Text,Summary """रूसस्य आर्थिकविकासमन्त्रालयस्य अनुमानं यत् आगामिवर्षे अर्थव्यवस्था ०.८% संकुचिता भविष्यति।"" पूर्वं २०१५ तमे वर्षे अर्थव्यवस्थायाः १.२% वृद्धिः भविष्यति इति अनुमानितम् आसीत् । रूसस्य तैल-उद्योगात् कर-आयस्य उपरि निर्भरता मूल्य-आन्दोलनस्य विषये विशेषतया संवेदनशीलं करोति । गृहेषु प्रयोज्य-आयस्य अपि २.८% यावत् न्यूनता भविष्यति इति पूर्वानुमानं कृतम् अस्ति, यत् पूर्वं अनुमानितम् आसीत् यत् तेषां वृद्धिः ०.४% भविष्यति । रूसस्य आर्थिकपूर्वसूचने तीक्ष्णपुनरीक्षणं अर्थव्यवस्थायाः संकुचनं भविष्यति इति सर्वकारेण प्रथमः स्वीकारः अस्ति । उपप्रधानमन्त्री अलेक्सी वेदेवः अवदत् यत्, """"वर्तमानं पूर्वानुमानं २०१५ तमे वर्षे सकलराष्ट्रीयउत्पादस्य ०.८% न्यूनतायाः आधारेण अस्ति, यत् पूर्वं १.२% वृद्धेः पूर्वानुमानं भवति स्म सोमवासरे १९९८ तमे वर्षात् परं रूबलस्य एकदिवसीयस्य बृहत्तमः पतनं जातम् । केन्द्रीयबैङ्कस्य हस्तक्षेपस्य शङ्कायाः अनन्तरं मुद्रायाः सङ्घटनात् पूर्वं डॉलरस्य विरुद्धं प्रायः ९% इत्येव स्खलितः । अस्मिन् वर्षे मुद्रायाः मूल्यं ४०% न्यूनीकृतम् अस्ति । रूसस्य वित्तमन्त्रालयेन अपि आगामिवर्षे बजटस्य रिजर्वकोषात् ५०० अरबरूबलाधिकं व्ययः न निरस्तः। २०१५-२०१७ तमस्य वर्षस्य बजटे आगामिवर्षे रिजर्वकोषात् ५०० अरब रूबल (£५.९ अरब) यावत् व्ययः कर्तुं शक्यते, परन्तु वित्तमन्त्रालयस्य दीर्घकालीनरणनीतिकनियोजनविभागस्य प्रमुखः मैक्सिम ओरेश्किन् इत्यनेन उक्तं यत् सम्भवति यत् सर्वकारः व्ययितुं शक्नोति अर्थव्यवस्थायाः समर्थनार्थं अधिकं। सः अपि अवदत् यत् यदि २०१५ तमे वर्षे तैलस्य औसतमूल्यं प्रति बैरल् ८० डॉलरं भवति तर्हि वित्तमन्त्रालयस्य सकलराष्ट्रीयउत्पादस्य पतनस्य पूर्वानुमानं अर्थव्यवस्थामन्त्रालयस्य ०.८% संकोचनस्य पूर्वानुमानेन सह सङ्गतम् अस्ति। सः अपि अवदत् यत् २०१५ तमे वर्षे यस्मिन् परिदृश्ये तैलस्य मूल्यं प्रति बैरल् ६० डॉलर आसीत्, तत् निराशावादी आसीत्, तस्मिन् मूल्ये च केन्द्रीयबैङ्कस्य """"तनावपरिदृश्ये"" पूर्वानुमानेन रूसी अर्थव्यवस्था संकुचिता भविष्यति बैंकेन गतमासे स्वस्य तनावस्य परिदृश्यं प्रकाशितं यत् प्रतिबैरल् ६० डॉलरं यावत् सकलराष्ट्रीयउत्पादः ३.५% तः ४% यावत् न्यूनीभवति इति । """"पतनस्य रूबलस्य तेलस्य च मूल्यस्य वास्तविकं क्षतिः निवेशस्य विकासस्य च भवति,'' इति मास्को-आधारितस्य मैक्रो-एडवाइजरी-संस्थायाः वरिष्ठः भागीदारः क्रिस वीफरः निवेशकान् प्रति टिप्पण्यां अवदत् """"रूसः सम्प्रति हेजफण्ड् निवेशकानां बहादुरानाम् अपि तु सर्वेषां कृते अविवेशयोग्यः देशः अस्ति, तथा च यावत् रूबलं तैलं च न्यूनतया स्थिरं न भवति तावत् अस्मिन् वर्गे एव तिष्ठति। अमेरिकी-शेल्-तैल-उत्पादनस्य वर्धनेन अति-आपूर्ति-कारणात् ग्रीष्मकालात् आरभ्य तैलस्य मूल्यं प्रायः ४०% न्यूनीकृतम् अस्ति । विशेषतः चीनदेशे अपि माङ्गल्यं न्यूनीकृतम् अस्ति, यः विश्वस्य द्वितीयः बृहत्तमः उपभोक्तृः अस्ति, यत्र अन्तिमेषु मासेषु औद्योगिकं उत्पादनं मन्दं जातम् । गतसप्ताहे ओपेक्-मन्त्रिणः तैलस्य मूल्यं स्थिरीकर्तुं तैल-उत्पादने सम्भाव्य-कटाहस्य विषये चर्चां कर्तुं मिलितवन्तः, परन्तु सम्झौतां विना समागमः भग्नः अभवत् । ओपेक् महासचिवः अब्दुल्लाह सलेम एल-बद्री अवदत् यत् - """"मूल्यानां न्यूनता अस्ति। तस्य अर्थः न भवति यत् अस्माभिः वास्तवतः त्वरितरूपेण किमपि कर्तव्यम् इति।"""" तैलस्य मूल्यस्य पतनेन तैलकार्टेलस्य अनेकानाम् सदस्यानां चिन्ता भवति, यतः अधिकांशः स्वस्य सर्वकारीयबजटस्य सन्तुलनार्थं ८० डॉलर प्रति बैरल् इत्यस्मात् अधिकं मूल्यं आवश्यकं भवति तथा च बहवः मूल्यं १०० डॉलर प्रति बैरल् इत्यस्मात् अधिकं मूल्यस्य आवश्यकतां अनुभवन्ति।","पूर्वीययुक्रेनदेशे तस्य भूमिकायाः प्रतिक्रियारूपेण पाश्चात्त्यप्रतिबन्धाः, पतन्तः तैलमूल्यानि च दंशितुं आरभन्ते इति कारणेन आगामिवर्षे अर्थव्यवस्था मन्दगतिषु पतति इति रूससर्वकारेण चेतावनी दत्ता।" "अस्मिन् सप्ताहे फिलिपिन्सदेशे समुद्रतटे एकः दुर्लभः मेगामाउथ् मकरः मृतः इति वन्यजीवाधिकारिणः अवदन्। १५ पादपरिमितः मकरः मेगाचास्मा पेलाजिओस् (गहनस्य विशालमुखः) इति आल्बे प्रान्ते पियो डुरान्-नगरस्य मैरिगोण्डन्-नगरस्य समुद्रतटे मृतः आविष्कृतः समुद्रजीवविज्ञानी क्रिस्टोफर बर्ड् इत्यस्य मते एषः विश्वे दृश्यमानः केवलं ६०तमः मेगामाउथ् मकरः अस्ति । विडियो कृते अधः स्क्रॉल कुर्वन्तु . मत्स्यजीविनः दुर्लभं मेगामाउथ् मकरं वहितुं इस्पातशलाकाभिः सह स्ट्रेचरस्य उपयोगं कुर्वन्ति, यः फिलिपिन्स्-देशस्य समुद्रतटे मृतः अभवत् । फिलिपिन्स्-देशस्य समुद्री-वन्यजीव-निरीक्षण-संस्थायाः कथनमस्ति यत्, यावत् शवपरीक्षां कर्तुं न शक्यते तावत् यावत् मकरः हिम-संयंत्रे संगृहीतः अस्ति । 'दन्तहीन' इति उपनामयुक्तः मकरः तटं प्रक्षालितस्य पूर्वमेव मृतः आसीत्, तस्य मृत्युकारणं च अज्ञातम् अस्ति । मत्स्यजीविभिः जाले अन्तः नीत्वा स्थानीयग्रामिभिः हिमे संरक्षितम् । अल्बे प्रान्ते मत्स्यपालनजलसंसाधनब्यूरो मकरस्य मृत्युकारणं निर्धारयितुं अन्वेषणं करिष्यति। गतवर्षस्य जुलैमासे १८ पादपरिमितं मेगामाउथ् फिलिपिन्स्-देशस्य मत्स्यजीविभिः गृहीतम् । १५ पादपरिमितः मकरः अल्बे प्रान्ते पिओ डुरान्-नगरस्य मैरिगोण्डन्-नगरस्य समुद्रतटे मृतः आविष्कृतः । २००४ तमे वर्षे इचिहारानगरस्य समीपे टोक्यो खाते आविष्कृतस्य अनन्तरं एषः मेगामाउथ् मकरः प्रदर्शितः अस्ति | अधिकांशं जापान, फिलिपिन्स्, ताइवानदेशेषु प्राप्तम्, परन्तु प्रथमं पुष्टिः मेगामाउथ् मकरस्य दर्शनं १९७६ तमे वर्षे अभवत्, यदा हवाई-नगरस्य समीपे गहनसमुद्रस्य लंगरः आकस्मिकतया एकं गृहीतवान् मेगामाउथ् मकरः अधिकतमं १७ पादपर्यन्तं दीर्घतां प्राप्तुं शक्नोति, तस्य आयुः १०० वर्षाणि यावत् भवति इति रायटर्-पत्रिकायाः सूचना अस्ति । एषा जातिः गहनेषु जले निवसति परन्तु रात्रौ प्लवङ्गस्य भोजनार्थं वा खादितुं वा पृष्ठभागं प्रति उत्तिष्ठति । दक्षिण आफ्रिकादेशस्य समुद्रतटे १२ पादपरिमितः मेगामाउथ् मकरः यत्र २००२ तमस्य वर्षस्य एप्रिल-मासस्य २० दिनाङ्के प्रक्षालितः ।","""१५ पादपरिमितः मकरः पियो डुरान्-नगरस्य मरिगोण्डन्-नगरस्य समुद्रतटे मृतः अभवत्।"" अद्यपर्यन्तं दृष्टः ६६तमः मेगामाउथ् मकरः एव इति विशेषज्ञानाम् अनुसारम् । 'दन्तहीन' इति उपनामम् अवाप्तवान् अयं मकरः स्थानीयग्रामिभिः हिमे संरक्षितः आसीत् ।""" "टेनेसी-राज्यस्य एण्टिओक्-नगरस्य ४५० पाउण्ड्-भारस्य श्वेतवर्णीयः रैपरः नवीनतमस्य मिक्सटेपस्य आवरणार्थं स्वस्य प्रियभोजनागारस्य लोगो ऋणं गृहीतवान् इति पश्चातापं कुर्वन् अस्ति यतः वाफ्ल् हाउस् इत्यनेन तेषां प्रतिलिपिधर्मस्य उल्लङ्घनस्य कारणेन विराम-निवृत्ति-पत्रं प्रेषितम् जेसन डिफोर्ड उर्फ जेली रोल् मजाकेन स्वं ‘श्वेतकचराणां नियमितं वसाखण्डं’ इति वर्णयति, खाद्यशृङ्खलायाः शतशः वारं गतः इति दावान् करोति च अस्मिन् वर्षे पूर्वं सः २१-पट्टिकायुक्तं मिक्सटेप् रिकार्ड् कृतवान् यस्य नाम सः ‘Whiskey, Weed & Waffle House’ इति, स्वस्य प्रियत्रयवस्तूनाम् श्रद्धांजलिरूपेण । Waffle House blues: Rapper Jelly Roll वर्षाणां यावत् निष्ठावान् ग्राहकः अस्ति किन्तु तत् कम्पनीं प्रतिलिपिधर्मस्य उल्लङ्घनस्य मुकदमान् न स्थगितवान् . सः १०,००० प्रतिकृतयः दानाय मुद्रितवान्, अग्रे आवरणे क्राउन रॉयल व्हिस्की इत्यस्य शीशी, घटपत्रं, वाफ्ल् हाउस् इत्यस्य विशिष्टः लोगो च दृश्यते पृष्ठ-कवर-विन्यासः श्रृङ्खलायाः मेनू इव अपि दृश्यते स्म । दुर्भाग्येन Waffle House इत्यनेन श्रद्धांजलिस्य प्रशंसा न कृता तथा च एकमासान्तरे २८ वर्षीयायाः Jelly Roll इत्यस्य वकिलानां कृते cease and desist इति पत्रं प्राप्तम् आसीत् तेषां निगमव्यापारचिह्नस्य उल्लङ्घनस्य कारणेन कम्पनीयाः नाम, लोगो च युक्तं सर्वं १० दिवसेषु नाशयितुं हेवीवेट् रैपरः आदेशः दत्तः । खाद्यशृङ्खलायाः वकिलाः आकांक्षिणी रैपरं जेली रोल् इत्यस्य प्रियभोजनालयस्य श्रद्धांजलिरूपेण स्वस्य मिक्सटेप् आवरणे तेषां लोगो इत्यस्य उपयोगं कृत्वा आरोपानाम् एकां श्रृङ्खलां शीघ्रं प्रहारं कृतवन्तः |. कम्पनी व्यापारचिह्नस्य दावान् अपि कृतवती यत् सप्ताहाधिकं यावत् तस्य फेसबुक-यूट्यूब-खातयोः बहिः निरुद्धः अभवत् । प्रारम्भे स्वस्य प्रियभोजनालयस्य सर्वैः ध्यानैः चाटुकारिता, स्थितिः तीव्रताम् अवगन्तुं जेली रोल् इत्यस्य वकिलस्य दर्शनं करणीयम् आसीत् । अविचारितः श्रद्धांजलिः तम् अतीव महत् चेकं गृहीतवान् अस्ति तथा च सः अनुमानयति यत् सः अद्यावधि $10,000 अधिकं हानिम् अकरोत्, यत्र नैशविल् वफ़्ल् हाउस् इत्यत्र गृहीतं विडियो स्क्रैप् अपि च प्रत्येकं तस्य वकीलः श्रृङ्खलायाः सह संवादं करोति तदा $500 इत्येव क्षतिं कृतवान्। तथापि ग्राहक-अन्ते स्थित्वा अपि कम्पनीयाः दृढ-बाहु-रणनीतिः जेली-रोल् स्वीकुर्वति यत् सः स्वस्य स्थानीय-वाफ्ल्-हाउस्-मध्ये भोजनं त्यक्तुं न शक्तवान् जेली रोल् स्वस्य प्रियवस्तूनि त्रयाणां श्रद्धांजलिरूपेण स्वस्य मिक्सटेपं 'Whiskey, Weed & Waffle House' इति आह्वयति स्म . ‘अहं शपथं कृतवान् यत् अहं बहुजनं न वदामि - अहं प्रतिज्ञामि यत् भवान् एव एकः संवाददाता अस्ति यः अहं वक्ष्यामि - अहं केवलं एकस्मिन् Waffle House इत्यत्र एव खादितवान्! पुनः कदापि एकस्मिन् समये न खादिष्यामि इति प्रतिज्ञां कृत्वा अपि अहं विषमघण्टे किञ्चित् व्हिस्की-किञ्चित्-तृणस्य मद्यपानेन क्षुधार्तः अभवम्, अहं च वाफ्ल्-हाउस्-मध्ये क्षतम् अभवम्’ इति सः गॉकर-महोदयाय स्वीकृतवान् एषा घटना जेली रोल् इत्यस्याः कृते बहु अनुचितं तनावम् आनयत्, परन्तु सः २८ वर्षेषु मादकद्रव्याणां धारणस्य कारणेन कारागारं गमनम् सहितं कठिनतरपरिस्थितिं गतः। एकस्य पिता स्थितिं लघु कर्तुं अपि समर्थं कृतवान् अस्ति। ‘अहं ४५० पौण्ड् - मया १० वर्षपूर्वं वाफ्ल् हाउस् इत्यस्य विरुद्धं मुकदमाः करणीयः आसीत्! किं भवन्तः जानन्ति यत् मया जीवने कति All-Star Breakfasts क्रीताः? अहं ३३० वादने स्थगितवान् स्यात् !’ इति सः विनोदं कृतवान् । ४५० पाउण्ड् भारः, रैपरः . जेली रोल् विनोदेन स्वस्य वर्णनं करोति यत् 'शुक्लस्य कचराणां नियमितः मेदः खण्डः' इति ।","""जेसन डिफोर्ड उर्फ जेली रोल् सदैव एकः विशालः वफ़्ल् हाउस् प्रशंसकः अस्ति ."" सः स्वस्य नवीनतमस्य मिक्सटेप् मध्ये खाद्यशृङ्खलायाः श्रद्धांजलिं दातुं निश्चितवान् परन्तु तेषां वकिलाः प्रतिलिपिधर्मस्य उल्लङ्घनस्य विषये तस्य सम्पर्कं कृतवन्तः | सः अनुमानितवान् यत् गलत् खाद्यशृङ्खलायाः सह मेलनं कृत्वा एतावता १०,००० डॉलरं हानिः अभवत् । कानूनी कष्टानां अभावेऽपि सः अद्यापि स्वस्य स्थानीये वफ़्ल् हाउस् इत्यत्र भोजनं कर्तुं प्रतिरोधं कर्तुं न शक्नोति |""" """पुलिसैः सुदूरदक्षिणपक्षीयः इति वर्णिताः केचन ८० स्थानीयजनाः बौत्जेन्-नगरे २० युवाभिः शरणार्थिभिः सह विवादं कृतवन्तः।"" शरणार्थिनः स्वछात्रावासं प्रति अनुसृत्य पुलिस-रक्षणे स्थापिताः। महापौरः अवदत् यत् नगरं सुदूरदक्षिणपक्षस्य क्रीडाङ्गणं न भवेत् इति। शरणार्थीनां युवानां कृते निषेधाज्ञा कृता अस्ति। अस्मिन् वर्षे बाउत्जेन्-नगरे प्रवासीविरोधी तनावः वर्धमानः अस्ति । फरवरीमासे गृहप्रवासिनः कारणेन भवने अग्निः प्रज्वलितः तदा स्थानीयजनाः जयजयकारं कृतवन्तः। तदनन्तरं मासे राष्ट्रपतिः जोआचिम् गौक् जर्मनीदेशे शरणार्थीनां प्रवाहस्य विषये चर्चां कर्तुं बाउत्जेन्-नगरं गतः तदा तस्य मौखिकदुर्व्यवहारः अभवत् । बाउत्जेन्, समीपस्थं नीडेर्गुरिग्-नगरं च चत्वारि शरणस्थानानि सन्ति । बाउत्जेन् ड्रेस्डेन्-नगरात् पूर्वदिशि ६०कि.मी.(३८ मील्) दूरे अस्ति, यत्र """"इस्लामीकरणविरोधी"""" पेगिडा-आन्दोलनस्य आरम्भः अभवत् । गतवर्षे जर्मनीदेशे ११ लक्षं अनियमितप्रवासिनः शरणार्थिनः च आगमनात् आरभ्य केषुचित् क्षेत्रेषु विशेषतः पूर्वराज्येषु प्रवासीविरोधिहिंसायाः वृद्धिः अपि च इस्लामविरोधी AfD दलस्य समर्थनस्य च वृद्धिः अभवत् जर्मनीदेशस्य संघीयपुलिसदलस्य कथनमस्ति यत् अस्मिन् वर्षे शरणस्थानेषु ७०० आक्रमणानि अभवन्, येषु ५७ अग्निप्रहाराः अपि अभवन् । शरणार्थीसम्बद्धहिंसायाः प्रत्येकं ताजाः प्रकोपः कुलपतिः एन्जेला मर्केलस्य कृते सम्भाव्यतया राजनैतिकसमस्या अस्ति। केचन मतदातारः वदन्ति यत् बृहत्प्रवासः जर्मनसमाजस्य अस्थिरतां जनयितुं शक्नोति। फलतः कुलपतिस्य रूढिवादी गठबन्धनः विद्रोही प्रवासीविरोधी अल्टरनेटिव् फ़ॉर् जर्मनी (AfD) दलस्य मतदातानां रक्तस्रावं कुर्वन् अस्ति। सः विशेषचिन्ता अस्ति यतोहि अस्मिन् सप्ताहान्ते बर्लिनक्षेत्रे मतदातारः निर्वाचनं गच्छन्ति, आगामिवर्षे च श्रीमती मर्केलस्य राष्ट्रियसर्वकारस्य पुनः निर्वाचनस्य सामना भवति। परन्तु जर्मनीदेशस्य अन्यभागेभ्यः बहवः जर्मनीदेशिनः शरणार्थीनां विषये कुलाधिपतिस्य स्वागतस्य वृत्तेः उत्पादरूपेण न पश्यन्ति, अपितु जातिवादीभावनायाः उपरि संघर्षस्य दोषं दातुं अधिकं प्रवृत्ताः सन्ति। यतो हि पूर्वसाम्यवादीपूर्वजर्मनीदेशस्य अस्य सुन्दरस्य क्षेत्रस्य नवनाजीसमर्थनस्य दक्षिणपक्षीय-उग्रवादीहिंसायाः च पूर्वमेव किञ्चित् कुरूपं प्रतिष्ठा अस्ति बुधवासरे बाउत्जेन्-नगरे हिंसायाः प्रकोपः नगरे दिवसान् यावत् तनावस्य अनन्तरं नाटकीयः वर्धितः आसीत् । पूर्वसायंकाले एकेन घटनायाः कारणेन एषः संघर्षः आरब्धः इति भासते स्म, यदा ३२ वर्षीयः निवासी पुटस्य क्षेपणेन आहतः अभवत् । बुधवासरे रात्रौ केचन ८० जनानां समूहः, यः पुलिसैः दक्षिणपक्षीयः इति वर्णितः, सः २० पर्यन्तं युवानां शरणार्थीनां उपरि नाराभिः उद्घोषितवान्, तेषां उपरि केन्द्रीयकोर्न्मार्क्ट्-शॉपिङ्ग्-केन्द्रं स्वीकृतवान् इति आरोपं कृतवान् मद्येन प्रेरितः तनावः वर्धितः, द्वन्द्वः अपि प्रवृत्तः । पुलिसैः उक्तं यत् ते समूहान् पृथक् कर्तुं प्रयतन्ते, तान् गन्तुं च आह। ततः शरणार्थिनः - सर्वे असहचराः नाबालिगाः इति जर्मनीदेशम् आगताः इति मन्यन्ते - पुलिसं प्रति शीशकानि, काष्ठयष्टयः च क्षिप्तवन्तः, ये पुलिसैः मरिचस्प्रे, लाठीभिः च प्रतिक्रियां दत्तवन्तः यदा ते विकीर्णाः अभवन् तदा स्थानीयजनाः तेषां अनुसरणं समीपस्थं शरणकेन्द्रं प्रति गतवन्तः । एम्बुलेन्स-दलस्य एकः दलः अस्मिन् संघर्षे गृहीतः यदा सुदूरदक्षिणपक्षीयनिवासिनः १८ वर्षीयं मोरक्कोदेशस्य शरणार्थिनं चिकित्सायै चिकित्सालयं नेतुम् प्रयतन्ते स्म तदा तेषां वाहनस्य उपरि शिलापातं कृतवन्तः। """"एतत् अराजकता नासीत्, परन्तु न्यूनातिन्यूनं अराजकः चरणः आसीत् यत् अहं वदामि यत् ४५ तः ९० निमेषपर्यन्तं यावत् चलति स्म"" इति पुलिसप्रमुखः उवे किल्ज् अवदत् । स्थानीयः मेयरः अलेक्जेण्डर् अहरेन्सः हिंसां न सहते इति अवदत्। """"न भवितुमर्हति यत् बौत्जेन् युद्धाय दूषितानां दक्षिणपक्षीयानाम् क्रीडाङ्गणं परिणमति"""" इति । इदानीं शरणार्थिनः युवानः मद्यनिषेधस्य, १९:०० वादने निषेधस्य च सामनां करिष्यन्ति।""",पूर्वजर्मनीदेशस्य एकस्मिन् नगरे शरणार्थीविरोधिभावनायाः ज्वालामुखीरूपेण निवासिनः शरणार्थिभिः सह संघर्षं कृतवन्तः। "मङ्गलवासरे रात्रौ स्वभाडागृहे मकरकं मारयितुं गृहे निर्मितस्य ब्लोटॉर्चस्य उपयोगेन ६०,००० डॉलरस्य क्षतिं कृतवान् सिएटल-नगरस्य एकः पुरुषः। मातुः सह गृहे निवसन् २४ वर्षीयः स्प्रे-रङ्गस्य डब्बा, लाइटर च उपयुज्य धूपपात्रकक्षात् मकरकं प्रेषयितुं प्रयतितवान् आसीत्, परन्तु अग्निः शीघ्रमेव व्याप्तः नाम न उक्तः सः पुरुषः ज्वालाम् जलेन निवारयितुं प्रयत्नं कृतवान् परन्तु शीघ्रमेव अटारीपर्यन्तं प्रसृता । विडियो कृते अधः स्क्रॉल कुर्वन्तु . ज्वाला : मङ्गलवासरे रात्रौ सिएटल-गृहस्य छतौ ज्वालाः भग्नाः दृश्यन्ते यतः एकः पुरुषः फूत्कार-मशालेन एकं मकरकं मारयितुं प्रयतितवान् मलिनमवशेषः - गृहस्य छतस्य उपरि तिरपालः आकृष्य ज्वलितः फर्निचरः बहिः कर्षितः यतः स्वामिनः क्षतिस्य सर्वेक्षणं कुर्वन्ति . ज्वालायां कोऽपि क्षतिग्रस्तः नासीत् यद्यपि मकरेण नष्टः इति मन्यते । अग्निशामकदलानां ज्वाला निवारयितुं प्रयत्नाः विलम्बिताः यतः अन्तः गोलाबारूदस्य गोलानि संगृहीताः भवेयुः इति आशङ्कायाः कारणात् । सिएटल-नगरस्य अग्निशामकविभागस्य प्रवक्ता काइल मूर् इत्यनेन उक्तं यत् किरायेदारेण 'धौतपात्रकक्षे मकरकं मारयितुं स्वनिर्मितस्य ब्लोटर्चस्य' उपयोगः कृतः । 'अहं जनान् कर्तुं न प्रोत्साहयितुम् इच्छामि . एतत्, परन्तु तत् एव सः कृतवान्' इति मूर् अवदत्। 'अङ्कुरः प्रयतितवान् .' भित्तिं प्रविष्टुं । सः भित्तिषु ज्वालाः सिञ्चितवान्, भित्तिं प्रज्वलितवान् . अग्निः, स च छतपर्यन्तं विस्तृतः।' वाशिङ्गटन-राज्ये विषयुक्तौ मकरकौ स्तः - कृष्णविधवा, आवारा-अङ्कुरः च । उभयोः मृत्योः दुर्लभाः सन्ति चेदपि आवारा-अङ्कुराः त्वक्-व्रणं, शिरोवेदना, दिग्भ्रंशं च जनयितुं शक्नुवन्ति । अग्निक्षतिः : धूपपात्रकक्षे अग्निप्रकोपस्य अनन्तरं सम्पत्तिस्य छतौ विशालः छिद्रः दृश्यते . निराश्रयः : रेडक्रॉस् इत्यनेन Seattle गृहस्य किरायेदारेभ्यः अस्थायी निवासस्थानं प्राप्तम् . कृष्णविधवादंशः अल्पप्रतिशतप्रकरणेषु मारयति इति ज्ञातम् अस्ति । प्रायः अस्य विषेण मांसपेशीनां ऐंठनं तीव्रं भवति । न स्पष्टं यत् एषः मकरकः विषयुक्तः आसीत् वा, परन्तु मूर् इत्यनेन उक्तं यत् अग्निः विस्मयकारी-क्रौली-पक्षिणां निवृत्त्यर्थं सर्वाधिकं प्रभावी उपायः नास्ति इति । अग्निः गृह्णाति स्म तदा सम्पत्तितः ज्वालाः, कृष्णधूमः च प्रवहन्तः दृष्ट्वा प्रतिवेशिनः वर्णितवन्तः । 