पूर्वं यौनशोषणस्य आरोपस्य श्रृङ्खलायाः सामनां कुर्वन् अस्ति । सः सर्वदा स्वस्य निर्दोषतां धारयति, कदापि अपराधस्य आरोपः अपि न कृतः । हथमहोदया आरोपयति यत् कोस्बीमहोदयः तस्याः यौनशोषणात् पूर्वं मद्यपानेन प्लवङ्गं कृतवान्। न्यायालयेन कृतस्य निर्णयस्य अर्थः अस्ति यत् सुश्री हुथस्य वकिलाः शपथेन कोस्बीमहोदयस्य प्रश्नं कर्तुं शक्नुवन्ति। तस्याः वकिलः ग्लोरिया आल्रेड् इत्यनेन तत् ""प्रमुखविजयः"" इति वर्णितं, आगामिमासस्य अन्तः हास्यकलाकारात् शपथपत्रं ग्रहीतुं सा अभिप्रायं करोति इति वदति सप्ताहस्य पूर्वं एलए-पुलिसविभागेन ""तस्य विरुद्धं कतिपयानि शिकायतां"" इति अन्वेषणं क्रियते इति पुष्टिः कृता । क्वालुडेस् इत्यस्य उदयः पतनः च बिल कोस्बी : अमेरिकायाः पिता अग्निना अधः पूर्वमुकदमात् पूर्वमेव उद्भूतं यत् कोस्बीमहोदयेन यौनसम्बन्धात् पूर्वं स्त्रियाः औषधानि दत्तानि इति स्वीकृतम्। २००५ तमे वर्षे आनयितस्य प्रकरणस्य सम्बद्धाः न्यायालयस्य दस्तावेजाः आन्द्रिया कान्स्टैण्ड् - १९७० तमे दशके टेम्पल् विश्वविद्यालये कर्मचारी - अस्मिन् मासे प्रारम्भे प्रकाशिताः, यतः एसोसिएटेड् प्रेस समाचारसंस्थायाः न्यायाधीशस्य समक्षं सीलबद्धपत्राणि सार्वजनिकानि कर्तुं आवेदनं कृतम् तेषां कृते प्रकाशितं यत् कोस्बीमहोदयेन यौनसम्बन्धात् पूर्वं महिलाभ्यः दातुं कतिपयेभ्यः वैद्येभ्यः क्वालुडेस्-इत्येतत् प्राप्तम् इति स्वीकृतम्, परन्तु स्वयमेव तानि न गृहीतानि। न्यूयॉर्क-टाइम्स्-पत्रिकायाः निवेदनस्य पूर्णप्रतिं प्राप्तस्य अनन्तरं अधुना कोस्बी-महोदयः सुश्री-कॉन्स्टैण्ड्-महोदयायाः विरुद्धं गोपनीय-सम्झौतेः उल्लङ्घनस्य कारणेन मुकदमान् कुर्वन् अस्ति । दर्जनशः महिलाः हास्यकलाकारस्य उपरि यौनशोषणस्य आरोपं कृतवन्तः परन्तु अधिकांशः दावाः अवधिविधानेन निषिद्धाः सन्ति। ते कथितस्य अपराधस्य कृते कियत्कालं यावत् कानूनी कार्यवाही कर्तुं शक्यन्ते इति प्रतिबन्धयन्ति । कोस्बीमहोदयेन ""विलक्षण"" ""असमर्थित"" इति वर्णितानां आरोपानाम् कारणेन तस्य केचन स्टैण्ड-अप-प्रदर्शनानि निरस्तानि, केचन टीवी-प्रकल्पाः रद्दाः च अभवन् २००२ : २० वर्षीयः अभिनेत्री लाचेल् कोविङ्ग्टन इत्यस्याः अनुचितरूपेण स्पर्शः कृतः इति वदन् पुलिस-रिपोर्ट् दाखिलम् इति कथ्यते । अग्रे कार्यवाही न कृता । २००५ : आन्द्रिया कान्स्टैण्ड् इत्यनेन कोस्बी महोदयस्य उपरि यौनशोषणस्य मुकदमा कृतः । अन्ततः २००६ तमे वर्षे न्यायालयात् बहिः अस्य प्रकरणस्य निराकरणं भवति । २०१४ : वर्षे दर्जनशः महिलाः सार्वजनिकरूपेण आरोपं कुर्वन्ति यत् कोस्बीमहोदयेन तेषां यौनशोषणं कृतम् । देशे सर्वत्र विरोधान्दोलनानां मध्ये लाइव् शो रद्दाः भवन्ति नवम्बर २०१४ : टीवी-प्रस्तोता जेनिस् डिकिन्सन् इत्यनेन १९८२ तमे वर्षे तस्याः उपरि आक्रमणं कृतम् इति आरोपानाम् अनन्तरं टीवी-जालम् एनबीसी इत्यनेन हास्यकलाकारेन सह नूतन-प्रदर्शनस्य योजनां त्यक्तम् ।कोस्बी-प्रदर्शनस्य पुनरावृत्तयः अपि केबलटीवीतः आकृष्यन्ते डिसेम्बर् २०१४ : जूडी हथ् इत्यनेन १९७४ तमे वर्षे यदा सा १५ वर्षीयः आसीत् तदा कोस्बीमहोदयेन सह उत्पीडनं कृतवान् इति मुकदमान् अङ्गीकृतवती । कोस्बीमहोदयः प्रतिमुकदमान् करोति यत् सा तस्मात् धनं ग्रहीतुं प्रयतते इति मे २०१५ : कोस्बीमहोदयः प्रथमवारं आरोपानाम् विषये सार्वजनिकरूपेण वदति । ""अहं वक्तुं न शक्नोमि; अहं केवलं विवादं कर्तुम् न इच्छामि; अहं तस्य विषये न वदामि"" इति सः एबीसी न्यूज इत्यस्मै अवदत् ।",हास्यकलाकारस्य बिल् कोस्बी इत्यस्य विरुद्धं यौनशोषणप्रकरणं निरन्तरं भविष्यति यतः कैलिफोर्निया-उच्चन्यायालयेन तस्य प्रकरणस्य समीक्षायै याचिका अङ्गीकृता। """सोमवासरे स्लीफोर्डनगरे स्काई न्यूज इत्यनेन सह भाषमाणः श्री फरागेः यूकेआइपी-पोस्टरस्य सम्मुखे हाइकहम् इति शब्दे 'n' इति अक्षरं कृत्वा स्थितः दृश्यते स्म।"" श्री फरागे यूकेआईपी-प्रत्याशी विक्टोरिया आयलिंग् इत्यस्याः समर्थने निर्वाचनक्षेत्रस्य भ्रमणं कुर्वन् आसीत् । उपनिर्वाचनं गुरुवासरे भवति। फरागेमहोदयः ब्रेक्जिट्-विषये वदन् दोषस्य विषये अनभिज्ञः इव आसीत् । सामाजिकमाध्यमेषु त्रुटिं प्रकाशयितुं तासु बीबीसीराजनैतिकसम्वादकः क्रिस मेसनः अपि अन्यतमः आसीत् । एकः उपयोक्ता @HelenAnne73 इति ट्वीट् कृतवान् यत् """"Nice one @UKIP."" प्रतीयमानं अहं उत्तर-हाइकेहम्-नगरे निवसति, न तु उत्तर-हाइकेहम्-नगरे!!!"""" अन्यः @richcrook85 इति अवदत् - """"उत्तर हाइकेन्हम् कुत्र अस्ति? उत्तर हाइकेहम् इत्यस्य समीपे अस्ति वा?"""" बीबीसी-संस्थायाः यूकेआइपी-संस्थायाः सम्पर्कः कृतः, परन्तु अद्यापि तस्य प्रतिक्रिया न प्राप्ता । कन्जर्वटिव-पक्षस्य सांसदस्य स्टीफन् फिलिप्स् इत्यस्य त्यागपत्रस्य अनन्तरं लिङ्कन्शायर-नगरस्य आसनं रिक्तम् अस्ति २०१० तमे वर्षात् एतत् आसनं धारयन् फिलिप्स् महोदयः सर्वकारेण सह """"अमेलननीतिभेदाः"""" इति वर्णितस्य अनुसरणं त्यक्तवान् । स्लीफोर्ड-उत्तर-हाइकेहम-उपनिर्वाचनस्य अभ्यर्थीनां पूर्णसूची अस्ति :""",यूकेआईपी-सङ्घस्य पूर्वनेता निगेल् फरागे इत्यनेन स्लीफोर्ड-उत्तर-हाइकेहम्-उपनिर्वाचने स्वस्य समर्थनस्य प्रस्तावः एकस्य गलत्-वर्तनी-पक्षस्य पोस्टरस्य सम्मुखे कृतः । "कालमेव एकस्मिन् अपार्टमेण्टे प्राप्तानि १७ गृहनिर्मितानि विस्फोटकयन्त्राणि पुलिसबम्बदलेन विस्फोटितानि यतः नियमितयातायातविरामस्य समये एकस्य पुरुषस्य कारमध्ये सम्भाव्यं खतरनाकं द्रवं ज्ञातम् इति अधिकारिणः अवदन्। २९ वर्षीयः रोबर्ट् विल्सनः निग्रहे गृहीतः, तस्य विरुद्धं विनाशकारीयन्त्रस्य अपराधस्य आरोपः कृतः इति पुलिस सार्जन्ट् रुडी लोपेज् इत्यनेन उक्तम्। अधिकारिणः मन्यन्ते यत् सः पुरुषः एकः एव कार्यं करोति स्म, आतङ्कवादेन सह कोऽपि स्पष्टः सम्बन्धः नास्ति इति च अवदन्। लॉस एन्जल्स पुलिस विभागस्य बम्बदलः अपार्टमेण्टे एकत्रितः भवति यत्र पुलिसैः गृहनिर्मितानि १७ विस्फोटकयन्त्राणि ज्ञात्वा एकं पुरुषं गृहीतम् . 'एषः एकः व्यक्तिः इति भासते यः केवलं विस्फोटकयन्त्राणां विषये अतीव जिज्ञासुः आसीत् ततः तान् निर्मितवान्' इति पुलिसप्रवक्ता सार्जन्ट्. फ्रैङ्क् प्रिसिआडो अवदत्। बम्बदलः पश्चिमलॉस् एन्जल्सनगरस्य पाम्स्-परिसरस्य अपार्टमेण्ट्-सङ्कुलं गतः यतः अधिकारिणः मंगलवासरे रात्रौ अनुचितवाहनपञ्जीकरणार्थं विल्सनं स्थगितवन्तः, ततः स्पष्टं द्रवं दृष्टवन्तः यत् चिन्ताजनकम् आसीत् इति लोपेज् अवदत्। अधिकारिणः एकं बन्दुकं, मादकद्रव्याणि च प्राप्तवन्तः। तया आविष्कारेण तस्य पुरुषस्य अपार्टमेण्टस्य अन्वेषणं प्रेरितम् । परिसरं परितः त्रीणि भवनानि च निष्कास्य अनेकाः खण्डाः सीलबद्धाः अभवन् । अधिकारिणः विस्फोटकयन्त्राणि बन्दमार्गे नीत्वा निशस्त्रं कृतवन्तः इति अग्निशामकस्य कप्तानः जेमे मूर् अवदत्। परिसरं परितः त्रीणि भवनानि च निष्कास्य अनेकाः खण्डाः सीलबद्धाः अभवन् यदा बम्बदलेन नियन्त्रितविस्फोटाः कृताः |. 'तेषां कृते एकं बङ्करं निर्मितं यत् विस्फोटेन सह उड्डीयमानं किमपि शराप्नेल् वा मलिनमवशेषं वा आश्रयितुं शक्यते' इति मूर् अवदत् । निष्कासनकाले निवासिनः समीपस्थं आश्रयस्थानं प्रति निर्देशिताः आसन्। मैरियन फर्न्हाबरः अवदत् यत् सा तस्मिन् प्रातःकाले पुस्तकं कदलीफलं च गृहीत्वा स्वस्य अपार्टमेण्टस्य द्वारात् बहिः आसीत्। 'अहं बहिः आगता, एतावन्तः पुलिसाः आसन्, अहं चिन्तितवती यत् ""कोऽपि किमपि न प्राप्स्यति""' इति सा अवदत्।","""२९ वर्षीयः रोबर्ट् विल्सनः गृहीतः, निग्रहे च गृहीतः ."" अधिकारिणः मन्यन्ते यत् सः एकः एव कार्यं करोति स्म , आतङ्कवादेन सह तस्य कोऽपि सम्बन्धः नासीत् | सः चालयति स्म तस्मिन् कारमध्ये बन्दुकं मादकद्रव्याणि च अधिकारिणः प्राप्तवन्तः | बम्बदलेन विस्फोटं कृत्वा अपार्टमेण्ट् ब्लॉक् निष्कासितम् |""" "अफगानिस्तानदेशे सक्रियसेवायां मृतानां अपेक्षया अधिकाः अमेरिकीसैनिकाः आत्महत्यां कुर्वन्ति इति आश्चर्यजनकाः आँकडा: प्रकाशिताः। अक्टोबर् मासात् अद्यापि न प्रकाशितानां आँकडानां पूर्वमपि अस्मिन् वर्षे सक्रिय-आरक्षितसेनाकर्मचारिणां मध्ये आत्महत्यायाः संख्या जनवरीतः अक्टोबर् २२ पर्यन्तं संयुक्तसैन्ययुद्धमृत्युसङ्ख्यां अतिक्रान्तवती इति सीएनएस न्यूज इत्यस्य सूचना अस्ति। अस्मिन् वर्षे जनवरी-सेप्टेम्बर-मासयोः मध्ये कुलम् २४७ अमेरिकीसेनाकर्मचारिणः स्वप्राणान् गृहीतवन्तः इति सेनायाः आँकडानि दर्शयन्ति । एतस्य तुलने अफगानिस्तानदेशे 'वैरिणः कारणैः' २२२ जनाः मृताः । आश्चर्यजनकाः आँकडा: अफगानिस्तानदेशे सक्रियसेवायां मारितानां अपेक्षया अधिकाः अमेरिकीसैनिकाः आत्महत्यां कुर्वन्ति (सञ्चिकाचित्रम्) ब्रूकिङ्ग्स् संस्थायाः संकलितानि आँकडानि दर्शयन्ति यत् अतिरिक्तं ४० सैनिकाः 'गैर-शत्रुतापूर्णकारणानां' कारणेन मारिताः आसन्, यदा ते तैनातीषु आसन् देशः। अस्य अर्थः अस्ति यत् तेषां मृत्युः तालिबान्, विद्रोहसैनिकाः, अफगानिस्तानसैनिकाः वा न अभवन् । सैनिकानाम् आत्महत्यायाः विषये नवीनतमाः सेना-आँकडाः गतशुक्रवासरे प्रकाशिताः, तेषु ज्ञायते यत् गतमासे एव १५ सक्रिय-कर्तव्य-सैनिकाः आत्महत्यायाः शङ्काः सन्ति। अगस्तमासे अपि एतादृशी एव सम्भाव्य आत्महत्याः अभिलेखिताः । 'अस्माकं पङ्क्तौ प्रत्येकं आत्महत्या सेनापरिवारस्य कृते दुःखदहानिः अस्ति, अस्माकं सेनायाः तत्परतां प्रतिकूलरूपेण प्रभावितं करोति' इति जनशक्ति-कर्मचारिणां उप-प्रमुखः लेफ्टिनेंट् जनरल् हावर्ड बी. 'अहं सैनिकान्, परिवारजनान्, सेनाविभागस्य नागरिकान्, प्रतिवेशिनः, मित्राणि च याचयामि यत् ते परस्परं पश्यन्तु, ये संघर्षं कुर्वन्ति तेषां कृते हस्तं प्रसारयन्तु, आलिंगयन्तु च' इति सः अवदत्। आत्महत्याः : अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं कुलम् २४७ अमेरिकीसैनिकाः स्वप्राणान् गृहीतवन्तः इति शङ्का वर्तते इति सेनायाः आँकडानि दर्शयन्ति . युद्धहत्याः : आत्महत्यायाः उच्चसंख्या अफगानिस्तानदेशे जनवरीतः अक्टोबर् २२ पर्यन्तं 'शत्रुतापूर्णकारणात्' २२२ मृत्योः तुलने अस्ति । 