'जालकात् धूमस्य विशालाः मेघाः प्रवहन्ति स्म' इति कैटलिन् शार्प् किरो टीवी इत्यस्मै अवदत् । गृहं अनिवासी इति घोषितस्य अनन्तरं विस्थापितपरिवारस्य कृते रेडक्रॉस् अस्थायी निवासस्थानं प्रदाति। एकं मकरकं ग्रहीतुं असफलप्रयासेन ज्वालामुख्याः कारणात् पृष्ठाङ्गणे मलिनमवशेषः सञ्चितः अस्ति | अग्नि=क्षतिग्रस्तं गृहं बोर्डं कृतम् अस्ति। कोऽपि क्षतिग्रस्तः नासीत् किन्तु मकरेण मृतः इति मन्यते |","""२४ वर्षीयः लघुकेन स्प्रे रङ्गस्य डिब्बेन च मकरकं अनुसृत्य प्रयतितवान् ."" सिएटलगृहस्य भित्तिषु छतौ च शीघ्रमेव अग्निः प्रसृतः |""" "This figure could rise further as police continue their investigation, Assistant Chief Constable of Sussex Police Steve Barry added. The vintage jet plummeted into traffic on the A27 on Saturday after attempting a loop manoeuvre. Some victims of the accident have been named by their families. The number of deaths was initially given as seven, but ACC Barry said it was now ""highly likely"" that 11 had died. Victims who have been named by their families include Matt Jones, 24, and Worthing United FC footballer Matthew Grimstone, 23. Another Worthing United footballer, Jacob Schilt, 23, is also believed to be among the victims, his club said. In a statement, Worthing United FC said Mr Grimstone was their first team goalkeeper and was quiet and reserved, but with a ""huge talent and a brilliant player with huge potential"". Mr Schilt was a ""tenacious midfielder, a skilful player, with an eye for goal"", the club said. Sussex Police has said no-one on the airfield was injured but that the pilot - named locally as former RAF pilot Andy Hill - remained in a critical condition in hospital. He was pulled from the burning wreckage. The status of the jet's ejector seats was yet to be determined, ACC Barry said. He said the removal of victims' bodies was likely to continue throughout Monday. It was ""quite possible"" more victims would be discovered, he added. ACC Barry said a crane would be brought in to lift the wreckage of the aircraft on Monday. The large crash site remains a hazardous area, with fuel still on the plane. In a video released by Sussex Police, ACC Barry later described the crash as ""devastating"". He said: ""I've certainly not seen anything like this in my career in terms of the scale, the tragedy and the impact that this is going to have on the local community. ""We are entering the recovery phase of the operation and as we do that we are likely to uncover more fatalities but we are putting in a huge amount of effort in supporting the families and helping them to understand what has happened."" He appealed to drivers to avoid the area, saying the A27, which was badly damaged during the crash, would be closed for at least another two days. The crash happened at 13:20 BST on Saturday as the Hawker Hunter jet came out of a loop manoeuvre. It then smashed into the A27, sending a fireball across the carriageway. Neil McCarthy, a friend of pilot Andy Hill, told the BBC News Channel that the loop manoeuvre was regarded as ""one of the most dangerous"" to attempt. He said that ""if you don't have the right entry speed, the right pull back on the stick, the G-force, the right gate height at the top of the loop manoeuvre, it can go wrong pretty quick"". The Air Accidents Investigation Branch is also continuing to investigate the scene alongside the police, who have urged people to think twice before posting ""extremely graphic"" images of the crash online.",अधुना वायुप्रदर्शनस्य समये पश्चिमससेक्स-नगरस्य मुख्यमार्गे विमानस्य दुर्घटनायाः अनन्तरं एकादश जनाः मृताः इति चिन्तितम् इति पुलिसैः उक्तम्। """मुस्लेममहोदयः आङ्ग्लसाहित्यस्य अद्यतनः स्नातकः आसीत्; शिरीनः अद्यापि अध्ययनं कुर्वन् आसीत्।"" परन्तु विवाहस्य चतुर्मासाभ्यन्तरे तेषां जीवनं तदा भग्नम् अभवत् यदा तथाकथिताः इस्लामिक स्टेट् (IS) योद्धाः तेषां नगरं आक्रम्य तस्य प्रायः सर्वे नागरिकाः तुर्कीदेशं प्रति पलायनं कर्तुं बाध्यतां प्राप्तवन्तः अधुना दम्पती तयोः २० मासस्य पुत्रः मिर्वान् च २३०० मीलतः अधिकं दूरं कोल्विन् बे, कान्वी काउण्टी इत्यत्र निवसतः । उत्तरे इराक्-देशे शरणार्थीशिबिरे वर्षद्वयाधिकं यावत् स्थित्वा अन्ततः सुरक्षितं दीर्घकालीनं गृहं प्राप्तुं तेषां निश्चिन्तता भवति । """"२०१४ तमे वर्षे यदा आईएस-सङ्घस्य आक्रमणं कृतम् तदा सर्वं नष्टम् अभवत्"" इति २९ वर्षीयः मुस्लेममहोदयः अवदत् । """"सर्वे प्रस्थिताः। वयं तुर्कीदेशं गतवन्तः ततः इराक्देशं गतवन्तः परन्तु केचन जनाः नगरं प्रत्यागतवन्तः। ततः IS इत्यनेन अन्यदा आक्रमणं कृत्वा वयं abut 500 जनान् हारितवन्तः। ते सर्वे हताः। """"सीरियादेशस्य प्रत्येकं कुटुम्बं कुटुम्बे एकं व्यक्तिं त्यक्तवान् अस्ति। अहं वर्षद्वयात् पूर्वं मम भ्राता नष्टवान्, सः जीवति वा मृतः वा इति वयं न जानीमः। केचन जनाः सर्वं कुटुम्बं त्यक्तवन्तः।"""" """"एतावत् कठिनम् आसीत्"" इति २८ वर्षीयः मुस्लेममहोदया अपि अवदत् । """"युद्धस्य सर्वेषां विनाशस्य च कारणेन अस्माभिः स्वनगरं त्यक्तव्यम् आसीत् । वयं स्वजीवनस्य कृते भीताः आसन् अतः अस्माभिः गन्तव्यम् आसीत्। दुर्गतिः आसीत्।"""" """"अत्र अहं बहु प्रसन्नः निश्चिन्तः च अनुभवामि, जनाः अतीव दयालुः भवति तथा च यदा अस्माकं किमपि आवश्यकं भवति तदा ते अस्मान् साहाय्यं कुर्वन्ति।"""" यावत् परिवारः उत्तरवेल्सदेशं न आगतः तावत् मिरवानः स्वस्य सर्वं यौवनं उत्तरे इराक्-देशस्य गविलान्-शरणार्थीशिबिरे एव व्यतीतवान् आसीत् । """"मया तं शिबिरे प्रसवः कृतः"""" इति मुस्लेममहोदया अवदत् । """"कठिनम् आसीत् यतोहि मौसमः अतीव उष्णः अस्ति तथा च यदा मया सः आसीत् तदा ग्रीष्मकालः आसीत्। अहं भीतः आसम् यत् अहं तं नष्टं करिष्यामि। """"शिबिरे केवलं लघु चिकित्साशल्यक्रिया भवति तथा च अधिकांशकालं औषधं नास्ति तथा च सेवा अतीव सरलं भवति।"""" """"यदा वयं प्रथमवारं सीरियादेशात् निर्गतवन्तः तदा मया बहवः बहवः दुष्टाः परिस्थितयः दृष्टाः"" इति मुस्लेममहोदयः अवदत्। """"वयं तंबूमध्ये निवसितुं न इच्छन्तः आसम् किन्तु कुत्र गमिष्यामः? अस्माकं कृते विकल्पः नासीत् । """"अन्यनगरे गृहं भाडेन गन्तुं न शक्तवन्तः अतः वयं शिबिरे एव स्थित्वा तंबूमध्ये निवसन्तः आसम्।"" यदा २०१५ तमस्य वर्षस्य जूनमासे कुर्दिषसैनिकैः कोबाने-नगरात् आईएस-सङ्घटनं निष्कासितम्, तदा आरभ्य केचन जनाः नगरं प्रत्यागतवन्तः - तेषु दम्पत्योः बन्धुजनाः अपि सन्ति । """"सीरियादेशे मम भगिन्यौ स्तः"""" इति मुस्लेममहोदया अवदत् । """"युद्धस्य समाप्तेः अनन्तरं ते पुनः गतवन्तः। अहं तेषां विषये एतावत् चिन्तयामि, ते अपि यूके-देशे आगत्य निवसन्तु इति इच्छामि किन्तु अतीव कठिनम् अस्ति।"""" मुस्लेममहोदयस्य कोबाने-नगरे शरणार्थीशिबिरे द्वौ भगिन्यौ, परिवारः च अस्ति । """"तेषां जीवनं इदानीं ठीकम् अस्ति किन्तु अस्थायी एव"""" इति सः अवदत्। """"कदाचित् पुनः युद्धम् आगमिष्यति, वयं न जानीमः यत् सीरियादेशे किं भविष्यति।"""" २०१७ तमस्य वर्षस्य फरवरी-मासस्य अन्ते यावत् यूके-सर्वकारस्य सीरिया-देशस्य दुर्बल-व्यक्ति-पुनर्वास-योजनायाः अन्तर्गतं वेल्स-देशे न्यूनातिन्यूनं ३९७ शरणार्थिनः पुनः निवेशिताः आसन् । मुस्लेममहोदयः श्रीमती च मिरवान् च प्रथमौ कोन्वी-नगरे स्थापितौ स्तः । """"अहं कुत्र गच्छामि इति न जानामि स्म"" इति मुस्लेममहोदयः अवदत्। """"इराक्-देशे एव मया उक्तं यत्, त्वं म्यान्चेस्टर-विमानस्थानकं गमिष्यसि, त्वं च कोन्वी-नगरे निवससि। """"यदा वयं आगताः तदा वयं दृष्टवन्तः यत् एतत् उत्तमं नगरम् अस्ति। मौसमः उत्तमः अस्ति पर्यटनार्थं च अतीव सुन्दरम् अस्ति। तत्र ल्याण्डुड्नो तथा रायल् तथा बङ्गोर इत्यादीनि सुन्दराणि स्थानानि सन्ति - एतानि सर्वाणि नगराणि अहं गतवान्।"""" जीवनं प्रथमं एकान्तं आसीत् किन्तु मासत्रयानन्तरं परिवारः नूतनान् मित्राणि प्राप्तुं आरब्धवान् अस्ति। """"यदा अहम् अत्र आगतः तदा अहं कञ्चित् न जानामि स्म"" इति मुस्लेममहोदयः अवदत्। """"मम एकः मित्रः आसीत् किन्तु परिषदः जनान् मिलितुं मम साहाय्यं कृतवती। """"अधुना अहं केचन अधिकान् जनान् जानामि - अधिकान् बहवः मिलितुं आशासे किन्तु अहं जानामि यत् मम केचन मित्राणि सन्ति। """"मम कृते इदं कठिनं नास्ति किन्तु अन्येषां जनानां कृते एतत् भवितुम् अर्हति यतोहि ते भाषां न जानन्ति तथा च यदि ते भाषां वक्तुं न शक्नुवन्ति तर्हि ते जनान् मिलितुं न शक्नुवन्ति।"""" सः बङ्गोर्-नगरस्य महाविद्यालयस्य पाठ्यक्रमे स्वस्य आङ्ग्लभाषां सिद्धं कुर्वन् अस्ति, शिक्षकत्वेन योग्यतां प्राप्तुम् इच्छति च । """"यदि अहं पञ्चवर्षेभ्यः परं पुनः सीरियादेशं गच्छामि तर्हि विश्वविद्यालये उच्चविद्यालये वा स्वजनानाम् साहाय्यं करिष्यामि"" इति सः अवदत् । इदानीं तु प्रायः वर्षत्रयपूर्वं युद्धेन विध्वस्तस्य वर्धमानस्य जीवनस्य पुनर्निर्माणार्थं परिवारः वेल्सदेशे एव तिष्ठति” इति ।","२०१४ तमस्य वर्षस्य वसन्तऋतौ नवविवाहितौ ओमेर्, शिरीन् मुस्लेम च स्वस्य गृहनगरे उत्तरसीरियादेशस्य कोबाने-नगरे एकत्र नूतनजीवनस्य आरम्भं कुर्वन्तौ आस्ताम् ।" "बुधवासरे राष्ट्रपतिः अब्दु रबू मंसूर हादी इत्यनेन सैन्यस्य नेतृत्वे संरचनायां च प्रमुखपरिवर्तनस्य आदेशः दत्तः ततः परं यमनस्य सशस्त्रसेनायाः नूतनरूपं प्राप्तम्। विस्तृतेन पुनर्स्थापनेन यमनस्य पूर्वराष्ट्रपतिस्य अली अब्दुल्ला सालेहस्य प्रति निष्ठावान् सैन्यस्य अन्तः स्वस्य शक्तिशालिनः पदात् दूरीकृतः इति दृश्यते, अन्ये अपि कतिपये सेनापतयः नूतनपदेषु नियुक्तयः प्राप्तवन्तः। पुनर्गठनस्य भागत्वेन अभिजातगणतन्त्ररक्षकः प्रथमः बख्रिष्टविभागः च देशस्य रक्षामन्त्रालये अवशोषितः भविष्यति। गणतन्त्रपक्षस्य रक्षकस्य नेतृत्वं सालेहस्य ज्येष्ठपुत्रः अहमद अली सालेहः कृतः, २०११ तमे वर्षे यमनविद्रोहस्य समये पलायनं कृतवान् जनरल् अली मोहसेन् अल-अहमरः प्रथमस्य बख्रिष्टविभागस्य कमानं कृतवान् यमनस्य युवाकार्यकर्ता फरेया अल-मुस्लिमी सीएनएन-सञ्चारमाध्यमेन अवदत् यत्, “जनरल अहमद अली, अली मोहसेन् च उत्तमदेशस्य वास्तविकराष्ट्रीयसैन्यस्य च स्वप्नं पश्यन्तः कोटिकोटि यमनदेशीयानां कृते शिरोवेदना अस्ति। ""इदं उत्तमं सोपानम्, परन्तु बहुकालपूर्वं कर्तव्यम् आसीत् ... एतत् रात्रौ एव न भविष्यति"" इति अल-मुस्लिमी अपि अवदत् । ""एतत् कार्यं कर्तुं कतिपयवर्षेभ्यः आवश्यकता भविष्यति।"" दक्षिणे यमनदेशे 'भयानकदुरुपयोगानाम्' विवरणं क्षमायाचनेन कृतम् अस्ति . ""सशस्त्रसेनानां एतेन पुनर्गठनेन सैन्यक्षेत्रे विवादास्पदविभाजनस्य समाप्त्यै च यमनदेशः समीचीनदिशि गमिष्यति"" इति यमनसर्वकारस्य एकः अधिकारी अवदत् यः मीडियासञ्चारमाध्यमेषु वक्तुं अधिकृतः नासीत्। यमनस्य सैन्यस्य अधुना पञ्च शाखाः भविष्यन्ति : भूसेना, वायुसेना, नौसेना तथा तटीयरक्षाबलाः, सीमारक्षकः, सामरिक आरक्षितसेना च इति वाशिङ्गटननगरे यमनस्य दूतावासस्य वार्तापत्रे उक्तम्। भूसेना-कमाण्डः सप्त-क्षेत्रीय-कमाण्डानां निरीक्षणं करिष्यति, सामरिक-आरक्षित-सेनाः च सद्यः एव स्थापिताः राष्ट्रपति-रक्षात्मक-ब्रिगेड्, नूतन-क्षेपणास्त्र-रक्षा-कमाण्ड्, नूतन-विशेष-कार्यक्रम-कमाण्ड् च समाविष्टाः भविष्यन्ति इति विज्ञप्तिः। राष्ट्रपतिपदस्य एकः शीर्षसहायकः सीएनएन-सञ्चारमाध्यमेन अवदत् यत् यदि यमेन्-देशः अग्रे गन्तुं इच्छति तर्हि पुनर्गठनस्य शीघ्रमेव आवश्यकता वर्तते। ""एकीकृतनेतृत्वेन एकीकृतसेनायाः दिशि वयं कार्यं कुर्मः, इदानीं च एतत् भवितुं आवश्यकम्"" इति राष्ट्रपतिसहायकः अस्य विषयस्य संवेदनशीलतायाः कारणात् अनामत्वं याचयन् अवदत्। हादीनिवासस्य पुरतः विरोधान्दोलनानि प्रचलन्ति स्म तदा एव परिवर्तनं जातम् । प्रदर्शनकारिणः अवदन् यत् यावत् सालेहस्य बन्धुजनाः निष्ठावान् च ये प्रमुखसैन्यसुरक्षापदं न निष्कासयन्ति तावत् ते आगामिराष्ट्रीयसंवादसम्मेलने भागं न गृह्णन्ति। यमनस्य अधिकारिणः आशां कुर्वन्ति स्म यत् देशस्य सर्वे राजनैतिकगुटाः सम्मेलने मिलन्ति इति। यमनदेशस्य राष्ट्रपतिः व्हाइट हाउसस्य भ्रमणं करोति . युवाकार्यकर्तारः बुधवासरे परिवर्तनचतुष्कस्य उत्सवं कृतवन्तः, नवीनतमाः फरमानाः सुधारकानाम् लोकतन्त्रं इच्छुकानां च स्पष्टविजयः इति उक्तवन्तः। सैन्यस्य पुनर्गठनस्य सार्वजनिकरूपेण आह्वानं कृतवन्तः प्रथमेषु प्रमुखः कार्यकर्ता खालिद् अल-अनेसी अवदत् यत्, ""वयं एतेषां निर्णायकसैन्यनिर्णयानां समर्थनं कुर्मः, अस्माकं माङ्गल्याः प्रमुखः भागः अन्ततः स्वीकृतः अस्ति। सालेहसहायकानां निष्कासनानन्तरं पूर्वशासनेन मारितानां न्यायं याचयिष्यामः इति सः अपि अवदत् । हादी फरवरीमासे खाड़ीसहकारपरिषद्समर्थितस्य सौदायाः भागरूपेण सत्तां स्वीकृतवान् यत् सालेहः एकवर्षस्य राजनैतिक-अशान्तिः देशस्य अस्थिरतां प्राप्तस्य अनन्तरं प्रतिरक्षायाः कृते स्वपदस्य व्यापारं कर्तुं बाध्यः अभवत् संक्रमणस्य साहाय्यार्थं यमनदेशे संयुक्तराष्ट्रसङ्घस्य दूतः अवशिष्टः अस्ति । सीएनएन-संस्थायाः मोहम्मद जमजूमः बेरूत-नगरात् एतस्याः कथायाः विषये, यमन-देशस्य सना-नगरात् हाकिम-अल्मास्मारी-इत्यस्याः कथायाः विषये, मार्क-मोर्गेन्स्टीन्-इत्यनेन अटलाण्टा-नगरे च एतस्याः कथायाः विषये लिखितम् ।","""यमनस्य राष्ट्रपतिः पूर्ववर्ती मित्रराष्ट्रान् दूरीकर्तुं सैन्यस्य पुनर्गठनं करोति ."" राष्ट्रस्य सैन्यस्य अधुना पञ्च शाखाः भविष्यन्ति; रक्षामन्त्रालयः २ समूहान् स्वीकरोति . कार्यकर्ता पुनर्गठनं """"उत्तमं सोपानम्"""" इति वदति परन्तु """"रात्रौ न भविष्यति"""" इति चेतयति।" "६९ वर्षाणि यावत् विवाहितं दम्पती अधुना एकत्र अनन्तकालं व्यतीतुं अवसरं प्राप्स्यति । कनेक्टिकट्-नगरस्य स्टैम्फोर्ड-नगरस्य जियुसेप्-लिविया-फोर्टुना-योः परिकथा-रोमान्स्-सम्बन्धः आसीत्, रोम-नगरे प्रेम्णा पतितः, द्वितीय-विश्वयुद्धस्य समाप्तेः किञ्चित्कालपूर्वं विवाहः च अभवत्, अनन्तरं चत्वारि बालकाः अभवन् ते ६० तमे दशके स्टैम्फोर्ड-नगरं गतवन्तः, दुःखदं च यत् ९१ वर्षीयः जियुसेप् शनिवासरे स्वर्गं गतः । अतः प्रेम्णा: Giuseppe and Livia Fortuna, ये रोमनगरे मिलितवन्तौ, विवाहितौ च 69 वर्षाणि यावत् . शाश्वतं प्रेम : शनिवासरे जियुसेप् इत्यस्य निधनानन्तरं लिविया एकघण्टायाः अपि न्यूनकालानन्तरं मृता . परन्तु ततः किञ्चित्कालानन्तरं किमपि आश्चर्यजनकं घटितम् यदा तस्य ६९ वर्षीयः वधूः लिविया एकघण्टायाः अपि न्यूनकालानन्तरं स्वर्गं गता । तौ स्मिथ हाउस् हेल्थ केर् सेण्टर् इत्यत्र एकत्र निवसतः आस्ताम् । तस्याः परिवारजनाः सैन्फ्रांसिस्को क्रॉनिकल् इति पत्रिकायाः समीपे 'भग्नहृदयात्' इति अवदन् । 'मम पिता इदानीं एव मृतः इति श्रुत्वा मम माता स्तब्धा अभवत्।' सा श्वसितुम् न शक्नोति स्म, प्राणवायुः अपि तस्याः फिट् भवति स्म' इति दम्पत्योः पुत्री गिउलियाना डिगेरोनिमो अवदत् । 'नर्सिंग होमे सर्वे स्वर्गदूताः इति अवदन्।' सर्वे वदन्ति स्म यत् ते कियत् परस्परं प्रेम कुर्वन्ति, मम पिता मम मातुः साहाय्यार्थं सर्वदा प्रयतते इति।' दम्पत्योः अन्यः पुत्री एन्जेला मुन्जेन्मैयर इत्यस्याः पितुः मृत्योः समये वस्तुतः स्वमातुः सह दूरभाषे आसीत्, तस्मात् घोरं वार्ताम् अदातुम् अभवत् । Li9felong love: परिवारस्य सदस्याः वदन्ति यत् लिविया 'भग्नहृदयेन' मृता 'मया तां कथितं यत् तस्याः दृढता आवश्यकी अस्ति तथा च मम पिता स्वर्गं गतः इति। सा तस्य नाम क्रन्दितुं आरब्धा, वार्तालापं कर्तुम् न इच्छति स्म, तस्मात् दूरभाषं लम्बितवती' इति मुन्जेन्मैयरः अवदत्। ततः शीघ्रमेव तस्याः भ्रातुः आह्वानं प्राप्तम् यत् तेषां माता अपि उत्तीर्णा अस्ति । 'ते प्रायः प्रतिदिनं परस्परं आक्रोशन्ति स्म, क्रन्दन्ति स्म च, परन्तु अहं मन्ये यत् तेभ्यः मेकअपं बहु रोचते इति कारणेन एव अभवत्' इति मुन्जेन्मैयरः अवदत् । 'मम मम्मा feisty आसीत्।' सा मम पितरं किमपि न त्यक्तुं ददाति स्म।'","""जिउसेप्पे-लिविया फोर्टुना-योः परिकथा-रोमान्स् आसीत्, रोम-नगरे प्रेम्णा पतित्वा द्वितीयविश्वयुद्धस्य समाप्तेः किञ्चित्कालपूर्वं विवाहः अभवत् । दम्पती मिलित्वा रोम च अन्ततः १९६० तमे दशके कनेक्टिकट्-नगरस्य स्टैम्फोर्ड-नगरं गतः । शनिवासरे परस्परं एकघण्टायाः अन्तः मृताः, प्रथमं जियुसेप् ततः 'भग्नहृदयस्य' लिविया"" इति।" "पेट्रा क्विटोवा दुबई ओपन शुक्रवासरे अन्तिमपक्षे स्वस्थानं बुकं कर्तुं अन्यत् स्फुरद्प्रदर्शनं निर्मितवती। विश्वस्य ८ क्रमाङ्कस्य खिलाडी कैरोलिन् वोज्निआक्की इत्यस्याः ६-३ ६-४ इति स्कोरेन पराजय्य इटलीदेशस्य सारा एरानी इत्यस्याः विरुद्धं उपाधिं प्राप्तुं संघर्षं स्थापितवान् । चेक्-तारका क्रमशः त्रीणि शीर्ष-१२ प्रतिद्वन्द्वीन् पराजितवती अस्ति, अधुना षष्ठमासेषु प्रथमे अन्तिम-क्रीडायां स्पर्धां करिष्यति । दुबई ओपन इत्यस्मात् बहिः अजरेन्का . ""अद्य अहं कथं क्रीडितः इति अहं यथार्थतया प्रसन्नः अस्मि - महान् मेलः आसीत्"" इति क्विटोवा डब्ल्यूटीए आधिकारिकजालस्थले अवदत् । ""वयं भिन्नाः क्रीडकाः स्मः। सा कन्दुकान् पुनः स्थापयितुं प्रयतते, अहं च सः व्यक्तिः यः आक्रामकरूपेण क्रीडन् विजेतानां कृते गच्छति। ""अतः मेलने किं भवति इति वस्तुतः निर्भरं भवति यत् अहं बहु गम्यते वा न वा, अद्य च अहं सम्यक् क्रीडितः। ""अत्र वातावरणं यथार्थतया सुन्दरम् अस्ति। अद्य अहं प्रत्येकं क्षणं आनन्दितवान्, अन्तिमपक्षे अस्मि इति च प्रसन्नः अस्मि।"" विलियम्सः अजरेन्का इत्यस्य अनुसरणं कृत्वा दुबई - नगरं त्यक्त्वा गच्छति | वर्षद्वयात् पूर्वं स्पर्धायां विजयं प्राप्तवान् वोज्निआक्की गुणवत्तायाः झलकं दर्शितवान्, परन्तु क्विटोवा-आक्रमणस्य बलवत्त्वस्य निवारणं कर्तुं असफलः अभवत् । ""सा केवलं प्रत्येकं शॉट् कृते गत्वा गभीरं प्रहारं कृतवती, अहं च सद्यः दबावेन आगतः"" इति वोज्नियाक्की अपि अवदत् । ""मया चिन्तितम् यत् अहं सम्यक् सेवां कृतवान् तथापि। द्वितीयसेट् मध्ये अहं मन्ये मम संभावनाः आसन्, मया च सम्भवतः तानि ग्रहीतव्यानि आसन् किन्तु अहं न गृहीतवान्। ""भवन्तः कदापि न जानन्ति यत् तृतीये सेट् मध्ये किं भवितुम् अर्हति स्म किन्तु अद्यापि एकः आसीत् दीर्घः मार्गः गन्तव्यम् । दिनान्ते सा बहिः अतीव उत्तमं मेलनं कृतवती । ""पेट्रा एकः क्रीडकः अस्ति यत् यदा सा अग्निना ज्वलति तदा सा अग्निना ज्वलति तथा च सा बहुषु मेलनेषु विजयं प्राप्नोति।"" विन्ची एर्रानी च दुबईनगरे मिलितुं . इदानीं विश्वस्य ७ क्रमाङ्कस्य एर्रानी इत्यनेन एकघण्टायाः २३ मिनिट् यावत् युद्धस्य अनन्तरं स्वस्य युगलक्रीडासहभागिनः रोबर्ट् विन्ची इत्यस्य ६-३ ६-३ इति स्कोरेन पराजयः कृतः । ""एकस्य व्यक्तिस्य विरुद्धं क्रीडितुं कठिनं भवति यः जानाति यत् भवन्तः प्रत्येकं शॉट् किं कर्तुं गच्छन्ति"" इति सा WTA जालपुटे अवदत् । एर्रानी क्विटोवाविरुद्धं पूर्वत्रिषु समागमेषु प्रत्येकं सेट् न त्यक्त्वा विजयं प्राप्य प्रियतमारूपेण अन्तिमपक्षे गमिष्यति। परन्तु क्विटोवा मन्यते यत् तस्याः आश्चर्यं शनिवासरे वसन्तस्य सर्वा सम्भावना अस्ति। ""वयं कतिपयानि वाराः क्रीडितवन्तः, परन्तु सा Top 10 क्रीडकः अस्ति"" इति सा अपि अवदत् । ""तस्याः बृहत् स्पिनयुक्तः उत्तमः फोरहैण्ड् अस्ति तथा च बैकहैण्ड् इत्यत्र अत्यन्तं द्रुतगतिः अस्ति। ""सा अपि अतीव सुन्दरं गच्छति। पूर्वं महतीं परिणामं प्राप्तवती अद्य च सा सुष्ठु क्रीडति, श्वः अपि पेट्रोवां पराजितवती । सा अतीव कठोरः प्रतिद्वन्द्वी अस्ति। ""अहं मन्ये श्वः यथार्थतया कठिनः मेलः भविष्यति।"" अमेरिकी-इण्डोर-टेनिस्-चैम्पियनशिप्-क्रीडायां जर्मनी-देशस्य सबीन-लिसिक्की-इत्यस्याः शनिवासरे अन्तिम-क्रीडायां न्यूजीलैण्ड्-देशस्य मरीना-एराकोविच्-क्लबस्य सामना भविष्यति । चतुर्थं डब्ल्यूटीए-भ्रमण-उपाधिं प्राप्तुं लक्ष्यं कृत्वा लिसिक्की-इत्यनेन सेमीफाइनल्-क्रीडायां मैग्डालेना-राइबरिकोवा-इत्येतत् ७-५ ७-५ इति स्कोरेन पराजितम्, एराकोविच्-इत्यनेन स्विट्ज़र्ल्याण्ड्-देशस्य स्टेफनी-वोएगेल्-इत्येतत् ६-२ ६-४ इति स्कोरेन पराजितम् अन्यत्र गृहे प्रियः जो-विल्फ्रेड् त्सोङ्गा आस्ट्रेलियादेशस्य बर्नार्ड् टॉमिक् इत्यस्य उपरि ४-६ ६-३ ७-६ इति स्कोरेन विजयं प्राप्य मार्सेल् ओपनस्य सेमीफाइनल्-क्रीडायां स्वस्थानं प्राप्तवान् ""अहं तस्मात् उत्तमं क्रीडन् इति अनुभूतवान्, परन्तु मम क्रीडायां केचन छिद्राः आसन्"" इति त्सोङ्गा पत्रकारैः उक्तवान् । ""अहं मार्गेण गन्तुं प्रसन्नः अस्मि यतोहि अतीव अतीव तनावपूर्णम् आसीत्।"" अन्तिमचतुर्षु स्वदेशवासिनां गिल्स सिमोन इत्यनेन सह मिलित्वा त्सोङ्गा विजयस्य दावान् कर्तुं पूर्वं पञ्च मैच-अङ्कान् प्रति युद्धं कृतवान् । सिमोनः अर्जेन्टिनादेशस्य जुआन् मार्टिन् डेल् पोट्रो इत्यस्य विरुद्धं गतसप्ताहे रॉटरडैम् ओपनक्रीडायां ६-४ ६-३ इति स्कोरेन विजयं प्राप्तवान् यतः द्वितीयबीजस्य ऊरुस्य चोटस्य चिकित्सायाः आवश्यकता आसीत्। अन्यस्मिन् सेमीफाइनल्-क्रीडायां रूसी-क्वालिफायर-क्रीडकः दिमित्री तुर्सोनोवः शीर्षस्थाने स्थापितः टॉमस् बेर्डिच्-क्लबस्य सामना करिष्यति । तुर्सुनोवः लक्जम्बर्ग्-नगरस्य गिल्स मुलरं ७-६ १-६ ७-५ इति स्कोरेन पराजितवान्, चेक्-तारकः बर्डिच् पोलैण्ड्-देशस्य जेर्जी जानोविच्-इत्येतत् ६-३ ६-७ ६-३ इति स्कोरेन पराजितवान् ।","""पेट्रा क्विटोवा दुबई ओपनस्य अन्तिमपक्षे स्वस्थानं बुकं कृतवती ."" विश्वस्य ८ क्रमाङ्कस्य कैरोलिन् वोज्नियाक्की इत्यस्याः ६-३ ६-४ इति स्कोरेन पराजयः अभवत् । चेकदेशस्य तारा इटलीदेशस्य पञ्चमसीडस्य सारा एरानी इत्यस्याः उपाधिं प्राप्तुं सम्मुखीभवति | फ्रेंच ओपनस्य अन्तिमपक्षे एर्रानी युगलक्रीडासहभागिनं रोबर्टा विन्ची इत्यस्याः ६-३ ६-३ इति स्कोरेन पराजितवान् .""" """थॉमस् कुक् एयरलाइन्स् आगामिनि ग्रीष्मकाले ग्लास्गो-नगरस्य अमेरिकननगरस्य च मध्ये साप्ताहिकं विमानं चालयिष्यति।"" अन्तिमेषु ग्रीष्मकालेषु अमेरिकादेशं प्रति एकवारं विमानयानानां श्रृङ्खलायाः अनन्तरं विमानसेवायाः आरम्भं करोति इति उक्तवती। आगामिवर्षस्य मे-मासस्य ४ दिनाङ्कतः अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं विमानसेवायाः एयरबस् ए३३०-बेडानां उपयोगेन कार्यं करिष्यति । थॉमस कुक् एयरलाइन्स् इत्यस्य मुख्यकार्यकारी क्रिस्टोफ् डेबस् इत्यनेन उक्तं यत्, """"इयं विलक्षणं वार्ता अस्ति यत् वयं व्यक्तिगतं संचालनं कृत्वा प्राप्तस्य महतः समर्थनस्य प्रतिक्रियायाः च परिणामेण आगामिनि ग्रीष्मकाले लासवेगास् -नगरं प्रति नियमितविमानयानं आरभुं समर्थाः स्मः अमेरिकादेशं प्रति विमानयानानि । """"अवकाशयात्रिकाणां कृते अपि महती वार्ता अस्ति यत् इदानीं ग्लास्गोतः अस्य अधिकाधिकं लोकप्रियं गन्तव्यं प्रति दीर्घदूरविमानयानानि अन्विष्यन्ते सति तेषां कृते अपि अधिकः विकल्पः अस्ति।"""" ग्लास्गो-विमानस्थानकं नूतनमार्गस्य वार्ताम् स्वागतं कृतवान् । वाणिज्यिकनिदेशकः फ्रांकोइस् बौरिएन् अवदत् यत् - """"लासवेगास्-नगरे प्रतिवर्षं कोटि-कोटि-आगन्तुकाः आकर्षयन्ति तथा च एतत् प्रथमवारं भविष्यति यदा स्कॉटलैण्ड्-देशस्य नियमितसेवा भविष्यति यत् प्रायः विश्वस्य मनोरञ्जनराजधानी इति उच्यते """"न केवलं २०१५ तमस्य वर्षस्य ग्रीष्मकालस्य अवधिपर्यन्तं लासवेगास्-नगरे साप्ताहिकसेवाप्रवर्तनस्य निर्णयः ग्लास्गो-विमानस्थानकस्य अस्माकं ग्राहकानाञ्च कृते उत्तमः वार्ता अस्ति, अपितु अस्माकं पूर्वमेव विस्तृतं दीर्घदूर-प्रस्तावम् अधिकं सुदृढं करोति। विमानसेवा २०१५ तमस्य वर्षस्य ग्रीष्मर्तौ सप्ताहे त्रिवारं विमानयानानि उपलभ्यन्ते इति कारणेन ट्यूनीशियादेशं प्रति अतिरिक्तविमानयानस्य अपि घोषणां कृतवती अस्ति” इति ।",स्कॉटलैण्ड्-लासवेगास्-देशयोः मध्ये प्रथमा नियमितसेवाप्रवर्तनस्य योजनां एकया विमानसेवा घोषिता अस्ति । "ऋतुस्य नाटकीय-अन्तिमदिने केन्-विरुद्धं १-० इति स्कोरेन विजयं प्राप्य बोर्डो-क्लबः फ्रांस्-लीग-उपाधिं प्राप्तवान् । बोर्डो-नगरस्य प्रशंसकाः १० वर्षेभ्यः प्रथमं फ्रेंच-लीग-उपाधिं आनन्दयन्ति । लॉरेण्ट् ब्लैङ्क् इत्यस्य पुरुषाः लायनस्य सप्तवर्षीयं घरेलुचैम्पियनशिपं समाप्तं कृत्वा १० वर्षेषु प्रथमं बोर्डो-नगरस्य उपाधिं जित्वा आसीत् । द्वितीयसार्धस्य आरम्भे योआन् गौफ्रान् इत्यस्य गोलेन तेषां ११तमं विजयं, एप्रिलमासे फ्रेंचलीगकपं जित्वा ऋतुस्य द्वितीयं ट्राफी च सुरक्षितम् पराजयेन केन् द्वितीयविमानस्थाने पतितः, बोर्डो द्वितीयस्थाने स्थितस्य मार्सेल् इत्यस्मात् त्रयः अंकाः दूरं कृतवान् यः गृहे रेन्स्-क्लबस्य विरुद्धं ४-० इति स्कोरेन विजयं प्राप्य अन्तिमपर्यन्तं दबावं स्थापयति स्म सेनेगलदेशस्य अन्तर्राष्ट्रीय-स्ट्राइकरः ममादौ नियाङ्ग् द्विवारं गोलानि कृतवान्, आइवरीकोस्ट्-तारकः बकारी कोने अपि लक्ष्यं कृतवान्, परन्तु तत् पर्याप्तं नासीत् । लायन् टूलूस्-नगरे ०-० इति बराबरी-क्रीडायां स्वस्य सत्रस्य समापनम् अकरोत्, तृतीयस्थानं च चॅम्पियन्स्-लीग्-क्रीडायाः योग्यता-परिक्रमे स्थानं सुरक्षितं करोति एकदा पराक्रमी नान्ट्स् अपि औक्सेर् इत्यस्य उपरि २-१ इति स्कोरेन विजयं प्राप्य अपि अधः गतः, परन्तु सेण्ट्. स्पेन्-देशस्य प्रीमियर-लिगा-क्रीडायां एट्लेटिको-मैड्रिड्-क्लबः आल्मेरिया-नगरं ३-० इति स्कोरेन पराजितवान्, आगामि-सीजन-क्रीडायां चॅम्पियन्स्-लीग्-क्रीडायां स्थानं प्राप्तवान् । डिएगो फोर्लान् एट्लेटिको कृते स्कोरिंग् गोलीकरणं कृत्वा एट्लेटिको कृते उद्घाटनक्रीडायाः सह लीगे सर्वोच्चस्कोररं समाप्तुं गौरवं मुद्रितवान्, तस्य ऋतुस्य ३२तमः। प्रीमियरलीग् चेल्सी-क्लबस्य लक्ष्यं भवति इति कथ्यते सर्जिओ अगुएरो १९ तमे मिनिट् मध्ये तेभ्यः अग्रतां दत्तवान्, राउल् गार्शिया द्वितीयं गोलं कृतवान् । एट्लेटिको तृतीयस्थाने स्थितेन सेविल्ला-नगरेण सह अंक-स्तरं समं करोति, ये स्वस्य सत्रं समाप्तं कुर्वन्ति, परन्तु पञ्चमस्थाने स्थितस्य विलारेल्-क्लबस्य कृते द्वौ अंकौ दूरं तिष्ठन्ति, अन्तिम-क्रीडायां रियल-मालोर्का-विरुद्धं ३-२ इति स्कोरेन विजयं प्राप्तवन्तः स्पेनदेशस्य उपाधिं प्राप्तवान् यूरोपीयविजेता बार्सिलोना-क्लबः डिपोर्टिवो-ला-कोरुना-क्रीडाङ्गणे १-१ इति बराबरी-क्रीडां कृत्वा स्वस्य सत्रस्य समाप्तिम् अकरोत् । प्रथमे अर्धे रोडोल्फो बोडिपो इत्यनेन डेपो इत्यस्य अग्रे कृतः, ततः एकनिमेषः अवशिष्टे सति सैमुअल् एटो इत्यनेन समीकरणं कृतम् । एतेन बार्सिलोना-नगरं ३८-बिन्दुभ्यः ८७ अंकानाम् अभिलेख-सङ्ख्यां कृत्वा, कट्टर-प्रतिद्वन्द्वीनां, निष्कासितानां च विजेतानां रियल-मैड्रिड्-क्लबस्य अपेक्षया बहु दूरम् अस्ति । बेसिक्टास् इत्यनेन डेनिज्लिस्पोर् इत्यस्य विरुद्धं २-१ इति स्कोरेन विजयः प्राप्तः यतः समीपस्थः प्रतिद्वन्द्वी सिवास्स्पोर् गतवर्षस्य विजेता गलातासराय इत्यनेन सह २-१ इति स्कोरेन पराजितः अभवत्। बेसिक्टास्-क्लबस्य कृते एतत् ११तमं चॅम्पियनशिपम् आसीत्, परन्तु २००३ तमे वर्षात् प्रथमम् ।तेषां कृते तुर्की-कप-क्रीडा अपि विजयः प्राप्तः ।","""बॉर्डोः अवरोहितं केन् १-० इति स्कोरेन पराजयित्वा फ्रेंचलीगस्य उपाधिं प्राप्तवान् ."" रेन्स् -नगरे गृहे ४-० इति स्कोरेन विजयं प्राप्य अपि मार्सेल् उपविजेता अभवत् । एट्लेटिको मैड्रिड् इत्यनेन प्राइमेरा लिगा इत्यस्मात् चॅम्पियन्स् लीग् स्थानं प्राप्तम् . बेसिक्टास् इत्यनेन डेनिज्लिस्पोर् इत्यस्य विरुद्धं २-१ इति स्कोरेन विजयः तुर्की लीग् उपाधिः प्राप्तः |" """सफोक्-नगरस्य पूर्वनृत्य-अकादमी-शिक्षकस्य ५२ वर्षीयस्य स्कॉट् रोजर्स्-इत्यस्य लुईसियाना-राज्यस्य इबरविल्-नगरे स्वगृहे गोलिकापातस्य अनन्तरं एते आरोपाः प्रकाशिताः । अमेरिकीरेडियोस्थानकं द्वे ब्रिटिशपुरुषे रोजर्स् महोदयेन दुर्व्यवहारः कृतः इति उक्तवन्तौ। रोजर्स् महोदयस्य मृत्योः अन्वेषणस्य भागरूपेण तस्य गृहात् सङ्गणकाः, मोबाईलफोनाः च जप्ताः सन्ति। इबरविल्-शेरिफ्-कार्यालयेन उक्तं यत् WAFB-TV-प्रस्तोता पूर्वप्रेमिणा Mathew Hodgkinson इत्यनेन गोलिकापातः कृतः इति चिन्तितम् - तस्य जामाता अपि - यस्य विषये तेषां मतं यत् ततः स्वस्य शिरसि गोली मारितवती इति। रोजर्स् महोदयस्य पुत्री किम्मी इत्यनेन सह विवाहितः ३६ वर्षीयः हॉजकिन्सन् महोदयः प्रेरितकोमायां चिकित्सालये एव अस्ति किन्तु जीवनस्य लक्षणं दर्शयितुं आरब्धवान्। मंगलवासरे सः चलन् दृष्टः, प्रतिनिधयः च विश्वसिन्ति यत् तस्य मस्तिष्कस्य क्रियाकलापः अस्ति इति WBRZ News 2 इति वृत्तान्तः। रोजर्स् महोदयस्य मृत्योः अनन्तरं द्वे पुरुषे बैटनरूज-नगरस्य डब्ल्यूआरकेएफ-इत्यत्र जिम् एङ्गस्टर्-रेडियो-प्रदर्शने साक्षात्कारं दत्तवन्तौ यत् बाल्ये नृत्यशिक्षकेन तेषां विरुद्धं बहुवारं यौनशोषणं कृतम् इति आरोपः कृतः एकः अवदत् यत् सः १२ वर्षपर्यन्तं रोजर्स् महोदयस्य विरुद्धं कृतानां आरोपानाम् विषये अवगतः अस्ति तथा च सः १३ वर्षीयः सन् तस्य सह """"अन्तर्निहितः"""" भवितुम् आरब्धवान् इति अवदत् । """"सत्यं तु एतत् यत्... यदा अहं तम् पुरुषं मिलितवान् तदा अहं १२ वर्षीयः आसम्... सः मम कृते प्रेम इत्यादीनां अवधारणानां परिचयं कुर्वन् आसीत्, यौनसम्बन्धेन सः मम शारीरिकसान्निध्यस्य अवगमनं सूचयति स्म"""" इति सः पुरुषः अवदत्। """"सः मां मार्गदर्शनं करोति स्म यत् मम मातापितृभ्यः कथं वक्तव्यं यत् जनान् किं वक्तव्यम् इति। सः पुरुषः अवदत् यत् टीवी-प्रदर्शकेन अमेरिकी-अधिकारिभ्यः प्रदत्तानां सूचनानां विषये भव्य-न्यायाधिकरणस्य समक्षं साक्ष्यं दातुं प्रतीक्षमाणः सः रोजर्स्-महोदयस्य मृत्युविषये श्रुतवान्। अमेरिकादेशे पालकत्वस्य आवेदनं कुर्वन् रोजर्स् महोदयः यूके-देशे गृहीतः इति तथ्यं घोषयितुं असफलः इति मन्यते । द्वितीयः ब्रिटिश-पुरुषः रेडियो-प्रदर्शने अवदत् यत् रोजर्स्-महोदयः """"एकः मास्टर-मैनिपुलेटरः, मस्तिष्क-प्रक्षालन-विशेषज्ञः"""" इति । सः अवदत्- """"सः दुष्टतमः शिकारी बालशोषणकर्ता अस्ति यस्य भवन्तः कल्पयितुं शक्नुवन्ति तथा च यदा भवन्तः बालाः सन्ति तथा च भवन्तः तत्प्रकारस्य बुद्धिमान् मनसा सह तत्प्रकारस्य राक्षसस्य सम्मुखीभवन्ति तदा भवन्तः संभावनां न तिष्ठन्ति। इबरविल् पुलिसस्य शेरिफ् ब्रेट् स्टैस्सी बीबीसी इत्यस्मै अवदत् यत् """"मम चिन्ता केवलम् अस्मिन् समये हत्या-आत्महत्यायाः विषये एव अस्ति। """"यदि एतेषु केचन सङ्गणकाः वा दूरभाषाः वा कस्यापि बाल-अश्लील-चित्रस्य वा किमपि कृते उद्घाटिताः भवन्ति तर्हि वयं तस्याः दिशि गमिष्यामः - परन्तु अस्माकं समीपे तस्य प्रमाणं नास्ति यथा अस्मिन् समये। """"अहं केवलं वक्तुं शक्नोमि यत् सः यूके-देशे त्यक्तं जीवनं यौन-दुर्व्यवहारस्य वार्तालापस्य मध्ये आसीत् - परन्तु अत्र न। """"निरन्तर-अभिरक्षण-सुनवायात् पूर्वमेव वयं प्रथमवारं श्रुतवन्तः यत् सः यूके-देशं किमर्थं त्यक्तवान्।"""" १९९० तमे वर्षे आरम्भे यूके-देशे एषः दुरुपयोगः अभवत् इति कथ्यते । तदा २८ वर्षीयः रोजर्स् महोदयः १९९१ तमे वर्षे जूनमासे बरी सेण्ट् एडमण्ड्स् एकेडमी आफ् डान्स इत्यत्र १३ वर्षीयस्य बालकस्य विरुद्धं यौनशोषणस्य आरोपस्य अनन्तरं सफोक् पुलिसेन गृहीतः इति सफोक् पुलिसेन उक्तम्। १९९२ तमे वर्षे मेमासे सः अनेकेषु यौनअपराधेषु आरोपितः अभवत्, १९९३ तमे वर्षे जूनमासे च इण्टर लण्डन्-नगरस्य मुकुटन्यायालये न्यायाधीशः अभवत्, यत्र निर्णायकमण्डलेन निर्णयः न प्राप्तः न्यायाधीशः निर्णायकमण्डलं मुक्तवान्, पुनः न्यायाधीशः अपि न अभवत्, अर्थात् रोजर्स् महोदयः निर्दोषः अभवत् । सः १९९० तमे दशके मध्यभागे बरी सेण्ट् एडमण्ड्स्-नगरे स्थापितायाः कला-अकादमीयाः """"पन्थ"""" इत्यस्य उपमा कृता ततः परं यूके-देशं त्यक्तवान् । १९९५ तमे वर्षे बीबीसी लुक् ईस्ट् इत्यनेन ज्ञापितं यत् सफोक् काउण्टी काउन्सिल इत्यनेन """"असामान्यपदं गृहीतम्"""" यत् मातापितृभ्यः बरी सेण्ट् एडमण्ड्स् इत्यस्मिन् नृत्यं प्रदर्शनकला च अकादमीविषये चेतावनी जारीकृतवती रोजर्स् महोदयेन स्थापिते विद्यालये """"धार्मिकः अथवा कथितः धार्मिकः पंथः"""" इत्यस्य सदृशस्य """"अस्वस्थवातावरणस्य"""" दावाः आसन् इति ईस्ट् एङ्ग्लियन डेली टाइम्स् इति पत्रिकायाः समाचारः अस्ति सफोक् काउण्टी काउन्सिलस्य प्रवक्त्र्या उक्तं यत् परिषदः """"घातकघटनायाः पूर्वं अवगतः अभवत् यत् बैटनरूजस्य सेवाः रिचर्ड स्कॉट् रोजर्स् इत्यस्य अन्वेषणं कुर्वन्ति"""" इति """"सफोक् काउण्टी काउन्सिल, सफोक् पुलिस च तासां सेवानां समर्थनं सहायतां च कुर्वन्ति"""" इति सा अवदत् । """"वयं अस्य विषयस्य समीक्षाधीनं करिष्यामः तथा च यदि कोऽपि अस्य प्रकरणस्य विषये सम्पर्कं कर्तुम् इच्छति तर्हि भवान् सफोक् पुलिसं सम्पर्कं कृत्वा कर्तुं शक्नोति।""""""","अमेरिकी-टीवी-प्रदर्शकः यस्य पूर्वप्रेमिणा हत्या कृता इति मन्यते सः बालकानां यौनशोषणं कुर्वन् ""राक्षसः"" इति दावितं" """रॉय हॉजसनस्य पक्षः प्रथमे घटे अस्ति, वेल्स-देशः उत्तर-आयरलैण्ड्-देशः च चतुर्थे घटे अस्ति।"" यदि आयर्लैण्ड् गणराज्यं स्वस्य प्ले-अफ्-क्रीडायां विजयं प्राप्नोति तर्हि अन्यपरिणामानां आधारेण ते पोट्-त्रये वा पोट्-चतुष्टये वा भविष्यन्ति । एकः सम्भाव्यः समूहः इङ्ग्लैण्ड्, यूरो २०१२ अन्तिमपक्षे इटली, चेक् गणराज्यं तथा वेल्स् अथवा उत्तरायर्लैण्ड् अस्ति । सीडिंग् यूईएफए-संस्थायाः राष्ट्रियदलगुणांकक्रमाङ्कनस्य आधारेण भवति, यस्मिन् टूर्नामेण्ट्-मध्ये पूर्व-अभिलेखाः समाविष्टाः सन्ति । अन्तिमपक्षस्य अन्ये शीर्षबीजाः सन्ति धारकाः स्पेन्, आतिथ्यं फ्रान्स्, विश्वविजेता जर्मनी, पुर्तगाल, बेल्जियम च, ये फीफा-क्लबस्य क्रमाङ्कने प्रथमक्रमाङ्कस्य दलं भवितुम् अर्हन्ति रविवासरे भवितुं शक्नुवन्तः प्ले-अफ्-क्रीडायां बोस्निया-हर्जेगोविना-देशः, युक्रेन-देशः, स्वीडेन्-हङ्गरी-देशः च बीजानि सन्ति । आयर्लैण्ड् गणराज्यं, डेन्मार्क्, नॉर्वे, स्लोवेनिया च तेषां सम्भाव्यविद्वन्द्विनः सन्ति, यत् द्विपदनिर्णयकाः सन्ति, यत् नवम्बर् १२ तः १७ पर्यन्तं क्रीड्यते। अन्तिमपक्षस्य सममूल्यता १२ दिसम्बर् दिनाङ्के भवति” इति ।","इङ्ग्लैण्ड्, वेल्स, उत्तर आयर्लैण्ड् च सर्वे एकस्मिन् एव यूरो २०१६ समूहे सममूल्यता न भवितुं शक्नुवन्ति यतः यूईफा इत्यनेन आगामिनि ग्रीष्मकालस्य फ्रान्सदेशे भवितुं शक्नुवन्तः प्रतियोगितायाः प्रारम्भिकसीडिंग्स् विमोचिताः।" "आङ्ग्लक्रिकेट्-क्रीडकः केविन् पीटरसेन् इङ्ग्लैण्ड्-वेल्स-क्रिकेट्-मण्डलेन (ECB) इत्यनेन सह सम्झौतां कृतवान् यत् तस्य राष्ट्रियदले पुनरागमनस्य मार्गं प्रशस्तं करोति। तर्कतः इङ्ग्लैण्ड्-देशस्य स्वाभाविकतमः प्रतिभाशाली क्रिकेट्-क्रीडकः पीटरसेन् अगस्तमासे चयनकर्तृभिः त्यक्तः यतः सः दक्षिण-आफ्रिका-देशस्य खिलाडिभ्यः ""उत्तेजक"" पाठसन्देशान् प्रेषितवान् इति उदभूतं यत् सः द्वयोः दलयोः मध्ये अद्यतन-टेस्ट्-श्रृङ्खलायां प्रेषितवान् तथापि दक्षिण-आफ्रिकादेशे जन्म प्राप्य पीटरसेन् ""पुनर्समायोजनकार्यक्रमं"" अवश्यं गन्तव्यम्, ततः पूर्वं इङ्ग्लैण्ड्-दलस्य निदेशकः एण्डी फ्लावरः तं चिन्वितुं शक्नोति । ईसीबी-विज्ञप्तौ उक्तं यत्, ""ईसीबी, केविन् पीटरसेन् च पुष्टिं कुर्वन्ति यत् २०१२ तमस्य वर्षस्य अवशिष्टे काले तस्य पुनः इङ्ग्लैण्ड्-दले पुनः समावेशस्य प्रक्रियायाः विषये सहमतिः कृता अस्ति ""कार्यक्रमस्य समाप्तेः अनन्तरं इङ्ग्लैण्ड्-चयनकाः भविष्ये मेलनानां कृते केविन् इत्यस्य विषये विचारं करिष्यन्ति।"" दक्षिण आफ्रिकादेशे जन्म प्राप्य पीटरसेन् इत्यस्य विना रक्षकविजेता इङ्ग्लैण्ड् श्रीलङ्कानगरे विश्वटी-२० प्रतियोगितायाः सुपर एट्-पदे बहिः पतितः । वर्षद्वयात् पूर्वं यदा पौल कोलिंग्वुड् इत्यस्य कप्तानत्वेन इङ्ग्लैण्ड्-देशः कैरिबियन-देशे टी-२०-विश्वविजेता इति अभिषिक्तः अभवत् तदा एषः आल्राउण्डर्-क्रीडायाः पुरुषः आसीत् । मेमासे पीटरसेन् टी-२०-क्रीडायाः एकदिवसीयक्रिकेट्-क्रीडायाः च निवृत्तेः घोषणां कृतवान् आसीत्, यद्यपि सः ईएसपीएन्-स्टार-स्पोर्ट्स्-इत्यस्य प्रसारकरूपेण कार्यं कुर्वन् श्रीलङ्कादेशे आसीत् । एण्ड्रयू स्ट्रॉस्, यः यदा पीटरसेन् दलात् बहिः स्थगितः आसीत् तदा इङ्ग्लैण्ड्-क्लबस्य कप्तानः आसीत्, सः ततः परं अन्तर्राष्ट्रीयक्रिकेट्-क्रीडायाः निवृत्तः अभवत्, एलिस्टेर् कुक् इत्ययं पक्षस्य नूतनः टेस्ट्-कप्तानः अस्ति ""केविन् पीटरसेन् एण्ड्रयू स्ट्रॉस् इत्यस्मै क्षमायाचनां कृतवान्, येभ्यः सर्वेभ्यः इङ्ग्लैण्ड्-देशस्य समर्थनं कुर्वन्ति, तेभ्यः इङ्ग्लैण्ड्-दले अद्यतन-विवादानाम् प्रभावस्य विषये स्वस्य खेदं प्रकटयितुम् इच्छति"" इति ईसीबी-वक्तव्ये अग्रे उक्तम् ""सः इदानीं ग्रीष्मकालस्य घटनाः पृष्ठतः स्थापयित्वा इङ्ग्लैण्ड्-दले स्वस्थानं पुनः प्राप्तुं ध्यानं दातुम् इच्छति।"" ईसीबी अग्रे अवदत् यत् पीटरसेन् इत्यस्य ब्ल्याक्बेरी मोबाईलफोनतः प्रेषितसन्देशसम्बद्धः विषयः समाधानं प्राप्तवान् इति। ""बीबीएम-सन्देशानां विषये केविन्-सन्देशान् न धारितवान् इति तथ्यस्य कारणात् केविन्-इत्यनेन ईसीबी-इत्यस्मै प्रदत्तस्य बाध्यकारी-आश्वासनस्य माध्यमेन एषः विषयः सफलतया समाप्तः अस्ति । ""केविन् इत्यनेन स्वीकृतं यत् आदान-प्रदानं सन्देशाः उत्तेजकाः आसन् एतस्य बाध्यकारी-आश्वासनस्य प्राप्तेः अनन्तरं ईसीबी सन्तुष्टः अस्ति यत् तस्य सर्वोत्तमस्मृतौ केविन् इङ्ग्लैण्ड्-कप्तानस्य, इङ्ग्लैण्ड्-दल-निदेशकस्य, ईसीबी-इत्यस्य वा ईसीबी-कर्मचारिणां विषये अपमानजनकं किमपि सन्देशं न प्रसारितवान् ""ततश्च दक्षिण आफ्रिकादेशस्य भ्रमणदलस्य सदस्येभ्यः किमपि सामरिकसूचना न प्रदत्ता आसीत् ।"" ईसीबी-अध्यक्षः गाइल्स् क्लार्कः पीटरसेन् कदा पुनः आगन्तुं शक्नोति इति समयमापं स्थापयितुं न अस्वीकृतवान् । अद्य केविन् केन्द्रीयसन्धिं कृतवान् इति क्लार्कः मीडियासम्मेलने अवदत् । ""एण्डी फ्लावरः पुनर्समायोजनप्रक्रियायाः प्रगतिम् निर्धारयिष्यति। शीघ्रमेव भवितुम् अर्हति, बहु पश्चात् भवितुम् अर्हति।"" पीटरसेन् इत्यनेन स्वीकृतं यत् स्थितिः कठिना आसीत्, परन्तु सः दलस्य स्थानं पुनः प्राप्तुं केन्द्रितः इति आग्रहं कृतवान् । ३२ वर्षीयः क्रिकेट्-क्रीडकः अवदत् यत्, ""सम्बद्धानां सर्वेषां कृते एषा घोरः स्थितिः अभवत् । ""किन्तु अग्रे गन्तुं समयः अस्ति। सर्वं कुशलं भवति अहं यथाशीघ्रं इङ्ग्लैण्ड्-शर्टं धारयिष्यामि।"" सः त्यक्तुं पूर्वं पीटरसेन् २००५ तमे वर्षे पदार्पणात् आरभ्य इङ्ग्लैण्ड्-परीक्षादलस्य अभिन्नः भागः अस्ति ।सः स्वदेशस्य कृते ८१ टेस्ट्-क्रीडासु २१ शतकानि कृतवान् अस्ति तथा च २००८ तमे वर्षे इङ्ग्लैण्ड्-देशस्य एकदिवसीय-दलस्य कप्तानत्वेन गौरवं प्राप्तवान् दक्षिणहस्तः, यः नैमित्तिकः स्पिन-गेन्दबाजः भवति, सः नवम्बर-डिसेम्बर-मासयोः भारतभ्रमणस्य कृते समये एव दलस्य स्थानं पुनः प्राप्तुं आशां कुर्वन् भविष्यति ।","""केविन् पीटरसेन् इङ्ग्लैण्ड्-क्रिकेट्-दले पुनरागमनाय सहमतः अस्ति |"" दक्षिण आफ्रिकादेशस्य जन्मनः बल्लेबाजः उत्तेजकपाठसन्देशान् प्रेषयित्वा जमेन बहिः गतः . पीटरसेन् नूतनं केन्द्रीयसन्धिं हस्ताक्षरितवान् अस्ति तथा च """"पुनः एकीकरण"""" प्रक्रियां आरभेत . बल्लेबाजः फेब्रुवरीमासे न्यूजीलैण्ड्देशस्य भ्रमणार्थं समये एव दलं प्रति प्रत्यागन्तुं शक्नोति ।""" """डेमनस्मिथः जीवनस्य खतरान् जनयितुं विस्फोटकं पदार्थं निर्मातुं वा धारयितुं वा अङ्गीकुर्वति परन्तु ओल्ड बेली इत्यत्र सः बम्ब-प्रपञ्चं कृतवान् इति स्वीकृतवान् ।"" अभियोजनपक्षः अवदत् यत् श्री स्मिथस्य अभिप्रायः आसीत् यत् तात्कालिकविस्फोटकयन्त्रस्य (IED) विस्फोटं कृत्वा जुबलीरेखायाः रेलयाने जनानां जीवनं संकटग्रस्तं भवेत्। अभियोजकाः अवदन् यत् IED इत्यस्मिन् शरापेनेल् इत्यस्य कार्यं कर्तुं गोल-असरणं भवति स्म । अभियोजनपक्षस्य कृते जोनाथन् रीस् क्यूसी इत्यनेन उक्तं यत् एतत् """"यन्त्रस्य विनाशकारीप्रभावं वर्धयितुं"""" इति । विवादस्य आरम्भे रीस् महोदयः अवदत् यत् प्रतिवादी पुलिसं न्यवेदयत् यत् सः एकं यन्त्रं निर्मितवान् यत् सक्रियीकरणे केवलं धूमस्य उत्पादनार्थं एव उद्दिष्टम् आसीत्। परन्तु प्रतिवादी कन्दुक-असरणं योजितवान् यतः सः इदं वास्तविकं बम्ब इव दृश्यं कर्तुम् इच्छति स्म अतः रेलयानं स्थगितम् भविष्यति तथा च वार्तायां तस्य सूचना भविष्यति इति रीस् महोदयः अजोडत्। न्यायालयेन श्रुतं यत् गत अक्टोबर् मासे लण्डन् ब्रिज-स्थानके यदा स्मिथमहोदयः रेलयानात् अवतरत् तदा यात्रिकद्वयेन एतत् यन्त्रं प्राप्तम्। ते तत् एड्रीयन क्लार्क इति चालकस्य हस्ते समर्पितवन्तः, यः प्रारम्भे एतत् नष्टसम्पत्त्याः कृते इति चिन्तितवान् परन्तु ततः उत्तरग्रीनविच्-नगरं गच्छन् सः अवगच्छत् यत् अस्मिन् घण्टायाः पृष्ठतः बहिः आगच्छन्तौ तारद्वयं अस्ति इति न्यायालयेन श्रुतम् न्यायालयेन श्रुतं यत् छात्रः लण्डन् मेट्रोपोलिटनविश्वविद्यालये सङ्गणकन्यायशास्त्रस्य उपाधिं आरब्धवान् तदा डेवोन्-नगरस्य न्यूटन-एबट्-नगरात् स्वमातुः सह दक्षिणपूर्व-लण्डन्-नगरस्य रोथरहिथ्-नगरं गतः इति प्रतिवादी एस्पर्गर सिण्ड्रोम अथवा आटिज्म स्पेक्ट्रम डिसऑर्डर् इति यथा प्रसिद्धम् आसीत्, तस्य बन्दुकादिषु शस्त्रेषु तीव्ररुचिः अस्ति यत् अस्याः स्थितिः कार्यम् आसीत् इति न्यायालयेन श्रुतम्। अभियोजनपक्षः अवदत् यत् अधिकारिणः ज्ञातवन्तः यत् - न्यायालयेन श्रुतं यत् स्मिथमहोदयः पुलिसं न्यवेदयत् यत् सः ईसाईरूपेण पालितः अस्ति किन्तु इस्लामधर्मे रुचिं लभते यत् सः """"अधिकं सत्यं"""" इति मन्यते। सः वास्तवतः इस्लामधर्मस्य आचरणं न करोति स्म, यद्यपि सः कुरानं पठति स्म, कदाचित् प्रातःकाले यदा सुविधा भवति तदा प्रार्थनां करोति स्म किन्तु चरममतं न धारयति स्म इति न्यायालयेन श्रुतम्। श्री रीस् इत्यनेन उक्तं यत् घटनादिने प्रतिवादी साउथवर्क् स्टेशने स्थित्वा रेलयानं परिवर्तयन् यन्त्रे समयतन्त्रं आरब्धवान्। इदानीं स्मिथमहोदयः होलोवे इत्यत्र स्थितं स्वविश्वविद्यालयपरिसरं गत्वा पश्चात् गृहं प्राप्ते घटनायाः विषये वार्तालेखान् अन्वेषितवान् इति न्यायालयेन श्रुतम्। परीक्षणं निरन्तरं वर्तते।""",एकः छात्रः बम्बं निर्माय ट्यूब-रेलयाने त्यक्तवान् इति स्वीकृतवान् परन्तु एतत् प्रहसनार्थं इति उक्तवान् इति न्यायालयेन श्रुतम्। "एकः दन्तचिकित्सकः विशेषतया कष्टप्रदं दन्तनिष्कासनं कृत्वा घातकप्रायः आघातं प्राप्नोत् । ३३ वर्षीयः स्पोर्टी एण्डी डेविस् २०११ तमस्य वर्षस्य नवम्बरमासे रोगी भूत्वा बर्मिन्घम्-नगरस्य चिकित्सालये प्रवेशं कर्तुं समर्थः अभवत् ।