'मादकद्रव्याणां दुरुपयोगः, सम्बन्धसमस्याः, मित्रेभ्यः, क्रियाकलापेभ्यः च निवृत्तिः इत्यादीनि चेतावनीचिह्नानि ज्ञात्वा स्वस्य वा अन्येषां वा साहाय्यार्थं उपलब्धसम्पदां उपयोगं कुर्वन्तु। अस्माकं कर्माणि प्राणान् रक्षितुं शक्नुवन्ति।' सितम्बरमासपर्यन्तं वर्षस्य कृते सक्रियकर्तव्यसेनाकर्मचारिणां मध्ये १४६ सम्भाव्यआत्महत्याः अभिलेखिताः तथा च सक्रियकर्तव्ये न स्थापितानां सैनिकानाम् अतिरिक्ताः १०१ सम्भाव्य आत्महत्याः अभिलेखिताः समुद्रीसेनायाः आज्ञा जेम्स् अमोस् . उक्तवान् यत् समस्या सेनायाः एव सीमितं नास्ति तथा च सर्वाणि सशस्त्रसेवानि . आत्महत्यायाः विषये 'कठिनं वर्षं' अनुभवन्ति स्म इति . CNS.news. 'नेतृत्वस्य ध्यानेन अपि अस्मिन् वर्षे सर्वाणि सेवानि तत् अनुभूयन्ते इति मन्ये' इति आमोस् अवदत्। 'अहम्‌ । अनुमानं कुरुत यत् अहं सर्वेभ्यः अत्र वदामि तत्र अस्ति, through no shortage . प्रयत्नार्थं सर्वेषां सेवानां महता परिश्रमस्य नेतृत्वस्य च . to abate this, but this year, I think, is going to be a hard year for . सर्वाणि सेवानि।' दम्पती : केचन महिलाः येषां सैन्यपुरुषाणां समर्थनस्य शपथं कृतवन्तः तेषां सह पोजं ददति . श्रद्धांजलि: एश्ले वाइजः स्वस्य पतिस्य सम्मानार्थं स्वस्य एतत् चित्रं पोस्ट् कृत्वा एकस्य ऑनलाइन परियोजनायाः आरम्भं कृतवती . इराक्-अफगानिस्तान-देशयोः युद्धेषु पञ्चसु दिग्गजेषु एकः एव केनचित् प्रकारेण आघातोत्तर-तनाव-विकारेन पीडितः इति मन्यते । एश्ले वाइज इत्यस्य नेतृत्वे, यस्य पतिः रोबः इराक्-देशे द्वितीय-कर्तव्य-भ्रमणस्य अनन्तरं एतां स्थितिं विकसितवान्, सैन्यपत्नीनां समूहेन Battling Bare इति उपक्रमः आरब्धः, यस्मिन् ते स्वस्य नग्नशरीरेषु लिखितं काव्यप्रतिज्ञां कृत्वा पोजं ददति पीटीएसडी-विषये जागरूकताम् उत्थापयितुं तेषां पतिनां समर्थनं दर्शयितुं च उद्दिश्य सन्देशः पठ्यते यत् 'युद्धेन भग्नः, युद्धेन क्षतिग्रस्तः, मम प्रेम सदा अस्ति, भवद्भ्यः एतत् अहं शपथं कृतवान्।' अहं तव मौनक्रन्दनं शान्तं करिष्यामि, तव भग्नात्मनः चिकित्सायां साहाय्यं करिष्यामि, यावत् पुनः मम प्रेम त्वं समग्रः न भवसि।'","""जनवरी-सेप्टेम्बर-मासयोः मध्ये कुलम् २४७ अमेरिकीसेनाकर्मचारिणः स्वप्राणान् गृहीतवन्तः इति शङ्का वर्तते ."" एतस्य तुलने अफगानिस्तानदेशे अक्टोबर्-मासपर्यन्तं 'शत्रुकारणात्' २२२ मृत्योः सन्ति । 'नेतृत्वस्य ध्यानेन अपि अहं मन्ये अस्मिन् वर्षे सर्वाणि सेवानि तत् अनुभवन्ति' इति समुद्रीसेनायाः आज्ञा जेम्स् अमोस् अवदत् ।" "नूतना डीएनए-प्रौद्योगिकी मातुः तस्याः त्रिवर्षीयायाः कन्यायाः च अनवधानहत्यायां हत्यारं प्रकाशयितुं साहाय्यं कर्तुं शक्नोति। स्नैपशॉट् इति नाम्ना प्रसिद्धा एषा तकनीकः घटनास्थले अवशिष्टानां रक्तस्य, केशानां च तारानाम् इत्यादीनां नमूनानां उपयोगेन संदिग्धस्य डिजिटलमगशॉट् जनयितुं शक्नोति दक्षिणकैरोलिनादेशस्य अन्वेषकाः चतुर्वर्षपूर्वं २५ वर्षीयायाः चन्द्रा आल्स्टन् इत्यस्याः तस्याः बालकस्य मलेशिया बोयकिन् इत्यस्याः च वधस्य सफलतां प्राप्तुं पैराबोन् नैनोलैब्स् इत्यनेन उत्पन्नस्य विश्लेषणस्य उपयोगं कृतवन्तः। तेषां शवः कोलम्बियादेशस्य व्यस्त-ब्रूक पाइन्स् अपार्टमेण्ट्-मध्ये ९ जनवरी २०११ दिनाङ्के प्राप्तः ।अनसमाधानम् : दक्षिण-कैरोलिना-देशस्य अन्वेषकाः आशां कुर्वन्ति यत् पैराबोन् नैनोलैब्स्-इत्यनेन निर्मितं स्नैपशॉट्-नामकं डीएनए-प्रविधिः मलेशिया-बोयकिन्-इत्यस्य वधस्य सफलतां जनयति, यत् त्रि, ८. तथा चतुर्वर्षपूर्वं चन्द्रा आल्स्टन्। २०११ तमस्य वर्षस्य जनवरीमासे तेषां मृत्योः साक्षिणः न आसन् | लीड्स् : तेषां गृहे बलात् प्रवेशस्य लक्षणं नासीत् तथा च पुलिसैः मन्यते यत् बालकः तस्याः माता च हत्यारं ज्ञातवन्तौ स्यात्। तेषां मृत्योः सन्दर्भे २०० तः अधिकानां जनानां साक्षात्कारः कृतः अस्ति | कथं मृताः इति पुलिसैः कदापि न प्रकाशितं, केवलं भिन्नभिन्नमाध्यमेन एव इति पुष्टिः भविष्यति। बलात् प्रवेशस्य लक्षणं नासीत् - जासूसाः विश्वासं कुर्वन्ति यत् ते हत्यारं वा हत्यारं वा जानन्ति इति । घटनास्थले एकमात्रं प्रमाणं अवशिष्टं अनिर्दिष्टं डीएनए-नमूना आसीत् यत्, अद्यावधि, अनुसन्धानं कर्तुं न शक्यते । साक्षिणः नासीत् इति कारणतः अधिकारिणः न्यायिक-फेनोटाइपिङ्गं प्रति गतवन्तः, तत्र शङ्कितः कृष्णवर्णीयः, श्यामकेशः, श्यामनेत्रः च इति ज्ञातवन्तः । तथापि सङ्गणकेन निर्मितस्य चित्रस्य अनुमानित ऊर्ध्वता वा आयुः वा नास्ति - लक्षणानि येषां कम्पनी 'अतिजटिल' इति दावान् करोति । फॉक्स न्यूज इत्यनेन सह भाषमाणा पैराबोन् इत्यस्य जैवसूचनाशास्त्रस्य निदेशिका एलेन मेक्रे ग्रेटाक् इत्यस्याः कथनमस्ति यत् - 'एतत् विशेषतया तदा उपयोगी भवति यदा साक्षिणः नास्ति, डीएनए-दत्तांशकोशे हिट् नास्ति, किमपि गन्तुं च नास्ति। भविष्यवाणी : फेनोटाइपिंग तकनीकस्य उपयोगेन अन्वेषकाः निर्धारयितुं समर्थाः अभवन् यत् संदिग्धः कृष्णचर्मयुक्तः भूरेण नेत्रेण भूरेण केशेन च अस्ति 'पारम्परिकं न्यायिकविश्लेषणं डीएनए-अङ्गुलिचिह्नरूपेण व्यवहरति, यदा तु स्नैपशॉट् तत् खाकारूपेण व्यवहरति -- कस्यचित् व्यक्तिस्य आनुवंशिकवर्णनं यस्मात् शारीरिकरूपस्य अनुमानं कर्तुं शक्यते। 'सामान्यतया ८० प्रतिशतात् अधिकविश्वासेन लक्षणानाम् पूर्वानुमानं भवति, महत्त्वपूर्णं च, स्नैपशॉट् इत्यनेन अपि ९५ प्रतिशताधिकविश्वासेन केषां फेनोटाइप्स् बहिष्कृताः भवितुम् अर्हन्ति इति ज्ञापयति।' कोलम्बियापुलिसविभागस्य शीतप्रकरणस्य अन्वेषकः मार्क विन्सन् इत्यनेन उक्तं यत् मातुः पुत्र्याः च मृत्योः सन्दर्भे २०० तः अधिकानां जनानां साक्षात्कारः कृतः। तेषु १५० जनाः स्वस्य डीएनए-प्रदानं कृतवन्तः - परन्तु कोऽपि घटनास्थले अवशिष्टस्य नमूनायाः सङ्गतिं न कृतवान् ।","""स्नैपशॉट् इति नाम्ना प्रसिद्धा तकनीकः नमूनानां उपयोगेन डिजिटल मगशॉट् निर्मातुम् अर्हति ."" केशानां रक्तस्य च उपयोगेन त्वचा , केशवर्णः इत्यादीनां लक्षणानाम् पूर्वानुमानं कर्तुं शक्यते | चन्द्रा आल्स्टन् तथा मलेशिया बोयकिन् इत्येतयोः सन्दर्भे सफलतां जनयितुं शक्नोति | २०११ तमस्य वर्षस्य जनवरीमासे दक्षिणकैरोलिनादेशस्य तेषां अपार्टमेण्टे शवः प्राप्ताः | केवलं प्रमाणस्य अंशः एव अनिर्दिष्टः डीएनए नमूना आसीत् | प्रौद्योगिक्याः उपयोगेन अधिकारिणः निर्धारयितुं समर्थाः अभवन् यत् शङ्कितः कृष्णचर्मः भूरेण नेत्रेण भूरेण केशेन च आसीत् .""" "बर्मादेशस्य अन्वेषकाः अवदन् यत् तेषां विश्वासः अस्ति यत् म्यान्मारदेशस्य प्रवासीश्रमिकाः द्वयोः हत्यायाः आरोपं कृतवन्तः | थाईलैण्ड्देशे ब्रिटिशपर्यटकाः निर्दोषाः सन्ति, परन्तु साक्षिणः ये . might be able to prove this साक्ष्यं दातुं अतिभीताः सन्ति। ज़ाव लिन्, विन् ज़ाव ह्तुन् च २४ वर्षीयस्य डेविड् मिलरस्य हत्यायाः, सेप्टेम्बरमासे कोह ताओ द्वीपे २३ वर्षीयायाः हन्ना विथेरिड्ज् इत्यस्याः बलात्कारस्य हत्यायाः च न्यायाधीशौ स्तः। प्रवासी श्रमिकाः, उभौ २१, . प्रारम्भे हत्याः स्वीकृतवन्तः परन्तु पश्चात् तेषां . थाईदेशेन ताडिताः तर्जिताः च इति वदन् स्वीकारपत्राणि | आरक्षक। सितम्बरमासे थाईद्वीपे कोह ताओ इत्यत्र ब्रिटिशपर्यटकद्वयस्य हत्यायाः अपराधे ज़ाव लिन् (वामभागे) विन् ज़ाव ह्तुन् (दक्षिणे) च विवादे सन्ति । परन्तु थाई - पुलिस तान् आरोपान् अङ्गीकृत्य कथयति यत् तेषां कृते अस्ति . ठोस प्रमाणं, DNA प्रमाणसहितं, द्वयोः पुरुषयोः विरुद्धं ये . अक्टोबर् मासे गृहीताः आसन्। थाईलैण्ड्देशे म्यान्मारस्य दूतावासेन स्थापिता समितिः . investigate the case said ते प्रायः 40 म्यांमारस्य साक्षात्कारं कृतवन्तः | राष्ट्रियः ये कोह ताओ इत्यस्य विषये कार्यं कुर्वन्ति स्म . हत्याः । साक्षात्कारं कृतवन्तः केचन 'बलवन्तः साक्षिणः' आसन् ये . अभियुक्तं निर्दोषं कर्तुं प्रमाणं प्रदातव्यम् इति क्याव थाउङ्गः अवदत्, यः . समितिस्य प्रमुखः भवति । परन्तु सः अवदत् यत् ते साक्ष्यं दातुं अनिच्छन्ति तथा च . अपराधे संलग्नस्य भयात् म्यान्मारदेशं प्रत्यागतवान् । 'यदि ते न्यायालयं गत्वा साक्षिरूपेण वदन्ति तर्हि तेषां . थाईपुलिसस्य थाई-आधिकारिणां च समस्याः सन्ति,' इति क्याव थाउङ्गः अवदत् । म्यान्मारस्य बृहत्तमे नगरे यङ्गोन्-नगरे संवाददातारः । थाई पुलिस मेजर जनरल सुवत जेएंग्योर्ड्सुक, रक्षणं कृतवान् . अन्वेषणं, यस्य सः नेतृत्वं कृतवान्, म्यान्मारस्य स्वागतम् इति च अवदत् . साक्षिणः उपस्थापयन्ति। विन् ज़ाव ह्तुन् (वामभागे) तथा ज़ाव लिन् (दक्षिणे) द्वौ अपि २१,प्रारम्भे हत्यां स्वीकृतवन्तौ परन्तु पश्चात् थाईपुलिसद्वारा ताडिताः धमकी च दत्ताः इति वदन् स्वस्वीकारं प्रत्याहरितवन्तौ श्रमिकाः ८ दिसम्बर् दिनाङ्के . वधं बलात्कारं च कर्तुं षड्यंत्रम्। प्रथमा श्रवणं . case will take place on December 26. 'अस्मिन् प्रकरणे थाई-सर्वकारः यत्किमपि निर्णयं करोति, वयं . विश्वासं कुर्वन्तु एतौ युवकौ एतत् अपराधं न कृतवन्तौ,' इति अवदत् . म्यान्मारसमितेः प्रवक्ता ह्तू चितः । द्वयोः पर्यटकयोः हत्याभिः थाईलैण्ड्देशस्य महत्त्वपूर्णपर्यटन-उद्योगे आघातः अभवत्, यः सकलघरेलु-उत्पादस्य प्रायः १० प्रतिशतं उत्पद्यते । देशः पूर्वमेव मासानां राजनैतिक-उत्थानात् पुनः प्राप्तुं संघर्षं कुर्वन् आसीत् यत् मे-मासस्य २२ दिनाङ्के तख्तापलटेन परिणतम्, अशान्तिः केचन आगन्तुकाः दूरं कृतवन्तः, अतः सर्वकारेण पुलिसैः शीघ्रमेव प्रकरणस्य समाधानं कर्तुं आह्वानं कृतम् परन्तु मानवअधिकारसमूहाः थाईलैण्ड्-देशस्य अधिकारिणां उपरि आरोपं कृतवन्तः यत् तेषां पुरुषाणां बलिबकरूपेण उपयोगः कृतः । थाईलैण्ड्देशस्य कोह ताओ इत्यत्र पुनर्निर्माणे विन् ज़ाव ह्तुन् (वामभागे) ज़ाव लिन् (दक्षिणे ) च भागं गृहीतवन्तौ, यतः थाईपुलिसः उक्तवान् यत् तेषां पुरुषाणां डीएनए पीडितानां उपरि प्राप्तानां नमूनानां मेलनं करोति हत्यायाः स्वीकारं कृत्वा प्रत्यक्षतया द्वयोः शङ्कितयोः परेडः कृतः, परन्तु पश्चात् बर्मादेशस्य दूतावासस्य एकः अधिकारी औपचारिकरूपेण स्वस्वीकारं निवृत्तवान् इति सूचना अभवत् नवम्बरमासे अपराधस्थलं संवाददातृभ्यः पदाभिमुखीभवितुं अनुमतिं दत्तुं सहितं त्रुटिनां व्यापकसमालोचनायाः अनन्तरं हत्यानां पुलिस-अनुसन्धानस्य समीक्षां कर्तुं ब्रिटिश-जासूसाः थाईलैण्ड्-देशं गतवन्तः परन्तु गतमासे पीडितानां परिवाराः शङ्कितानां विरुद्धं दृढसाक्ष्यं दृष्टवन्तः इति उक्तवन्तः, प्रकरणे विश्वासं च प्रकटितवन्तः। 'अत्र बहुविधं विवरणं विशालं च क्षेत्रं अन्वेषणकार्यस्य अस्ति यत् अस्माभिः सह साझां कृतम् अस्ति' इति विथेरिड्ज्-महोदयायाः परिवारेण ब्रिटेनस्य विदेशकार्यालयस्य माध्यमेन प्रकाशितेन वक्तव्ये उक्तम्। जर्सीनगरस्य २४ वर्षीयः डेविड् मिलरः (वामभागे), नॉर्फोक्-नगरस्य ग्रेट् यार्माउथ्-नगरस्य २३ वर्षीयः हन्ना विथेरिड्ज् (दक्षिणे) च को ताओ-द्वीपे समुद्रतटे १५ सितम्बर्-दिनाङ्के मृताः दृश्यन्ते 'वयं बोधयितुम् इच्छामः यत् एतेषु अत्याचारिषु अपराधेषु यत् कार्यं कृतम् अस्ति तस्मिन् वयं परिवाररूपेण विश्वसिमः।' न्यायालयस्य प्रकरणस्य विस्तारं यावत् मिलरमहोदयस्य परिवारेण अधिकारसमूहेभ्यः, मीडियाभ्यः च संयमस्य आग्रहः कृतः अस्ति। 'म्यानमार-शङ्कितानां समर्थनं प्रबलं मुखरं च अभवत्, परन्तु कृपया यावत् उभयतः प्रमाणानि पूर्णतया न विचारयन्ति तावत् निष्कर्षेषु न कूर्दन्तु' इति मिलरस्य परिवारः स्ववक्तव्ये उक्तवान् ते अपि अवदन् - 'एतेषां आरोपानाम् उत्तरं दातव्यं, तेषां तर्काः अभियोजनपक्षस्य यथा संवीक्षणेन विचारणीयाः।' 'कृपया स्मर्यतां यत् एषा सर्वेभ्यः अपि उपरि दाऊद-हन्ना-योः अद्भुतयोः युवयोः कथा अस्ति, येषां जीवनस्य प्रधानकाले निरर्थकरूपेण क्रूररूपेण च मारिताः।' कोह ताओ द्वीपे यत्र शवः प्राप्ताः तस्य समीपे सुरागं अन्वेषमाणः पुलिसगोताखोरः। द्वयोः पर्यटकयोः हत्याः थाईलैण्डस्य महत्त्वपूर्णपर्यटन-उद्योगे आघातं कृतवन्तः, यः सकलघरेलु-उत्पादस्य प्रायः १० प्रतिशतं उत्पद्यते","""जाव लिन्, विन् ज़ाव तुन् च २४ वर्षीयस्य डेविड् मिलरस्य हत्यायाः, कोह ताओ द्वीपे २३ वर्षीयायाः हन्ना विथेरिड्ज् इत्यस्याः बलात्कारस्य हत्यायाः च न्यायाधीशौ स्तः । पुलिस कथयति यत् पुरुषाणां DNA, उभौ 21, पीडितानां उपरि प्राप्तानां नमूनानां मेलनं कृतवान् . युगलं हत्यायाः स्वीकारपत्राणि प्रत्याहरति स्म, ते बाध्यतायां कृताः इति वदन् . बर्मादेशस्य कथनमस्ति यत् सेप्टेम्बरमासे कोह ताओ इत्यस्य विषये कार्यं कुर्वतां प्रायः ४० नागरिकानां साक्षात्कारः कृतः | समितिः दावान् करोति यत् साक्षिणः साक्ष्यं ददति चेत् थाईपुलिसस्य समस्यायाः भयम् अनुभवन्ति |""" "अद्य १८ वर्षीयायाः महिलायाः विरुद्धं चतुर्मासिकस्य शिशुकन्यायाः मृत्युः कृतः इति आरोपः कृतः अस्ति। किशोरी इत्यस्याः उपरि पुलिसैः बालिकायाः तस्याः द्वयोः भ्रातृभ्रातृद्वयस्य च इच्छया उपेक्षायाः आरोपः अपि कृतः अस्ति, येषां त्रिवर्षीयः, एकवर्षीयः च आसीत् । सा श्वः पूर्वलण्डन्नगरस्य टेम्स्-मजिस्ट्रेट्-न्यायालये उपस्थिता भविष्यति। १८ वर्षीयः महिला श्वः टेम्स् मजिस्ट्रेट् न्यायालये (चित्रे) स्वस्य शिशुपुत्रीयाः मृत्युं जनयति इति आरोपेण उपस्थितः भविष्यति तथा च अन्ययोः बालकयोः उपेक्षा कृता इति आरोपः अस्ति, यस्य आयुः एकत्रिवर्षीयः च महानगरीयपुलिसस्य जासूसाः . हत्याकाण्डस्य प्रमुखापराधकमाण्डस्य इकाईयाः अनन्तरं . शुक्रवासरे बालिकायाः मृत्युः अभवत्। सा । बोव, . पूर्वे लण्डन्-नगरे, परन्तु केवलं १५ निमेषेभ्यः अनन्तरं मृतः इति घोषितः । बालिकायाः स्थितिकारणात् लण्डन्-एम्बुलेन्स-सेवा पुलिसैः सह सम्पर्कं कृतवती । पुलिसैः नामाङ्किता महिला कालमेव गृहीता, अनन्तरं आरोपः च कृतः। अद्यापि मृत्योः परीक्षणं न कृतम्। शुक्रवासरे सहायकचिकित्सकैः सह सम्पर्कं कृत्वा महानगरपुलिसः अन्वेषणं प्रारब्धवान् | क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।","""माता शिशुस्य द्वयोः भ्रातृभ्रातृयोः, त्रिवर्षीययोः एकयोः च उपेक्षायाः आरोपं कृतवती ."" शिशुः चिकित्सालयं नीतः परन्तु केवलं १५ निमेषेभ्यः अनन्तरं मृतः इति घोषितः | किशोरः श्वः टेम्स् मजिस्ट्रेट् न्यायालये उपस्थितः भविष्यति .""" "द्वितीयविश्वयुद्धकाले जर्मन-आक्रमणात् सोवियत-नागरिकाणां उद्धाराय प्रयुक्तस्य पूर्वं सुण्डर्लैण्ड्-शिपयार्ड्-इत्यस्य गौरवम् आसीत् - परन्तु अधुना एतत् मालवाहक-पोतं कृष्णसागरस्य तले जङ्गम-युक्तं स्थितम् अस्ति नाजी-सैनिकैः डुबितुं पूर्वं सोवियत-नौसेनायाः उपयोगः कृतः १०० मीटर्-दीर्घः ब्रायन्स्क् इति जहाजः ७३ वर्षाणि यावत् युक्रेन-देशस्य दक्षिणतटस्य समीपे ओडेस्सा-खातेः समुद्रतलस्य उपरि उपविष्टः अस्ति इदानीं एकः गोताखोरः जलान्तरस्य च छायाचित्रकारः ११६ वर्षीयस्य वाष्पजहाजस्य जङ्गमयुक्तस्य हल्कस्य आश्चर्यजनकचित्रश्रृङ्खलां गृहीतवान् - यत् अधुना खातस्य जेलीफिश-किरणयोः गृहं यत् कदापि सेवायां न आसीत् तस्मात् दूरं दीर्घकालं यावत् अस्ति आश्चर्यजनकम् : ब्रायन्स्क्-नद्याः ७३ वर्षाणि यावत् युक्रेन-देशस्य दक्षिणतटस्य समीपे ओडेस्सा-खातेः समुद्रतलस्य उपरि उपविष्टः अस्ति । सोवियत-नौसेनायाः सदस्यतायाः पूर्वं १८९८ तमे वर्षे सुण्डर्लैण्ड्-नगरे अस्य निर्माणं कृतम्, अन्ततः १९४१ तमे वर्षे नाजी-सैनिकैः डुबितम् । अन्वेषणम् : गोताखोरः जलान्तरस्य च छायाचित्रकारः आन्द्रे नेक्रासोवः ११६ वर्षीयस्य वाष्पजहाजस्य जङ्गमयुक्तस्य पतवारस्य आश्चर्यजनकचित्रस्य श्रृङ्खलां गृहीतवान् - यत् अधुना ओडेसा खातेः जेलीफिशस्य गृहं यत् कदापि सेवायां नासीत् इतिहासः : मालस्य निर्माणं सुण्डर्लैण्ड्-नगरे १८९८ तमे वर्षे जहाजनिर्मातृभिः शॉर्ट ब्रदर्स् लिमिटेड् इत्यनेन कृतम्, मूलं च मिण्टर्न् इति नाम्ना ब्रिटिशध्वजं उड्डीयत । आगामिषु वर्षेषु अनेकवारं अस्य नाम परिवर्तनं जातम्, यत्र १९२० तमे वर्षे Inocencio Figaredo इति नामकरणं कृतम् - यस्य नामेन एतत् छायाचित्रं गृहीतं तदा तस्य नौकायानं कृतम् आसीत् वाष्प-सञ्चालितं जहाजं सुण्डर्लैण्ड्-नगरे १८९८ तमे वर्षे जहाजनिर्मातृभिः शॉर्ट् ब्रदर्स् लिमिटेड् इत्यनेन निर्मितम्, तस्य मूलनाम्ना मिण्टर्न् इति ब्रिटिशध्वजं च उड्डीयत । इदम्‌ । १९०३ तमे वर्षे नैन्सी ली, १९१६ तमे वर्षे ग्रेल्फोर्ड्, होम्स् इति नामकरणं कृतम् । १९१७ तमे वर्षे द्वीपः, १९१९ तमे वर्षे ओल्वारियागा, १९२० तमे वर्षे इनोसेन्सिओ फिगारेडो इति । तथा अन्ततः १९३८ तमे वर्षे ब्रायन्स्क् - पूर्वं ब्रिटेनदेशे सेवां त्यक्त्वा सोवियतसङ्घस्य नौसेनायाः सदस्यतां प्राप्तवान् । १९४१ तमे वर्षे रोमानिया-जर्मनी-सैनिकाः सोवियत-नगरं ओडेसा-नगरं व्याप्तवन्तः, ततः कृष्णसागरं पारं कृत्वा सेवास्टोपोल्-नगरं प्रति क्षतिग्रस्तानां जनानां बहुमूल्यानां उपकरणानां च परिवहनार्थं ब्रायन्स्क्-नौकायाः उपयोगः कृतः जीवनम् : यद्यपि एतत् जहाजं १८९८ तमे वर्षे निर्मितम् अस्ति तथापि १९४१ तमे वर्षात् जलान्तरे एव अस्ति - अर्थात् एतत् जहाजं यत्कालं यावत् सेवायां आसीत् तस्मात् अधिककालं यावत् जेलीफिश-मत्स्यानां (चित्रे) गृहम् अस्ति विस्मयम् : जलान्तरस्य छायाचित्रकारः ४२ वर्षीयः आन्द्रे नेक्रासोवः अद्यैव अस्य विध्वंसस्य दर्शनं कृतवान्, यत् गोताखोरैः लोकप्रियं कृष्णसागरस्य भागे अस्ति । 'यदा अहं धारणायां डुबकी मारितवान् तदा पोतस्य बहिः परिवर्तनम् एतावत् आकर्षकम् आसीत् यत् अहं श्वसितुम् विस्मृतवान्' इति सः अवदत् . महत्त्वपूर्णम् : १९४१ तमे वर्षे रोमानिया-जर्मनी-सैनिकैः सोवियत-नगरं ओडेसा-नगरं घेरितम्, ततः कृष्णसागरं पारं कृत्वा सेवास्टोपोल्-नगरं प्रति क्षतिग्रस्तानां जनानां बहुमूल्यानां उपकरणानां च परिवहनार्थं ब्रायनस्क-नौकायाः उपयोगः कृतः अगस्तमासस्य २१ दिनाङ्के लुफ्तवाफे आक्रमणस्य सामनां कुर्वन् . १९४१ तमे वर्षे जहाजस्य कप्तानः के. गोरेन्को परिहारक युक्तीनां प्रयासं कृतवान् परन्तु . जहाजस्य महती क्षतिः अभवत् तथा च सः ३० तः ४५ जनानां चालकदलेन सह कृष्णसागरस्य तलपर्यन्तं डुबत् । इदानीं युक्रेनदेशस्य ७३ दिवसीयं नाजी-वेष्टनं यावत् एतत् जहाजं केवलं १३ दिवसान् यावत् स्थातुं समर्थम् आसीत्, अद्यत्वे जलान्तरे केवलं तस्य पतङ्गः एव अवशिष्टः अस्ति जलान्तरस्य छायाचित्रकारः आन्द्रे . ४२ वर्षीयः नेक्रासोवः अद्यैव तस्य भग्नावशेषस्य दर्शनं कृतवान्, यत् . गोताखोरैः लोकप्रियः कृष्णसागरः । 'कदा । अहं धारणायां डुबकी मारितवान् जहाजस्य बहिः परिवर्तनम् एतावत् आकर्षकम् आसीत् | यत् अहं श्वसितुम् विस्मृतवान्... बहिः विपरीतम्, यत्र जलम् . स्पष्टता एतावत् दुर्बलं यत् दृश्यता केवलं ३ मीटर् आसीत्, धारणस्य अन्तः तत् . १५ मीटर् आसीत् । अस्य अर्थः आसीत् यत् अहं सर्वं बहु स्पष्टतया द्रष्टुं शक्नोमि स्म’ इति सः अवदत् । अन्तः : १९४१ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के लुफ्तवाफे-आक्रमणस्य सम्मुखीभूय जहाजस्य कप्तानः के. गोरेन्को इत्यनेन परिहारस्य युक्तीनां प्रयासः कृतः परन्तु तस्य जहाजस्य गम्भीरं क्षतिः अभवत् तथा च सः ३० तः ४५ जनानां चालकदलेन सह कृष्णसागरस्य तलपर्यन्तं डुबत् |. 'द . धारणाप्रवेशः प्रकाशमानः पन्ना आयताकारः इव आसीत् । लौह । शलाकाः तेषां आश्रयाः च कालान्तरे क्षरणं प्रतिरोधयितुं समर्थाः आसन् । यथा क . परिणामः, धारणा मम स्मरणं गोथिक-महामन्दिरस्य अन्तःभागं कृतवान्, यथा . प्रकाशस्य किरणाः अन्तरिक्षे मार्गं कृतवन्तः’ इति नेक्रासोवमहोदयः अपि अवदत् । 