तस्य आघातः एतावत् तीव्रः आसीत् यत् सः 'लॉक्ड्-इन्'-सिण्ड्रोम-इत्यस्य अनुभवं कृतवान् तथा च सः वेण्टिलेटर्-यंत्रं विना अङ्गं उत्थापयितुं, वक्तुं, श्वसितुम् वा असमर्थः अभवत् तस्य संवादस्य एकमात्रः मार्गः पलकद्वारा एव आसीत् । आशावान् : अद्य एण्डी इत्यस्य स्थितिः स्थिरः अस्ति तथा च सः क्रमेण शनैः शनैः पुनः बलं गतिं च प्राप्नोति . लिवरपूलनगरस्य डेविस् महोदयस्य माता बारबरा इत्यस्याः कथनमस्ति यत् एण्डी इत्यस्य मतं यत् सम्भवतः निष्कर्षणं दोषी अस्ति। सः शिरोवेदनाभिः कण्ठवेदनाभिः च पीडितुं आरब्धवान् अन्ततः चिकित्सालये प्रवेशं कर्तुं पूर्वं यत्र ज्ञातं यत् सः कण्ठे धमनीं विदारितवान् यस्य मस्तिष्कस्य काण्डे रक्तस्रावः जातः |. बर्मिन्घम्-नगरस्य क्वीन् एलिजाबेथ्-चिकित्सालये वैद्याः आघातस्य अनन्तरं डेविस्-महोदयस्य जीवनं रक्षितुं युद्धं कृतवन्तः । ततः सः चिकित्साकर्मचारिभिः प्रेरितकोमायां स्थापितः यत् तस्य शरीरं गत नवम्बरमासे प्राप्तस्य विशालस्य आघातस्य सामना कर्तुं शक्नोति। तस्य परिचर्याकर्तारः वैद्याः तस्य रक्तस्रावस्य स्वस्थतां दृष्ट्वा विस्मिताः अभवन् यत् तस्य रक्तस्रावः सहजतया मारयितुं शक्नोति स्म । डेविस् महोदयः - यः बर्मिन्घम्-नगरे योग्यतां प्राप्तवान्, नगरे अभ्यासः च अस्ति - सः प्रायः १० सप्ताहान् यावत् सर्वथा चलितुं असमर्थः आसीत् यावत् जीवनं पुनः तस्य हस्तयोः पादयोः च झिलमिलितुं न आरब्धवान् अद्य एण्डी इत्यस्य स्थितिः स्थिरः अस्ति तथा च सः . क्रमेण शनैः शनैः पुनः बलं गतिं च प्राप्नोति, शिक्षते . उपविश्य, तिष्ठन्तु, गच्छन्तु, पुनः जल्पन्तु च। परिवारः अपि आशावान् अस्ति यत् सः करिष्यति . शीघ्रमेव पुनः आत्मनः पोषणार्थं पर्याप्तं बलं भवति। सः सम्प्रति बर्मिन्घम्-नगरस्य मोसेली हॉल इति पुनर्वासकेन्द्रे परिचर्या क्रियते, यद्यपि आगामिषु कतिपयेषु मासेषु तस्य वित्तपोषणं समाप्तं भवितुम् अर्हति २७ वर्षीयः डेविस् महोदया अवदत् यत् - 'मम पतिः असाधारणः पुरुषः अस्ति । सः स्वस्य करियर-जीवने एतावत् किमपि प्राप्तवान्, एतावता जनानां साहाय्यं च कृतवान् । 'अस्माकं चर्चेन सह स्वस्य संलग्नतायाः माध्यमेन सः पूर्व-अपराधिभ्यः, मादकद्रव्य-उपयोक्तृभ्यः, एकल-मम्भ्यः च समर्थनं प्रदत्तवान् अस्ति।' 'आघातस्य अनन्तरं वैद्यैः दुर्बलपूर्वसूचना कृता अपि च एण्डी स्वस्थतां प्राप्स्यति इति मम विश्वासः अस्ति।' एषा आशायाः कथा अस्ति।' डेविस् महोदयः स्वस्य आघातात् पूर्वं एकः उत्सुकः पर्वतारोही स्कीयरः च आसीत् | एण्डी, यः उत्सुकः पर्वतारोही, स्कीयरः च आसीत्, सः द्वे द्वे वारं बोर्न्विल्-नगरे स्वगृहं प्रति आगन्तुं समर्थः अस्ति । गतसप्ताहस्य समाप्तेः सः गृहे एव रात्रौ स्थित्वा मित्रस्य विवाहे भागं ग्रहीतुं समर्थः अभवत् । तस्य माता बारबरा अपि अवदत् यत् - 'आघातः घोरः आसीत्, सर्वेषां परिवारस्य कृते एषः घोरः कष्टः अभवत् ।' 'एण्डी इत्यस्य साहाय्यं कृतवन्तः सर्वेभ्यः चिकित्सालयस्य कर्मचारिभ्यः अहं धन्यवादं दातुम् इच्छामि।' एण्डी २००२ तमे वर्षे बर्मिन्घम् विश्वविद्यालये योग्यतां प्राप्तवान्, यूके-दन्तचिकित्सकरूपेण योग्यतां प्राप्तवान् प्रथमः डिस्लेक्सिकः अभवत् । ततः परं सः बर्मिन्घम्-नगरे सामान्यदन्तचिकित्साशास्त्रे एनएचएस-संस्थायाः कृते कार्यं कृतवान् यत्र सः एम्मा-महोदयेन सह मिलितवान् । तथा च २००८ तमे वर्षे एतयोः विवाहः अभवत् ।डेविस् महोदयः प्रथमः डिस्लेक्सिकः आसीत् यः यूके-दन्तचिकित्सकत्वेन योग्यतां प्राप्तवान् । सः एकस्मिन् दिने पुनः कार्यं कर्तुं आशास्ति | एम्मा, एकः अध्यापिका अवदत् - 'अस्मान् कथितं यत् यदि एण्डी जीवति तर्हि सः ‘लॉकड् इन सिण्ड्रोम्’ इत्यनेन सह अवशिष्यते यत् सः संवादं कर्तुं वा गतिं कर्तुं वा असमर्थः भविष्यति यस्य कस्यापि स्वतन्त्रजीवनस्य सम्भावना नास्ति। अस्मान् उक्तं यत् दुष्टतमस्य सज्जतां कुर्वन्तु, जनाः तादृशपरिस्थितिभ्यः न पुनः स्वस्थाः भवन्ति इति ।' सा अपि अवदत्- 'कोऽपि सम्यक् न निश्चितः यत् आघातस्य कारणं किम् अस्ति यद्यपि एण्डी मन्यते यत् तस्य उत्प्रेरकं दन्तनिष्कासनम् आसीत् यत् धमन्याः क्षतिं कृतवान् स्यात्, पश्चात् तस्याः विभाजनं च जातम्।' दम्पती उभौ क्रिश्चियनौ स्तः तथा च एम्मा मन्यते यत् प्रार्थनायाः शक्तिः वैद्यानाम् साहाय्येन च एण्डी इत्यस्य विलक्षणं स्वस्थतां प्राप्तुं साहाय्यं कृतम्। एम्मा अवदत् - 'वयं मन्यामहे यत् ईश्वरः अस्माकं प्रार्थनानां उत्तरं दत्तवान् यदा एण्डी प्रारम्भे आशां न दत्तवान्।' एण्डी इत्यस्य माता अवदत्- 'सः इदानीं सार्धत्रिनिमेषान् यावत् शय्यायाः धारायाम् उपविष्टुं समर्थः अस्ति; यदा प्रथमवारं मोसेले आगतः तदा सः केवलं ३० सेकेण्ड् यावत् उपविष्टुं शक्नोति स्म । 'तस्य स्थितिः अपि सुधरति।' केवलं दशसप्ताहपूर्वं सः स्थायिचतुष्कोणस्य उपयोगेन आरब्धवान्, यत् यंत्रवत् तं स्थायिस्थाने उत्थाप्य तत्रैव धारयति स्म । 'अधुना एण्डी इत्यस्य कृते उत्थापकस्य आवश्यकता नास्ति, सः स्वयमेव उपरि धक्कायितुं, तत्र चिकित्सकानाम् साहाय्येन संक्षेपेण धारयितुं च शक्नोति, ये प्रक्रियायां साहाय्यं कुर्वन्ति।' एम्मा अवदत्- 'विश्वस्य सहस्राणि जनाः एण्डी इत्यस्य ब्लोग् अनुसृत्य तस्य कृते प्रार्थनां कुर्वन्ति। नवम्बरमासस्य ताभ्यां कृष्णदिनात् सः बहुदूरं गतः किन्तु अद्यापि बहु कार्यं कर्तव्यम् अस्ति। सः पुनः असहायरूपेण गमिष्यति इति आशास्महे, सः एकस्मिन् दिने पुनः कार्यं कर्तुं प्रार्थयामः।'","""वैद्याः डेविस् महोदयस्य परिवारं अवदन् यत् तस्य कस्यापि स्वतन्त्रजीवनस्य सम्भावना नास्ति ."" ते अवदन् यत् गतषड्मासेषु तस्य स्वस्थतायाः विषये ते विस्मिताः अभवन् |”" "इत्यनेन । हेलेन निकोलसन . स्टोनहेन्ज-नगरस्य निर्माणं ऐतिहासिकघटना इति मतदानं कृतम् अस्ति यस्य साक्षिणः भवितुं अधिकांशः ब्रिटन्-जनाः कालान्तरे गन्तुं इच्छन्ति । डङ्कर्क-नगरस्य निष्कासनं, रोमन-जनाः हैड्रियन-प्राचीरस्य रक्षणं च आङ्ग्ल-हेरिटेज्-संस्थायाः मतदानस्य द्वितीयं तृतीयं च अभवत् । अस्मिन् ग्रीष्मकाले देशे सर्वत्र षट् सप्ताहाणां जीवित-इतिहास-कार्यक्रमानाम् आरम्भस्य उत्सवस्य उत्सवस्य कृते एतत् संस्थायाः सर्वेक्षणं कृतम्, यत्र मध्ययुगीन-जौस्ट्, शूरवीर-राजकुमारी-प्रशिक्षण-अकादमीः, इङ्ग्लैण्ड्-देशस्य केषाञ्चन प्रसिद्धानां राजान-राज्ञीनां च मिलनस्य अवसरः च अस्ति अद्यापि रहस्यम् अस्ति: आङ्ग्लविरासतस्य जेरेमी एश्बी इत्यनेन उक्तं यत् जनाः ऐतिहासिकं पाषाणवृत्तं केन निर्मितम् - किमर्थं च इति विषये अधिकं आविष्कारं कर्तुम् इच्छन्ति । कुलम् २२७२ जनानां प्रश्नः अभवत् यत् ते कस्मिन् प्रतिष्ठित-ऐतिहासिक-कार्यक्रमे उपस्थिताः भवितुम् इच्छन्ति इति । प्रायः ५,००० वर्षपूर्वं स्टोनहेन्ज-नगरे विशालानां शिलानां स्थाने उत्थापनं सर्वेक्षणे शीर्षस्थाने आसीत् यत्र सर्वेक्षणं कृतेषु प्रायः अर्धं (४७ प्रतिशतं) तत् द्रष्टुं तत्र गतः इति कामयते स्म द्वितीयविश्वयुद्धकाले डङ्कर्क-समुद्रतटतः ब्रिटिशसैनिकानाम् निष्कासनस्य योजना अग्रिमः विकल्पः (३४ प्रतिशतं) आसीत्, यदा तु हैड्रियन-प्राचीरे गस्तं कुर्वन्तः रोमनसैनिकाः दृष्ट्वा तृतीयः (२६ प्रतिशतं) अभवत् भूमिगतं गमनम् : द्वितीयस्थाने जनाः द्वितीयविश्वयुद्धकाले डङ्कर्क-निष्कासनस्य योजनां डोवर-दुर्गस्य अधः गुप्तयुद्धकालस्य सुरङ्गात् द्रष्टुम् इच्छन्ति स्म विक्टोरियाकालीनवैज्ञानिकं चार्ल्स डार्विनं केन्ट्-नगरे स्वगृहात् (२३ प्रतिशतं) स्वस्य क्रान्तिकारी-प्रयोगं कुर्वन्तं दृष्ट्वा, लिण्डिसफार्न्-प्राइओरी-नगरे प्रथमं वाइकिङ्ग्-आक्रमणं (१८ प्रतिशतं) च क्रमशः चतुर्थ-पञ्चम-स्थाने लोकप्रियविकल्पाः आसन् १०६६ तमे वर्षे हेस्टिङ्ग्स्-युद्धे युद्धे पतितः राजा हेरोल्ड् (१७ प्रतिशतं), फ्रान्सदेशस्य एगिन्कोर्ट्-युद्धात् पूर्वं स्वसैनिकानाम् सज्जीकरणं कुर्वन् हेनरी पञ्चमः (१६ प्रतिशतं) अपि शीर्षदशसु स्थानेषु स्थानं प्राप्तवान् अस्मिन् योजयित्वा ६८ प्रतिशतं प्रौढाः इतिहासस्य विषये अधिकं ज्ञातुम् इच्छन्ति इति उक्तवन्तः, ४७ प्रतिशतं जनाः च अस्मिन् ग्रीष्मकाले ऐतिहासिकस्थानं गन्तुं योजनां कृतवन्तः इति अवदन् कालस्य पश्चात् गमनम् : रोमन-जनाः हैड्रियन-प्राचीरस्य रक्षणम् . मतदानस्य द्वितीयस्थानं प्राप्तवान्, यदा चार्ल्स डार्विनः (दक्षिणे) डाउन हाउस् इत्यत्र प्रयोगं कुर्वन्तं पश्यन् चतुर्थस्थानं प्राप्तवान् . आङ्ग्लविरासतस्य मुख्यसम्पत्त्याः क्यूरेटर् जेरेमी एश्बी अवदत् यत् ‘स्टोनहेन्जस्य विषये एतावन्तः विषयाः सन्ति येषां विषये वयं न जानीमः तथा च सम्भवतः अतः एव अस्माकं मतदानस्य शीर्षस्थाने अभवत्, यत्र जनाः अधिकं आविष्कारं कर्तुम् इच्छन्ति यत् केन पाषाणवृत्तं निर्मितम्, किमर्थं च इति। ‘इतिहासस्य एतादृशी रुचिः अस्ति इति महत्। यद्यपि आङ्ग्लविरासतः अक्षरशः जनान् कालान्तरे नेतुम् न शक्नोति तथापि वयं अग्रिमं उत्तमं वस्तु प्रदातुं शक्नुमः - तानि स्थानानि अनुभवितुं अवसरः यत्र इतिहासः निर्मितः आसीत् । 'षड्सप्ताहस्य ग्रीष्मकालीनावकाशस्य मध्ये आङ्ग्लविरासतां ऐतिहासिकघटनानां बृहत्तमानां ग्रीष्मकालस्य आतिथ्यं करिष्यति यत् परिवाराणां, संस्कृतिप्रशंसकानां, इङ्ग्लैण्डस्य कथानां विषये अधिकं ज्ञातुं इच्छुकानां च कृते मजेदारं, मनोरञ्जकं, प्रेरणादायकं च दिवसं प्रदास्यति।' विनाशकारी आक्रमणम्: पञ्चमस्थाने आसीत् लिण्डिसफार्न् प्राइओरी इत्यत्र प्रथमं वाइकिङ्ग् - आक्रमणं द्रष्टुं अवसरः | आङ्ग्लविरासतः आगन्तुकान् अस्मिन् ग्रीष्मकाले स्वस्य कृते इतिहासस्य पुनः अभिनयं कर्तुं, सामाजिकमाध्यमेन च स्वस्य अनुभवान् साझां कर्तुं प्रोत्साहयति। आगन्तुकाः #makinghistory इति हैशटैग् इत्यस्य उपयोगेन फेसबुक्, ट्विटर इत्यत्र स्वस्य छायाचित्रं प्रस्तूय कर्तुं शक्नुवन्ति । देशे सर्वत्र प्रतिष्ठित-ऐतिहासिक-सम्पत्तौ अस्मिन् ग्रीष्मकालस्य आयोजनानां विषये अधिका सूचना www.english-heritage.org.uk/events इत्यत्र प्राप्यते । 1. अस्माकं नवपाषाणकालीनपूर्वजाः स्टोनहेन्ज इत्यत्र शिलाः स्थाने उत्थापयन्ति (47%)2. 1990 तमस्य वर्षस्य डोवर-दुर्गस्य अधः गुप्तयुद्धकालस्य सुरङ्गात् योजना । द्वितीयविश्वस्य समये डङ्कर्कतः ब्रिटिशसैनिकानाम् निष्कासनं . युद्ध (३४%)३. हैड्रियन-प्राचीरस्य समीपे गस्तीं कर्तुं प्रस्थिताः रोमनसैनिकाः (२६%)४. वैज्ञानिकः चार्ल्स डार्विनः डाउन हाउस् इत्यत्र प्रयोगान् कुर्वन् यथा सः . विकासस्य स्वस्य क्रान्तिकारीसिद्धान्तं लिखति (२३%)५. लिण्डिसफार्न् प्राइओरी इत्यत्र भवति प्रथमः वाइकिङ्ग्-आक्रमणः (१८%)६. १०६६ तमे वर्षे हेस्टिङ्ग्स्-युद्धे युद्धे पतन् राजा हेरोल्ड् (१७%)७ । राज्ञी विक्टोरिया राजकुमारः अल्बर्टः च स्वसन्ततिभिः सह समयं यापयन्तौ . the Swiss Cottage at their family home, Osborne, on the Isle of Wight . (१६%)८. एगिन्कोर्ट-अभियानस्य फ्रान्स्-देशे आक्रमणं कर्तुं पूर्वं पोर्ट्चेस्टर्-दुर्गे स्वसैनिकानाम् सज्जीकरणं कुर्वन् हेनरी पञ्चमः (१६%)९ । एलिजाबेथ प्रथमा केनिलवर्थ-दुर्गे रोबर्ट् डड्ले-इत्यनेन मनोरञ्जिता, यतः सः विवाहे तस्याः हस्तं प्राप्तुं प्रयतते (१६%)१०। लण्डन्-नगरे मुकुटं प्राप्तुं (१४%) गन्तुं पूर्वं फ्रैमलिंग्हम्-दुर्गे स्वसैन्यं सङ्गृह्य मैरी ट्यूडर","""विल्ट्शायर-नगरे विशालाः शिलाः प्रायः ५,००० वर्षपूर्वं स्थाने उत्थापिताः आसन् ."" डङ्कर्क-निष्कासनं, हैड्रियन-प्राचीरस्य रक्षणं च द्वितीयं तृतीयं च अभवत् । हेस्टिङ्ग्स् - युद्धं , लिण्डिसफार्न् प्राइओरी - इत्यत्र वाइकिङ्ग् - आक्रमणं च लोकप्रियाः विकल्पाः | सर्वेक्षणे ६८% प्रौढाः इतिहासस्य विषये अधिकं ज्ञातुम् इच्छन्ति इति अवदन् .""" """सर्वः सहमतः यत् अस्माकं राहतकूपेन सह अग्रे गन्तुम् आवश्यकम्"" इति राष्ट्रियघटनासेनापतिः थैड् एलेन् शुक्रवासरे खाड़ीयां इदानीं प्लग् कृतस्य बीपी-गशरस्य विषये अवदत्, अधुना अधिकारिणः राहतकूपस्य अतिरिक्तं अन्यविकल्पान् विचारयन्ति इति च अवदत्। वैज्ञानिकाः बीपी-इञ्जिनीयराः च योजनाकृतं ""बॉटम् किल्"" आवश्यकं वा इति आकलनं कुर्वन्ति इति कारणेन राहतकूपस्य कार्यं पुनः आरभ्यते इति सः अवदत्। डीपवाटर होराइजन-तैल-रिग्-इत्यत्र विस्फोटस्य अनन्तरं २० एप्रिल-दिनाङ्के भग्नः बीपी-तैलकूपः सफलतया निरुद्धः भवितुं पूर्वं प्रतिदिनं २० लक्ष-गैलन-अधिकं तैलं मेक्सिको-खाते प्रक्षिप्तवान् एलेन् इत्यनेन उक्तं यत् दाबपरीक्षाः समाप्ताः, कूपशिरस्य अन्तः दाबः अपरिवर्तितः इति । तस्य अर्थः अस्ति यत् खाते तैलं पातुं त्यक्तस्य कूपस्य कथं संचालनं कर्तव्यमिति विकल्पाः सन्ति इति सः अवदत्। ""अस्माभिः अस्मिन् कूपे सफलतया निरुद्धाः। अस्माकं इदानीं किमपि अस्ति यत् अस्माकं पूर्वं नासीत् तथा च अस्माकं अस्ति -- अहं तत् विलासिता न वदामि -- परन्तु अस्माकं व्यापारस्थानं अस्ति यत् विकल्पानां विषये विचारयितुं न्यूनतया क उच्च-दाब-स्थितिः।"" एलेन् उक्तवान् यत् चालकाः सम्भवतः ""शीर्षहत्यायां अति उत्तमं कार्यं कृतवन्तः।"" कूपस्य एकस्मिन् कोरक्षेत्रे सीमेण्टः, पङ्कः च प्रविष्टाः । परन्तु एलेन् अवदत् यत् सीमेण्टस्तरः कियत् स्थूलः अस्ति, अथवा कूपस्य अन्तः दबावस्य कियत् दुर्बलः भवितुम् अर्हति इति स्पष्टं नास्ति। ""सर्वः सहमतः यत् अस्माभिः राहतकूपेन सह अग्रे गन्तुम् आवश्यकम्"" इति एलेन् अवदत्। ""राहतकूपः समाप्तः भविष्यति। कथं समाप्तः भविष्यति इति जोखिमनिवारणे निर्धारितं भविष्यति तथा च अग्रे गन्तुं मार्गः इदानीं यत् चर्चा क्रियते तस्य सारः एव। राहतकूपः समाप्तः भविष्यति। वयं कूपं मारयिष्यामः। यथा ते कूपस्य स्थितिविषये उत्तराणि प्रतीक्षन्ते तथा खाड़ीतटस्य व्यवसायाः आशां कुर्वन्ति यत् उच्चस्तरीयाः आगन्तुकाः स्थानीया अर्थव्यवस्थां वर्धयितुं साहाय्यं करिष्यन्ति। राष्ट्रपतिः ओबामा तस्य पत्नी मिशेल् च अस्मिन् सप्ताहान्ते तैल-आपदायाः कारणेन विध्वस्तव्यापाराणां समर्थनार्थं क्षेत्रं गन्तुं योजनां कुर्वन्ति। तेषां एकः कन्या साशा तेषां सह यात्रायाः कृते सम्मिलितः भविष्यति । तेषां अन्यः पुत्री मालिया शिबिरे अस्ति, सा यात्रां न करिष्यति इति प्रशासनस्य वरिष्ठः अधिकारी अवदत्। शनिवासरे प्रातःकाले फ्लोरिडा-देशस्य पनामा-नगरस्य समुद्रतटं प्रति परिवारः प्रस्थास्यति । ""यदा राष्ट्रपतिः अस्माकं प्रतिक्रियायां अस्माकं अग्रिमपदानि किम् इति वदति तथापि स्पष्टतया अस्य भागः प्रचण्डं आर्थिकक्षतिं प्रकाशयितुं भविष्यति यत् घटितं"" इति व्हाइट हाउसस्य प्रवक्ता रोबर्ट् गिब्स् अस्मिन् सप्ताहे पूर्वं पत्रकारैः सह अवदत्। आगन्तुकाः २००८ तमे वर्षे खाड़ीतटस्य काङ्ग्रेसजिल्हेषु ३४ अरब डॉलरात् अधिकं व्ययम् अकरोत्, येन ४,००,००० कार्याणि स्थापितानि । अमेरिकीयात्रासङ्घस्य कृते आक्सफोर्ड-इकोनॉमिक्स-संस्थायाः गतमासे कृतस्य विश्लेषणस्य अनुसारं क्षेत्रस्य यात्रा-उद्योगे तैल-प्रसारणस्य प्रभावः त्रयः वर्षाणि यावत् स्थातुं शक्नोति, तस्य व्ययः च २२.७ अब्ज-डॉलर्-पर्यन्तं भवितुम् अर्हति शोधस्य सज्जीकरणे आक्सफोर्ड अर्थशास्त्रेण वर्तमानव्ययस्य, तैलप्रवाहस्य पूर्वानुमानं कुर्वन्तः सर्वकारीयप्रतिमानाः, पर्यटनस्य उपरि २५ विगतसंकटानाम् प्रभावः च अवलोकिताः येन खाड़ी-आपदायाः प्रभावस्य मापनार्थं प्रतिरूपं विकसितम् अतीतानां आपदानां केस-अध्ययनं -- यत्र सार्स-श्वसनरोगस्य प्रकोपः, कट्रीना-तूफानः, २००४ तमे वर्षे एशिया-देशस्य सुनामी च -- ज्ञायते यत् पर्यटनं प्रायः आपदाक्षेत्रात् परं संकटस्य समाधानस्य बहुकालानन्तरं च प्रभावितं भवति आपदायाः प्रभावं न्यूनीकर्तुं परिवर्तनं धारणानां प्रमुखम् अस्ति । ""राष्ट्रपतिः तेषां जनानां सह मिलित्वा, अहं मन्ये, क्षेत्रं अद्यतनीकर्तुं अवसरं प्राप्स्यति यत् वयं कुत्र स्मः"" इति गिब्स् अवदत्। ""अथ च अहं मन्ये यत् राष्ट्रपतिः महत्त्वपूर्णं भविष्यति यत् सः अस्य प्रदेशस्य पुनः आनयनार्थं अग्रिमाः सोपानाः के सन्ति इति विषये वक्तुं शक्नोति।"" इदानीं शुक्रवासरे एकस्य राहतकूपस्य खननस्य कार्यं पुनः आरभ्यते इति अपेक्षा अस्ति यस्य उद्देश्यं अभियंतानां कृते कूपस्य मूलं उत्तमं दर्शनं दातुं भवति। दबावपरीक्षाः तेषां कृते आपदाविषये संघीयसर्वकारस्य बिन्दुपुरुषाय पूर्व एडमिरल थैड् एलेन् इत्यस्मै अनुशंसां कर्तुं साहाय्यं करिष्यन्ति यत् भग्नं गहनजलस्य तैलकूपं स्थायिरूपेण सीलं कर्तुं तलहत्या आवश्यकी अस्ति वा इति। २० एप्रिल-दिनाङ्के डीपवाटर होराइजन् इति ड्रिलिंग्-रिग्-इत्यत्र विस्फोटस्य अनन्तरं एषः कूपः विस्फोटितः यस्मिन् ११ जनाः मृताः । अस्थायी टोप्याः १५ जुलै दिनाङ्के प्रसारणं निहितम् आसीत्, तथा च प्रायः ३,००० बैरल् भारी खननपङ्कः, सीमेण्टः च गतसप्ताहे स्थिरहत्याप्रक्रियायां समुद्रतलस्य अधः तैलं पुनः प्रेषितवान् कूपस्य टोपीकरणात् पूर्वं प्रतिदिनं अनुमानतः ५३,००० बैरल् (प्रायः २३ लक्षं गैलन) तैलं प्रस्रवति स्म । ततः परं दक्षिणलुईसियाना-देशस्य केषुचित् कठिनतमेषु दलदलेषु पुनः नवीनाः हरिततृणाः वर्धयितुं आरब्धाः, परन्तु केषुचित् स्थानेषु तैलं तटे प्रक्षालितं भवति अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः विवियन् कुओ इत्यस्य योगदानम् अस्ति ।","""नवीन: राहतकूपस्य कार्यं पुनः आरभ्यते ."" NEW: कूपशिरसि अपरिवर्तितः दबावः चालकदलेभ्यः कूपं मारयितुं अधिकविकल्पान् ददाति . प्रथमः परिवारः पनामा सिटी बीच, फ्लोरिडा, शनिवासरे गमिष्यति . अस्य प्रवाहस्य वित्तीयप्रभावाः क्षेत्रव्यापाराणां कृते वर्षत्रयं यावत् क्षतिं कर्तुं शक्नुवन्ति |""" """ननु सर्वकारः किं व्ययति करेषु किं गृह्णाति इति अन्तरं निमीलितुं सर्वकारस्य मुख्यं कार्यम् आसीत्।"" परन्तु ओस्बोर्न् महोदयेन यत् आशासितम् आसीत् तस्मात् अपि कठिनतरं सिद्धम् अभवत् । सः स्वस्य नियन्त्रणात् परं परिस्थितयः दोषं ददाति स्म ये - पुनः - तस्य लक्ष्यं अधिकं पृष्ठतः धकेलितुं धमकी ददति स्म । एकतः तस्य समीक्षकाः वदिष्यन्ति यत् कटनानां प्रारम्भिकगतिः एव पुनर्प्राप्तिम् अधः कर्षति स्म - आत्महत्यावस्तु। दक्षिणपक्षे समीक्षकाः वदिष्यन्ति यत् वस्तुतः तस्य पर्याप्तं दूरं गन्तुं साहसस्य अभावः अस्ति। बजटस्य ४८ घण्टाभ्यः न्यूनेन समये ज्वरयुक्ते वातावरणे एकस्मिन् विषये सहमतिः भवति - द्रुतं वा मन्दं वा, व्यावहारिकरूपेण राजनैतिकरूपेण च अत्यन्तं सीधाः कटौतीः गतवन्तः। गृहसिविलसेवायाः पूर्वप्रमुखः लॉर्ड केर्स्लेक्, यः अद्यतनीपर्यन्तं बचतस्य मृगयायां सम्बद्धेषु वरिष्ठतमेषु अधिकारिषु अन्यतमः आसीत्, सः स्पष्टतया वदति यत् """"अधुना सुलभविकल्पाः कुत्र सन्ति इति द्रष्टुं कठिनम्। सः मां अवदत् यत् """"यत् बचतम् अन्वेष्टव्यं तत् वस्तुनां वितरणस्य प्रकारे अतीव महत्त्वपूर्णं परिवर्तनं आवश्यकं भविष्यति - अथवा, ननु, कृतस्य प्रस्तावस्य आवश्यकता भविष्यति।"""" अन्येषु शब्देषु, सार्वजनिकसेवाः बहु सस्तेन प्रदातव्याः भविष्यन्ति, अथवा जनसामान्यं बहु भिन्नस्तरस्य प्रावधानं स्वीकुर्वितुं प्रवृत्तं भविष्यति । तथा च २०१० तः स्वस्य मूललक्ष्येषु ओस्बोर्न् महोदयः महत्त्वपूर्णतया पृष्ठतः अस्ति, दुर्घटनाद्वारा वा डिजाइनेन वा, लॉर्ड केर्स्लेक् मां अवदत् यत् """"अस्माकं अद्यापि किञ्चित् मार्गं प्राप्तम्, संख्यासु आर्धाधिकं न। """"महत्त्वपूर्णं वक्तव्यं यत् द्वितीयः अर्धः बहु कठिनः अस्ति यतोहि गठबन्धनसर्वकारे बचतस्य चालनं कृतवान् संकटस्य भावः क्षीणः अभवत्, व्यापक अर्थव्यवस्था वर्धमाना अस्ति अतः जनाः तत्र तुलनीयस्थानं न पश्यन्ति तथा च जनाः केवलं प्राप्नुवन्ति प्रक्रियायाः श्रमः । """"सुलभं बचतं कृतम् अस्ति। अतः त्वं कुत्र गच्छसि?"""" खैर, कुलाधिपतिः कल्याणकारीव्ययस्य विषये अधिकं निपीडनं घोषयितुं शक्नोति - सर्वकारेण पूर्वमेव विकलाङ्गजनानाम् आवंटितस्य बजटस्य अपरं अरबं गृह्णीयात् इति रूपरेखा कृता अस्ति। संभावना अस्ति, २०२० तमवर्षपर्यन्तं, २०२० तमवर्षपर्यन्तं वर्षे अतिरिक्तं £४bn कटौतिः भविष्यति राजस्वं संग्रहीतुं सम्भवतः ईंधनकरस्य वृद्धिः भवितुम् अर्हति - राजनैतिकदृष्ट्या कठिनं किन्तु सर्वकारीयकोषस्य कृते लाभप्रदम् - सम्भवतः बीमाप्रीमियमस्य वृद्धिः, तथा च यत् एकः टोरी-सांसदः """"इत्र तत्र निबल् करोति"""" इति वर्णितवान् । यूरोपीयजनमतसंग्रहः १०, ११ सङ्ख्यानां उपरि प्रभावं कृत्वा अत्यधिकं विवादं न प्रेरयितुं, हस्ते स्थितस्य मुख्यकार्यात् अधिकं विचलितं न कर्तुं इच्छा वर्तते। परन्तु यथा लॉर्ड केर्स्लेक् चेतयति, पूर्वमेव कृशं कृतं सर्वकारीयबजटात् अन्यत् किमपि बहिः निष्कासयितुं कपटपूर्णम् अस्ति - एतत् कार्यं स्वयमेव शिकायतुं प्रायः बाध्यम् अस्ति।",वर्षे वर्षे बजटस्य पश्चात् बजटस्य जार्ज ओस्बोर्न् प्रेषणपेटिकायां स्थित्वा पुस्तकानां सन्तुलनं कर्तुं प्रतिज्ञां कृतवान् अस्ति। "एकः आकृष्टः गेम आफ् थ्रोन्स् प्रशंसकः शो इत्यस्य विशालतारकरूपेण परिणतुं १० पाउण्ड् शुद्धमांसपेशीं धारितवान् अस्ति। २९ वर्षीयः रेने कोइटरः दशमासान् प्रशिक्षणं यापयति स्म यत् सः डोथराकी-सङ्घस्य नेता खल द्रोगो इत्यस्य भव्यपात्रस्य सम्यक् सदृशः भवितुम् अर्हति । कोइटरमहोदयः अष्टकर्मचारिणां दलं अपि नियोजितवान् यत् . तस्य व्यावसायिकपरिवर्तने तस्य साहाय्यं कुर्वन्तु, येन सः पश्यितुं शक्नोति . यथा खाल - चरित्रेण Daenerys Targaryen इत्यनेन सह विवाहितः। विडियो कृते अधः स्क्रॉल कुर्वन्तु . गेम आफ् थ्रोन्स इत्यस्य जुनूनी प्रशंसकः रेने कोइटरः शो इत्यस्य विशालतारकरूपेण परिणतुं 10lbs शुद्धमांसपेशीं धारितवान् अस्ति | सः स्वस्य प्रियपात्रे, डोथराकी-नेतृत्वेन, खाल द्रोगो-इत्यत्र परिणतुं निश्चयं कृतवान्, भव्य-पात्रस्य सम्यक् सदृशं भवितुं दशमासान् प्रशिक्षणं च व्यतीतवान् स्वस्य परिवर्तनस्य कृते गोमांसस्य कृते श्री कोइटरः सप्ताहे त्रिवारं बूट-शिबिर-वर्गे भागं गृह्णाति स्म, मध्याह्नभोजन-विरामसमये व्यायामशालायां व्यायामं करोति स्म, अवकाशदिनेषु दीर्घ-पदयात्राम् अपि करोति स्म यदा सः प्रथमवारं एकस्मिन् स्टाफपार्टि-मध्ये स्वस्य मांसल-नव-रूपस्य पदार्पणं कृतवान्, तदा तदनन्तरं विडियो यूट्यूबे चतुर्थांश-लक्षं हिट्-सञ्चयं कृत्वा वायरल् अभवत् । यतः चरित्रे परिवर्तनं जातम् - जेसन मोमोआ इत्यनेन अभिनीतः - ग्राफिक डिजाइनरः महिलाप्रशंसकानां सैन्यदलं प्राप्तवान् अस्ति तथा च महिलानां विवाहप्रस्तावैः ऑनलाइन-रूपेण बमबारी कृता अस्ति कैलिफोर्निया-देशस्य लेक-वन-नगरस्य कोइटर-महोदयः अवदत् यत् - 'प्रमाणतः मम परिवर्तनस्य प्रति प्रतिक्रिया का भविष्यति इति मम कल्पना नासीत् । 'बहवः विवाहप्रस्तावाः मयि क्षिप्ताः।' 'एतासु महिलासु मम हास्यप्रतिक्रिया प्रायः ""किं भवन्तः अश्वहृदयं खादितुम् अर्हन्ति यथा डेनेरिस् प्रसिद्धतया टीवी-मालायां करोति?"" कोइटरमहोदयः स्वस्य परिवर्तनस्य आरम्भस्य निर्णयात् पूर्वं केवलं 'साधारणः पुरुषः' (वामभागे) आसीत् । अधुना, (दक्षिणे) ग्राफिक डिजाइनरः महिलाप्रशंसकानां सैन्यदलं प्राप्तवान् अस्ति तथा च विवाहप्रस्तावैः ऑनलाइन बमबारी कृता अस्ति . खाल् द्रोगो इत्यस्य भूमिका जेसन मोमोआ इत्यनेन कृता अस्ति । सः अपि अष्टानां कर्मचारिणां दलं नियोजितवान् यत् तस्य व्यावसायिकपरिवर्तने सहायतां कर्तुं शक्नोति, येन सः खाल इव दृश्यते - चरित्रेण सह विवाहितः Daenerys Targaryen कोइटरमहोदयः अवदत् यत् - 'बहवः विवाहप्रस्तावाः मयि क्षिप्ताः।' एतासां महिलानां प्रति मम मजाकप्रतिक्रिया प्रायः ""किं भवन्तः अश्वहृदयं खादितुम् अर्हन्ति यथा Daenerys प्रसिद्धतया टीवी-श्रृङ्खलायां करोति?""' श्री Koiter, 29, अपि पूर्णतया परिवर्तनं कृतवान् स्वस्य आहारं प्राप्तुं रूपं - सर्वाणि शर्कराः सरलकार्बोहाइड्रेट् च कटयित्वा 'कल्पयतु मम आश्चर्यं यदा ते मम समीपं पुनः आगच्छन्ति, मम कृते हृदयद्वयं खादिष्यामः इति।' म'अथचोमारून ! नमस्ते! हश येर् दोथ्राए चेक? भवान्‌ कथमसि? अशेखकोयी वेझ्वेना ! शुभं जन्मदिनम्‌! एस हवझाँ ! नष्ट हो जाओ ! शत्रुं च मिलित्वा: अन्हा वझाक येरान थिराट् - अहं भवन्तं जीवितुं ददामि . 'इदं चाटुकारिकं अवश्यं किन्तु मम चिन्ता अस्ति यत् जनाः काल्पनिकतां यथार्थतः मिश्रयन्ति।' 'तथापि अस्य कारणात् जनसमूहस्य मनोरञ्जनं भवति इति मम आनन्दः भवति।' कोइटरमहोदयः - यः पूर्वमेव पञ्चभाषासु प्रवीणः अस्ति - सः पूर्णरूपेण परिवर्तनार्थं श्रृङ्खलायां खाल द्रोगो इत्यस्य काल्पनिकभाषां डोथराकी इति अपि शिक्षितवान् । स्वस्य परिवर्तनस्य कृते गोमांसस्य कृते कोइटरमहोदयः सप्ताहे त्रिवारं बूट्-शिबिर-वर्गे भागं गृह्णाति स्म, मध्याह्नभोजनविरामसमये व्यायामशालायां व्यायामं करोति स्म, अवकाशदिनेषु दीर्घकालं यावत् भ्रमणं करोति स्म सः स्वस्य खाल् द्रोगो तनं सिद्धं कर्तुं कैलिफोर्निया-देशस्य सूर्यप्रकाशे अपराह्णे द्विचक्रिकायाः सवारीं अपि कृतवान् । तस्य कठोरप्रशिक्षणव्यवस्थायाः अर्थः अस्ति यत् सः अधुना ८५० पाउण्ड् टायरं प्लवयितुं समर्थः अस्ति, यत् औसत अश्वस्य भारस्य समकक्षम् अस्ति । कोइटरमहोदयः स्वस्य परिवर्तनात् पूर्वं चित्रितवान्। सः खाल द्रोगो इत्यस्य रूपं निर्मातुं वेषभूषानिर्मातृणां, मेकअप-कलाकारस्य, केश-स्टायलिस्ट्-इत्यस्य च कौशलं संयोजितवान् । श्री कोइटर - यः पूर्वमेव पञ्चभाषासु प्रवीणः अस्ति - सः अपि पूर्णरूपेण परिवर्तनार्थं श्रृङ्खलायां खाल द्रोगो इत्यस्य काल्पनिकभाषां डोथराकी इति अपि शिक्षितवान् कोइटरमहोदयः अपि स्वस्य आहारस्य पूर्णतया परिवर्तनं कृतवान् । सः अवदत्- 'अहं पूर्वं बृहत् अनाजस्य नशेड़ी आसीत् - अहं तत् प्रातःभोजार्थं, मध्याह्नभोजने, मिष्टान्ने च खादामि स्म।' परन्तु अधिकं न। 'एतत् रूपं प्राप्तुं मया सर्वाणि शर्कराः सरलकार्ब्स् च त्यक्तव्याः आसन्।' इदानीं शाकानि, फलानि, अण्डानि, व्रीहिः, कुक्कुटं, कृशगोमांसम्, मत्स्यं, प्रोटीनशेक् च इत्यादीनि वस्तूनि खादामि।' रेने खाल द्रोगो इत्यस्य रूपं निर्मातुं वेषभूषानिर्मातृणां, मेकअपकलाकारस्य, केशविन्यासकस्य च कौशलं सङ्गृहीतवान् । तस्य कठोरप्रशिक्षणशासनस्य अर्थः अस्ति यत् सः अधुना 850lbs टायरं प्लटयितुं समर्थः अस्ति, यत् औसत अश्वस्य भारस्य समकक्षम् अस्ति . सः अवदत्- 'मया मासान् यावत् विस्तारार्थं केशान् वर्धयन्, उन्मत्तः इव लोहं पम्पं कृत्वा ततः तस्य डोथराकी-भाषणस्य, शिष्टाचारस्य च अनुकरणं कृत्वा व्यतीतः' सः अवदत्- 'द्रोगो खलु जीवनं दातुं पात्रस्य विशालः आसीत् समग्रप्रक्रियायां प्रायः दशमासाः यावत् समयः अभवत् तथा च अहं यत् वक्ष्यामि तत् अस्ति यत् तस्य सम्यक् निर्माणार्थं भवद्भ्यः वास्तवमेव जनानां दलस्य आवश्यकता वर्तते। 'मया मासान् यावत् विस्तारार्थं केशान् वर्धयन्, उन्मत्तवत् लोहं पम्पं कृत्वा ततः तस्य डोथराकी-वाक्यानां, शिष्टाचारस्य च अनुकरणं कृत्वा व्यतीताः।' स्वस्य अग्रिमप्रकल्पाय रेने गेम आफ् थ्रोन्स् इत्यस्य अन्यस्मिन् पात्रे परिवर्तनं कर्तुं विचारयति, यः श्रृङ्खलायां किट् हैरिङ्गटन इत्यनेन अभिनीतः जॉन् स्नो इति । गेम आफ् थ्रोन्स् इत्यस्य नूतना श्रृङ्खला २०१४ तमस्य वर्षस्य एप्रिल-मासस्य ६ दिनाङ्के प्रसारिता अस्ति तथा च श्रृङ्खला ४ इत्यस्य १५ निमेषस्य ट्रेलरः गतरात्रौ बहिः आगतः ।","""२९ वर्षीयः रेने कोइटरः स्वस्य प्रियपात्रे परिणतुं निश्चयं कृतवान् ."" सः दशमासान् प्रशिक्षणं दत्तवान् , तस्य साहाय्यार्थं अष्टौ कर्मचारिणः नियोजितवान् | कैलिफोर्निया-देशस्य लेक-फॉरेस्ट्-नगरस्य ग्राफिक-निर्माता डोथराकी-इत्यस्य काल्पनिकभाषां अपि शिक्षितवान् । स्त्रियः तस्मै प्रस्तावम् अयच्छन्ति एव - परन्तु सः चेतयति यत् ते 'काल्पनिकात् तथ्यं' वक्तुं न शक्नुवन्ति"" इति।" "मुख्यलिपिककार्यालयस्य अनुसारं राज्यस्य सुधारपुनर्वासविभागस्य विरुद्धं तस्याः दावानां निराकरणाय अपहरणस्य पीडितां जेसी डुगार्ड् इत्यस्याः कृते द्विकरोड डॉलरं विनियोगं कृत्वा गुरुवासरे कैलिफोर्निया-सभायाः विधेयकं पारितम्। सीएनएन-सम्बद्धस्य केसीआरए-संस्थायाः सूचना अस्ति यत् एतत् विधेयकं सिनेट्-समित्याम् ३०-१ मतदानेन, विधानसभायां ६२-० मतदानेन च पारितम् अभवत् । सुधारकाधिकारिणः दुगार्ड् इत्यनेन सह बस्तीं प्रविष्टवन्तः इति स्टेशनेन उक्तम्। डुगार्ड् १९९१ तमे वर्षे ११ वर्षे अन्तर्धानं जातम् ।सा २००९ तमे वर्षे अगस्तमासे एण्टिओक्, कैलिफोर्निया-नगरस्य पृष्ठाङ्गणे फिलिप् गैरिडो इत्यस्य पृष्ठाङ्गणे एकस्मिन् शेड्-मध्ये निवसन् प्राप्ता, यः पञ्जीकृतः यौन-अपराधिः १९८८ जनवरीतः पैरोल्-अधिकारी आसीत् ।अन्वेषकाः वदन्ति यत् गैरिडो इत्यस्याः पिता द्वौ आसीत् तस्याः बन्धनकाले दुगार्ड् इत्यनेन सह बालकाः। सः तस्य पत्नी नैन्सी च अस्मिन् प्रकरणे २९ अपराधेषु आरोपितौ स्तः । उभौ अपि अपराधं न स्वीकृतवन्तौ। नवम्बरमासे जारीकृते प्रतिवेदने राज्यस्य महानिरीक्षकस्य कार्यालयेन ज्ञातं यत् राज्यस्य सुधारपुनर्वासविभागः गैरिडो इत्यस्य विषये सम्यक् निरीक्षणं कर्तुं वा तस्य प्रकरणे नियुक्तानां अधिकारिणां सम्यक् निरीक्षणं कर्तुं वा असफलः अभवत्। ""यद्यपि सत्यं यत् गारिडो इत्यस्य कैलिफोर्निया-पैरोल्-पत्रस्य आधिकारिकरूपेण कदापि उल्लङ्घनं न कृतम्, तथापि अस्माकं समीक्षायां ज्ञायते यत् गैरिडो-महोदयः अनेकानि पैरोल्-उल्लङ्घनानि कृतवान् तथा च विभागः गैरिडो-महोदयस्य सम्यक् निरीक्षणं कर्तुं असफलः अभवत्, तस्य पीडितानां आविष्कारस्य च अनेकाः अवसराः चूकितवान्"" इति प्रतिवेदने उक्तम् पैरोल्-अधिकारिणः गैरिडो-गृहात् यत्र दुगार्ड्-इत्यस्य स्थापनं कृतम् आसीत् तस्य शालायाः प्रति धावन्तः उपयोगिता-तारानाम् अन्वेषणं कर्तुं, भ्रमणकाले १२ वर्षीयायाः बालिकायाः उपस्थितिं पश्यितुं वा सूचनायाः कार्यं कर्तुं वा असफलाः अभवन् यत् प्रतिवेदने उक्तं यत् गारिडो-महोदयेन उल्लङ्घनं कृतम् इति तस्य मुक्तेः शर्ताः इति प्रतिवेदने उक्तम्। अधुना ३० वर्षीयः दुगार्डः तस्याः माता तस्याः पुत्र्यश्च राज्यस्य सुधारकाधिकारिणः स्वकार्यं कर्तुं असफलाः इति दावान् दातवन्तः आसन्, मनोवैज्ञानिकं, शारीरिकं, भावनात्मकं च क्षतिं याचन्ते इति केसीआरए अवदत्। निपटनप्रक्रिया ""प्रायः अपूर्वा"" आसीत् इति विधेयकस्य प्रायोजकस्य विधानसभासदस्यस्य फेलिप् फ्युएन्टेस् इत्यस्य प्रवक्ता जेफ् लाङ्गः अवदत् । राज्यविरुद्धदावानां विषये विधेयकस्य अन्तः एषा भाषा प्रविष्टा आसीत् । फ्युएन्टेस् विधानसभायाः विनियोगसमितेः अध्यक्षः अस्ति इति लाङ्गः अवदत्। प्रतिवर्षं बजटप्रक्रियायाः भागरूपेण अध्यक्षा राज्यविरुद्धं निर्णयार्थं विधेयकद्वयं प्रस्तौति इति लाङ्गः अवदत्। विधानसभायाः माध्यमेन एतत् प्राप्तुं शीघ्रतमः उपायः एषः एव भविष्यति इति निर्णयः अभवत् इति सः अवदत्। अधिकारिणः चिन्तयन्ति स्म यत् यदि राज्यं दुगार्डस्य दावस्य विरुद्धं युद्धं करोति तर्हि तस्य प्रकरणं भवितुम् अर्हति, परन्तु एतत् प्रकरणं निर्णायकमण्डलाय गन्तुं योग्यं नासीत् इति लाङ्गः अवदत्। यतो हि अनुमोदितस्य राज्यस्य बजटस्य संवैधानिकसमयसीमा व्यतीता अस्ति तथा च कैलिफोर्निया बजटं विना नूतनवित्तवर्षे अस्ति, अतः Gov. Arnold Schwarzenegger इत्यस्य सहमतिम् विना कोऽपि विनियोगः कर्तुं न शक्यते। श्वार्जेनेगर इत्यनेन विधेयकं हस्ताक्षरं कर्तुं तस्य मेजस्य उपरि स्थानान्तरणं कर्तुं अनुरोधः कर्तव्यः इति लाङ्गः अवदत्। संघीय अपहरणस्य दण्डस्य ११ वर्षाणि यावत् व्यतीतवान् ततः १९८८ तमे वर्षे अगस्तमासे गैरिडो इत्यस्य पैरोलः प्राप्तः । बलात्कारस्य आरोपेण नेवाडादेशे पञ्चवर्षीयं कार्यकालं अपि सः व्यतीतवान् । कैलिफोर्निया-महानिरीक्षकस्य डेविड् शौ इत्यस्य नवम्बरमासस्य प्रतिवेदनं जून १९९९ तः डुगार्डस्य तस्याः बालकानां च आविष्कारपर्यन्तं गैरिडो-निरीक्षणस्य प्रभारीणां राज्यपैरोल्-अधिकारिणां कार्याणां समीक्षां यावत् सीमितम् आसीत् परन्तु गारिडो संघीयपैरोल्-अधिकारिणां निरीक्षणे आसीत् यदा अधिकारिणः वदन्ति यत् सः १९९१ तमे वर्षे दुगार्ड्-इत्यस्य अपहरणं कृतवान्, ते अपि ""गैरिडो-महोदयस्य आपराधिक-आचरणस्य तस्य पीडितानां च अन्वेषणं कर्तुं असफलाः"" इति प्रतिवेदने उक्तम् कैलिफोर्निया-देशस्य पर्यवेक्षणे स्थितानां १२३ मासानां मध्ये केवलं १२ मासान् यावत् गैरिडो ""समुचितरूपेण निरीक्षितः"" आसीत्, ""प्रायः ९० प्रतिशतं असफलतायाः दरः"" इति शौ नवम्बरमासे पत्रकारैः अवदत् अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः एश्ले हेस्, राचेल् ब्राउन च योगदानं दत्तवन्तौ ।","""जेसी डुगार्डः यौनअपराधिनः पृष्ठाङ्गणे प्राप्तस्य १८ वर्षाणि पूर्वं लापता ."" निपटानप्रक्रिया """"अपूर्वम्,"""" इति वदति विधायकस्य प्रवक्ता . विधेयकस्य कृते गवर्नर् आर्नोल्ड् श्वार्जेनेगरस्य अनुमोदनं आवश्यकम् अस्ति .""" "शुक्रवासरे रूसदेशस्य उपरि गतस्य विस्फोटकस्य उल्कापातस्य २४ घण्टाभ्यः न्यूनेन समये उत्तरकैलिफोर्निया-देशस्य आकाशे आकस्मिकं अग्निगोलं प्रज्वलितं दृष्टम्। फेयरफील्ड्-नगरात् उत्तरतः गिल्रोय-नगरं यावत् दक्षिणं यावत्, तथैव सैक्रामेण्टो, नेवार्क-वाल्नट्-क्रीक-नगरेषु च दृष्टः इति कथ्यते यत् अग्निगोलः गतरात्रौ सायं ७.४५ वादने एकेन पर्यवेक्षकेन वीडियोरूपेण गृहीतः। एनबीसी बे एरिया-पत्रिकायाः संवाददातृणां कथनमस्ति यत् एतत् नीलवर्णीयं आसीत्, सीधा भूमौ गच्छति इति भासते स्म । विडियो कृते अधः स्क्रॉल कुर्वन्तु . आकाशे अग्निः : उपरि दक्षिणकोणे अग्निगोलः उत्तरकैलिफोर्नियायां सायं ७.४५ वादनस्य समीपे दृष्टः । क्षितिजे : अग्निगोलः फेयरफील्ड् यावत् उत्तरतः गिल्रोयपर्यन्तं दक्षिणतः दृष्टः इति कथ्यते । अप्रत्याशितम् : नीलवर्णः आसीत्, सीधा भूमौ गच्छति इव आसीत् । ‘क्षुद्रग्रहाणां अग्निगोलानां च विषये दिवसं व्यतीतवान् अहं सोलानो-मण्डलस्य उपरि तत् उल्का/अग्निगोलकं दृष्टवान्’ इति एनबीसी-सञ्चारकर्त्री जोडी हेर्नान्डेज् अवदत् । अन्यः दर्शकः स्थानीयवार्तापत्राय अवदत् यत् अग्निगोलकः प्रथमवारं यदा प्रकटितः तदा सः उज्ज्वलः हरितः आसीत्, ततः क्षीणः जातः तदा सः उज्ज्वलपीतवर्णः अभवत् ‘भयानकम् आसीत् !’ इति सा अवदत् । उल्काः अन्तरिक्षतः शिलाधातुखण्डाः सन्ति ये पृथिव्यां पतन्ति, पृथिव्याः वायुमण्डलं गच्छन् दहन्ति च । ज्योतिप्रभाः प्रज्वलाः दाहकारणाः भवन्ति । शुक्रवासरे प्रायः २.३०वादने EST वादने साइबेरियादेशस्य उपरि उल्कापातः गत्वा २० परमाणुबम्बबलेन विस्फोटितवान् । अधिकांशः चोटः उड्डयनकाचस्य कारणेन अभवत् इति स्थानीयाधिकारिणः अवदन्। भयानकं दृश्यम् : शुक्रवासरे रूसदेशे मलिनतायाः आघातेन विशालः उल्कापिण्डवृष्ट्या सहस्रं जनाः घातिताः, भवनानि विनाशितानि, मोबाईलजालं च निर्मूलितम् भयङ्करं : उज्ज्वलरूपेण दहन्तः शिलाः शतशः किलोमीटर् यावत् दृश्यन्ते स्म यतः ते स्थानीयसमये प्रायः ९.२० वादने दुर्घटनाम् अकुर्वन् तथा च एकः प्रेक्षकः तस्य वर्णनं कृतवान् यत् 'आर्मेगेडन्-चलच्चित्रस्य दृश्यम् इव' अद्भुतं आकाशम् : उराल्स्-प्रदेशः पतन्तः उल्कापिण्डखण्डैः आहतः आसीत् ये अन्तः पतिताः मास्कोतः पूर्वदिशि ९०० मीलदूरे कजाकिस्तानसीमायाः समीपे च चेल्याबिन्स्कनगरं . चेल्याबिन्स्क्-स्वास्थ्यप्रमुखी मरीना मोस्क्विचेवा रूसी-समाचार-संस्थायाः इन्टरफैक्स-इत्यस्मै अवदत् यत् तस्याः नगरे ९८५ जनाः चिकित्सासाहाय्यं याचितवन्तः, ४३ जनाः च चिकित्सालये स्थापिताः। एकशताब्दमधिकं कालखण्डे अयं बृहत्तमः उल्काप्रहारः अभिलेखितः आसीत्, पृथिव्याः प्रायः १७,००० माइल (२८,००० किलोमीटर्) अन्तः १५० पादपरिमितस्य क्षुद्रग्रहस्य गमनात् घण्टाभिः पूर्वं अभवत् ग्रहवैज्ञानिकाः अवदन् यत् साइबेरियादेशस्य उपरि गतस्य उल्कास्य बृहत्तरस्य क्षुद्रग्रहस्य च मध्ये कोऽपि सम्बन्धः नास्ति । कैलिफोर्निया-देशे दृष्टस्य अग्निगोलस्य क्षुद्रग्रहेण सह किमपि सम्बन्धः आसीत् वा इति अज्ञातम् । कैलिफोर्निया-देशस्य स्थानीयः खगोलशास्त्रज्ञः जेराल्ड् मेक्कीगनः एनबीसी-सञ्चारमाध्यमेन अवदत् यत् लेखानाम् आधारेण सः मन्यते यत् राज्यस्य उत्तरभागे दृष्टः अग्निगोलः ‘विच्छिन्न-उल्का’ इति, यत् सः अवदत् यत् दिवसे अनेकवारं भवितुम् अर्हति म्याक्कीगनः अवदत् यत् विच्छिन्न उल्कापाताः प्रतिवर्षं १५,००० टनपर्यन्तं अन्तरिक्षमलिनम् पृथिव्यां आनयन्ति । हिमभङ्गकः : चेबरकुल-नगरस्य समीपे जमेन सरोवरस्य पृष्ठभागे उल्कापिण्डेन त्यक्तस्य अष्टमीटर्-परिमितस्य छिद्रस्य समीपे स्थितः एकः अधिकारी","""अग्निगोलः फेयरफील्ड् इत्यस्मात् उत्तरतः यावत् दूरं यावत् दृष्टः इति कथ्यते ."" दक्षिणे गिल्रोयः इति . शुक्रवासरे प्रायः २.३०वादने EST वादने एकः उल्का साइबेरियादेशस्य उपरि गत्वा पृथिव्याः पृष्ठभागे अपि न प्रहारं कृत्वा महतीं क्षतिं कृतवान् . अग्निगोलः उल्का च पृथिव्याः प्रायः १७,००० माइल (२८,००० किलोमीटर्) अन्तः १५० पादपरिमितस्य क्षुद्रग्रहस्य गमनात् पूर्वं पश्चात् च अभवत् ।" "एडोल्फ् हिटलरस्य तृतीयराईखस्य 'अतिराजधानी' इत्यस्य भव्ययोजना, यस्याः नाम जर्मनीया इति नामकरणं कर्तुं सः अभिप्रेतवान्, तस्य विवरणं नूतने प्रदर्शने अस्ति । विशाले नाजीबङ्करे मञ्चितं 'द मिथ् आफ् जर्मनिया: विजन एण्ड् क्राइम्स्' इत्यत्र 'हॉल आफ् द पीपुल्' इति स्थलं दृश्यते यत् रोमनगरस्य सेण्ट् पीटर् बेसिलिका इत्यस्य द्विगुणं आकारं भवितुम् अर्हति स्म यत्र १८०,००० जनानां कृते स्थानं भवति स्म एकः विशालः मानचित्रः पञ्चमाइलदीर्घस्य बुलेवार्डस्य योजनाः दर्शयति यस्य पार्श्वभागे नाजीप्रतिष्ठाम् आनन्दयन्तः उच्छ्रितभवनानि सन्ति । विडियो कृते अधः स्क्रॉल कुर्वन्तु . हिटलरः ‘हॉल आफ् द पीपुल्’ (चित्रे) इत्यस्य डिजाइनं कृतवान् यस्य आकारः रोमनगरस्य सेण्ट् पीटर् बेसिलिका इत्यस्य द्विगुणं भवितुम् अर्हति स्म यस्य आकारः १६ गुणाधिकः गुम्बजः आसीत् तथा च अन्तः १८०,००० जनानां कृते कक्षः आसीत् नूतनं नगरं विश्वस्य बृहत्तमं भवितुम् अर्हति स्म यत्र एकः क्रीडाङ्गणः (चित्रे), मार्गाः, प्रतिमाः च सन्ति येषां कृते हिटलरः 1,000 वर्षाणि यावत् स्थास्यति इति घोषितवान् नूतनं नगरं भव्यभवनैः, मार्गैः, प्रतिमाभिः च सह विश्वस्य बृहत्तमं भवितुम् अर्हति स्म यत् हिटलरः सहस्रवर्षपर्यन्तं स्थास्यति इति घोषितवान् । परन्तु युद्धस्य कारणात् बर्लिन्-नगरस्य हिटलरस्य योजनानां विषये यत् किमपि साकारं जातम् तत् सर्वं ब्राण्डेन्बर्ग्-द्वारं प्रति गच्छन्त्याः मार्गे विशालाः वीथिप्रकाशाः एव सन्ति । बर्लिन-प्रदर्शने वास्तुकारः अल्बर्ट् स्पीर् – यः यहूदीनां संहारस्य विषये न जानाति इति दावान् कृत्वा नूरेम्बर्ग्-विचारे मृत्युदण्डात् पलायितवान् – सः यहूदी-दास-मजदूराणां उपयोगं कर्तुं कथितः सः विध्वंसक्षेत्रेषु निष्कासनस्य आदेशं दत्तवान् येन जर्मनीदेशः युद्धे विजयं प्राप्तवान् चेत् शीघ्रमेव निर्माणं सम्पन्नं कर्तुं शक्यते । 'जर्मनी' वास्तुकारः अल्बर्ट् स्पीयरः (वामभागे) हिटलरेण (दक्षिणे) यहूदीदासमजदूराणां उपयोगं कर्तुं कथितः हिटलरस्य स्मारकीयपरिमाणेन बर्लिनस्य पुनर्निर्माणस्य यूटोपियनयोजना कदापि साकारः न अभवत्, परन्तु सज्जतासु विध्वंसनं दासश्रमस्य उपयोगः च अन्तर्भवति स्म क्यूरेटर् गेर्नोट् शौलिन्स्की अवदत् यत् - 'एतत् 'जर्मनी' विषये न भवति यथा तानाशाहस्य शौकः एतत् एतादृशस्य परियोजनायाः अभिप्रायस्य विषये, तस्य पृष्ठतः विचारधारायां, ये च तस्य कारणेन दुःखं प्राप्नुवन्ति स्म' इति 'आर्य'-निवासिनः बाध्यतां प्राप्तवन्तः, तेषां स्थानान्तरणं कर्तव्यम् आसीत् पूर्वं बर्लिन-नगरस्य यहूदीभिः आक्रान्तः २४,००० अपार्टमेण्ट्-मध्ये । क्यूरेटरः गेर्नोट् शौलिन्स्की अवदत् यत् - 'एतत् 'जर्मनिया' विषये न तानाशाहस्य शौकरूपेण एतत् एतादृशस्य परियोजनायाः अभिप्रायस्य, तस्य पृष्ठतः विचारधारायाः, तस्य कारणेन ये दुःखं प्राप्नुवन्ति तेषां विषये च। प्रदर्शनी बर्लिन-भूमिगतसङ्घेन आयोजिता अस्ति यत् नाजीयुगस्य बङ्कर्-भवनानि च सार्वजनिकप्रदर्शनार्थं अन्वेषयति, उद्घाटयति च । बर्लिन-नगरस्य वेडिंग्-मण्डले नाजी-दलेन निर्मितस्य विशाले बङ्करे अस्य मञ्चनं क्रियते यत् स्वयमेव पर्यटनस्थलं जातम् अस्ति 'जर्मनी'-देशस्य निर्माणसामग्रीणां माङ्गं पूर्तयितुं हिटलरः, स्पीर्, एसएस-सैन्यसेनापतिः हेनरिच् हिम्लरः च यातनाशिबिरस्य कैदिनां जनशक्तिरूपेण उपयोगं कर्तुं सहमताः एस.एस.