'इदम्‌ । मौनम् आसीत् अहं च प्रायः केनचित् प्रकारेण धार्मिकभावनाम् अनुभवितवान्, यथा . यदि अहं जलान्तरमन्दिरे आसम्' इति सः अवदत् । पूर्वमोर्चायाः अनेकयुद्धानां इव ओडेसा-नगरस्य घेरणेन सैनिकानाम्, नागरिकानां च महती क्षतिः अभवत् । अन्यत्‌ । ओडेस्सा-नगरस्य निष्कासनकार्य्ये संलग्नं जहाजं लेनिन्-नौका . क्रीमिया-तटस्य समीपे जर्मन-पनडुब्बी, २००० जनाः मृताः ।","""सुण्डर्लैण्ड्-निर्मितं मालवाहक-जहाजं द ब्रायन्स्क् सोवियत-नौसेनायाः सदस्यतां प्राप्तवान्, द्वितीयविश्वयुद्धस्य समये च तस्य उपयोगः कृतः ."" ओडेस्सा - नगरस्य नाजी - घेरणस्य समये वाष्प - जहाजेन क्षतिग्रस्तानां जनानां , आपूर्तिः च कृष्णसागरस्य पारं परिवहनं कृतम् | १८९८ तमे वर्षे निर्मितं जहाजं ओडेस्सा-नगरस्य घेरणस्य केवलं १३ दिवसेभ्यः यावत् लुफ्तवाफे-आक्रमणं परिहरितुं प्रयतमानोऽपि डुबत् । अद्यापि जलान्तरे ७३ वर्षाणाम् अनन्तरं जहाजस्य केवलं तस्य पतङ्गः एव अवशिष्टः - परन्तु गोताखोरैः लोकप्रियं स्थानं वर्तते .""" """आयोजकाः २४ सेकेण्ड् अनन्तरं अग्रे गतवन्तः यदा ब्लेयर हेण्डर्सन् माइकल मेकेना इत्यस्य क्रॉस् इत्यस्य अन्ते निकटपरिधितः स्लॉट् कर्तुं पूर्वं आरुह्य गतः।"" स्टर्लिंग् समीपं गतः परन्तु मोसेस् ओलान्रेवाजु इत्यस्य प्रयासः जॉनी फेयरबेर्न् इत्यनेन उत्तमरीत्या अवरुद्धः । ब्रायन मार्टिन् क्षेत्रे नियन्त्रणं कृत्वा प्रेषितः किन्तु स्टर्लिंग् समीकरणं कर्तुं असमर्थः अभवत्, यतः शीन् डिक्सनः स्थानात् अपि अदृश्यः अभवत् ।",स्टर्लिंग् स्थगितसमये पेनाल्टीं त्यक्तवान् यतः १० सदस्यः बेर्विक् विजयं धारयति स्म । """फुल्हम् प्रथमार्धस्य उत्तमं कृतवान् अबूबकर कमरा इत्यस्य समीपं गमनेन, इब्राहिमा सिस्से च २५ गजतः ड्राइव् कृत्वा पोस्ट् इत्यस्य आधारं प्रहारं कृतवान्। लीड्स्-क्लबस्य फेलिक्स-विड्वाल्ड्-इत्यनेन सोने-अलुको-इत्यस्मात् अपि तथैव विरामं कर्तुं पूर्वं डेविड् बटन् क्रिस-वुड्-इत्यस्मात् एक-एकं रक्षितवान् । कल्विन् फिलिप्स्, वुड् च लीड्स्-क्लबस्य कृते विलम्बेन अवसरान् चूकितवन्तौ यतः पक्षयोः क्रमशः पञ्चमं लीग-ड्रा-क्रीडा अभवत् । लीड्स्, फुल्हम् च पूर्वचतुर्णां लीगक्रीडाणां १-१ स्कोरलाइनेन सममूल्यौ आस्ताम्, परन्तु वुड्, अलुको च उभौ गतिरोधस्य मध्ये स्वपक्षस्य कृते महतीं अवसरं त्यक्तवन्तौ आगन्तुकाः उद्घाटनपदेषु आधिपत्यं कृतवन्तः, परन्तु रोब ग्रीनस्य स्थाने स्थापितं विड्वाल्ड् इत्यस्मै गोलेन पराजयितुं न शक्तवन्तः यतः स्टीफन् जोहान्सेन्, कमारा, सिस्से च सर्वे लक्ष्यात् बहिः आसन् लीड्स्-क्लबः विरामस्य अनन्तरं प्रतिक्रियाम् अददात् किन्तु फिलिप्स् विस्तृतं गोलं कृतवान् तथा च वुड् विलम्बेन स्टुअर्ट् डल्लास्-क्रॉस्-अन्ते प्राप्तुं न शक्तवान्, यतः थोमस-क्रिस्टियनसेन्-पक्षः चतुर्दिनेषु द्वितीयवारं रिक्तं आकर्षितवान् लीड्स्-क्लबस्य प्रमुखः थॉमस क्रिश्चियनसेन् : १. """"इदम् अन्यत् स्वच्छपत्रम् अस्ति तथा च मम विश्वासः अस्ति यत् दलेन अतीव उत्तमं क्रीडां क्रीडितम्। """"अस्माभिः ज्ञातव्यं यत् अस्मिन् लीगे एकस्य उत्तमदलस्य विरुद्धं क्रीडितवन्तः। ते अतीव सुन्दरं आरब्धवन्तः वयं च पर्याप्तं द्रुतं न आसन्। """"प्रथमर्धस्य अन्ते वयं किञ्चित् अधिकं क्रीडां नियन्त्रितवन्तः द्वितीये च अधिकं अर्हन्तः आसन्। """"अस्माभिः अग्रे किञ्चित् अधिकं खतरनाकं भवितुम् आवश्यकं किन्तु अन्ते अहं तया परिणामेण सन्तुष्टः अस्मि।"""" फुल्हम्-क्लबस्य मालिकः स्लाविसा जोकानोविच् : १. """"वयं भिन्नानि मुखानि दर्शितवन्तः। """"वयं क्रीडां बहु सम्यक् उद्घाटितवन्तः, संभावनाः च सृजितवन्तः परन्तु ते अस्मान् द्वितीयपर्यन्तं अधिकं दबावं दत्तवन्तः अन्ते च परिणामः न्याय्यः आसीत्। """"सकारात्मकं यत् वयं किमपि क्रीडां न हारितवन्तः किन्तु दुष्टं कार्यम् अस्ति यत् ऋतुस्य आरम्भे वयं किमपि क्रीडां न जितवन्तः।"""" मेलनं समाप्तं, लीड्स् युनाइटेड् ०, फुल्हम् ०। द्वितीयः अर्धः समाप्तः, लीड्स् युनाइटेड् ०, फुल्हम् ० । प्रयासः चूकितः। नीस्केन्स् केबानो (फुल्हम्) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः किञ्चित् अति उच्चः एव अस्ति। इब्राहिमा सिस्से इत्यनेन सहायता कृता । नीस्केन्स् केबानो (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। पोण्टस् जान्सोन् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रयासः चूकितः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य शिरः पेटी-केन्द्रात् दक्षिणतः गम्यते । कोणस्य अनुसरणं कृत्वा क्रॉस् कृत्वा पाब्लो हेर्नान्डेज् इत्यनेन सहायता कृता । कोणे, लीड्स् युनाइटेड्। टिम रीम इत्यनेन गोलः कृतः । प्रयासः चूकितः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य वामपदस्य शॉट् पेटीस्य वामभागात् दक्षिणतः गम्यते। प्रयासः अवरुद्धः। Neeskens Kebano (Fulham) इत्यस्य दक्षिणपादस्य शॉट् पेटीस्य केन्द्रात् अवरुद्धः अस्ति। ओलिवर नॉर्वुड् इत्यनेन थ्रू बॉल् इत्यनेन सहायता कृता । सोने अलुको (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। इउनन् ओ'केन् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । वुर्नन् अनिता (लीड्स् युनाइटेड्) इत्यस्य दुर्गन्धस्य कारणेन पीतं कार्डं दृश्यते । सोने अलुको (फुल्हम्) दक्षिणपक्षे मुक्तकिकं प्राप्नोति। वुर्नन् अनिता (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रतिस्थापन, लीड्स यूनाइटेड। सैमुअल् सैज् इत्यस्य स्थाने स्टुअर्ट् डल्लास् इति कार्यं करोति । ऑफसाइड, फुल्हम। स्टीफन् जोहान्सेन् थ्रू बॉल् इत्यस्य प्रयासं करोति, परन्तु सोने अलुको आफ्साइड् भवति । कोणः, फुल्हमः । फेलिक्स विडवाल्ड् इत्यनेन गोलः । प्रयासः रक्षितः। सोने अलुको (फुल्हम्) इत्यस्य दक्षिणपादस्य शॉट् पेटीस्य दक्षिणतः गोलस्य केन्द्रे रक्षितः। स्टीफन् जोहान्सेन् इत्यनेन थ्रू गेल् इत्यनेन सहायता कृता । प्रतिस्थापन, फुल्हम। अबूबकर कामरा इत्यस्य स्थाने ओलिवर नॉर्वुड् इत्यस्य स्थाने भवति । प्रयासः चूकितः। सैमुअल् सैज् (लीड्स् युनाइटेड्) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः समीपे अस्ति, परन्तु वामभागे चूकति। कल्विन् फिलिप्स् इत्यनेन सहायता कृता । प्रयासः अवरुद्धः। Stefan Johansen (Fulham) इत्यस्य वामपदस्य शॉट् पेटी-केन्द्रात् अवरुद्धः अस्ति । सोने आलुको इत्यनेन सहायता कृता । अबूबकर कामरा (फुल्हम्) द्वारा फाउल। पोण्टस् जान्सोन् (लीड्स् युनाइटेड्) रक्षात्मके अर्धे मुक्तकिकं जित्वा । ऑफसाइड, लीड्स् युनाइटेड्। पोण्टस् जान्सोन् थ्रू बॉल् इत्यस्य प्रयासं करोति, परन्तु पाब्लो हेर्नान्डेज् आफ्साइड् भवति । प्रयासः चूकितः। सोने अलुको (फुल्हम्) इत्यस्य वामपदस्य शॉट् पेटीतः बहिः दक्षिणतः चूकति। केविन् मेक्डोनाल्ड् इत्यनेन सहायता कृता । प्रयासः अवरुद्धः। Pablo Hernández (Leeds United) इत्यस्य दक्षिणपदस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। रायन् फ्रेडरिक्स् (फुल्हम्) इत्यनेन फाउलः । आक्रमणकारी अर्धभागे सैमुअल् सैज् (लीड्स् युनाइटेड्) मुक्तकिकं जित्वा । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य दुष्टं दोषं कृत्वा पीतं कार्डं दृश्यते । आक्रमणकारी अर्धभागे स्टीफन् जोहान्सेन् (फुल्हम्) मुक्तकिकं जित्वा । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यनेन फौल् कृतम् । प्रतिस्थापन, लीड्स यूनाइटेड। एज्ग्जान् अलिओस्की इत्यस्य स्थाने केमार रूफः भवति । प्रयासः चूकितः। ल्यूक आयलिंग् (लीड्स् युनाइटेड्) इत्यस्य वामपदस्य शॉट् सेट् पीस् स्थितिं अनुसृत्य पेटीस्य केन्द्रात् वामभागे गम्यते। स्टीफन् जोहानसेन् (फुल्हम्) इत्यनेन फौल् कृतम् । कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) वामपक्षे मुक्तकिकं जित्वा । रायन् सेसेग्नोन् (फुल्हम्) रक्षात्मके अर्धे मुक्तकिकं जित्वा। एज्जान् अलिओस्की (लीड्स् युनाइटेड्) इत्यनेन फाउलः । कोणे, लीड्स् युनाइटेड्। केविन् मेक्डोनाल्ड् इत्यनेन गोलः । प्रयासः अवरुद्धः। कल्विन् फिलिप्स् (लीड्स् युनाइटेड्) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः अवरुद्धः अस्ति। पाब्लो हेर्नान्डेज् इत्यनेन सहायता कृता । प्रयासः चूकितः। Denis Odoi (Fulham) इत्यस्य दक्षिणपादस्य शॉट् पेटीतः बहिः वामभागे चूकति। टिम रीम इत्यनेन सहायता कृता।""","लीड्स्, फुल्हम् च एलैण्ड् रोड् इत्यत्र कठिनयुद्धेन सममूल्यतायां सत्रस्य अपराजितप्रारम्भं निर्वाहितवन्तौ ।" "वेन रूनी, मारियो बालोटेल्लि, फ्रैङ्क् लैम्पर्ड् च सफलाः फुटबॉलक्रीडकाः सन्ति यतः तेषां मुखस्य इष्टतमः आकारः भवति । तत् नूतनसंशोधनस्य अनुसारं, यत् उच्चपदवीधारिणां फुटबॉलक्रीडकानां मुखविस्तार-उच्चतायाः अनुपातस्य (FWHRs) तुलनां तेषां मैदानस्य अभिलेखेन सह कृतवान् तया आविष्कृतं यत् लम्बापेक्षया विस्तृतमुखाः क्रीडकाः गोलं कर्तुं अधिकं सम्भावनाः भवन्ति, परन्तु दोषान् अपि कुर्वन्ति । वेन रूनी (वामभागे) मारिओ बालोटेल्लि (दक्षिणे) च सफलाः फुटबॉलक्रीडकाः सन्ति यतोहि तेषां मुखं इष्टतमं आकारं भवति इति नूतनसंशोधनेन दावाः कृताः। विशेषज्ञाः आविष्कृतवन्तः यत् उच्च-मुख-विस्तार-उच्चता-अनुपातः (FWHRs) येषां खिलाडयः भवति तेषां लक्ष्यं प्राप्तुं अधिका सम्भावना भवति, परन्तु दोषान् अपि कुर्वन्ति म्यान्चेस्टर-युनाइटेड्-तारकस्य शिरस्य आकारस्य कारणात् श्रेक् इति उपनामम् अवाप्तवान्, तस्य विशेषताः सन्ति ये शेषेभ्यः उत्तम-अग्रेसर-क्रीडकान् चिह्नितवन्तः इति बोल्डर्-नगरस्य कोलोराडो-विश्वविद्यालयस्य विशेषज्ञाः दावान् कुर्वन्ति शनिवासरे वेम्बली-नगरे इङ्ग्लैण्ड्-क्लबस्य कृते शततमं क्रीडां कृत्वा गोल्डन्-टोपी-पुरस्कारं प्राप्स्यति रूनी-महोदयस्य करियर-क्रीडायां षट्-लाल-कार्ड्-पत्राणि अपि प्राप्तानि सन्ति यदा इटालियन् महोदयः बालोटेल्लिमहोदयः स्वस्य अन्तर्राष्ट्रीयजीवने ३३ गोलानि कृतवान्, परन्तु तस्य करियरे फाउल् इत्यादिषु अपराधेषु ५० पीतपत्राणि अपि प्राप्तवान् विश्वविद्यालयस्य डॉ. कीथ् वेल्कर् इत्यनेन २०१० तमे वर्षे दक्षिण आफ्रिका विश्वकपस्य ३२ देशेभ्यः १,००० क्रीडकानां विश्लेषणं कृतम् । बोल्डर्-नगरस्य कोलोराडो-विश्वविद्यालयस्य