-सङ्घः बर्लिन-नगरस्य समीपे स्थिते शिबिरे ओरनिएन्बर्ग्-नगरे विश्वस्य बृहत्तमं इष्टकाकारं निर्मितवान् यत्र कार्यात् बहवः कैदिनः हताः अथवा मृताः","""जर्मनिया-नगरस्य मिथ्या: दृष्टिः अपराधः च प्रदर्शनी बर्लिन-बङ्करे आयोजिता अस्ति . अस्मिन् जर्मनीदेशस्य कृते हिटलरस्य योजनाः प्रकाशिताः सन्ति - तृतीयराईखस्य 'अतिराजधानी' । रोमनगरस्य सेण्ट् पीटर्स् बेसिलिका इत्यस्य द्विगुणं परिमाणं हॉल आफ् द पीपुल् इति निर्धारितम् आसीत् । हिटलरः अवदत् यत् नगरं विश्वस्य बृहत्तमं भविष्यति , सहस्रवर्षपर्यन्तं च स्थास्यति | वास्तुकारः अल्बर्ट् स्पीर् इत्यस्मै यहूदीदासमजदूराणां उपयोगः कर्तुं आदेशः प्राप्तः |""" "एकः अवकाशप्राप्तः घड़ीनिर्माता यः स्वस्य गराजमध्ये भाङ्गकारखानम् अस्थापयत्, सः एकं चोरं गोलिकाभिः मारितवान् यः स्वस्य दूरस्थं कृषिगृहं भित्तुं प्रयतमानोऽभवत् इति अद्य न्यायालयेन श्रुतम्। ६३ वर्षीयः माल्कम व्हाइट् इत्यनेन रोबर्ट् रिचर्ड्स् इत्यस्य उपरि गोलीपातः कृतः यदा सः २०११ तमस्य वर्षस्य अक्टोबर् मासे स्वस्य वासगृहस्य खिडकीं भग्नं कर्तुं प्रयतमानोऽपि गृहीतवान् ।पलायनवाहनेन पलायनस्य पूर्वं गृहस्वामीं प्रति गोलिकाप्रहारं कृतवान् चोरः यदा गृहीतः तदा एतावत् क्षतिग्रस्तः अभवत् यत् वैद्याः तस्य दक्षिणपादं विच्छिन्नं कर्तव्यम् आसीत् । विवादे : स्वसहभागिना जोसेफिन् मेरिक् इत्यनेन सह चित्रितः माल्कम व्हाइट् इत्यस्य गृहे चोरस्य गोलीकाण्डस्य आरोपः अस्ति . भङ्गः : रोबर्ट् रिचर्ड्सः डैरेन् रेण्डल् च हेरेफोर्डशायर-नगरस्य फार्महाउस्-मध्ये चोरीं कर्तुं प्रयतन्ते स्म, चित्रे . परन्तु व्हाइट् इत्यस्य आग्रहः अस्ति यत् गोलीकाण्डः दुर्घटना आसीत्, तथा च वॉर्सेस्टर-क्राउन-न्यायालये गम्भीरशरीरक्षतिं कर्तुं अभिप्रायेन अवैधरूपेण क्षतस्य अपराधं न स्वीकृतवान् एकः निर्णायकमण्डलः श्रुतवान् यत् सेवानिवृत्तः २० निमेषान् यावत् गराजं ताडयन् व्यतीतवान् यस्मिन् तस्य १८,००० पाउण्ड् भाङ्गस्य कृषिक्षेत्रं आसीत्, ततः पूर्वं सः ३० वर्षीयः रिचर्ड्स्, २६ वर्षीयः डैरेन् रेण्डल् च विट्बोर्न्, हेरेफोर्डशायर इत्यस्मिन् स्वस्य ४२०,००० पाउण्ड् मूल्यस्य गृहे प्रवेशस्य प्रयासस्य सूचनां दत्तवान्।सः अवदत् अधिकारिणः सः मन्यते स्म यत् लुटेराः तस्य ऑडी ए८ क्रीडाकारस्य पश्चात् आसन् - परन्तु तान् सूचयितुं असफलः यत् सः एकं चोरं गोलिकाभिः मारितवान् इति। निर्णायकमण्डलाय कथितं यत् व्हाइट् इत्यस्य गृहस्य परितः कुलम् २० अग्निबाणाः निगूढाः सन्ति, तथा च साझेदारं जोसेफिन् मेरिक् इत्यस्याः कृते गर्वम् अकरोत् यत् सः 'बास्टर्ड् इत्यस्य गोली मारितवान्' इति अन्वेषणम् : पुलिसैः गृहे अन्वेषणं कृत्वा £१८,००० मूल्यस्य भाङ्गस्य वनस्पतयः प्राप्ताः . अभियोजकः सिमोन फिलिप्स् इत्यनेन उक्तं यत् व्हाइट् 'कोऽपि साधारणः गृहस्वामी नास्ति', सः रिचर्डस् इत्यस्य 'तस्य तृणस्य रक्षणार्थं' गोलिकाभिः मारितवान् । सः अग्रे अवदत् - 'वास्तविकता एषा आसीत् यत्, व्हाइट् महोदयः जानाति स्म यत् एतत् छापं सम्भावना अस्ति, तस्मात् सः ज्ञातुं पूर्वं रिचर्ड्स् महोदयस्य गोलीकाण्डस्य उपक्रमं कृतवान् । 'सः स्वस्य तृणवृक्षस्य रक्षणं कुर्वन् आसीत्, स्वसम्पत्त्याः परितः अनेकैः अग्निबाणैः सज्जः आसीत् ।' 'श्वेतमहोदयस्य गराजमध्ये भाङ्गस्य बहुमूल्यं विस्तृतं च सस्यम् आसीत् ।' सः कश्चन आसीत् यस्य किमपि रक्षणीयम् आसीत्।' बैरिस्टर् न्यायालयं न्यवेदयत् यत् दम्पत्योः गृहं 'अन्यगृहेभ्यः पृथक्' अस्ति, येन व्हाइट् इत्यस्य कृते स्वस्य औषधक्षेत्रं गोपयितुं सुकरं भवति, यस्य कृते सः २०,००० पाउण्ड् मूल्यस्य उपकरणं क्रीतवन् आसीत् यदा पुलिसैः गराजस्य अन्वेषणं कृतम् तदा तेषां कृते १८,००० पाउण्ड् यावत् मूल्यस्य ६० वनस्पतयः जप्ताः परन्तु वर्षे ६०,००० पाउण्ड् भाङ्गस्य उत्पादनं कर्तुं समर्थाः । Haul: एकः पुलिस-अधिकारी व्हाइट् इत्यस्य गराजात् भाङ्गस्य वनस्पतयः दूरं नीत्वा चित्रितः अस्ति . प्रकरणम् : सुश्री मेरिक् इत्यस्याः गृहे भाङ्गकारखानस्य विषये अवैतनिककार्यस्य दण्डः दत्तः आसीत् . फिलिप्स् महोदयः अवदत् यत् - 'श्वेट् महोदयः जोसेफिन् मेरिक् च दूरदर्शनं पश्यन्तौ आस्ताम् यदा कश्चन केनचित् प्रकारेण साधनेन वासगृहस्य खिडक्यां प्रहारं कर्तुं आरब्धवान् परन्तु प्रवेशं प्राप्तुं असमर्थौ। 'श्वेट् महोदयः जोसेफिन् मेरिक् प्रति मुखं कृत्वा ""अहं हरामीं प्राप्स्यामि"" इति अवदत्, ततः पूर्वं सा प्रकोष्ठे पलायितवती। ततः सा त्रयः शॉट् श्रुतवती - बूम, क्रैक, क्रैक। 'तदा सा एकस्य पुरुषस्य स्वरं श्रुतवती यत् ""सः मां प्राप्तवान्"" ""अस्माभिः तं इतः बहिः आनेतुम्"" इति उद्घोषयति स्म, गृहात् दूरं गच्छन्तीनां जनानां सुसंगतस्य शब्दस्य पुरतः। 'अनन्तरं सा वासगृहं गत्वा भग्नजालकद्वारा मूलतः रिचर्ड्समहोदयः रेण्डल् महोदयः च धावकं कुर्वन्तौ दृष्टवती।' 'रिचर्ड्स् महोदयः राण्डल् महोदयेन सह राहगीरैः ततः समीपस्थे लेह सिण्टन् इत्यस्मिन् चीनीयस्य टेकअवे इत्यस्य बहिः पुलिसैः च प्राप्तः।' भागीदारः - सुश्री मेरिक्, या घटनायाः रात्रौ उपस्थिता आसीत्, तस्याः चित्रं न्यायालयस्य बहिः अस्ति . 'जोसेफिन् मेरिक् चिन्तितवती यत् व्हाइट् महोदयः कुत्र अस्ति, सा अवलोकितवती यत् उपरितनप्रकाशाः प्रज्वलिताः आसन्, ते पूर्वं निष्क्रान्ताः आसन्।' ततः व्हाइट् महोदयः पाकशालातः अन्तः आगतः यदा सा अवदत् यत् ""किं भवता तं प्राप्तम्?"" 'यस्मै सः अवदत्, ""आम् मया हरामी प्राप्तः।"" सा अवदत्- ""किं सः अद्यापि जीवति?"" तथा च व्हाइट् महोदयः अवदत्, ""आम्, सः अद्यापि गच्छति, अहं मन्ये मया तं पादे प्राप्तम्, अहं तं समाप्तवान् स्यात्।""' पुलिससाक्षात्कारे व्हाइट् अवदत् यत् सः मन्यते यत् सः बन्दुकं वायुतले विदारितवान्, सः मन्यते यत् ते पुरुषाः तस्य वाहनस्य वा तस्य सहचरस्य वा समीपं गन्तुं प्रयतन्ते इति। सः चतुः पञ्च मासान् यावत् औषधानि वर्धयति इति अवदत्। गतमासे नियन्त्रितपदार्थस्य उत्पादनस्य अपराधं स्वीकृत्य मेरिक् महोदयायाः १५ घण्टानां अवैतनिककार्यं कर्तुं आदेशः दत्तः, १२ मासस्य निरोधः च दत्तः। रिचर्ड्सः सार्धदशवर्षपर्यन्तं कारावासं प्राप्तवान्, रेण्डल् च फेब्रुवरीमासे व्यापकचोरीविषये दोषी इति ज्ञात्वा १३ वर्षचतुर्मासानां दण्डं दत्तवान् । परीक्षणं निरन्तरं वर्तते। क्षम्यतां वयं कानूनीकारणात् टिप्पणीं स्वीकुर्वितुं असमर्थाः स्मः।","""मैल्कम व्हाइट् भागिन्या जोसेफिन् मेरिक् इत्यनेन सह टीवीं पश्यति स्म यदा तेषां दूरस्थं फार्महाउस् रोबर्ट् रिचर्ड्स् तथा डैरेन् रेण्डल् इत्यनेन चोरीकृतम् आसीत् । गृहस्वामी रिचर्ड्स इत्यस्य उपरि गोली मारितवान् यस्य कारणेन चोरस्य पादौ विच्छिन्नः अभवत् . यदा पुलिसैः गृहस्य अन्वेषणं कृतम् तदा तेषां कृते १८,००० पाउण्ड् मूल्यस्य भाङ्गः प्राप्तः । ६३ वर्षीयः व्हाइट् इत्ययं गोलीकाण्डः दुर्घटना आसीत् इति आग्रहं करोति .""" """21 वर्षीयः गतग्रीष्मकाले क्यूपीआरतः टाइक्स्-क्लबस्य चॅम्पियनशिप-क्रीडायाः प्रमोशनस्य अनन्तरं सम्मिलितः, परन्तु केवलं सप्त लीग-क्रीडाः एव कृतवान् ।"" सः २०१४-१५ तमस्य वर्षस्य सत्रे क्यूपीआर-क्लबतः कोल्चेस्टर्-नगरे संक्षिप्तं ऋणं कृतवान्, एसेक्स-पक्षस्य कृते षड्वारं क्रीडितः । वामपक्षीयः खिलाडी एकवर्षस्य अनुबन्धं कृतवान्, १२ मासस्य विकल्पेन सह, जॉन् मेक्ग्रेल् इत्यस्य दलस्य मध्ये । अस्माकं समर्पिते पृष्ठे सर्वाणि नवीनतमानि फुटबॉल-स्थानांतरणानि पश्यन्तु।""",लीग् टू-क्लबस्य कोल्चेस्टर् युनाइटेड्-क्लबः बार्न्स्ले-क्लबतः अज्ञात-शर्तानां कृते रक्षकं कोल-क्पेकावा-इत्येतत् पुनः हस्ताक्षरितवान् । "बोस्टन्-मैराथन्-बम-विस्फोटेषु गम्भीररूपेण क्षतिग्रस्ता एकः महिला एकः अज्ञातः अफगानिस्तान-युद्धस्य दिग्गजः अन्वेष्टुं भावनात्मकं याचनां कृतवती यः घोर-दुःख-काले तस्याः पार्श्वे एव स्थितवान् म्यासाचुसेट्स्-नगरस्य गवर्नर् देवल् पैट्रिक् मङ्गलवासरे एकस्मिन् संवाददातासम्मेलने अवदत् यत् टफ्ट्स्-चिकित्साकेन्द्रे आहतानाम् साक्षात्कारं कुर्वन् सः पूर्वोत्तर-विश्वविद्यालयस्य छात्रायाः विक्टोरिया-नामकायाः युवतीयाः सह भाषितवान्। सोमवासरे अपराह्णे प्रथमे विस्फोटे तस्याः पादे गम्भीरः शरापेनेल् व्रणः जातः आसीत्, तस्याः स्वस्य वर्णनेन 'पूर्णतया हिस्टेरिकल्' इति आसीत् । विडियो कृते अधः स्क्रॉल कुर्वन्तु . याचिका : म्यासाचुसेट्स् गवर्नर् देवल पैट्रिकः जनसमूहं सेनासार्जन्ट् 'टायलर' इत्यस्य अन्वेषणाय सहायतां कर्तुं पृष्टवान् यः बोस्टन् मैराथन् बम्बविस्फोटस्य अनन्तरं गम्भीररूपेण घातितायाः युवतीयाः सहायतां कृतवान् विक्टोरिया इत्यनेन उक्तं यत् सा चिकित्सातंबूपर्यन्तं नीता यत्र तैलकुण्डस्य कार्यकर्तृणा टायलर् इति पुरुषेण सा सान्त्वना प्राप्ता । सः युवतीं चोटं कृत्वा शान्तं कर्तुं समर्थः अभवत् । चिकित्सालयस्य प्रवक्त्री अवदत् यत् टायलरः विक्टोरिया इत्यस्मै अवदत् यत् - 'भवतः दागः भविष्यति, परन्तु भवतः ठीकः भविष्यति ।' मम दाग इव भविष्यति' इति बोस्टन् ग्लोब् इति पत्रिकायाः सूचना अस्ति । गवर्नर् पैट्रिक् इत्यनेन उक्तं यत् अस्पष्टं यत् टायलरः चिकित्सा तंबूमध्ये कार्यं कुर्वन् आसीत् वा अन्येषां इव केवलं क्षतिग्रस्तानां साहाय्यार्थं त्वरितवान् वा इति। राज्यपालः टायलरस्य अन्वेषणार्थं जनसाहाय्यं याचितवान् यतः विक्टोरिया तस्याः दुःखस्य मध्ये तस्याः कृते तत्र आसीत् ततः परं तस्य व्यक्तिगतरूपेण धन्यवादं दातुम् अतीव इच्छति स्म यस्य कस्यचित् 'टायलर' इत्यस्य विषये सूचना अस्ति तस्य ६१७-७२५-४००० इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं कथितं यत् सः विक्टोरिया-नगरस्य सम्पर्कं कर्तुं शक्नोति । सहायता: चिकित्साकर्मचारिणः अन्तिमरेखायाः समीपे आहतानाम् जनानां सहायतां कुर्वन्ति . बोस्टन्-मैराथन्-आतङ्कवादीनां आक्रमणस्य अनन्तरं नवबालाभिः सह १८३ घातितानां मध्ये विक्टोरिया-देशः अपि अस्ति । तेषु क्षतिग्रस्तेषु २३ जनानां स्थितिः गम्भीरा अस्ति । बम्बविस्फोटेषु त्रयः जनाः मृताः - अष्टवर्षीयः मार्टिन् रिचर्डः; २९ वर्षीयः क्रिस्टल् कैम्पबेल्, बोस्टन् विश्वविद्यालयस्य स्नातकस्य छात्रः च यस्य नाम अद्यापि न ज्ञातम्। विनाशं जनयन्तः बम्बद्वयं धातु-नख-गोल-बेयरिंग्-खण्डैः संकुचितैः षड्-लीटर-प्रेशर-कुकरैः निर्मितौ, कृष्ण-पृष्ठपुटेषु निगूढौ च इति पुलिस-स्रोताभिः मंगलवासरे प्रकाशितम्। अग्निपरीक्षा : एम्बुलेन्साः सोमवासरे बोस्टन् मैराथन-समाप्ति-क्षेत्रे चिकित्सा-तम्बूस्य बहिः उपविशन्ति , द्वयोः विनाशकारी-बम्ब-विस्फोटयोः अनन्तरं .",विक्टोरिया इति पूर्वोत्तरविश्वविद्यालयस्य छात्रायाः प्रथमबम्बविस्फोटस्य समये तस्याः पादे गम्भीरः शरापेनेल् घातः अभवत् | """नवीनत्रयस्य नाम द बुक् आफ् डस्ट् इति अस्ति तथा च प्रथमः उपन्यासः अक्टोबर् मासे आगमिष्यति यद्यपि तस्य पुस्तकस्य शीर्षकम् अद्यापि न प्रकाशितम् अस्ति।"" फिलिप् पुलमैनस्य प्रथमं पुस्तकं हिस् डार्क मटेरियल्स् इति श्रृङ्खलायां नॉर्दर्न् लाइट्स् इति आसीत् यत् १९९५ तमे वर्षे प्रकाशितम् । हिज डार्क मटेरियल्स् इति त्रयीयाः १७.५ मिलियनतः अधिकाः प्रतिः विक्रीताः, तस्याः अनुवादः ४० भाषासु अभवत् । नूतना श्रृङ्खला पुनः लाइरा बेलाक्वा इत्यस्याः कथायाः विषये भविष्यति तथा च यदा सा शिशुः भविष्यति तदा आरभ्य श्रृङ्खलायां २० वर्षीयायाः अनन्तरं गमिष्यति। विडियो क्लिक् कुर्वन्तु तथा च श्री पुलमैन् इत्यस्य विषये कथनं द्रष्टुं...""",१७ वर्षाणां अनन्तरं लेखकः फिलिप् पुलमैन् इत्यनेन घोषितं यत् सः हिस् डार्क मटेरियल्स् इति पुस्तकानां अनुवर्तनं प्रकाशयिष्यति इति । "एलिजाबेथः . तथा फ्रांसिस्का ग्रिलो विलासपूर्णं जीवनं यापयति स्म यत् 'चित्रितं ' इति द्रष्टुं शक्यते । in glossy magazines' चार्ल्स साट्चुई इत्यस्य क्रेडिट् कार्ड् इत्यस्य उपयोगेन, निर्णायकमण्डलं . न्यायाधीशस्य समये कथितम् आसीत्। इति . इटालियन भगिन्यः करोड़पतिस्य धनस्य सहस्राणि पाउण्ड्-रूप्यकाणि विलासितवन्तः a shop til you drop New York . यात्रा, पेरिस्-नगरस्य रिट्ज्-होटेल्-मध्ये वासः तथा च डिजाइनरस्य दर्जनशः वस्तूनि . वस्त्रम् । महत् वस्त्रं कुतः प्राप्तम् इति पृष्टे भगिन्यः वदन्ति स्म यत् तेषां कृते अन्तर्जालद्वारा सौदाः क्रीताः इति । विडियो कृते अधः स्क्रॉल कुर्वन्तु . क्लियर: भगिन्यः एलिजाबेट् (वामभागे) तथा फ्रांसिस्का ग्रिलो ये अद्य £685,000 क्रेडिट् कार्ड् धोखाधड़ीं कर्तुं मुक्ताः अभवन् . परन्तु वास्तवतः युगलं गुप्तरूपेण चार्ल्स साट्ची इत्यस्य क्रेडिट् कार्ड् इत्यस्य उपयोगेन चतुर्वर्षीयं 'लोभीं धोखाधड़ीं च सर्वेषां कृते निःशुल्कं' कार्यं प्रारब्धवान् इति आइलवर्थ-क्राउन-न्यायालये कथितम्। श्री . Saatchi and Miss Lawson – यस्याः स्वकीयाः . fortune of £20million – were so awash with cash it was only a chance . घटना यत् ग्रिलो भगिन्यानां विलासपूर्णव्ययस्य उद्घाटनं कृतवती । पाककला : मिस् लॉसन इत्यस्याः चित्रं २००६ तमे वर्षे निर्मितस्य टीवी-प्रदर्शने Nigella's Christmas Kitchen -इत्यस्मिन् अस्ति । इदम्‌ । अभवत् यदा भगिन्यः . Mr Saatchi’s art company Conarco, and left it waiting for age . परिवारगृहात् बहिः । चिड़चिड़ा . तस्य बीप-वादनेन ७० वर्षीयः सात्चीमहोदयः पृच्छाम् अकरोत् । सः स्तब्धः अभवत् . आविष्कारं कर्तुं तस्य एकं व्यक्तिगतसहायकं ग्रहीतुं प्रतीक्षमाणः आसीत् | बर्कशायर-नगरे पोलो-क्रीडायाः कृते । श्री . कोनार्को इत्यत्र सात्ची इत्यस्य वित्तनिदेशकः राहुलगज्जरः न्यायालये अवदत् . यत् यद्यपि सः फ्रांसिस्का ग्रिलो इत्यस्याः क्रेडिट् कार्ड् व्ययः लक्षितवान् आसीत् . creeping up – तस्याः मासिकसीमा £25,000 तः £100,000 यावत् कूर्दति – . सः अद्यापि विषयं उत्थापयितुं न चिन्तितवान् आसीत्। केवलम्‌ । यदा टैक्सी-घटना अभवत् तदा सः सम्यक् अन्वेषणं कृत्वा श्री . Saatchi यत् प्रत्येकं मासं Francesca औसतेन £48,000 व्यययति स्म तथा च . एलिजाबेट् £ २८,०००। फ्रांसिस्का . न्यूयॉर्कं प्रति विमानयानेषु ४,७०० पाउण्ड्-अधिकं व्ययितवान् आसीत्, यत्र सा व्ययितवान् . उच्चस्तरीयफैशन-भण्डारे Miu Miu इत्यत्र £१,८५०, होटेलेषु £२,००० तः अधिकं च । सा । न्यूयॉर्कनगरस्य सोहो हाउस् होटेल् इत्यत्र जूनमासस्य ३ दिनाङ्के £६१३ दत्तवान्, द्वौ दिवसौ च . पश्चात् गन्सेवोर्ट् होटेल् इत्यत्र १,४२४ पाउण्ड्-रूप्यकाणि व्ययितवान् आसीत् । तदतिरिक्तं सा . अपि च नगरे स्थित्वा महतीं धनं निष्कासितवती । सा अपि कार्डस्य उपयोगेन पेरिस्-नगरस्य रिट्ज्-होटेल्-मध्ये १२८० पाउण्ड्-रूप्यकाणां बिलम् अदातुम्, यस्मिन् दिने सा ७२३ पाउण्ड्-मूल्येन क्लो-वेषं क्रीतवती । गतवर्षस्य जूनमासस्य १२ दिनाङ्के सा मिउ मिउ लण्डन् इत्यत्र ५,३८५ पाउण्ड्, डिजाइनर स्टोर प्राडा इत्यत्र २६५० पाउण्ड् व्ययितवती । ग्रिलो-भगिनीनां दम्पत्योः च सम्बन्धः गतवर्षे सर्वथा पतितः यतः सात्ची-वित्तनिदेशकः राहुल-गज्जरः, न्यायालये आगत्य चित्रितः, ग्रिलो-जनाः स्वस्य क्रेडिट्-कार्ड्-मध्ये कियत् व्ययम् अकुर्वन् इति ज्ञातवान् एलिजाबेट् अधिकं उच्चं भ्रमणं कृतवती . स्ट्रीट्-दुकानानि तथा च फ्रांसिस्का-अपेक्षया न्यूनानि उच्च-फैशन-बुटीकानि – Zara इत्यनेन सह . तथा तेषु जॉन् लुईस् – परन्तु तदपि प्रायः £5,000 -रूप्यकाणि प्राप्तुं समर्थः अभवत् । मासे व्यक्तिगतव्ययः, यत्र कम्पनीयां नगदनिष्कासनं च . कार्ड। अन्येषु विलासितासु . ब्राण्ड्स् महिलाः सहस्राणि फूत्कृतवन्तः Dolce and Gabbana, Chanel, Louis . विटन, विविएन् वेस्टवुड् तथा च फोर सीजन्स् होटेलसमूहः । चतुर्वर्षीयकालस्य कालखण्डे सा डिजाइनर-दुकानानां, स्पा-स्थानानां च सङ्ग्रहेषु केवलं ५० व्यवहारेषु ५८,७४४ पाउण्ड्-रूप्यकाणां व्ययम् अकरोत् । किन्तु । अन्ये व्यक्तिगतसहायकाः अपि कस्यापि अपराधस्य आरोपं न कृतवन्तः अपि धनं व्ययितवन्तः | – एनाबेल् इत्यस्य नाइटक्लबे, बेबिङ्गटन हाउस् देशस्य स्थले तथा च . क्रिश्चियन लूबटन जूता। एन्थोनी . मेत्जर, क्यूसी, लिसा इत्यस्य रक्षणं कुर्वन् ग्रिलोस् इत्यस्य विषये अवदत् यत् ‘तेषां विश्वासः आसीत् यत् ते . एतत् व्यक्तिगतव्ययम् कर्तुं अधिकृताः आसन्।’ Mr . मेत्जरः न्यायालयं न्यवेदयत् यत् इटालियनभगिन्यः . ‘मामूली’ वेतनं – लिसा कृते £25,000 तस्याः भगिन्याः कृते £28,000 च – तथा च . सहायकानां व्ययस्य अनुमतिः सामान्या प्रथा इति सूचितवान् | स्वयमेव। मध्यलण्डन्-नगरस्य बैटर्सी-नगरे मिस् लॉसन-इत्यस्य स्वामित्वे स्थिते फ्लैट्-गृहे अपि ते किराया-रहितं निवासं कर्तुं शक्नुवन्ति इति न्यायालयेन श्रुतम् । इति . jury was told Francesca's average monthly expend was £48,000 यदा . एलिजाबेथस्य £28,000 आसीत् - अन्येषां व्यक्तिगतसहायकानां तुलने . यः ८,००० पाउण्ड्-रूप्यकाणां बिलानि संगृहीतवान् । सात्चीमहोदयस्य वित्तनिदेशकः गज्जरः गतवर्षस्य जुलैमासस्य तृतीये दिने पश्चिमलण्डन्नगरस्य सात्चीपरिवारस्य गृहस्य पाकशालायां व्ययस्य विषये भगिनीभिः सह सम्मुखीभवति स्म। युगलं स्वयमेव धनस्य विपुलतां स्वीकृतवन्तौ परन्तु प्रारम्भे पुलिस-आह्वानात् पूर्वं तस्य क्षतिपूर्तिं कृत्वा तस्य प्रतिदानं कर्तुं प्रस्तावम् अयच्छत् ।","""भगिन्यः विलासपूर्णजीवनशैलीं यापयन्ति स्म 'चमकदारपत्रिकासु चित्रितं' इति निर्णायकमण्डलाय कथितम् ."" फ्रांसिस्का ग्रिलो न्यूयॉर्कं प्रति विमानयानेषु ४७०० पाउण्ड्, होटेलेषु २,००० पाउण्ड् व्ययितवती । सा अपि तस्मिन् दिने पेरिस्-नगरस्य रिट्ज्-इत्यत्र स्थातुं £१,२८० दत्तवती यस्मिन् दिने सा £७२३-मूल्यकं क्लो-वेषं क्रीतवती । लण्डन्नगरस्य Miu Miu इत्यत्र £५,३८५ व्ययितम्, £२,६५० designer store Prada इत्यत्र व्ययितम् । विलासपूर्णव्ययः तदा एव आविष्कृतः यदा सात्चीमहोदयः स्वगृहात् बहिः टैक्सी - ध्वनिं श्रुत्वा प्रश्नान् पृच्छितुं आरब्धवान् |""" """सुरक्षापोस्टरं """"Be Cool, Follow The Rules"""" इति घोषयति परन्तु अधिकानि कृष्णवर्णीयाः बालकाः यत् पोस्टरेण """"not cool"""" इति कथ्यते तत् दृश्यं चित्रितम् अस्ति यदा अधिकाः श्वेतवर्णीयाः बालकाः संवेदनशीलतया अथवा """"cool"""" इति व्यवहारं कुर्वन्ति इति दृश्यते कोलोराडो-राज्यस्य सलिडा-नगरस्य जॉन् सॉयर्-इत्यनेन स्वपत्न्या गृहीतस्य पोस्टरस्य चित्रं ट्वीट् कृत्वा उक्तं यत् - """"अरे, रेडक्रॉस्, @SalidaRec -इत्यस्मै नूतनं पूल-पोस्टरं प्रेषयतु यतोहि वर्तमानं यत् तेषां कृते भवतः नाम लिखितम् अस्ति तत् सुपर-जातिवादी अस्ति ."""" अमेरिकन रेडक्रॉस् इत्यनेन शीघ्रमेव प्रतिक्रिया दत्ता यत् - अमेरिकन रेडक्रॉस् इत्यनेन एकं वक्तव्यं प्रकाशितम् यत् """"अमेरिकन रेडक्रॉस् अस्माभिः निर्मितस्य जलसुरक्षापोस्टरस्य एकस्य विषये उत्थापितानां चिन्तानां प्रशंसा करोति, संवेदनशीलः च अस्ति। """"वयं कस्यापि दुर्बोधस्य कृते गभीरं क्षमायाचनां कुर्मः, यतः अस्माकं अभिप्रायः कस्यचित् अपराधं कर्तुं सर्वथा नासीत् । """"राष्ट्रस्य प्राचीनतमानां बृहत्तमानां च मानवीयसङ्गठनानां मध्ये एकः इति नाम्ना वयं यत् किमपि कुर्मः, प्रतिदिनं, विविधतां समावेशं च प्रति प्रतिबद्धाः स्मः।"""" इदानीं तेषां जालपुटात् एतत् पोस्टरं निष्कासितम् अस्ति, तेषां मुद्रणं न भविष्यति इति वदन्ति। सलिडा पूल एण्ड् रिक्रिएशन विभागः अपि जॉन् सायर इत्यस्य ट्वीट् इत्यस्य प्रतिक्रियां दत्तवान् यत् - परन्तु तया प्रतिक्रियाः अन्तर्जालद्वारा न रोधिता” इति ।",अमेरिकन रेडक्रॉस् इत्यनेन निर्गतं चिकित्सालयस्य तरणकुण्डस्य पोस्टरं जातिवादात्मकं दृश्यते इति चिन्तायाः अनन्तरं निष्कासितम्। "हाइडेल्बर्ग् - संशोधने 21 प्रतिशताधिकाः प्रतिभागिनः स्वस्य स्पष्टस्वप्नस्य उपयोगं कृत्वा क्रीडादिकौशलस्य अभ्यासं कृतवन्तः | इदं परमस्य आलस्यस्य बालिकायाः काल्पनिकता इव दृश्यते - अथवा विज्ञानकथाचलच्चित्रस्य कथानकम्। परन्तु नूतनसंशोधनेन ज्ञातं यत् वयं निद्रां कुर्वन्तः क्रीडाप्रदर्शने सुधारं कर्तुं शक्यते। इदं सुस्पष्टस्वप्नदर्शनं यावत् अवतरति - मूलतः सः स्वप्नः यः भवतः शीघ्रनिद्रायां भवति परन्तु यस्मिन् भवतः स्वप्नदर्शनस्य विषये अवगतः भवति तथा च भवतः स्वप्नजगत् नियन्त्रयितुं शक्नोति। अध्ययनेन किञ्चित्कालं यावत् आरईएम-निद्रायाः समये स्पष्टस्वप्नदर्शनस्य, एथलेटिक-प्रदर्शनस्य च सुधारस्य च सम्बन्धः ज्ञातः, परन्तु तस्य कारणं कदापि पृथक् न कृतम् आसीत् अधुना हाइडेल्बर्ग् विश्वविद्यालयस्य शोधं गार्जियनस्य रनिंग ब्लोग् इत्यत्र प्रकाशितं च ज्ञायते यत् सुधारः तस्मात् उद्भूतः यत् भवतः मनः मन्यते यत् भवान् वास्तविकरूपेण क्रीडायाः अभ्यासं करोति। निद्रायां प्रशिक्षणं कृतवन्तः क्रीडकाः महिलाः च जटिलचरणं, बास्केटबॉलक्रीडायां कपटपूर्णं शॉट् वा फुटबॉलक्रीडायां मुक्तकिकं वा पुनः पुनः अभ्यासं कृत्वा वर्धितप्रदर्शनस्य वर्णनं कृतवन्तः अन्ये तु स्वप्नानि नियन्त्रितवन्तः यत् ते द्रुततरं धावितुं, अथवा दीर्घकालं यावत् अश्रान्ताः, अथवा केवलं स्वयमेव अवदन् यत् ते धावनं कर्तुं श्रमभावनाः अतीताः गन्तुं शक्नुवन्ति अध्ययनस्य एकः नृत्यकलाकारः वर्णयति यत् सा 'निद्राभ्यासं' कर्तुं पूर्वं किञ्चित्कालं यावत् जटिलचरणेन सह संघर्षं कृतवती - ततः सा वास्तविकजीवने अपि तत् कर्तुं शक्नोति इति ज्ञातवती। यद्यपि वैज्ञानिकाः अद्यापि निश्चिताः न सन्ति यत् सुस्पष्टस्वप्नस्य पृष्ठतः मस्तिष्कस्य का क्रियाकलापः अस्ति तथापि मुजुर्, पेस्-स्कोट्, हॉब्सन इत्येतयोः शोधयोः सुझावः अस्ति यत् प्रायः REM (Rapid Eye Moment sleep) इत्यस्य समये निष्क्रियः भवति इति पृष्ठपार्श्वस्य प्रीफ्रंटल कॉर्टेक्सस्य सक्रियीकरणं अस्माकं पुनः प्राप्तुं उत्तरदायी भवितुम् अर्हति सुप्तस्य आत्मजागरूकता। एमिग्डाला तथा पैराहिप्पोकैम्पस कॉर्टेक्स सामान्यापेक्षया न्यूनतया सक्रियः भवति यत् अस्मान् आत्मजागरूकतां स्थापयितुं शक्नोति तथापि सुप्तं तिष्ठति। पूर्वसंशोधनेन सिद्धं यत् सुप्तस्वप्नदर्शिनः खलु सुप्ताः सन्ति, परन्तु स्वप्ने एव सन्ति इति अवगताः सन्ति । स्वप्नदर्शिनः पूर्वं सहमताः नेत्रगतिभिः स्वप्नस्य अन्तः एव शोधकर्तृभ्यः संकेतं दातुं समर्थाः अभवन् । १९८० तमे दशके जर्मनमनोवैज्ञानिकः पौल थोले प्रथमः स्पष्टस्वप्नदर्शनस्य उन्नतप्रदर्शनस्य च सम्बन्धं ज्ञातवान्, २०१० तमे वर्षे मनोवैज्ञानिकौ एर्लाचरः श्रेड्ल् च दर्शितवन्तौ यत् सुस्पष्टस्वप्नेषु मुद्राक्षेपणकार्यस्य अभ्यासेन वस्तुनिष्ठप्रदर्शनस्य उन्नतिः भवति सर्वं अतीव उत्तमं ध्वन्यते। परन्तु सिद्धः सुस्पष्टस्वप्नदर्शी भवितुं सुलभं न भवति इति अनिवार्यम्। यदि भवन्तः स्वाभाविकतया स्वप्नं न पश्यन्ति तर्हि तदर्थं स्वस्य प्रशिक्षणं कर्तुं शक्यते। प्रथमं सोपानं भवति यत् एकवारं सुप्तस्य स्वप्ने अस्ति इति ज्ञातुं शक्नुथ, यत् केचन जनाः स्वप्ने ‘वास्तविकतापरीक्षां’ कृत्वा कर्तुं प्रयतन्ते तथापि स्वप्नस्य अन्तः एतानि कर्तुं शक्नुवन् पर्याप्तं प्रशिक्षणं आवश्यकम् । एकदा अवगतः भवति यत् भवन्तः स्वप्नं पश्यन्ति, स्वप्नदर्शी . स्वप्नं निरन्तरं कर्तुं सावधानाः भवेयुः परन्तु पर्याप्तं चेतनाः भवेयुः यत् . स्वप्न एव इति स्मर्यताम्। अधिकांशजना: स्वयमेव स्पष्टस्वप्नस्य प्रशिक्षणं कर्तुं शक्नुवन्ति, तथा च भवतः स्वप्नजगत् प्रति जागरूकाः नियन्त्रणे च भवितुं सम्भाव्यप्रयोगाः अनन्ताः सन्ति . तथापि एकदा निपुणः लाभः अविश्वसनीयः इति कथ्यते यत्र जनाः न केवलं दुःस्वप्नानि सकारात्मकस्वप्नेषु परिवर्तयितुं शक्नुवन्ति तथा च सुप्ताः समस्यानिराकरणं कर्तुं शक्नुवन्ति, अपितु अपारं मज्जनं कुर्वन्ति इति अपि निवेदयन्ति। स्वप्नजगत् नियन्त्रयितुं शक्नुवन् इति अर्थः अस्ति यत् जनाः उड्डयनात् आरभ्य गृहसदृशं केकं निर्मातुं यावत् किमपि आनन्दं लभन्ते, यौनकल्पनासु प्रवृत्ताः भवन्ति, दुःस्वप्नानां चिकित्सां च कुर्वन्ति लक्ष्यस्वप्नं टिप्पणीं कुर्वन्तु। किं स्वप्नं द्रष्टुम् इच्छसि ? के भविष्यसि किं च करिष्यसि ? स्वप्ने भवतः किं लक्ष्यम् ? निद्रायाः पूर्वं आख्यानं ध्यायन्तु। कल्पयतु येषु दृश्येषु भवन्तः दृश्यन्ते, किं करिष्यन्ति च। चित्राणि आकर्षयन्तु, दृश्यीकरणस्य उपयोगं कुर्वन्तु। विस्तरेण ध्यानं ददातु - अत्यधिकं सामान्यं मा भवतु। स्वस्य काल्पनिकं विशिष्टं कुरुत। शयनाग्रे दूरदर्शनं पुस्तकानि वा परिहरन्तु अथवा ताः कथाः चित्राणि च भवतः स्वस्य आख्यानं गृह्णीयुः। एकदा सुप्तः स्वप्ने असि इति ज्ञातव्यम्। केचन जनाः प्रयासं कुर्वन्ति . स्वप्ने ‘वास्तविकतापरीक्षा’ कृत्वा एतत् । दिने नियमितरूपेण आत्मानं पृच्छन्तु - 'किं अहं स्वप्नं पश्यामि ? अहं जागृतः वा ?'। एकदा अभ्यस्तं जातं चेत् एषा विचारप्रक्रिया भवतः स्वप्नजगति नेतुं शक्यते, . एकदा स्वप्नं पश्यसि इति अवगतः सन् स्वप्नं निरन्तरं कर्तुं सावधानः भवतु परन्तु पर्याप्तं चेतनः भवतु यत् . स्वप्न एव इति स्मर्यताम्। जागरणसमये स्वप्नानां विषये चिन्तयन्तु - एतेन भवन्तः तान् स्मर्तुं साहाय्यं करिष्यन्ति, तेषां अधिकं प्रभावं च कर्तुं शक्नुवन्ति। Lucidity.com इत्यत्र अधिकं ज्ञातुं शक्नुवन्ति .","""स्पष्टः स्वप्नः सः यस्मिन् भवन्तः स्वप्नं पश्यन्ति इति अवगताः सन्ति |"" ततः स्वप्नस्य कर्मणां च नियन्त्रणं सम्भवं भवति | हाइडेल्बर्ग् विश्वविद्यालयस्य शोधं दर्शयति यत् भवान् स्वप्ने एव क्रीडायाः अभ्यासं कर्तुं शक्नोति | एषः अभ्यासः भवतः उन्नतिं कर्तुं साहाय्यं करिष्यति यतः भवतः मनः यथार्थं मन्यते | भवन्तः स्वप्नानां कृते स्वप्नानां प्रशिक्षणं कर्तुं शक्नुवन्ति, येषां बहवः उपयोगाः भवितुम् अर्हन्ति .""" """विन्केल्मैन् पूर्वं अनिश्चितः आसीत् यत् आङ्ग्लपदकक्रीडायाः तृतीयः दीर्घतमः प्रमुखः स्थाने एव तिष्ठति वा इति।"" """"अहं सहजः अस्मि यत् कार्ल् आगामिषु सत्रेषु प्रबन्धकः भविष्यति यतोहि सः भवितुम् इच्छति"""" इति विन्केल्मैन् अवदत् । """"यदि सः इच्छति तथा च तस्य तत् चालनं, महत्त्वाकांक्षा च अस्ति तर्हि सः गदाम् एतावत् अधिकं अवगच्छति यत् अन्यः कश्चन।"""" सः बीबीसी लुक् ईस्ट् इत्यस्मै अग्रे अगच्छत्: """"तस्य लीग वन इत्यस्मात् बहिः पूर्वमेव प्रचारः अस्ति तथा च सः कश्चन अस्ति यत् यदा वयं त्रुटयः कुर्मः तदा वयं तानि प्रामाणिकतया कुर्मः अन्ते च, अहं तस्मिन् विश्वसिमि। ३५ वर्षीयः रॉबिन्सन् चॅम्पियनशिप्-क्रीडायां प्रथमे सत्रे डॉन्स्-क्लबं स्थापयितुं असमर्थः अभवत् । अवरोहणस्य अनन्तरं रॉबिन्सन् सार्वजनिकरूपेण अवदत् यत् सः मन्यते यत् क्लबः टोटनह्याम् इत्यस्मात् प्राप्तस्य धनस्य मध्यक्षेत्रस्य डेले अल्ली इत्यस्य कृते अधिकं बुद्धिपूर्वकं उपयोगं कर्तव्यः आसीत्, विन्केल्मैन् इत्यनेन च स्वीकृतं यत् भर्तीयां त्रुटयः कृताः इति """"सर्वस्य वक्षःस्थलात् अवतरितव्यम् आसीत् यत् तेषां मनसि यत् वस्तूनि गलतानि इति अनुभवन्ति स्म तथा च समस्यानां समाधानस्य कैथरिक-प्रकृतेः भागः अस्ति"""" इति विन्केल्मैन् अवदत् """"अस्माकं वार्तालापस्य आवश्यकता आसीत्। कार्लः मां नेत्रयोः पश्यन् ज्ञातव्यः यत् अहं तस्मिन् निवेशं निरन्तरं करिष्यामि तथा च मया तस्य नेत्रे पश्यन् ज्ञातव्यं यत् यदि अहं तत् कर्तुं गच्छामि तर्हि सः स्वस्य आतङ्कं कार्यं करिष्यति यतोहि अहं मन्ये अस्माकं अधिकं दबावः अस्ति यत् अस्माभिः कदापि फुटबॉलक्लबरूपेण प्राप्तम्। """"वास्तवतः अहं अत्यन्तं उत्साहितः अस्मि यत् अस्माकं कृते अधिकं दबावः प्राप्तः यतः तस्य अर्थः अस्ति यत् वयं बृहत्तरः क्लबः भवेम। आगामिषु सत्रेषु लीग् वन इत्यस्मिन् बृहत् क्लबः भवितुम् अहं उत्साहितः अस्मि।""""",एमके डॉन्स्-क्लबस्य प्रबन्धकः कार्ल रॉबिन्सन् लीग-वन-क्रीडायां अवरोहणं कृत्वा अपि आगामि-सीजन-मध्ये अद्यापि प्रभारी भविष्यति इति अध्यक्षः पीट् विन्केल्मैन् अवदत् । "एलन शियररः कथयति यत् सः पूर्वक्लबस्य न्यूकास्ले युनाइटेड् इत्यस्य विषये बहु आशां न धारयति तथा च ‘दीर्घः, कठिनः ऋतुः’ अग्रे भविष्यति इति भयम् अनुभवति। अस्मिन् कार्यकाले मैग्पाइस्-क्लबः विजयं विना अस्ति, शनिवासरस्य लेस्टर्-नगरेण सह गृहक्रीडायां गत्वा अधः त्रयेषु निवसति । प्रबन्धकः एलन पार्डेवः स्वस्य भविष्यस्य विषये तीव्रं अटकलबाजीं दृष्टवान् - न्यूनातिन्यूनम् अल्पकालीनरूपेण - तथा च स्वामिनः माइक एश्ले इत्यस्य समर्थनं धारयति। न्यूकास्ले युनाइटेड् इत्यस्य विजयः असफलः इति प्रीमियरलीग् - क्रीडासु एकस्मिन् सप्तसु प्रीमियरलीग् - क्रीडासु एकस्मिन् स्टोक् - कृते पीटर क्राउच् - कृते गोलं कृतवान् | पूर्वः मैग्पाइस् स्ट्राइकरः एलन शियररः अस्मिन् सत्रे स्वस्य क्लबस्य चिन्ताम् अनुभवति, ते 'पर्याप्तं उत्तमाः न अभवन्' इति वदति पर्ड्यूः दुःखी दृश्यते यतः सः स्वस्य दलस्य लिबर्टी-क्रीडाङ्गणे स्वान्सी-सिटी-सहितं २-२ इति बराबरी-क्रीडां पश्यति परन्तु मैदानस्य प्रदर्शनेन शियररः प्रभावितः न अभवत् । ननु तस्य गृहनगरस्य दलेन वर्षस्य परिवर्तनात् सम्भाव्यतः ७८ अंकाः केवलं २० अंकाः एव सङ्गृहीताः । सः क्रॉनिकल्-पत्रिकायाः समीपे अवदत् यत् ‘अस्मिन् वर्षे जनवरी-मासात् आरभ्य दुर्बलम् अस्ति’ इति क्लबस्य अभिलेख-गोलस्कोररः अवदत्, यः टाइनसाइड्-नगरे १० वर्षेषु २०६ वारं गोलानि कृतवान् ‘अहं निमेषे प्रशंसकानां समानः अस्मि - अहं तेषु अन्यतमः अस्मि। ‘अहं मम टिकटं दास्यामि अहं च तथैव अस्मि। अहं मम मतस्य अधिकारिणी अस्मि। शियररः टाइनसाइड् इत्यत्र १० वर्षेषु २०६ गोलानि क्लबस्य अभिलेखं कृतवान् परन्तु अस्मिन् वर्षे स्वस्य पूर्वपक्षस्य कृते आशङ्का अस्ति | न्यूकास्ले समर्थकाः स्टोक् - नगरे १ - ० - - - मध्ये पराजयस्य समये पार्ड्यू - इत्यस्य निष्कासनस्य आह्वानं कृत्वा अनेकानि बैनराणि धारयन्ति स्म | ‘प्रमाणिकं वक्तुं प्रेक्षणं सुखदं न जातम्। ‘अस्मिन् ऋतौ अस्माकं कृते अहं बहु आशां न धारयामि। अहं मन्ये अस्माकं कृते दीर्घः, कठिनः ऋतुः भवितुम् अर्हति।’ अपि च शियररः वदति यत् पार्ड्यू वा क्लबस्य कृते परिणामानां बहानारूपेण अग्रे स्थापयितुं कोऽपि शमनकारी परिस्थितयः नास्ति, स्वीकृत्य यत् तेषां अवरोहणं प्रति कर्षितुं शक्यते इति वास्तविकं संकटम् अस्ति जंगं। ‘कोऽपि किमपि बहानानि कर्तुं न शक्नोति’ इति आगामिमासे न्यूकास्ले-नगरे २०६ रात्रिभोजस्य पूर्वं वदन् शियररः अपि अवदत् । ‘सरलं तथ्यं तु अस्ति यत् वयं पर्याप्तं उत्तमाः न अभवम। भवन्तः यत्किमपि बहानानि इच्छन्ति तत् कर्तुं शक्नुवन्ति। चोटः, बहु क्रीडाः आत्मविश्वासः वा। न्यूकास्ले-प्रशंसकाः स्वपक्षस्य अभियानस्य आरम्भे क्रोधेन प्रतिक्रियां दत्तवन्तः, पर्ड्यू-शिरः आह्वयन्ति । न्यूकास्ले चोटस्य कारणेन आशाजनकस्य मध्यक्षेत्रस्य सीम डी जोङ्गस्य (केन्द्रे) सेवां न दत्तवती अस्ति . ‘तत् सर्वं एकस्मिन् पार्श्वे स्थापयतु, विषयस्य सरलं तथ्यं अस्ति यत् वयं केवलं पर्याप्तं न अभवम। ‘वयं दुर्भाग्यं न कृतवन्तः। वयं चोटैः न विध्वस्ताः अस्मत् । वयं चकमापूर्णनिर्णयैः न कृताः । ‘वयं केवलं पर्याप्तं उत्तमं न अभवम। सरलम् अस्ति । तत् तस्य कठोरं वास्तविकता । ‘वस्तूनाम् उन्नतिः भवितुमर्हति तेषां च शीघ्रमेव सुधारः भवितुम् अर्हति अन्यथा वयं छिद्रे भवितुं शक्नुमः। ‘यथा शीघ्रं वयं तस्मात् बहिः गन्तुं शक्नुमः तावत् उत्तमम्।’ १९९६ तमे वर्षे १५ मिलियन पाउण्ड्-रूप्यकाणां कृते क्लबस्य कृते हस्ताक्षरं कृत्वा सहस्राणि न्यूकास्ले-प्रशंसकाः शियररः अभिनन्दन्ति","""न्यूकास्ले युनाइटेड्-क्लबस्य पूर्वः स्ट्राइकरः एलन शियररः स्वस्य गृहनगरस्य क्लबस्य कृते भयम् अनुभवति ."" न्यूकास्ले अस्मिन् वर्षे अद्यापि विजयं न प्राप्तवान् अस्ति तथा च प्रीमियरलीगस्य अधः त्रयेषु अस्ति । शियररः अस्मिन् कार्यकाले मैग्पाइस् कृते 'दीर्घः, कठिनः ऋतुः' अपेक्षते . सः कथयति यत् सः इदानीं 'प्रशंसकरूपेण' स्वस्य टिकटस्य मूल्यं ददाति, 'सुखदं न अभवत्' इति। पूर्व इङ्ग्लैण्ड् - अग्रेसरः शियररः टाइनसाइड् - मध्ये १० वर्षेषु २०६ वारं गोलानि कृतवान् |""" "दुर्व्यवहारस्य जोखिमे स्थितानां बालकानां विषये एकस्मिन् प्रतिवेदने अशुद्धिविषये चिन्ताम् उत्थापयित्वा निष्कासितस्य साल्फोर्डपरिषद्विरुद्धं अनुचितं निष्कासनप्रकरणं जित्वा जॉन् कोटमैन् इत्यस्मै प्रायः ७०,००० पाउण्ड् पुरस्कारः प्राप्तः अस्ति दुर्व्यवहारस्य जोखिमे स्थितानां बालकानां विषये एकस्मिन् प्रतिवेदने अशुद्धतां दर्शयित्वा निष्कासितस्य परिषद्-कर्मचारिणः अनुचित-निष्कासन-प्रकरणे ६७,९९५ पाउण्ड्-रूप्यकाणि प्रदत्तानि सन्ति ५९ वर्षीयः जॉन् कोट्मैन् इत्यनेन २००८ तमे वर्षे आरब्धस्य साल्फोर्ड-परिषद्-सङ्गतस्य युद्धस्य अनन्तरं एतत् भुक्तिः प्राप्ता ।सः कथयति यत् अस्मिन् प्रकरणे तस्य एतावत् तनावः जातः यत् सः आघातं प्राप्नोत् परन्तु साल्फोर्डनगरस्य कोटमैन् महोदयः अधुना उक्तवान् यत् सः 'नरकस्य वर्षाणां अनन्तरं' विजयं प्राप्तवान् इति ज्ञात्वा 'विलक्षणम्' अनुभूतम्। सः अवदत् यत् - 'न्यायाधिकरणं सफलतां प्राप्तवान् अपि अहं अद्यापि निश्चितः नासीत् यत् अहं यत् पे-आउट् अर्हति इति अनुभूतवान् तत् प्राप्स्यामि, अतः एतत् मम कृते अतीव महत्त्वपूर्णम् अस्ति।' 'अहं वर्षत्रयपूर्वं ५०,००० पाउण्ड्-रूप्यकाणि गृहीतवान् स्यात् यदि ते तत् प्रस्तावितवन्तः, परन्तु एतेन मम वर्षाणां तनावः जातः।' श्री कोटमैन् रोजगारन्यायाधिकरणस्य अनन्तरं स्वस्य प्रकरणं जित्वा, यत् सितम्बर २०११ तमे वर्षे आरब्धम्।तस्मिन् श्रुतं यत् सः २००८ तमे वर्षे एकस्य शीर्षस्थस्य सालफोर्डपरिषदः निदेशकस्य कृते ईमेल कृतवान् यत् तस्य रेखाप्रबन्धकस्य प्रतिवेदने दुर्व्यवहारस्य जोखिमे स्थितानां बालकानां सुरक्षाविषये आँकडा: अशुद्धा: सन्ति इति चिन्ता। परिषदः बालसेवाविभागः तस्मिन् समये दबावेन आसीत् यतः सर्वकारीयनिरीक्षकैः तत् 'अपर्याप्तम्' इति मन्यते स्म । वैधानिकरिटर्न्स् विश्लेषकः कोटमैन् महोदयः कथयति यत् सः चिन्ताम् उत्थापितवान् परन्तु ताः निष्कासिताः तस्य प्रबन्धकः च तम् आकङ्क्षाणां विषये मृषा वक्तुं पृष्टवान् - यत् तस्य प्रबन्धकः न्यायाधिकरणस्य समक्षं अङ्गीकृतवान्। परन्तु न्यायाधिकरणेन कोटमैनमहोदयः 'विरक्तः' इति श्रुत्वा जिल् बेकर - तदानीन्तनस्य विभागस्य निदेशिका - इत्यस्मै स्वस्य चिन्ताम् उत्थापयन् ईमेल प्रेषितवान् । सः आफ्स्टेड्, लेखापरीक्षाआयोगाय, सरकारीकार्यालयाय उत्तरपश्चिमाय च ईमेलं प्रेषितवान् । अन्ततः आँकडानां सुधारः कृतः, परन्तु कोटमैन् महोदयेन आरोपः कृतः यत् ईमेल-पत्राणि प्रेषयित्वा अनुशासनात्मक-कार्याणां धमकी दत्ता, केनचित् कर्मचारिभिः भयङ्कर-व्यवहारस्य अधीनः, निलम्बनात् पूर्वं डेस्क-स्थापनं कर्तुं बाध्यः च अभवत् तस्य प्रबन्धकाः अवदन् यत् ते सहकारिभिः सह अत्यन्तं अनुचितरूपेण धमकीकृतरूपेण च संवादं कृत्वा प्रबन्धनस्य अनुरोधानाम् अनुसरणं न कृत्वा कथितरूपेण निलम्बितवन्तः। अनुशासनात्मकसुनवाये कोटमैन् महोदयस्य विषये परिषदः विश्वासः विश्वासः च भग्नः इति आरोपः आसीत् । सः आरोपाः दुर्भावनापूर्णाः इति दावान् कृत्वा परिषदं न्यायाधिकरणं प्रति नीतवान्, यत्र तस्य निष्कासनं अन्यायपूर्णम् इति निर्णयः कृतः । तस्य पुरस्कारे वर्षत्रयेषु अर्जनस्य, पेन्शनस्य च हानिः भवति । तनावः : कोटमैन् महोदयः अवदत् यत् प्रकरणेन तस्य एतावत् तनावः जातः यत् सः आघातं प्राप्नोत् . २००९ तमे वर्षे कोट्मैन् महोदयः लघु-आघातेन पीडितः सन् साल्फोर्ड-रॉयल्-चिकित्सालये प्रवेशितः । सः अवदत् - 'वैद्याः तत् कार्यं कर्तुं न शक्तवन्तः यतोहि अहं शारीरिकरूपेण सुस्थः आसम्, अहं फुटबॉलक्रीडां कृतवान्, व्यायामं च कृतवान्, परन्तु तदा ते पृष्टवन्तः यत् अहं तनावम् अनुभवन् आसीत् वा, अवश्यं च मया अनुभवितः। अतीव अतीव कठिनं जातम्।' ततः परं कोटमैन् महोदयः प्रबन्धनपरामर्शदातृसंस्थायां नूतनं कार्यं प्राप्तवान् । सः अवदत्- 'पुनः कार्ये भवितुं अहं आनन्दं प्राप्नोमि अपि च अधिकं यतोहि मम सहकारिणः कार्यं कर्तुं महान् भवन्ति।' बालसेवानां निरीक्षणं कुर्वन् पार्षदः जॉन् मेरी अवदत् यत् - 'वयं अधुना भिन्नस्थाने स्मः यदा कोटमैनमहोदयः परिषदे नियोजितः आसीत् तथा च सेवायाः उन्नयनार्थं कार्यवाही कृता अस्ति। आफ्स्टेड् इत्यनेन अद्यैव सुधारसूचना उत्थापिता, विगतवर्षद्वये कृता उत्तमप्रगतेः कृते अधिकारिणः अभिनन्दिताः च।' अशुद्धयः : कोटमैन् महोदयः कथयति यत् सः चिन्ताम् उत्थापितवान् परन्तु ताः निष्कासिताः, तस्य प्रबन्धकः च तं आँकडानां विषये मृषा वक्तुं पृष्टवान् - यत् तस्य प्रबन्धकः अङ्गीकृतवान्। चित्रे परिषदः प्रशासनिकमुख्यालयः साल्फोर्ड-नागरिककेन्द्रः अस्ति ।","""जॉन कोटमैन् साल्फोर्ड-परिषद्-सह पञ्चवर्षीययुद्धस्य अनन्तरं पेआउट् प्राप्तवान् ."" रेखाप्रबन्धकस्य प्रतिवेदने आँकडानां विषये चिन्ताम् उत्थापयित्वा निष्कासितः अभवत् . कोटमैन् महोदयः कथयति यत् अस्मिन् प्रकरणे तस्य एतावत् तनावः जातः यत् सः आघातं प्राप्नोत् |""" "दूरं स्थातुं न शक्तवान्: माइकल ब्लूमबर्ग् १९८१ तमे वर्षे स्थापितायाः कम्पनीयाः नेतृत्वं कर्तुं पुनः आगमिष्यति । माइकल ब्लूमबर्ग् . कार्यालये पूर्वमेयरस्य वर्धमानेन उपस्थित्या निवर्तमानः राष्ट्रपतिः कुण्ठितः अभवत् ततः परं ब्लूमबर्ग् एलपी इत्यस्य प्रमुखरूपेण पुनरागमिष्यति इति प्रतिवेदने उक्तम्। ब्लूमबर्ग् डेनियल डॉक्टरोफ् इत्यस्य स्थाने स्थास्यति इति कम्पनी बुधवासरे अवदत्, यद्यपि सः केवलं मासान् पूर्वं कार्यभारं त्यक्त्वा स्वजीवनं परोपकाराय समर्पयितुम् इच्छति इति व्यापकतया अपेक्षा अस्ति। अवकाशस्य जीवनं ब्लूमबर्गस्य कृते नास्ति इति भाति। न्यूयॉर्क-टाइम्स्-पत्रिकायाः समाचारः अस्ति यत् ब्लूमबर्ग्-नगरं कार्यालये 'वर्धन-उपस्थितिः' अभवत्, येन डॉक्टरोफ् 'नेतृत्व-गतिशीलता कथं परिवर्तिता इति कुण्ठितः' अभवत् निजीरूपेण स्थापिता कम्पनी, यस्मिन् ब्लूमबर्ग् . बहुमतभागधारकः, उक्तवान् Doctoroff एकपार्श्वे गमिष्यति यथा . वर्षान्ते अध्यक्षः मुख्यकार्यकारी च। ब्लूमबर्ग्, यस्य भाग्यं $32 अधिकं अनुमानितम् अस्ति । अरब, स्वस्य अधिकांशं समयं परोपकारकार्यं कर्तुं अपेक्षितवान् आसीत् . efforts after leaving office in late 2013. तेषु प्रयासेषु . जनस्वास्थ्यस्य बन्दुकनियन्त्रणस्य च युद्धानि अन्तर्भवन्ति स्म । 'मम मम कम्पनीयाः च कृते एषः दुःखदः दिवसः' इति ब्लूमबर्ग् . a statement. 'अहं तत्त्वतः इच्छामि स्म यत् दानः स्वस्य . नेतृत्व भूमिका। परन्तु अहं तस्य निर्णयं अवगच्छामि।' ब्लूमबर्ग्, यः गतदिसम्बरमासे न्यूयॉर्क-नगरस्य मेयरपदं त्यक्तवान्, . added सः 'कदापि ब्लूमबर्ग् LP - मध्ये पुनः आगन्तुं न अभिप्रेतवान्' after 12 . वर्षाणि न्यूयॉर्कस्य मेयररूपेण। तथापि टाइम्स् इति पत्रिकायाः समाचारः अस्ति यत् ब्लूमबर्ग्-नगरस्य म्यानहट्टन्-कार्यालयेषु यत् प्रारम्भिकं 'दिने कतिचन घण्टाः' व्यतीतवान् इति उक्तवान् तत् शीघ्रमेव प्रतिदिनं षड्-सप्तघण्टासु परिणतम् यस्मिन् सः निर्णयनिर्माणे वर्धमानं भूमिकां निर्वहति इति डाक्टरोफ् सप्ताहद्वयात् पूर्वं ब्लूमबर्ग् इत्यस्मै पदं त्यक्तुं स्वस्य अभिप्रायं अवदत्, तस्य अरबपतिस्य प्रमुखस्य स्थातुं आमन्त्रणं च अङ्गीकृतवान् । अद्यापि मित्राणि : यद्यपि ब्लूमबर्गस्य दक्षिणहस्तः डैनियल डॉक्टरोफ् पूर्वमेयरस्य कार्यालयं त्यक्त्वा सत्तापरिवर्तनस्य कुण्ठानां कारणात् पदं त्यजति तथापि तौ मित्रौ एव तिष्ठतः। अत्र, ते हिमबाल्टी आव्हाने भागं गृह्णन्ति . अग्रे गच्छन् : डाक्टरोफ् इत्यनेन बोधितं यत् सः अन्यस्य अवसरस्य कृते न गच्छति, परन्तु अधिकं समयं अलाभकारीषु कार्येषु केन्द्रीक्रियते। सः ब्लूमबर्ग् इत्यस्य आमन्त्रणं अपि स्वीकृतवान् यत् सः ब्लूमबर्ग् फिलान्थ्रोपीज इत्यस्य बोर्ड् इत्यत्र सम्मिलितः भवेत् । 'तर्हि मया किमर्थम् इदानीं गन्तुं निश्चयः कृतः?' इति डॉक्टरोफ् विषयवस्तुपत्रे अवदत्। 'सरलतया वक्तुं शक्यते यत्, यदा माइकः कदापि पूर्णकालिकं पुनरागमनस्य अभिप्रायं न कृतवान्, तदा सः सिटी हॉलं त्यक्त्वा पुनः thecompany ज्ञातुं आरब्धवान्, सः पुनः आविष्कृतवान् यत् एतत् कियत् रोमाञ्चकं अविश्वसनीयं च स्थानं अस्ति। अतः सः स्वाभाविकतया अधिकं प्रवृत्तः भवितुम् इच्छति स्म।' डॉक्टरोफ् २००८ तमे वर्षे ब्लूमबर्ग् एलपी अध्यक्षः अभवत्, . July 2011. तस्मिन् काले कम्पनीयाः राजस्वं वर्धितम् . ५.