शोधकर्तारः २०१० तमे वर्षे दक्षिण-आफ्रिका-विश्वकप-क्रीडायां ३२ देशानाम् १,००० क्रीडकानां विश्लेषणं कृतवन्तः । ते प्रत्येकस्य खिलाडयः मुखं FWHR चार्ट् (चित्रे) इत्यत्र मापितवन्तः । FWHR इति गण्डस्थलयोः मध्ये मध्यभ्रूस्य उपरितनौष्ठस्य च अन्तरेण विभक्तम् । फुटबॉलक्रीडकः पीटर क्राउच् (वामभागे) इत्यस्य मुखं न्यूनानुपातयुक्तं भवति, यदा तु फ्रैङ्क् लैम्पर्डस्य मुखं FWHR स्केले अधिकं स्कोरं प्राप्नोति । मध्यक्षेत्रस्य खिलाडयः अपि च अधिकानि FWHR - युक्ताः अग्रेसराः च द्वयोः अपि फाउल् - करणस्य सम्भावना अधिका आसीत् | सः तेषां प्रत्येकं मुखं FWHR चार्ट् इत्यत्र मापितवान् । मध्यक्षेत्रस्य खिलाडयः, अधिकानि FWHRs-युक्ताः अग्रेसराः च द्वयोः अपि फाउल्-करणस्य सम्भावना अधिका आसीत् । एडाप्टिव् ह्यूमन बिहेवियर एण्ड् फिजियोलॉजी इति पत्रिकायां प्रकाशितनिष्कर्षानुसारं उच्चतर-एफडब्ल्यूएचआर-युक्तानां अग्रेसरानाम् अपि लक्ष्यं प्राप्तुं वा गोलं कर्तुं वा अधिका सम्भावना आसीत् अद्यतनप्रतिवेदने ज्ञातं यत् विस्तृतमुखाः पुरुषाः बोनसं याचन्ते सति संकीर्णमुखानाम् अपेक्षया प्रायः १३०० पाउण्ड् अधिकं अर्जयन्ति । परन्तु कैलिफोर्नियाविश्वविद्यालयस्य शोधकर्तारः अवदन् यत् एतत् सम्झौतेन सह आगच्छति, यतः व्यापारवार्तालापस्य विषये विस्तृतमुखाः जनाः न्यूनाः भवन्ति। सिङ्गापुर-प्रबन्धनविश्वविद्यालयस्य पृथक् अध्ययनेन ज्ञातं यत् अल्पकालीनसम्बन्धानां कृते महिलाः व्यापकमुखाः पुरुषाः प्रति आकृष्टाः भवन्ति, परन्तु तेषां प्रवृत्तिः पतिसामग्रीरूपेण न भवति एतत् भवितुं शक्नोति यतोहि विस्तृतमुखाः पुरुषाः अधिकं प्रबलाः आक्रामकाः च इति प्रतीयन्ते । यद्यपि एतेन प्रारम्भे ते इष्टाः दृश्यन्ते तथापि दीर्घकालीनसहभागिनः ते न्यूनाः आकर्षकाः लक्षणाः सन्ति । ‘क्रीडकानां मुखसंरचनायाः पूर्वसंशोधनं मुख्यतया अमेरिकादेशे कनाडादेशे च अभवत्’ इति डॉ. वेल्करः अवदत् । 'विश्वस्य जनानां तुलनां कृत्वा मुख-विस्तार-उच्चतायाः अनुपातः एथलेटिक-प्रदर्शनेन सह कथं सम्बद्धः इति वस्तुतः कोऽपि न दृष्टवान् आसीत् ।' FWHR इति गण्डस्थलयोः मध्ये मध्य-भ्रू-उच्चयोः मध्ये विभक्तं दूरम् अधरः । पूर्वाध्ययनेन ज्ञातं यत् उच्चः FWHR अधिक-आक्रामक-व्यवहारेन सह सम्बद्धः अस्ति । यथा, उच्चः FWHR अधिकेन असामाजिक-अनैतिकव्यवहारेन सह सम्बद्धः अस्ति, परन्तु सीईओ-मध्ये अधिका सफलता, अमेरिकी-राष्ट्रपतिषु च उपलब्धि-प्रचारः अपि अद्यतनप्रतिवेदने ज्ञातं यत् विस्तृतमुखाः पुरुषाः बोनसं याचन्ते सति संकीर्णमुखानाम् अपेक्षया प्रायः १३०० पाउण्ड् अधिकं अर्जयन्ति । परन्तु कैलिफोर्नियाविश्वविद्यालयस्य शोधकर्तारः अवदन् यत् एतत् सम्झौतेन सह आगच्छति, यतः व्यापारवार्तालापस्य विषये विस्तृतमुखाः जनाः न्यूनाः भवन्ति। नवीनतमस्य अध्ययनस्य कृते कोलोराडो-नगरस्य शोधकर्तारः उपलब्धानां आँकडानां गुणवत्तायाः परिमाणस्य च कारणेन विश्वकपं द्रष्टुं चयनं कृतवन्तः । अन्येषु क्रीडासु अपि एषः सिद्धान्तः प्रवर्तते, यथा रग्बी, सायकलक्रीडा च । उदाहरणार्थं रग्बीक्रीडकः जेम्स् हास्केल् (वामभागे) ओलम्पिकपदकविजेता क्रिस होय (दक्षिणे) च सन्ति । FWHR आक्रामकतायाः सह कथं सम्बद्धः भवितुम् अर्हति इति विषये वैज्ञानिकानां अनेकाः विचाराः सन्ति । एकः सम्भावना अस्ति यत् जीवनस्य पूर्वभागे टेस्टोस्टेरोन् - संसर्गेण सह सम्बद्धम् अस्ति | डॉ. वेल्करः अवदत्- ‘तत्र बहिः एथलेटिक-दत्तांशः बहु अस्ति । 'वयं आक्रामकव्यवहारं द्रष्टुं सन्दर्भान् अन्वेषयामः स्मः तथा च विश्वकपः, यः लक्ष्याणां, फाउल्-सहाय्यानां परिमाणं निर्धारयति, मुखसंरचना एतत् आक्रामकं व्यवहारं, प्रदर्शनं च उत्पादयति वा इति सम्बोधनस्य बहुराष्ट्रीयं मार्गं प्रदाति इति ज्ञातम्।' सिद्धान्तः अन्येषु क्रीडासु अपि प्रवर्तते, यथा रग्बी तथा सायकलक्रीडा इति रूपेण । उदाहरणार्थं जेम्स् हास्केल्, ओलम्पिकपदकविजेता क्रिस होय च । FWHR आक्रामकतायाः सह कथं सम्बद्धः भवितुम् अर्हति इति विषये वैज्ञानिकानां अनेकाः विचाराः सन्ति । एकः सम्भावना अस्ति यत् एतत् जीवनस्य पूर्वं टेस्टोस्टेरोन्-संपर्केन सह सम्बद्धम् अस्ति । यौवनकाले टेस्टोस्टेरोन् अस्थिघनत्वं, मांसपेशीवृद्धिः, कपालस्य आकारः च इत्यादीनां विविधशारीरिकलक्षणानाम् प्रभावं कर्तुं शक्नोति इति डॉ. वेल्करः अजोडत्।","""संशोधकाः २०१० दक्षिण आफ्रिका विश्वकपस्य १,००० खिलाडयः विश्लेषितवन्तः ."" ते प्रत्येकं मुखं मुखविस्तार-उच्चतायाः अनुपातेन (FWHR) मापितवन्तः । FWHR इति गण्डस्थलयोः मध्ये मध्यभ्रूस्य उपरितनौष्ठस्य च अन्तरेण विभक्तम् । उच्च FWHR युक्ताः खिलाडयः स्कोरं कर्तुं अधिकं सम्भावनाः आसन्, परन्तु दोषान् अपि कुर्वन्ति . पूर्वाध्ययनेन ज्ञातं यत् FWHR आक्रामकव्यवहारेन सह सम्बद्धः अस्ति | विस्तृततरः आकारः टेस्टोस्टेरोन् इत्यस्य उच्चस्तरं सूचयति इति मन्यते |""" "उच्चमागधा: YSL Forever Light Creator इत्येतत् पूर्वमेव सहस्राणि महिलाभिः आरक्षितम् अस्ति . अद्य प्रथमवारं विक्रयणार्थं गच्छति, परन्तु चमत्कारिकपरिणामानां प्रतिज्ञां कुर्वन् नवीनतमः मुखक्रीमः पूर्वमेव महिलाभिः सह विक्रयणं भवति इति भाति। केचन १५,००० जनाः Forever Light Creator एण्टी-एजिंग् क्रीम इत्यस्य नमूनायाः वाउचरं ऑनलाइन डाउनलोड् कृतवन्तः, यत् प्रकाशस्य प्रतिबिम्बस्य उपयोगेन भवन्तं ‘दोषरहितवर्णं’ ददाति इति दावान् करोति तथा च ३००० तः अधिकाः एतत् उत्पादं आरक्षितवन्तः, यत् यवेस् सेण्ट् लॉरेण्ट् इत्यनेन निर्मितम् अस्ति । वस्तुतः तस्य निर्मातारः दावान् कुर्वन्ति यत्, माङ्गलिका एतावता अधिका अस्ति यत् तेषां समीपस्थं औषधालयं समाप्तं इति आविष्कर्तुं ये जनाः आविष्करोति तेषां कृते तेषां कृते सहायतारेखा स्थापिता अस्ति। उत्पादः लोशनरूपेण वा सीरमरूपेण वा आगच्छति, त्वचायाः वर्णं समं करोति, कृष्णबिन्दवः छायाः च दूरीकरोति इति कथ्यते । अस्मिन् ग्लाइकेन् इति त्रयः प्रकाराः शर्कराः सन्ति इति भाति ये प्रकाशं प्रतिबिम्बयन्ति, त्वचां अधिकं प्रकाशमानं च कुर्वन्ति । ग्लाइकेन् अस्माकं त्वचायां प्राकृतिकरूपेण भवन्ति परन्तु वृद्धावस्थायां क्रमेण न्यूनाः भवन्ति, यस्मात् कारणात् अस्माकं वर्णः मन्दः, न्यूनलचीलः, विषमः च भवति क्रीमस्य मूल्यं ३५ पाउण्ड् तः ८२ पाउण्ड् पर्यन्तं भवति, यत् शीशकस्य आकारस्य आधारेण भवति, तथा च २५ वर्षाधिकानां महिलानां कृते लक्ष्यं भवति ।यवेस् सेण्ट् लॉरेण्ट् इत्यस्य महाप्रबन्धिका अमाण्डिन् ओहयोन् इत्यस्याः कथनमस्ति यत् एतत् उत्पादं 'विश्वप्रथमम्' अस्ति यत् वर्षत्रयं यावत् समयः अभवत् विकासं कर्तुं । ‘अस्माकं संशोधनेन ज्ञातं यत् अधुना स्त्रियः कुरुकाः अपेक्षया वयसः बिन्दवः, विषमत्वक्-स्वरं च अधिकं चिन्तयन्ति’ इति सा अवदत् । ‘Forever Light Creator यथार्थतः प्रकाशमानत्वक् पुनः सृजति। इदं वयसः बिन्दून् अपि महत्त्वपूर्णतया न्यूनीकरोति, कृष्णतरवर्णकस्य कथनक्षेत्राणि ये यौवनस्य स्निग्ध-एकरूप-वर्णात् वृद्धं मुखं भेदयन्ति, त्वचां च निर्दोषं रूपं ददाति।' निर्मातारः दावान् कुर्वन्ति यत् एकसप्ताहस्य उपयोगस्य अनन्तरं... क्रीमत्वक् 'लक्ष्यमाणतया' उन्नतं भवति, मासद्वयानन्तरं रक्ताः कृष्णाः च बिन्दवः लघुः भविष्यन्ति, वर्णः 'अधिकं एकरूपः' भविष्यति । युवावस्थायाः मुखम् : मॉडल् जोसेफिन् स्क्रिवरः उत्पादस्य विज्ञापनं करोति यत् एतावत् लोकप्रियं यत् Yves Saint Laurent इत्यनेन महिलानां कृते सहायतारेखा स्थापिता अस्ति येषां स्थानीय औषधालयः समाप्तः भवति परन्तु विशेषज्ञाः तादृशीः प्रतिज्ञाः अङ्गीकृतवन्तः, सामान्यतया कस्यापि क्रीमस्य सर्वान् कलङ्कान् निर्वासयितुं असम्भवम् इति अवदन् । कॉस्मेडिक्स स्किन क्लिनिक्स् इत्यस्य सौन्दर्यचिकित्सकः डॉ. रॉस् पेरी इत्ययं कथयति यत् ‘त्वक्-स्वरं, वर्णकं च एतावत् व्यक्तिपरकं भवति । ‘चमत्कारिकचिकित्सा नास्ति। यथा एव भवन्तः सूर्ये गच्छन्ति वा किञ्चित् तनं प्राप्नुवन्ति तदा एव सर्वं वर्णकं पुनः आगमिष्यति । भवान् तत् न्यूनीकर्तुं शक्नोति परन्तु तत् सहजतया प्रत्यागन्तुं शक्नोति।’ सः अपि अवदत् यत् ‘चिकित्सारूपेण सिद्धानि चिकित्सायाधारितानि उत्पादनानि अपि रञ्जकत्वं दूरीकर्तुं सीमितप्रभावशीलतां धारयन्ति।’ हार्ले स्ट्रीट् इत्यत्र स्थितः सौन्दर्यचिकित्सा चर्मरोगविशेषज्ञः डॉ. सैम बण्टिङ्ग् अवदत् यत् ‘अहं न जानन्ति यत् किमपि सामयिकं गैर-विहित-उत्पादं यत् रक्तक्षेत्रेषु प्रमुखं प्रभावं करिष्यति, यत् सामान्यतया सूर्यक्षतिः अथवा गुलाबी-रोगस्य परिणामरूपेण त्वचायां विस्तारितानां रक्तवाहिनीनां उपस्थितिं प्रतिबिम्बयति।'","""Yves Saint Laurent इत्यस्य Forever Light Creator इत्यस्य मूल्यं £35 तः £82 पर्यन्तं भवति ."" वृद्धावस्थाविरोधी चमत्कारिकक्रीमः शनिवासरे विक्रयणार्थं गच्छति . येषां महिलानां औषधालयः समाप्तः अस्ति तेषां कृते YSL इत्यनेन सहायतारेखा स्थापिता अस्ति |" """अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।"" शनिवासरे गृहे हैमिल्टन-विरुद्धं २-० इति स्कोरेन पराजया डेन्स पार्क-क्लबः अवरोहण-प्ले-अफ्-स्थाने अभवत् । """"अहं निराशः अस्मि यत् ऋतुम् अवलोकयितुं अवसरः न प्राप्तः यतः मम दृढतया विश्वासः अस्ति यत् वयं प्रीमियर-क्रीडायाः स्थितिं धारयामः स्मः"" इति हार्ट्ले अवदत् परन्तु डण्डी-नगरस्य प्रबन्धनिदेशकः जॉन् नेल्म्स् अवदत् यत् """"दुर्भाग्येन वयं यस्मिन् व्यापारे स्मः, कदाचित् अस्माभिः निर्धारितलक्ष्याणि प्राप्तुं परिवर्तनम् आवश्यकम् अस्ति।"""" तलद्वयात् बहिः आरोहणार्थं पञ्च क्रीडाः अवशिष्टाः आसन्, तदा नेल्म्स् इत्यनेन अद्य हार्ट्ले इत्यस्य प्रस्थानस्य विषये क्रीडकान् सूचितम्। """"अहं पौलस्य क्लबस्य सह समयस्य कृते धन्यवादं दातुम् इच्छामि"" इति सः क्लबस्य वक्तव्ये अपि अवदत् । """"अहं मन्ये निकटभविष्यत्काले कश्चन उत्तमं, परिश्रमशीलं प्रबन्धकं प्राप्स्यति।"""" हार्टले २०१४ तमस्य वर्षस्य फेब्रुवरीमासे जॉन् ब्राउन् इत्यस्य उत्तराधिकारी डण्डी-प्रबन्धकरूपेण कार्यं कृतवान्, तस्मिन् सत्रे च क्लबस्य चॅम्पियनशिप-उपाधिं प्राप्तुं मार्गदर्शनं कृतवान् । प्रीमियरलीग्-क्रीडायां पुनः डेन्स-पार्क्-क्लबस्य प्रथम-सीजन-मध्ये हार्ट्ले-इत्यनेन शीर्ष-षड्-स्थानं प्राप्तम् । गतसीजनस्य डण्डी पुनः शीर्षषट्स्थानेषु संकीर्णतया त्यक्त्वा अष्टमस्थाने अभियानस्य समाप्तिम् अकरोत् । अस्मिन् यन्त्रे मीडियाप्लेबैक् समर्थितः नास्ति अद्य प्रातः सः प्रशिक्षणं गृहीतवान् परन्तु डेन्स पार्कं प्रत्यागत्य तस्य सेवायाः आवश्यकता नास्ति इति सूचितम्। तथा च एकस्मिन् वक्तव्ये हार्ट्ले इत्यनेन अपि उक्तं यत् """"मम विश्वासः आसीत् यत् वयं लीग-सारणीयाः उपरि गमिष्यामः यतः वासः-कक्षे केचन उत्तमाः क्रीडकाः सन्ति, येषां नेतृत्वं कप्तानः डैरेन् ओ'डीया करोति। """"किन्तु डण्डी एफसी बोर्डेन कृतस्य निर्णयस्य आदरं करोमि तथा च अभियानस्य अन्तिमपञ्चक्रीडासु सर्वेषां सफलतां कामयितुमिच्छामि। """"२०१४ तमस्य वर्षस्य फेब्रुवरीमासे प्रबन्धकत्वेन नियुक्तेः अनन्तरं डण्डी-नगरे मया यत् प्राप्तं तस्य विषये अहं बहु गर्वितः अस्मि । """"अस्माभिः SPFL शीर्षस्थाने पदोन्नतिः प्राप्ता, शीर्षषट्सु च वयं समाप्तवन्तः। प्रथमवारं यदा अहं सम्मिलितवान् तदा आरभ्य इदानीं दूरतरं बलिष्ठस्थाने गदां त्यजामि इति न संशयः।"""" डण्डी अस्मिन् सत्रस्य उद्घाटनक्रीडायां दूरं रॉस् काउण्टी इत्यनेन सह विजयं प्राप्तवान् परन्तु ततः अग्रिमेषु १० प्रीमियरलीग् क्रीडासु विजयं प्राप्तुं असफलः अभवत्, तेषु सप्त पराजया समाप्ताः अक्टोबर् मासे ते तालिकायाः अधः आसन् किन्तु ततः पुनः स्वस्थतां प्राप्य फेब्रुवरीमासे मदरवेल्-नगरे ५-१ इति स्कोरेन विजयं प्राप्य षष्ठस्थानं प्राप्तवन्तः । परन्तु सः परिणामः तेषां वर्तमानस्य दुःखदस्य धावनस्य आरम्भात् पूर्वं आसीत्, यस्मिन् एबर्डीन्-क्लबस्य गृहे ७-० इति पराजयः अपि अन्तर्भवति । हार्ट्ले पञ्चमः प्रबन्धकः अस्ति यः अस्मिन् सत्रे प्रीमियरलीग् क्लबेन त्यक्तवान् अथवा निष्कासितः अस्ति । रॉबी नील्सन् हार्ट्स् त्यक्त्वा एम.के.डॉन्स् इत्यत्र सम्मिलितवान्, ली क्लार्कः किल्मार्नोक्-नगरात् बरी-नगरं प्रति प्रस्थितवान्, मार्क-वारबर्टन्-रेन्जर्-क्लबः च विभक्तौ, मदरवेल्-इत्यनेन मार्क-मैक्घी-इत्यस्य निष्कासनं कृतम् । स्कॉटिशकपस्य सेमीफाइनल् सप्ताहान्तस्य कारणात् डण्डी-क्लबस्य अग्रिमः मेलः २९ एप्रिल-दिनाङ्के मदरवेल्-क्रीडाङ्गणे दूरं भविष्यति” इति ।",डण्डी-क्लबः सप्त-ऋजु-पराजयानां अनन्तरं बॉस-पॉल-हार्ट्ले-इत्यस्य निष्कासनं कृतवान् अस्ति । "पृष्ठपुटे १२,००० डॉलरं नगदं, प्रातःकाले आभूषणविक्रेतृभ्यः मोटरबाइकयानयात्रा, मुखस्य उपरि महतीं स्मितं च कृत्वा मैथ्यू कैम्पः स्वसखीं विशेषं सगाईवलयम् क्रेतुं प्रस्थितवान् परन्तु सः स्वप्नः भग्नः अभवत् यतोहि तस्य अज्ञातेन तस्य पुटस्य दोषपूर्णः जिप् इत्यस्य अर्थः आसीत् यत् माइलपर्यन्तं तस्य कष्टेन अर्जितं नगदं पृष्ठतः प्रवहति स्म तथा च मत्स्यजीविनः मैथ्यू कैम्पस्य कृते नगदं यथार्थतया परिश्रमस्य, स्वेदस्य, त्यागस्य च परिणामः आसीत् । सद्भावना: मैथ्यू कैम्पः स्वसखीं तबिथा बोन् इत्यस्य कृते स्कैलप् मत्स्यजीविनः इति सद्ऋतुतः स्वस्य हाले एव वेतनपत्रेण सह सगाई-वलयम् क्रेतुं योजनां कृतवान् समुद्रे दिवसान् सप्ताहान् अपि दूरं कृत्वा, एफ.वी.नैन्सी एलिजाबेथ् इति स्कैलप् नौकायाः सवारः अन्ततः नौकायाः महत् वाहनं जातम् आसीत् । कदाचित् किमपि न आनयति तस्मिन् कार्ये स्वागतयोग्यः उपशमः आसीत् । यदा ९ सेप्टेम्बर् दिनाङ्के न्यूजर्सी-राज्यस्य केप् मे-मण्डले जहाजं स्थगितम् अभवत् तदा ३२ वर्षीयः कैम्प-महोदयः तत्क्षणमेव स्वस्य चेकं नगदं कृत्वा बिलानि स्वस्य पृष्ठपुटे पूरयित्वा प्रातः ८वादने गार्डन्-स्टेट्-पार्कवे-मार्गेण दक्षिणं प्रस्थितवान् Philly.com इत्यस्य अनुसारं यावत् सः Lower Township इत्यस्मिन् स्वगृहस्य समीपे Lund's Fisheries इति स्थलं न प्राप्तवान् तावत् यावत् घटितस्य भयानकता तस्य उपरि आहतः प्रत्येकं कठिनतया अर्जितं डॉलरं गतः आसीत्। तस्य योजनाः नष्टाः अभवन्; सः स्वसखीं तबिथा बोन् इति आहूतवान् । सः 'उदरपर्यन्तं रोगी' इति मिस् बोन् फिली डॉट् कॉम् इत्यस्मै अवदत् । 'अयं ऋतुः उत्तमः आसीत्, अन्ततः।' गतस्य ऋतुः दुष्टः आसीत्, वयं च बुद्धिः अन्ते आसन्। कदाचित् सः मासं यावत् बहिः गत्वा वेतनपत्रमपि न कर्तुं शक्नोति' इति सा वार्तासेवायाम् अवदत्। श्री कैम्पः केवलं गार्डन् स्टेट् पार्कवे इत्यनेन लुण्ड् फिशरीज -नगरं प्रति स्वस्य मोटरबाइकेन दक्षिणं गत्वा तस्य सर्वं कठिनतया अर्जितं नगदं गतं इति अवगच्छत् । कैम्पमहोदयः स्वस्य मोटरबाइकं परिवर्त्य स्वस्य धनं निराशतया अन्विष्य स्वस्य पन्थान् पुनः अनुसृत्य । किञ्चित् भाग्यं सौभाग्येन तस्य पक्षे आसीत्, यतः मार्गपार्श्वे परियोजनायां राजमार्गकर्मचारिणां दलेन ४,००० डॉलरं गृहीत्वा पुलिसाय समर्पितं आसीत् परन्तु शेषं गतः, अवसरवादीनां वाहनचालकैः गृहीतम् इति अनुमानितम्। श्री . चतुर्णां बालकानां पिता कैम्पः एकस्य व्यक्तिस्य दूरभाषं प्राप्तवान् आसीत् . रजतस्य Dodge pickup इत्यस्मिन् चालकं दावान् कृत्वा, तेषां कृते . cash इति मिस् बोन् फिली डॉट् कॉम् इत्यस्मै अवदत्। परन्तु दम्पती निश्चितं नासीत् यत् एतत् क्रूरं प्रहसनम् अस्ति वा इति। पुलिसाय धनं न समर्पितं। 'अन्यस्य कष्टेन अर्जितं धनं व्ययितुं न शक्यते' इति सा अवदत् । तस्य स्वप्नः तदा भग्नः अभवत् यदा तस्य स्कैलप्स् इत्यस्य कृते $१२,००० नगदं, यत् सः स्वस्य पृष्ठपुटे पूरितवान्, दोषपूर्णस्य बैग् जिप् इत्यस्य कारणेन वायुना उड्डीयत यदा कैम्पमहोदयः अन्यस्य दीर्घमत्स्ययात्रायाः कृते प्रस्थातुं सज्जः आसीत् तदा तस्य भगिनी मिशेल गोडिन् वार्तासेवायाः समीपे उक्तवती, तथा च तान् अवदत् यत् सः घटितस्य विषये क्रुद्धः, लज्जितः च अस्ति इति। सा बोधितवती यत् सः कर्मठः, इमान्दारः, पारिवारिकः पुरुषः अस्ति यस्य जीवनयापनार्थं खतरनाककार्यं कर्तुं स्वप्रियजनं दिवसान् यावत् त्यक्तुं भवति। न्यूजर्सी-राज्यस्य पुलिसैः जनाः सूचनाभिः सह सम्पर्कं कर्तुं आग्रहं कृतवन्तः। अत्र अधिकं पठन्तु: केप मे काउण्टी मत्स्यजीविनः उपहारः स्थले नष्टः .","""३२ वर्षीयः मैथ्यू कैम्पः अन्ततः यस्मिन् स्कैलप् नौकायाः कार्यं कृतवान् तस्मिन् महतीं वाहनं कृतवान् ."" सः स्वस्य चेकं नगदं कृत्वा, बिलानि स्वस्य पृष्ठपुटे पूरयित्वा राजमार्गं मारितवान् . यावत् सः लोअर टाउनशिपं न प्राप्तवान् तावत् एव सः अवगच्छत् यत् सर्वं नगदं गता अस्ति | तस्य प्रभावशालिनः सगाईवलयस्य क्रयणस्य स्वप्नाः भग्नाः अभवन् | किञ्चित् धनं प्रत्यागतं किन्तु शेषं द्वितीयतृतीयांशं अन्तर्धानं जातम् |""" "नीलनेत्रः दूतः': तहलिया रेवेन् सामान्यबाल्यस्य कीटस्य दुर्लभं घातकं च प्रतिक्रियां प्राप्नोत् . स्मितं उज्ज्वलनेत्रं च लघु तहलिया रेवेन् स्वास्थ्यस्य चित्रं पश्यति। परन्तु अस्य फोटो गृहीतस्य किञ्चित्कालानन्तरं सा सामान्यतया एतावत् सौम्येन बाल्यकालस्य सामान्यकीटेन मृता यत् तृतीयभागे सर्वथा अप्रत्यक्षं भवति एकदिनपूर्वमेव तहलिया पञ्चवर्षीयायाः भगिन्या एनालीस् इत्यनेन सह बहिः सूर्यप्रकाशे क्रीडति स्म, तस्याः अस्वस्थतायाः सूचकं किमपि नासीत् । मुखस्य उपरि उज्ज्वल-रक्त-प्रक्षालनस्य कारणेन सामान्यतया थप्पड़-गण्ड-विषाणुः इति उच्यते एषः कीटः अर्धाधिकैः बालकैः गृह्णाति तहलिया इत्यस्याः दुर्लभप्रतिक्रियायाः अर्थः अभवत् यत् सा विगत अष्टवर्षेषु यूके-देशे कोरोनाविषाणुना मृता केवलं चतुर्थः बालकः अभवत् । मृत्योः परीक्षणानन्तरं एव त्रिवर्षीयस्य बालकस्य पार्वोवायरसः इति अपि ज्ञायते इति बग् इति ज्ञातम् । वायुवाहितः विषाणुः शीतविषाणुना वा फ्लूविषाणुना वा इव प्रसारितः भवति, षड्दशवर्षीयेषु बालकेषु अधिकतया प्रचलितः भवति । अन्वेषणानन्तरं तस्याः शोकग्रस्ता माता करेन् ग्लोवरः स्वस्य ‘सुन्दरनीलनेत्रदूतस्य’ हानिः इति हृदयविदारणस्य विषये उक्तवती । सा अवदत्- ‘अस्मात् पूर्वं सा स्वस्था आसीत् । मया कथितं यत् क्रीडाविद्यालयेषु, नर्सरीषु च एतत् अतीव सामान्यम् अस्ति तथा च वयं न जानीमः यत् एतेन सा किमर्थं मारिता।’ एसेक्स-नगरस्य चेल्म्स्फोर्ड-नगरे अन्वेषणेन श्रुतं यत् गतवर्षस्य जून-मासस्य द्वितीय-दिनाङ्के प्रातःकाले ग्लोवर-महोदयेन स्वपुत्रीं शयने कथं निर्जीवं ज्ञातम्। दुःखदः आविष्कारः : तहलिया-माता करेन् ग्लोवर (वामभागे) गतवर्षस्य जून-मासस्य द्वितीये दिने प्रातःकाले स्वपुत्रीं शयने निर्जीवं दृष्टवती इति एसेक्स-राज्यस्य चेल्म्स्फोर्ड-नगरे जाँचः श्रुतः। दक्षिणतः, तहलिया त्रयः वर्षीयः टिङ्कर बेल् शीर्षे चित्रितः अस्ति . भगिन्यः - केवलं एकदिनपूर्वं तहलिया (दक्षिणे) स्वस्य अग्रजया एनालीस् (वामभागे) सह बहिः सूर्ये क्रीडति स्म (वामभागे) मृत्योः परीक्षणे मेनिन्जाइटिसः अथवा निमोनिया इत्यादीनां गम्भीराणां परिस्थितीनां प्रमाणं न प्राप्तम्। तस्याः हृदयदोषः लघुः आसीत्, यद्यपि एतेन तहलियायाः संक्रमणविरुद्धं युद्धं कर्तुं क्षमता प्रभाविता भविष्यति वा इति अस्पष्टम् आसीत् । लण्डन्नगरस्य ग्रेट् ऑर्मण्ड् स्ट्रीट् हॉस्पिटलस्य विशेषज्ञः बालरोगविज्ञानी डॉ. मैरियन मेलोन् सोमवासरे सुनवायीयां अवदत् यत् ‘पूर्वं सुष्ठु त्रिवर्षीयस्य बालकस्य आकस्मिकमृत्युस्य सर्वाणि सम्भाव्यकारणानि मया विचारणीयानि। सुखदः समयः : अन्वेषणस्य अनन्तरं सुश्री ग्लोवर, स्वस्य 'सुन्दरनीलनेत्रदूतस्य' हानिः इति कारणेन स्वस्य हृदयविदारणस्य विषये उक्तवती विशेषज्ञमतम् : लण्डन्नगरस्य ग्रेट् ऑर्मण्ड् स्ट्रीट् हॉस्पिटलस्य (चित्रे) विशेषज्ञः बालरोगविशेषज्ञः डॉ. मैरियन मेलोन् इत्यनेन उक्तं यत्,... संभाव्यतायाः संतुलनं, बालकः parvovirus, अथवा 'slapped cheek' bug इत्यनेन मृतः । ‘एकमेव महत्त्वपूर्णं वस्तु मया लब्धं यत् अतीव प्रफुल्लितं मस्तिष्कं वायुनलिकेः किञ्चित् शोथः च आसीत् । अहं हृदयात् मस्तिष्कात् च पार्वोवायरसस्य परिचयं कृतवान्। बालेषु अतीव सामान्यं भवति, थप्पड़-गण्ड-रोगः इति प्रसिद्धः । ‘संभाव्यतातुलने अहं मृत्युकारणं पार्वोवायरस इति स्थापयामि। एतत् अतीव दुर्लभम् अस्ति। मया पूर्वं कश्चन प्रकरणः न दृष्टः यस्य कारणेन मस्तिष्कस्य एतादृशः सूजनः जातः।’ प्राकृतिककारणात् मृत्युनिर्णयं अभिलेखयन् एसेक्स-नगरस्य कोरोनर् कैरोलिन् बीस्ले-मुरे इत्यनेन निष्कर्षः कृतः यत् - 'तहलिया दुःखेन गृहे एव मृता, एकस्याः बालिकायाः आकस्मिकं अप्रत्याशितञ्च मृत्युः यया... सम्यक् स्वस्थः इव आसीत्। सा स्पष्टतया बहुप्रियः आसीत्।’ प्रियः - थप्पड़-गण्ड-विषाणुस्य लक्षणं फ्लू-सदृशः रोगः, मुखस्य विशिष्टः रक्त-दाहः च अन्तर्भवति, यः अङ्ग-पर्यन्तं प्रसारयितुं शक्नोति उपरि तहलिया एनालीस् (वामभागे) सह चित्रिता अस्ति तथा च षड्मासस्य (दक्षिणे) साउथेण्ड्-नगरस्य सुश्री ग्लोवर इत्यनेन अजोडत् यत् अन्वेषणेन तस्याः ‘किञ्चित् समापनम्’ दत्तम् यतः सा स्वीकृतवती यत् स्वपुत्रीं उद्धारयितुं किमपि कर्तुं न शक्यते स्म। ‘यदि वयं वैद्यस्य समीपं गतवन्तः स्मः तर्हि ते अस्मान् केवलं काल्पोल् एव दास्यन्ति स्म’ इति सा अवदत् । थप्पड़-गण्ड-विषाणुस्य लक्षणं भवति- फ्लू-सदृशः रोगः, मुखस्य विशिष्टः रक्त-दाहः च, यः अङ्ग-पर्यन्तं प्रसारयितुं शक्नोति । एकमात्रः जोखिमसमूहः गर्भिणीः सन्ति यतः गर्भपातस्य जोखिमः भवति । अत्र टीका नास्ति, यतः प्रायः एषः विषाणुः कतिपयान् दिनानि एव तिष्ठति ।","""तहलिया रेवेन्स्, त्रीणि, गतवर्षस्य जूनमासस्य द्वितीये दिने मातुः शयने निर्जीवाः अभवन् ."" विषाणुविरुद्धं दुर्लभं प्रतिक्रियां प्राप्नोत्, अर्धाधिकैः बालकैः गृहीतम् . विगत अष्टवर्षेषु यूके - देशे कीटेन मृतः केवलं चतुर्थः बालकः अभवत् | माता करेन् ग्लोवरः स्वपुत्रीं 'नीलनेत्रदूत' इति वर्णितवती अस्ति। 'स्लैप्ड् गण्ड' विषाणुः फ्लू-सदृशं लक्षणं मुखस्य रक्तदाहं च जनयति .""" "शीतयुद्धस्य क्षेपणरूपेण अमेरिकी-क्यूबा-देशयोः ऐतिहासिकवार्तायाः पूर्वसंध्यायां हवानानगरे अप्रत्याशितरूपेण गोदीं कृत्वा रूसीगुप्तचरजहाजः हलचलं जनयति स्म पुरातनहवानानगरस्य घाटस्य समीपे बन्धितस्य विक्टर् लियोनोव् सीसीबी-१७५ इत्यस्य आगमनस्य विषये किमपि चोरीकृतं नासीत् । परन्तु क्यूबा-देशस्य अधिकारिभिः आधिकारिकतया एतस्य भ्रमणस्य घोषणा न कृता । कूटनीतिकसम्बन्धानां सामान्यीकरणस्य उद्देश्यं कृत्वा ऐतिहासिकस्य अमेरिकी-क्यूबा-वार्तायाः पूर्वसंध्यायां मंगलवासरे आगतः इति कारणेन एषः समयः अपि भ्रूभङ्गं कृतवान्। वाशिङ्गटननगरे अमेरिकी-अधिकारिणः रूसी-पोतस्य उपस्थितिं न्यूनीकृतवन्तः, एतत् सम्यक् वैधानिकं, साधारणात् सर्वथा बहिः न च इति । 'न अपूर्वम्।' असामान्यं न भवति। एतत् आतङ्कजनकं नास्ति' इति रक्षाधिकारी एएफपी-समाचारसंस्थायाः समीपे अवदत्। विडियो कृते अधः स्क्रॉल कुर्वन्तु . अघोषितरूपेण आगमनम् : रूसी नौसेनायाः गुप्तचरयुद्धपोतं विक्टर् लियोनोव् सीसीबी-१७५ अमेरिकी-क्यूबा-देशयोः ऐतिहासिकवार्तायाः पूर्वसंध्यायां बन्दरगाहं प्रविष्टस्य पुरातनहवाना-नगरस्य घाटं प्रति गोदीं कृत्वा दृश्यते विष्ण्या अथवा मेरिडियन-वर्गस्य गुप्तचर-जहाजं यस्य चालकाः प्रायः २०० जनाः सन्ति, तत् १९८८ तमे वर्षे कृष्णसागरे सेवां प्रारब्धवान्, ततः सप्तवर्षेभ्यः अनन्तरं उत्तर-बेडायां स्थानान्तरितम् इति रूसी-माध्यमेषु उक्तम् पूर्वं गतवर्षस्य फेब्रुवरी-मार्च-मासेषु हवाना-नगरे गोदं कृत्वा कतिपयान् दिनानि यावत् तत्रैव स्थितम् । तानि भ्रमणानि अपि अघोषितानि आसन् । रूसीजनाः अवदन् यत् एषा यात्रा बहुकालपूर्वं निर्धारिता आसीत्, कालमेव रूसीकूटनीतिज्ञानाम् बालकानां कृते उद्घाटिता अस्ति। १९५९ तमे वर्षे क्रान्तिपश्चात् रूसदेशस्य उपरि अधिकाधिकं निर्भरतां प्राप्तानां क्यूबादेशीयानां कृते जहाजस्य नवीनतमेन भ्रमणेन ते स्मृतिमार्गेण अधः गताः । राफेल् हेर्नान्डेज् एबीसी न्यूज् इत्यस्मै अवदत् यत् - 'रूसदेशेन सह अस्माकं सामान्यसम्बन्धः अस्ति। 'एकदा यदा अस्माकं U.S.-देशेन सह सामान्यसम्बन्धः भवति तदा अस्माकं अमेरिकन-नौका आगन्तुं शक्नोति स्म ।' ३५ वर्षेषु सर्वोच्चस्तरीयः अमेरिकीप्रतिनिधिमण्डलः अद्य हवानानगरे द्विदिनात्मकं वार्ताम् समाप्तं करिष्यति यत्र उभयपक्षः तत्कालं सफलतां प्राप्तुं असम्भाव्यं इति सावधानं करिष्यति। अमेरिकीवरिष्ठाः अधिकारिणः वदन्ति यत् आगमिष्यमाणेषु मासेषु क्यूबादेशः दूतावासं पुनः उद्घाटयितुं परस्परराजधानीषु राजदूतान् नियुक्तुं च सहमतः भविष्यति इति आशास्ति। अत्र किमपि द्रष्टुं न शक्यते : वाशिङ्गटननगरे अमेरिकी-अधिकारिणः रूसी-पोतस्य उपस्थितिं न्यूनीकृतवन्तः, यत् एतत् सम्यक् वैधानिकम् अस्ति, सर्वथा सामान्यतः बहिः नास्ति इति अमेरिकादेशः अपि इच्छति यत् हवानानगरे स्वस्य मिशनं प्रति स्वस्य राजनयिकानां यात्रानिरोधाः उत्थापिताः, निर्बाधरूपेण प्रेषिताः च। बुधवासरे वार्तायां अमेरिकनजनाः क्यूबादेशवासिनां कृते अन्यराष्ट्रीयतानां कृते अङ्गीकृतविशेषसंरक्षणैः सह सुरक्षितस्थानं निरन्तरं प्रदातुं प्रतिज्ञां कृतवन्तः। क्यूबादेशः आक्रोशितवान् यत् अमेरिकीकानूनः खतरनाकं अवैधप्रवासं प्रवर्धयति तथा च क्यूबादेशस्य वैद्यान् पलायनार्थं प्रोत्साहयति इति पृथक् अमेरिकीकार्यक्रमस्य विरोधं कृतवान्, तत् 'निन्दनीयमस्तिष्कनिर्वाहप्रथा' इति उक्तवान् यदा तस्याः उपनिदेशकः आप्रवासनीतिविषये क्यूबादेशस्य अधिकारिभिः सह स्पर्धां करोति स्म तदा कूटनीतिकवार्तायां प्रमुखा अमेरिकीवार्ताकारिका रोबर्टा जैकबसनः मियामीतः वाणिज्यिकसन्धिपत्रेण हवानानगरम् आगता सा ३८ वर्षेषु साम्यवादीनेतृत्वेन द्वीपं गन्तुं प्रथमा अमेरिकीसहायिकाविदेशसचिवः अभवत्, ३५ वर्षेषु सर्वोच्चपदवीधारिणी आगन्तुका च अभवत् । बुधवासरे हवानानगरे कूटनीतिकसम्बन्धानां पुनर्स्थापनार्थं क्यूबादेशस्य अमेरिकीप्रतिनिधिमण्डलानि च वार्तायां भागं गृह्णन्ति | तस्याः क्यूबादेशस्य समकक्षः विदेशमन्त्रालयस्य अमेरिकीकार्याणां निदेशिका जोसेफिना विडाल् भविष्यति, सा अपि आप्रवासवार्तायां भागं गृहीतवती । अमेरिकीराष्ट्रपतिः बराक ओबामा क्यूबादेशस्य राष्ट्रपतिः राउल् कास्त्रो च १९६१ तमे वर्षे वाशिङ्गटनेन विच्छिन्नानां कूटनीतिकसम्बन्धानां पुनर्स्थापनार्थं कार्यं करिष्यामः इति १७ दिसम्बर् दिनाङ्के घोषितवन्तौ एताः समागमाः प्रथमाः सन्ति।काङ्ग्रेसपक्षस्य केषाञ्चन प्रतिरोधस्य अभावेऽपि ओबामा अमेरिकादेशं प्रति मार्गं स्थापितवान् आर्थिकप्रतिबन्धान् दूरीकृत्य क्यूबाविरुद्धं ५३ वर्षीयं व्यापारप्रतिबन्धं च। अमेरिकीविदेशसचिवः जॉन् केरी बुधवासरे अवदत् यत् सः क्यूबादेशे अमेरिकीदूतावासस्य औपचारिकरूपेण उद्घाटनस्य प्रतीक्षां करोति। केरी अपि अवदत् यत् सः सज्जः अस्ति, यदा समयः सम्यक् आसीत्, तदा सः स्वस्य क्यूबादेशस्य समकक्षं ब्रूनो रोड्रीग्जं मिलितुं शक्नोति, यस्य सह सः केवलं दूरभाषेण एव वार्तालापं कृतवान्। 'यदा च समयः भवति, यदा उचितं भवति तदा अहं औपचारिकरूपेण दूतावासं उद्घाट्य अग्रे गन्तुं आरभुं क्यूबादेशं गन्तुं प्रतीक्षामि' इति केरी वाशिङ्गटननगरे पत्रकारैः उक्तवान्। मंगलवासरे वार्षिकसङ्घस्य स्थितिभाषणे ओबामा काङ्ग्रेस-पक्षे प्रतिबन्धस्य समाप्त्यर्थं कार्यं आरभतु इति आग्रहं कृतवान् । परन्तु समीक्षकाः वदन्ति यत् ओबामा प्रथमं क्यूबादेशस्य राजनैतिककारागारस्य लोकतान्त्रिकअधिकारस्य च विषये रियायताः प्राप्तुं आवश्यकः, येषां अमेरिकीनागरिकाणां दावाः येषां सम्पत्तिः क्यूबादेशस्य १९५९ तमे वर्षे क्रान्तिपश्चात् राष्ट्रियीकृता, क्यूबादेशे शरणप्राप्तानाम् अमेरिकीपलायनानां च विषये। पूर्वसोवियतसङ्घः शीतयुद्धकाले क्यूबादेशस्य मुख्यः संरक्षकः आसीत् ।","""विक्टर लियोनोवः प्रमुखकूटनीतिकवार्तायां पुरातनहवानाघाटे मूर्स् अप करोति ."" अमेरिकी-अधिकारिणः आगमनं 'न असामान्यम्, न आतङ्कजनकम्' इति वदन्तः न्यूनीकरोति"" इति ।" "७३ वर्षीयः माण्ट्रियल-नगरस्य नाटकशिक्षिका, या ४० वर्षाणाम् अधिककालात् पूर्वं केषुचित् सॉफ्टकोर्-बजट-चलच्चित्रेषु दृश्यते स्म - यस्य नाम द सीक्रेट् डायरी आफ् ए निम्फोमेनियाक् इति - अभिजात-निजीविद्यालये स्वस्थानात् निष्कासिता, यतः केचन छात्राः तस्याः जाति-भूमिकानां अन्वेषणं कृतवन्तः जैक्लिन् लॉरेण्ट्-ऑगरः कथयति यत् सा संक्षेपेण पेरिस्-नगरे युवा कामुक-अभिनेत्रीरूपेण कार्यं कृतवती - स्वीडिश-सेक्स गेम्स्, नथाली: एस्केप् फ्रॉम् हेल इत्यादिषु शीर्षकेषु दृश्यते स्म, परन्तु अश्लीलचित्रं किमपि नासीत् - १९७० तमे दशके स्वस्य मूलदेशं क्युबेक्-देशं प्रत्यागन्तुं पूर्वं सा टी.वी.-चलच्चित्रे च कार्यं निरन्तरं कृतवती, ततः पूर्वं अध्यापिकारूपेण निवसति स्म, विगत १५ वर्षाणि यावत् प्रतिष्ठितनिजीविद्यालये Collège Jean-de-Brébeuf इत्यत्र अध्यापनं कृतवती इति द नेशनल् पोस्ट् इति पत्रिकायाः सूचना अस्ति तथापि Laurent-Auger इदानीं कार्यात् बहिः अस्ति यतः केचन पुरुषछात्राः तस्याः किञ्चित् कार्यं ऑनलाइन-रूपेण अनुसृत्य, अनुमानतः तस्याः IMDB पृष्ठं प्राप्य। विडियो कृते अधः स्क्रॉल कुर्वन्तु . निष्कासितः: नाटकशिक्षिका जैक्लिन् लॉरेण्ट्-ऑगर, ७३, यथा निजीबालकविद्यालयात् Collège Jean-de-Brébeuf तः निष्कासितः यतः केचन छात्राः १९६० तमे वर्षे १९७० तमे दशके च मध्ये सा प्रकटितानां कामुकचलच्चित्रानाम् एकं सेट् अन्वेषितवन्तः विवादास्पदः : लॉरेण्ट्-औगरः यस्मिन् रेसी-उपाधिषु प्रकटितः तस्मिन् एकः आसीत् Campo de Perversion, यत् आङ्ग्लभाषायां Nathalie: Escape From Hell इति नाम्ना प्रदर्शितम् आसीत् तथा च नाजी-युद्धशिबिरस्य अन्तः स्थापितं आसीत् स्वादु: नथाली: एस्केप् फ्रॉम हेल इत्यस्मिन् लॉरेण्ट्-ऑगरः 'सैडिस्टिक-महिला एसएस-अधिकारी' इत्यस्य भूमिकां निर्वहति यः नाजी-यातनाशिबिरे कारागारं गतं अमेरिकन-वैद्यं यातनाम् अयच्छति अन्तिमः भागः : अस्मिन् दृश्ये लॉरेण्ट्-औगरस्य चरित्रं अमेरिकनैः गोलिकाभिः मारितम् अस्ति . सेक्स सिनेमा: Le journal intime d’une nymphomane (The Secret Diary of a Nymphomaniac) तथा Lorna The Exorcist इति केचन शीर्षकाः सन्ति येषु Laurent-Auger युवतीरूपेण दृश्यते स्म विद्यालयः सामग्रीं - येषु केषुचित् नग्नदृश्यानि अपि अन्तर्भवति स्म - कदा चलच्चित्रं गृहीतवती इति न कृत्वा शिक्षकस्य अस्वीकार्यव्यवहारः इति मन्यते स्म । 'एतानि चलच्चित्राणि ४० वर्षपूर्वं निर्मिताः इति तथ्यं तेषां जोखिमपूर्णं, सूचकं — स्पष्टमपि — स्वभावं न परिवर्तयति' इति विद्यालयः द नेशनल् पोस्ट् इत्यस्मै अवदत् । 'अन्तर्जालस्य धन्यवादेन १९७० तमे दशके एतादृशाः चलच्चित्राः पुनः फैशनरूपेण आगताः इति भासते।' 'शिक्षकाः इति नाम्ना अस्माभिः पृष्टव्यं यत् उच्चविद्यालयस्य प्रथमवर्षात् पञ्चमवर्षपर्यन्तं अस्माकं सर्वेषां छात्राणां बालकबालिकानां कृते किं सन्देशः प्रसारितः भवति यत् तेषां नाटककार्यशालानां शिक्षकः इदानीं अन्तर्जालमाध्यमेन मध्ये दृश्यते स्म दृश्यानां सर्वाधिकं सूचकम्।' महाविद्यालयः जीन्-डी-ब्रेब्यूफ् क्युबेक्-देशस्य सर्वोत्तमः विद्यालयः इति मन्यते । तथापि लॉरेण्ट्-औगरः मन्यते यत् एतत् कदमम् आक्रोशजनकम् अस्ति। सा मन्यते यत् वृद्धा महिला इति नाम्ना विंशतिवर्षीयनिर्णयानां तस्याः जीवने महत् आश्रयः न भवेत् । 'इदं सर्वथा व्यर्थम्' इति सा रेडियो-कनाडा-सञ्चारमाध्यमेन अवदत् । 'अहं ७३ वर्षीयः अस्मि ।' अभिजातवर्गः : कॉलेज् जीन्-डी-ब्रेब्यूफ् क्युबेक्-देशस्य सर्वोत्तमः बालकविद्यालयः इति मन्यते । 'यदा अहं तानि चलच्चित्राणि निर्मितवान् तदा अहं २८ वा २९ वा वर्षीयः भवेयम्।'एतत् जीवनयापनार्थम् आसीत् यथा पश्चात्(वार्ड्स्) अहं महान् शिक्षकैः अभिनेताभिः सह कार्यं कर्तुं शक्नोमि, पेरिस्-नगरे क्युबेक्-नगरे च। सम्- विश्।' 'अतिदुष्टं (प्रधानाध्यापकः) एतावत् मूर्खतापूर्णं किमपि उक्तवान्, यत् अहं (छात्रान्) विचलितः आसम्।' 'तस्य कालस्य सिनेमा किम् आसीत् इति तेषां अवगमनं कर्तव्यम् आसीत्।' लॉरेण्ट्-औगरः अवदत् यत् एतेषु चलच्चित्रेषु तस्मिन् समये चलच्चित्रे यत् घटितं तत् प्रतिबिम्बितम् अस्ति, अश्लीलचित्रं न अपितु केवलं 'मुक्त-मनः' इति मन्यते। लॉरेण्ट्-ऑगर इत्यस्याः कार्यं पुनः प्राप्तुं ऑनलाइन-याचिका आरब्धा अस्ति । बुधवासरे विलम्बेन लॉरेण्ट्-औगरः विद्यालयेन सह नूतनपरिणामस्य विषये वार्तालापं कुर्वन् आसीत् इति सूचनाः प्राप्ताः।","""जैक्लिन् लॉरेण्ट्-ऑगरः १९६० तमे ७० तमे दशके पेरिस्-नगरे युवा अभिनेत्रीरूपेण केषुचित् लघुसमये कामुकचलच्चित्रेषु अभिनयम् अकरोत् । सा १५ वर्षाणि यावत् माण्ट्रियलनगरस्य Collège Jean-de-Brébeuf इत्यत्र कार्यं कृतवती अस्ति । क्युबेक् - देशे अयं विद्यालयः सर्वाधिकं प्रतिष्ठितः इति मन्यते | अधुना केचन छात्राः तस्याः चलच्चित्रेषु IMDB इत्यत्र अन्वेषणं कृतवन्तः | विद्यालयः सामग्रीं अस्वीकार्यं मन्य तां निष्कासितवान् | लॉरेन्-औगरः अवदत् यत् एतानि चलच्चित्राणि अश्लीलचित्रं न अपितु तत्कालीनस्य चलच्चित्रस्य प्रतिनिधित्वं कुर्वन्ति स्म .""" "रायनएयर इत्यनेन ‘परिवार-अनुकूल’-सौदानां, छूटस्य च परिचयः करणीयः यतः सः स्वस्य ‘त्रुटयः’, दुर्बलग्राहकसेवायाः प्रतिष्ठायाः च कारणेन विक्षिप्ताः यात्रिकाः पुनः प्राप्तुं प्रयतते |. विमानसेवायाः आडम्बरपूर्णः प्रमुखः माइकल ओ’लीरी स्वस्य विमानसेवायाः ‘अति-आकस्मिकसंस्कृतेः’ कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञां कृतवान् । सः अवदत् यत् उक्तभत्तेः अतिरिक्तं ‘लघुमहिलानां हस्तपुटं’ विमानस्थानकशॉपिङ्गं च विमाने नेतुम् अनुमतिं दातुं कठोरहस्तसामानप्रतिबन्धाः शिथिलाः भविष्यन्ति। माइकल ओ¿लीरी इत्यनेन स्वस्य विमानसेवायाः ¿अति-आकस्मिकसंस्कृतेः¿ कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञा कृता अस्ति । परिवाराः अपि एकत्र आसनानि बुकं कर्तुं शक्नुवन्ति, स्वस्य सामानभत्तां च संयोजयितुं शक्नुवन्ति, आगामिमासे आधिकारिकरूपेण घोषितस्य योजनायाः अन्तर्गतम्। श्री ओ’लीरी इत्यनेन अपि प्रतिज्ञा कृता यत् ये यात्रिकाः ‘वास्तविकं त्रुटिं’ कुर्वन्ति तेषां अतिशयेन दण्डः न दातव्यः – यथा स्वस्य बोर्डिंग् कार्ड् आनेतुं विस्मरन्ति, यस्य परिणामेण प्रायः तेषां पुनर्मुद्रणार्थं £७० शुल्कं भवति ओ’लीरी महोदयः अवदत् यत् रायन एयर ‘विकासशीलः’ अस्ति, अधिकं ‘परिष्कृतः’ च भवति। सः अपि अवदत्- ‘पूर्वं वयं उक्तवन्तः यत् “तत् नीतिः – नरकं गच्छतु” इति । सा संस्कृतिः विकसितुं आवश्यकम्।’ कालः ग्राहकानाम् प्रश्नोत्तरसत्रस्य आतिथ्यं कर्तुं सहमतः सन् अद्य ओलीरी रायनएयरमहोदयस्य ट्विट्टरे बमबारी अभवत्। श्री ओ¿लीरी प्रतिज्ञां कृतवान् यत् ये यात्रिकाः ¿वास्तविकं त्रुटिं¿ ¿ कुर्वन्ति यथा स्वस्य बोर्डिंगकार्डं आनेतुं विस्मरन्ति - अपि अतिशयेन दण्डं न दास्यति - अपि |. ट्वीट् फील्ड् कर्तुं पूर्वं सामाजिकसंजालस्थले लेप्रीचौन् वेषं धारयन् स्वस्य चित्रं स्थापितवान् । सः विमानसेवायाः सार्वजनिकप्रतिबिम्बं सुधारयितुम् एकस्य अभियानस्य भागरूपेण एतस्य स्टन्ट् इत्यस्य उपयोगं कुर्वन् आसीत्, यत् अद्यैव व्हिच् इत्यनेन १०० बृहत्तमेषु ब्राण्ड्षु दुष्टतमं मतदानं कृतम्? पाठकाः । एकः ट्विट्टर्-उपयोक्ता, मैट् ट्रिल्बी तम् अपृच्छत् - 'भवतः संस्थायां कस्यचित् विमानसेवायाः संचालनस्य अनुभवः अस्ति वा ?' एण्डी मेक्गीडी विनोदं कृतवान् यत् 'माइकल प्रति उत्तरं कियत् शुल्कं गृह्णीयात्? किं च भवन्तः मां एतत् ट्वीट् प्रेषयितुं शुल्कं गृह्णन्ति वा?'","""बॉस् माइकल ओ’लीरी इत्यनेन स्वस्य विमानसेवायाः 'अति-आकस्मिकसंस्कृतेः' कृते क्षमायाचनां कृत्वा परिवर्तनस्य प्रतिज्ञा कृता अस्ति ."" सः अवदत् यत् ‘लघुमहिलानां’ हस्तपुटस्य अनुमतिं दातुं कठोरहस्तसामानप्रतिबन्धाः शिथिलाः भविष्यन्ति तथा च परिवाराः एकत्र आसनानि बुकं कर्तुं शक्नुवन्ति |. लज्जाजनकं ट्विट्टर् प्रश्नोत्तरं यत्र ग्राहकाः कम्पनीं क्षुब्धं कृतवन्तः, 'किं कस्यचित् विमानसेवा चालनस्य किमपि अनुभवः अस्ति?'"" इति पृष्टवान्।" """शनिवासरस्य विमानयानं फेब्रुवरीमासे घोषणायाः अनन्तरं केथनेस् संयंत्रे आयोजितस्य सामग्रीयाः प्रथमं स्थानान्तरणं अमेरिकादेशं प्रति आसीत्।"" तस्मिन् समये प्रधानमन्त्री आसीत् डेविड् कैमरन् इत्यनेन उक्तं यत् ब्रिटेन-अमेरिका-सर्वकारयोः परमाणुसामग्रीणां आदानप्रदानस्य सहमतिः अभवत् । सः अवदत् यत् यूके-देशः कर्करोगस्य निदानार्थं प्रयुक्तस्य यूरेनियमस्य प्रकारं प्राप्स्यति। परन्तु हाईलैण्ड्स् एण्ड् आइलैंड्स् एसएनपी एमएसपी मारी टॉड् इत्यनेन सप्ताहान्ते उड्डयनस्य आलोचना कृता अस्ति तथा च डौन्रे इत्यत्र परमाणुसामग्रीणां निबन्धनं परितः गोपनीयतायाः स्तरः। सा अवदत् यत् परमाणुसामग्रीणां आदानप्रदानस्य आवश्यकता न भवेत्, यूके-देशः च चिकित्सानिदानार्थं यत् आवश्यकं तत् क्रेतुं शक्नोति इति। थर्सो-नगरस्य समीपे स्थितं डौन्रे-नगरं निष्क्रियं कृत्वा स्थलस्य स्वच्छता क्रियते । तत्र धारिताः अधिकांशः रेडियोधर्मी पदार्थाः, यथा इन्धनं, अन्यस्थानेषु स्थानान्तरिताः सन्ति, यत्र कम्ब्रियानगरस्य सेलाफील्ड् इत्यादीनि सन्ति यत्र पुनः संसाधितं वा संगृहीतं वा भविष्यति एतानि मालवाहनानि रेलमार्गेण क्रियन्ते । अन्ये पदार्थाः विदेशेषु परमाणुस्थलेषु प्रत्यागताः सन्ति । १९९० तमे दशके विदेशतः पुनः संसाधनार्थं डौन्रे-नगरं प्रति परमाणुसामग्री प्रेषिता । ग्राहकाः आस्ट्रेलिया, जर्मनी, बेल्जियमदेशेषु विद्युत्संस्थानानि, शोधकेन्द्राणि च आसन् । अस्मिन् वर्षे पूर्वं हस्ताक्षरिते यूके-अमेरिका-सौदान्तरे डौन्रे-नगरे संगृहीतं अत्यन्तं समृद्धं यूरेनियमं (HEU) अमेरिकादेशं प्रेष्यते । शनिवासरस्य विमानयानं विक् जॉन् ओ'ग्रोट्स् विमानस्थानकात् कठिनसुरक्षायाः अन्तर्गतं कृतम्, यत् डौन्रे परमाणुस्थलात् प्रायः ३० मील (४८ कि.मी.) दूरे अस्ति। अस्मिन् अमेरिकीसैन्यस्य बोइङ्ग् सी-१७ परिवहनविमानं सम्मिलितम् आसीत् । नागरिकपरमाणुउद्योगात् रेडियोधर्मीसामग्री पूर्वं यूकेतः अन्यदेशेषु विमानेन परिवहनं कृतम् अस्ति । परमाणुविच्छेदनप्राधिकरणेन (NDA) अमेरिकीविमानयानानां सज्जतायै विक जॉन् ओ'ग्रोट्स् विमानस्थानकस्य उन्नयनार्थं हाईलैण्ड्स् एण्ड् आइलैंड्स् एयरपोर्ट्स् लिमिटेड् इत्यस्मै धनं प्रदत्तम् डौन्रे इत्यस्य प्रवक्ता अवदत् यत् - """"एतस्मात् स्थलात् सर्वाणि परमाणुसामग्रीणि निष्कासितानि सन्ति । अयं कार्यक्रमः २००१ तमे वर्षे आरब्धः, अयं कार्यक्रमः कतिपयवर्षपर्यन्तं निरन्तरं भविष्यति इति वयं अपेक्षामहे। """"अस्माकं प्राथमिकता सर्वदा परमाणुसामग्रीणां सुरक्षितं सुरक्षितं च परिवहनं नियन्त्रयन्तः नियमानाम् अनुपालनं भवति, भण्डारणस्थाने पारगमने च । """"एतेषां नियमानाम् अनुपालने वर्तमानकाले वा भविष्ये वा कस्मिन् अपि परिवहने परमाणुसामग्रीणां मार्गाणां, तिथयः, समयस्य, स्थानानां च विषये सूचनानां रक्षणं समावेशितम् अस्ति।"""" एमएसपी सुश्री टॉड् बीबीसी रेडियो स्कॉटलैण्ड् इत्यस्मै अवदत् यत् """"अहं निराशः अस्मि यत् वयं विक्-नगरे निवसतां जनानां प्रतिवेदनानि शृणोमः यत् एतत् घटितम्, परन्तु आधिकारिकसूचना न प्राप्ता। """"अहं अवगच्छामि यत् अस्य उद्योगस्य परितः किञ्चित् गोपनीयता भवितुमर्हति, परन्तु अहं मन्ये यत् सर्वथा आवश्यकात् अधिकं गोपनीयता अस्ति।"""" सा अपि अवदत्- """"अहं अवगच्छामि यत् एतत् पदार्थं केषाञ्चन चिकित्सारेडियोन्यूक्लाइड्-द्रव्याणां विनिमयरूपेण शस्त्र-स्तरीयम् अस्ति । """"अहं न अवगच्छामि यत् एतेषां वस्तूनाम् कृते वयं किमर्थं धनं दातुं न शक्नुमः अपितु यूके-देशात् शस्त्र-स्तरीय-परमाणुसामग्रीणां आपूर्तिः कर्तव्या भवति।""""","स्कॉटिश-परमाणुशक्तिस्थले डौन्रे-इत्यत्र यत् रेडियोधर्मी-सामग्री स्थापिता आसीत्, तत् अमेरिका-देशं प्रति उड्डीयत ।"