४ अब्ज डॉलरतः ९ अर्ब डॉलरात् अधिकं यावत् इति सः . कम्पनीयाः कर्मचारिणः। न्यूयॉर्क-नगरस्य पूर्व-उपमहापौरः ५६ वर्षीयः डॉक्टरोफ् न्यू -पत्रिकायाः समीपे अवदत् । यॉर्क टाइम्स् इति पत्रिकायां यत् सः सप्ताहद्वयात् पूर्वं ब्लूमबर्ग् इत्यस्मै सूचितवान् यत् सः . राजीनामा दातुं अभिप्रेतः । ब्लूमबर्ग् तं स्थातुं प्रोत्साहितवान् । 'एषा योजना नासीत्' इति ब्लूमबर्ग् टाइम्स् इति पत्रिकायाः समीपे अवदत् । 'एं आसीत् । तस्य विचारः। यदि मम विषयः आसीत् तर्हि सः तिष्ठति स्म।' ब्लूमबर्ग् इत्यनेन १९८१ तमे वर्षे एककोटिडॉलर्-रूप्यकाणां उपयोगेन कम्पनी आरब्धा । ततः परं परिच्छेदस्य अनन्तरं सः प्राप्तः severance package . निवेशबैङ्कः सलोमन ब्रदर्स् इत्यस्य अधिग्रहणं कृतम् आसीत् । तस्य . सलोमन इत्यत्र इक्विटीव्यापारस्य प्रमुखः अभवत् । कम्पनीयां डॉक्टरोफ् इत्यस्य कार्यकाले . अस्य टर्मिनल्-सदस्यता २७३,००० तः . ३२१,००० इति कम्पनी विज्ञप्तौ उक्तवती । कम्पनीयाः विस्तारः अभवत् . कानूनी, . सरकारी तथा वैकल्पिक ऊर्जा सूचना। डाक्टरोफ् अन्यस्य कृते न गच्छति इति बोधयति स्म | अवसरः, परन्तु अधिकं समयं अलाभकारीषु केन्द्रीक्रियते स्म . गतिविधयः। सः ब्लूमबर्ग् इत्यस्य आमन्त्रणं अपि स्वीकृतवान् यत् सः . board of the Bloomberg Philanthropies इति पूर्वमेयरः . कथनम् ।","""ब्लूमबर्ग् इत्यनेन न्यूयॉर्कनगरस्य हॉलं त्यक्त्वा एव गतवर्षे एव परोपकारस्य जीवनं जीवितुं अपेक्षितम् आसीत् ."" ७२ वर्षीयः तस्य स्थाने ब्लूमबर्ग् एलपी निगमकार्यालयेषु अधिकाधिकं समयं व्यतीतुं आरब्धवान् । निवर्तमानः राष्ट्रपतिः एनवाईसी-नगरस्य पूर्व-उप-मेयरः च डैनियल-डॉक्टरोफ् 'नेतृत्व-गतिशीलता' इत्यस्य कुण्ठायाः कारणात् पदत्यागस्य निर्णयं कृतवान्"" इति ।" """जेम्स् कोस्मो ब्रेवहार्ट् इत्यादिषु चलच्चित्रेषु अभिनयम् अकरोत्, डॉ हू इत्यस्य पूर्वनटः करेन् गिलन् इदानीं निर्देशनस्य कृते हस्तं कृतवान् अस्ति।"" ईआईएफएफ-कलानिर्देशकः मार्क एडम्स् अवदत् यत् """"ईआईएफएफ-सङ्घस्य मानद-संरक्षकाणां अस्माकं यशस्वी-दलस्य मध्ये स्कॉटिश-प्रकाशकद्वयं योजयित्वा वयं रोमाञ्चिताः स्मः।"""" जेम्स् कोस्मो अवदत् यत् """"इदं वास्तविकं गौरवम्, तथा च वास्तविकं सौभाग्यं।"""" करेन् गिलन् स्वस्य नूतनभूमिकायाः विषये अवदत् यत् """"अहं बहु रोमाञ्चितः अस्मि । """"अहं १६ वर्षीयः सन् अभिनयस्य अध्ययनार्थं एडिन्बर्ग्-नगरं गतः, इन्वर्नेस्-नगरात् । मया नगरेण सह एतादृशः सृजनात्मकः सम्बन्धः विकसितः । अतः पुनः आगत्य स्कॉटिश-अन्तर्राष्ट्रीय-चलच्चित्रनिर्माणस्य उत्सवं कर्तुं गौरवम् अस्ति।""""""","अभिनेतारः जेम्स् कोस्मो, करेन् गिलन् च एडिन्बर्ग् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य मानदसंरक्षकाः इति नामाङ्कितौ ।" "एषा समस्या मातापितरः प्रतिवर्षं सम्मुखीभवन्ति - नववर्षस्य पूर्वसंध्यायां बालकान् कथं प्रातः शयनं कर्तुं शक्यते। बहवः घण्टां परिवर्तयितुं, नकलीपार्टिषु क्षिप्तुं, विश्वस्य परे स्थितेषु टीवी-स्थानकेषु अपि ट्यून् कर्तुं प्रयतन्ते । तथापि, Netflix इदानीं उच्च-प्रौद्योगिकी समाधानम् अस्ति- बालकानां कृते एकः आग्रहेण नववर्षस्य पूर्वसंध्या शो यत् कदापि क्रीडितुं शक्यते। विडियो कृते अधः स्क्रॉल कुर्वन्तु . हाङ्गकाङ्गस्य टाइम्स् स्क्वेर् इत्यत्र नववर्षस्य पूर्वसंध्यायाः उत्सवस्य समये मज्जकाः लहरन्ति: अधुना मातापितरः स्वबालकैः सह कदापि उत्सवं कर्तुं शक्नुवन्ति, यस्य धन्यवादः आन् डिमाण्ड् शो इत्यस्य धन्यवादेन। नेटफ्लिक्स् इत्यस्य सदस्याः प्रायः ५० देशेषु ५३ मिलियनतः अधिकाः सन्ति | द्वौ अरबघण्टाभ्यः अधिकं टीवीप्रदर्शनानि चलच्चित्राणि च प्रदाति | उपयोक्ता मासे १ अर्बघण्टाः सेवायां व्यययति . २०१५ तमे वर्षे २० मौलिकश्रृङ्खलानां योजना . १९९७ तमे वर्षे DVD सेवारूपेण स्थापिता . अमेरिकी-मातापितरौ तृतीयाधिकाः (३४%) स्वबालकानाम् अर्धरात्रे इति चिन्तयितुं मूर्खं कर्तुं पार्टीं पूर्वमेव आरब्धवन्तः इति स्वीकृतवन्तः, तेषां बालकस्य वा स्वस्य शयनावसरे वा कारणं इति उद्धृत्य, नेटफ्लिक्स्-पक्षतः वेकफील्ड्-रिसर्च-संस्थायाः अद्यतन-सर्वक्षणम् २२% जनाः स्वस्य उल्टागणनापर्यन्तं गमिष्यन्ति इति दलेन ज्ञातम् । समस्यां सुलभं कर्तुं नेटफ्लिक्स् इत्यनेन ड्रीमवर्क्स् एनिमेशनस्य ऑल् हेल् किङ्ग् जूलियन् इत्यस्य स्टार किङ्ग् जूलियन् इत्यनेन अभिनयः कृतः । एनिमेटेड् लेमुर् नेटफ्लिक्स् इत्यत्र स्वस्य एव बालक-आकारस्य उल्टागणना “विशेषस्य” आतिथ्यं करिष्यति यस्य उपयोगं परिवाराः २०१५ तमे वर्षे यदा कदापि उत्सवं कर्तुं चयनं कुर्वन्ति तदा ध्वनिं कर्तुं शक्नुवन्ति। उच्च-ऊर्जायुक्तस्य, संगीत-पूरितस्य मज्जनस्य त्रयः निमेषाः यत् बालकान् नूतनवर्षस्य उत्सवं कर्तुं शक्नोति यद्यपि दिवसस्य समयः किमपि न भवतु। उल्टागणना अमेरिके, कनाडा, लैटिन अमेरिका, यूके, आयर्लैण्ड्, नॉर्डिक्, नेदरलैण्ड्, फ्रांस् च देशेषु २९ दिसम्बर् दिनाङ्कात् आरभ्य Netflix.com/KingJulien इत्यत्र उपलभ्यते। नेटफ्लिक्स् इत्यस्य सदस्याः प्रायः ५० देशेषु ५३ मिलियनतः अधिकाः सन्ति, तथा च मूलश्रृङ्खलाः सहितं प्रतिमासं द्वौ अरबघण्टाभ्यः अधिकं टीवी-प्रदर्शनानि चलच्चित्राणि च प्रदाति अस्मिन् मासे प्रारम्भे कम्पनी घोषितवती यत् अन्येषां शो-चलच्चित्रेषु च पार्श्वे २० यावत् मौलिक-श्रृङ्खलाः प्रचलन्ति इति आशास्ति । न्यूयॉर्कनगरे सम्मेलने मुख्यसामग्रीपदाधिकारिणा थियोडोर सरण्डोस् इत्यनेन एतस्य घोषणा कृता । सः अवदत् यत्, सीकिंग् आल्फा इत्यनेन, नेटफ्लिक्स् स्वस्य मूलकार्यक्रमस्य विस्तारं ‘२० मूलश्रृङ्खलानां यावत्’ कर्तुम् इच्छति इति । एच् बी ओ इत्यादीनां चैनलानां सफलतायाः प्रतिकृतिं कर्तुं प्रयत्नार्थं एतत् कदमः इति भाति । श्री सरण्डोस् इत्यनेन उक्तं यत् विचारः आसीत् यत् 'उपभोक्तृ-अपेक्षया नियमितरूपेण ढोल-प्रहारं कर्तुं' 'प्रत्येकं सार्ध-सप्ताहेषु सामग्री-मूल-सीजनं' आरभ्यत इति नेटफ्लिक्स् इत्यत्र दर्शयति . नेटफ्लिक्स् अधिकानि मौलिकचलच्चित्राणि अपि प्रकाशयितुं योजनां कुर्वन् अस्ति, येषु आगामिवर्षे Crouching Tiger, Hidden Dragon इत्यस्य उत्तरकथा अपि अस्ति - उपशीर्षकं ‘The Green Destiny’ इति । वर्षस्य पूर्वं याहू अपि स्वस्य मौलिकटीवीप्रदर्शनानि निर्माति इति वार्ताम् अनुसृत्य एतत् कदमः अभवत् । एतेषु प्रथमं अन्यं अन्तरिक्षं पापनगरसन्तं च इति शीर्षकं हास्यं भविष्यति, तानि च याहू-जालस्थले, मोबाईल-एप्, एप्पल्-टीवी-रोकु-यन्त्रेषु च प्रदर्शितानि भविष्यन्ति २०१६ तमे वर्षे प्रारब्धा एषा श्रृङ्खला दर्शकानां कृते निःशुल्कं उपलभ्यते । तथा च २०१५ तमस्य वर्षस्य ग्रीष्मकालात् आरभ्य याहू अपि Live Nation इत्यनेन सह साझेदारीद्वारा प्रतिदिनं एकं लाइव संगीतसङ्गीतं प्रसारयितुं योजनां कुर्वन् अस्ति । विस्तारः याहू नेटफ्लिक्स् कृते आव्हानं स्थापयितुं नवीनतमप्रौद्योगिकीकम्पनीषु अन्यतमं करोति। माइक्रोसॉफ्ट, अमेजन, हुलु, वुआकी च अन्येषु कम्पनीषु सन्ति ये उच्चगति-अन्तर्जाल-संयोजनेषु पाइप्-कृतं विडियो-प्रेक्षमाणानां वर्धमानस्य प्रेक्षकाणां एकस्य भागस्य कृते कोणं कुर्वन्ति","""त्रिनिमेषस्य शो किङ्ग् जूलियनेन आयोजितः, हिट् ड्रीमवर्क्स् चलच्चित्रस्य मेडागास्करस्य लेमुर् यस्य अधुना स्पिन ऑफ शो अस्ति ."" अमेरिकी मातापितरः ३४% वदन्ति यत् ते बालकान् प्रारम्भिकरूपेण NYE इति मूर्खं कर्तुं प्रयतन्ते स्म .""" """एफएसबी-गुप्तचर-संस्थायाः कथनमस्ति यत् सप्ताहान्ते आक्रमणस्य प्रयासद्वयं जातम्, रूसीसैनिकः एफएसबी-कर्मचारिणः च मृतौ। राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशस्य """"मूर्खतापूर्णा अपराधी"""" कार्याणां प्रतिक्रियारूपेण """"अधिकसुरक्षापरिपाटानां"""" प्रतिज्ञां कृतवान् । युक्रेनदेशस्य राष्ट्रपतिः एतान् आरोपान् """"अनर्थक"" इति वर्णितवान् । """"कब्जितक्रीमियादेशे आतङ्कवादस्य युक्रेनविरुद्धं रूसी-आरोपाः यथा व्यर्थं निन्दनीयं च ध्वन्यन्ते यथा डोन्बास् [विद्रोहिणां कब्जायां पूर्वीय-युक्रेन-क्षेत्रे] रूसीसैनिकानाम् अभावस्य विषये रूसी-नेतृत्वस्य वक्तव्यं"""" इति पेट्रो पोरोशेन्को अवदत् """"एताः काल्पनिकाः युक्रेनदेशस्य विरुद्धं अधिकसैन्यधमकीः कर्तुं केवलं बहाना एव सन्ति"" इति सः अपि अवदत् । रूसीगुप्तचरसंस्थायाः अपि उक्तं यत् क्रीमियादेशे युक्रेनदेशस्य सैन्यगुप्तचरजालं भग्नं कृत्वा अनेके जनाः निरुद्धाः। तेषु येवेन् पनोव् इति नामकः युक्रेनदेशस्य नागरिकः अपि आसीत्, यः रूसीस्रोताभिः युक्रेनदेशस्य सैन्यगुप्तचरपदाधिकारी इति वर्णितः अस्ति । रूसीराज्यटीवी एफएसबीतः चित्राणि चालयति, यत्र विस्फोटकैः परिपूर्णाः रूकसैक् दृश्यन्ते। रक्षामन्त्रालयेन प्रेषिताः युक्रेनदेशस्य """"विध्वंसकाः"""" क्रीमियादेशे तान् उपयोक्तुं अभिप्रायं कृतवन्तः इति कथ्यते । प्रायद्वीपे युक्रेनदेशस्य """"आतङ्कवादस्य"""" दावानां कारणात् अत्र चिन्ता उत्पन्ना यत् मास्कोनगरं केनचित् प्रकारेण सैन्यकार्येण प्रतिक्रियां दातुं शक्नोति इति। विशेषतः राष्ट्रपतिपुटिनस्य टिप्पणीयाः अनन्तरं सामाजिकमाध्यमेषु सक्रियरूपेण चर्चा कृता अस्ति यत् सः केवलं रूसीद्वयस्य मृत्युं """"पास् ओवर"""" न करिष्यति इति। अन्ये सूचयन्ति यत् युक्रेनदेशे जटिलशान्तिप्रक्रियायाः कूर्दनार्थं एषा घटना उपयुज्यते - अथवा अभियंता कृता, भवतः दृष्टिकोणानुसारम्। सद्यः एव पुटिन् महोदयः अवदत् यत् आगामिषु कतिपयेषु सप्ताहेषु भवितव्याः अधिकाः अन्तर्राष्ट्रीयसमर्थिताः वार्ताः """"अनर्थकाः"" सिद्धाः अभवन् । अतः रूसस्य पुनः मिन्स्क-शान्ति-प्रक्रियायां स्थगितुं, युक्रेन-देशे अस्थिर-स्थितिं निर्वाहयितुम्, तस्य सर्वस्य कृते कीव-नगरं दोषयितुम् च कारणम् अस्ति । रूसदेशः कथयति यत् येषु निरुद्धेषु एकः येव्हेन् पनोवः अस्ति। प्रारम्भिकसमाचाराः सूचयन्ति यत् सः पूर्वसैन्यस्वयंसेवकः आसीत् यः देशस्य पूर्वदिशि युक्रेनदेशस्य कृते युद्धं कुर्वन् आसीत् । तथापि सः अद्यतनतया दानसंस्थायाः सह सम्बद्धः इति भाति । युक्रेनदेशः पूर्वीययुक्रेनदेशे रूससमर्थितानां पृथक्तावादीनां नियन्त्रणं कर्तुं समर्थः अस्ति तथा च विशुद्धरूपेण सैन्यदृष्ट्या युक्रेनदेशेन स्वस्य बृहत्तरं, बहु अधिकं शक्तिशालिनं प्रतिवेशिनः उत्तेजयित्वा किं लाभः प्राप्तव्यः इति द्रष्टुं कठिनम्। पूर्वे युक्रेनदेशे समीपगमनस्य शान्तिस्य च विषये सर्वासु चर्चासु अत्यल्पा ठोसप्रगतिः अभवत् । रूससमर्थितानां पृथक्तावादीनां युक्रेनदेशस्य च मध्ये प्रतिदिनं युद्धं प्रचलति । १९९१ तमे वर्षे सोवियतसङ्घस्य पतनस्य अनन्तरं युक्रेनदेशेन स्वातन्त्र्यस्य २५ वर्षाणि पूर्णानि भवितुं सप्ताहद्वयं पूर्वमेव मास्को-कीव-देशयोः सम्बन्धः अपरं दुर्गतिम् अवाप्तवान् कीव्-देशः २४ अगस्त-दिनाङ्के युक्रेन-देशस्य स्वातन्त्र्यस्य २५ वर्षाणि आयोजयितुं सज्जः अस्ति, अधिकारिभिः सुझावः दत्तः यत् मास्को-नगरं उत्सवं बाधितुं प्रयतितुं शक्नोति रूसदेशः १८ सेप्टेम्बर् दिनाङ्के संसदनिर्वाचनस्य सज्जतां कुर्वन् अस्ति । एफएसबी इत्यनेन उक्तं यत् युक्रेनदेशस्य सैनिकाः क्रीमियादेशस्य प्रमुखमूलसंरचनानां विध्वंसं कर्तुं अभिप्रायं कृतवन्तः। """"अस्य विध्वंसकारीक्रियाकलापस्य आतङ्कवादीकार्यस्य च उद्देश्यं सज्जतायाः निर्वाचनस्य च पूर्वं क्षेत्रे सामाजिकराजनैतिकस्थितेः अस्थिरीकरणम् आसीत्"" इति गुप्तचरसंस्था अवदत् तत्र उक्तं यत् आक्रमणप्रयासानां सह युक्रेनप्रदेशात् """"प्रचण्डाग्निः"""" अभवत्, यस्य परिणामेण रूसीसैनिकस्य मृत्युः अभवत् एफएसबी-कर्मचारिणः घुसपैठिनः निरोधयितुं प्रयतमानोऽपि मृतः इति तत्र उक्तम्। यत्र """"आतङ्कवादीनां आक्रमणानि"""" विफलाः अभवन् तस्मिन् क्षेत्रे बम्बाः, गोलाबारूदः, खानिः च प्राप्ताः इति तत्र उक्तम् । पुटिन् महोदयः युक्रेनदेशेन सह अग्रे वार्तायां कोऽपि अर्थः नास्ति इति उक्तवान् तथा च अमेरिका-यूरोपीयदेशेभ्यः कीव-देशे स्वव्यवहारं परिवर्तयितुं दबावं स्थापयितुं आह्वयत्। पूर्वे युक्रेनदेशे रूसस्य क्रीमिया-देशस्य विलयस्य अनन्तरं सङ्घर्षे प्रायः ९,००० जनाः मृताः इति कथ्यते । स्वयं बहुधा रक्तरहितं विलयनं २०१४ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्के आत्मनिर्णयस्य जनमतसंग्रहे पृथक् भवितुं मतदानस्य अनन्तरं अभवत् - एतत् मतपत्रं यत् अन्तर्राष्ट्रीयस्तरेन मान्यतां न प्राप्तवती अमेरिकी-यूरोपीय-सङ्घयोः मास्को-नगरे तस्य क्षेत्रस्य कब्जायाः प्रतिक्रियारूपेण प्रतिबन्धाः स्थापिताः” इति ।",रूसदेशेन युक्रेनदेशेन क्रीमियादेशे सशस्त्रप्रवेशं कर्तुं प्रयत्नः कृतः इति आरोपः कृतः - अयं प्रदेशः २०१४ तमे वर्षे अमान्यजनमतसंग्रहस्य अनन्तरं रूसेन विलीनः कृतः "मीडिया-उद्यमी अलेक्जेण्डर् लेबेडेवः गतसप्ताहे टीवी-विमर्शस्य समये सहचर-अलिगार्क्-इत्यस्य मुष्टिप्रहारस्य वाक्यस्य भागरूपेण गतसप्ताहे रूसी-देशस्य एकस्मिन् दूरस्थे ग्रामे हिमम् फाल्तुम् अयच्छत्। द इन्डिपेण्डन्ट्-उपाधिनां, लण्डन्-इवनिङ्ग-स्टैण्डर्ड्-इत्यस्य च स्वामी पूर्वस्य केजीबी-गुप्तचरस्य मास्को-नगरात् दक्षिणदिशि १८० मीलदूरे स्थितस्य आलू-कृषिक्षेत्रस्य समीपे मैक्सिम-गोर्की-नगरस्य नर्सरी-विद्यालये हिमं स्वच्छं कर्तुं आदेशः दत्तः सः अवदत् यत् सः कार्यस्य 'आनन्दं' अनुभवति, यत् १५० घण्टानां सेवायाः परिमाणं भविष्यति। परिश्रमः : द इन्डिपेण्डन्ट् इत्यस्य स्वामी अलेक्जेण्डर् लेबेडेवः एकस्य विद्यालयस्य सम्मुखे हिमं स्वच्छं कृतवान् . दण्डः : हिम-फाल्तुः मैक्सिम गोर्की इत्यस्मिन् क्रीडाङ्गणस्य मरम्मतार्थं खननस्य, उत्थापनस्य च परिवर्तनस्य अनुसरणं करोति । सुविधा : लेबेडेवः स्वस्य आधिकारिकं आवासीयपतेः परिवर्त्य मास्कोतः १७७ मीलदूरे दक्षिणदिशि स्थितं समीपस्थं पोपोव्का इति ग्रामं कृतवान्, यस्य अर्थः अस्ति यत् सः स्वस्य आलूकृषिक्षेत्रस्य समीपे एव स्वस्य दण्डं सेविष्यति स्म ५३ वर्षीयः अयं . अरबपतिः सर्गेई इत्यस्य नाटकीयरूपेण प्रहारस्य जुलैमासे दोषी . २०११ तमे वर्षे दूरदर्शन-चैट्-प्रदर्शनस्य समये पोलोन्स्की । एषः विवादः राजनैतिकः ‘शो-विचारः’ इति गण्यते स्म, तस्य रूसी-अनुसन्धान-पत्रिकायाः लेबेदेवस्य स्वामित्वेन सह सम्बद्धः आसीत् यत् व्लादिमीर्-पुटिन्-सर्वकारे, टोले च भ्रष्टाचारं प्रकाशयति |. डिजाइनर जैकेटं दस्तानानि च परिधाय, . ५३ वर्षीयः लेबेडेवः शिशिरस्य प्रथमं बृहत् हिमं स्वच्छं कृतवान् यत् बालकाः . विद्यालये अध्ययनं कुर्वन्तु। दण्डः : लेबेडेवः टीवी-मध्ये एकस्य सहचरस्य अल्पसंख्यकस्य मुष्टिप्रहारस्य कारणेन १५० घण्टानां सेवायाः दण्डं प्राप्नोत् । एतावता बैंकरः क्रीडाङ्गणयन्त्राणां संशोधनार्थं श्रृङ्खलाकारं, फ्रेट्सा च संचालितुं शिक्षितवान् - स्वस्य विशेषज्ञतायाः शोषणं न कृत्वा स्वस्य दोषारोपणस्य, दण्डव्यवस्थायाः च आलोचनां कृत्वा अपि सः अवदत्- ‘अहं विधिरूपेण प्रत्ययस्य आक्षेपं करोमि अतः एषः कथं सार्थकः दण्डः भवेत् ? तथापि नियमः एव नियमः अस्ति तथा च अहं यत् करोमि तत् कृत्वा दर्शयामि यत् अहं नियमस्य आदरं करोमि।’ सः अपि अवदत् यत् ‘एतादृशेषु सार्वजनिककार्येषु व्यक्तिः यत् कर्तुं शक्नोति तस्य अधिकतमं उपयोगं न करोति इति दुःखदम्। ‘अहं केचन व्याख्यानानि दातुं प्रसन्नः भविष्यामि, परन्तु कोऽपि उपायः नास्ति, तस्य स्थाने मया पर्यावरणस्य सुधारः करणीयः, अत्यन्तं सरलं किमपि कर्तव्यं यत् न्यूनतमयोग्यतायाः अपि आवश्यकता नास्ति।’ दण्डाधिकारिणः कालः तं दण्डकालं यावत् लघुग्रामे निरुद्धं कुर्वन्ति, परन्तु सः . मास्कोनगरस्य समीपं गन्तुं आग्रहं कृतवान्, यत्र तस्य साइबेरियादेशे जन्म प्राप्य पत्नी, . model Elena Perminova, तयोः लघुबालकयोः सह निवसति । दिग्गजस्य ८३ वर्षीयः माता मारिया नामिका अध्यापिका तस्य निर्वासने सम्यक् कार्यं करोति इति पश्यन् आगता । ‘सा कदापि न प्रशंसति। सा मां न आलोचितवती इति साधु’ इति सः विनोदेन अवदत् । लेबेडेवमहोदयस्य हिमस्य निष्कासनं तदा अभवत् यदा रूसदेशे विवादास्पदन्यायालयनिर्णयैः दोषीकृताः अन्ये स्वभाग्यस्य विषये अनिश्चिततायां सन्ति। रूसः गतसप्ताहे आशां क्षीणं कर्तुं प्रकटितः यत् २६ विदेशिनः - आर्कटिक्-देशे ग्रीनपीस्-विरोधस्य समये जप्तानाम् ३० जनानां मध्ये - क्रिसमस-उत्सवे गृहं गन्तुं शक्नुवन्ति इति। निर्णयः : लेबेडेव, केन्द्रं वामभागे स्वपुत्रेण सह प्रकाशकेन च एवगेनी सह, अस्मिन् वर्षे प्रारम्भे मास्कोनगरे विवादे . एफबीआई-समकक्षं शक्तिशालिनी अन्वेषणसमितिः आर्कटिक-देशस्य गैज्प्रोम्-तैल-रिग्-इत्यत्र विरोधं कुर्वन् “गुण्डा-विरोधस्य” परीक्षणं लम्बमानं गृहं गन्तुं निर्गमन-वीजानां अनुमतिं दत्तुं आक्षेपं कुर्वती अस्ति जेलस्थौ पुसी-दङ्गा-गायकौ नादेज्दा टोलोकोन्निकोवा (२४), मारिया अल्योखिना (२५) च राज्यक्षमायाः अन्तर्गतं मुक्तिं योग्यतां प्राप्नुवन्ति वा इति प्रतीक्षां कर्तुं बाध्यन्ते वा रूसस्य सर्वोच्चन्यायालयस्य अनन्तरं तेषां द्विवर्षीयदण्डः निरस्तः भविष्यति वा इति तेषां दण्डानां । लेबेडेवमहोदयः ग्रीनपीस्-अभियानकानां, पुसी-दङ्गानां गायकानां च क्षमायाचनां कर्तुं आह्वयत् ।","""रूसी-अलिगार्क्-महोदयस्य कस्यचित् मुष्टिप्रहारस्य कारणेन १५० घण्टानां सेवायाः दण्डः दत्तः ."" स्वतन्त्रः इवनिङ्ग् स्टैण्डर्ड् स्वामिना च डिजाइनर जैकेट् इत्यत्र कार्यं आरब्धम् | तस्य निपुणतां सदुपयोगं न कृत्वा विस्फोटितदण्डव्यवस्था .""" "बन्दरगाहं प्रति बहिः प्रवहन्त्याः ज्वलन्त्याः नौकायाः नाटकीयदृश्यानि गतसप्ताहे ब्रॉडचर्च-प्रशंसकाः स्वपर्देषु सङ्लग्नाः अभवन् । परन्तु ते तत् फर्मं बहु प्रभावितं न कृतवन्तः यत् ITV अपराधश्रृङ्खलायाः प्रायोजकः अस्ति – Viking River Cruises इति । अस्मिन् सप्ताहे शो इत्यस्य प्रकरणात् एतत् फर्म स्वस्य विज्ञापनं आकर्षितवती, यस्मिन् डेविड् टेनन्ट्, ओलिविया कोल्मैन् च जासूसरूपेण अभिनयन्ति । दुर्भाग्यम् : क्रूज-जहाज-कम्पनी वाइकिंग रिवर क्रूज् इत्यनेन ITV इत्यस्य ब्रॉडचर्चस्य प्रायोजकत्वं समाप्तम्, यस्मिन् डेविड् टेनन्ट्, ओलिविया कोलमैन् च अभिनीतौ, आपदायाः अनन्तरं आक्षेपार्हः दृश्यः, यस्मिन् एकः . प्रमाणं नाशयितुं नौका अग्निना प्रज्वलिता, निमेषयोः मध्ये वायुप्रवाहिता आसीत् । द्वौ क्लिप् यत्र फर्मस्य एकः बेडः यात्रिकान् क्रूज्-याने नयति इति दर्शयति । वेण्डी एट्किन्-स्मिथ, प्रबन्धनिदेशिका . of Viking River Cruises, पुष्टिं कृतवान् यत् फर्मः स्वस्य . ‘संवेदनशीलतायाः कारणात् शो इत्यस्य शेषस्य धावनस्य प्रायोजकत्वं . सामग्रीं परितः’ इति । सा अवदत्- ‘अग्रे करणं वयं गर्विताः स्मः . ITV इत्यत्र Mystery Dramas इत्यस्य प्रायोजकत्वेन । [किन्तु] वयं निर्णयं कृतवन्तः . not to continue with our sponsorship of Broadchurch.’ क्रूजकम्पनी Viking River Cruises इत्यनेन दुर्घटनायाः अनन्तरं Broadchurch इत्यस्य प्रायोजकत्वं समाप्तम् अस्ति यतः तस्य प्रीमियरं मार्च ४ दिनाङ्के ITV’s . नवीनतमं अपराधनाटकं प्रेक्षकान् पुलिसजासूसरूपेण मोहितं कृतवान् अस्ति | डेविड् टेनेन्ट् , ओलिविया कोल्मैन् च एकस्य . ११ वर्षीयः बालकः । इत्यत्र सेट् . काल्पनिकं डोर्सेट् तटीयनगरं ब्रॉडचर्चं शो आकर्षितवान् अस्ति . सप्तलक्षाधिकाः दर्शकाः अस्य जटिलस्य विवर्तनस्य च व्यसनं कृतवन्तः | कथानकरेखा । दुर्भाग्यपूर्णं युग्मस्थापनं न . दर्शकैः अप्रत्यक्षं गच्छन्ति। एकः, जोआना माण्टगोमेरी, ट्विट्टर् मध्ये विनोदं कृतवती यत् . ‘वाइकिङ्ग् रिवर क्रूज् इत्यनेन गतवर्षस्य ITV blockbuster इति चलच्चित्रस्य प्रायोजकत्वं न कृतम् . चतुर्भागीयः लघुश्रृङ्खला, टाइटैनिक # ब्रॉडचर्च।’ अन्यः जेरोम टर्नरः ट्वीट् कृतवान्: . ‘गम्भीरतापूर्वकं, वाइकिंग रिवर क्रूज प्रायोजकत्वस्य किं जातम् . # ब्रॉडचर्च? लज्जा? अर्थसंकल्पम्? रुचि?'","""नावस्य दहनस्य विशेषदृश्यानि तदनन्तरं वाइकिंग् रिवर क्रूज् इत्यस्य विज्ञापनम् ."" कम्पनी अपराधनाटकस्य प्रायोजकत्वं आकर्षितवती अस्ति . प्रबन्धनिदेशिका वेण्डी एट्किन्-स्मिथ् इत्यनेन उक्तं यत् 'सामग्रीणां परितः संवेदनशीलताः' सन्ति"" इति ।" """अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।"" मेलबर्न्-नगरे चतुर्वारं विजेतारः अयं खिलाडी जुलै-मासे विम्बल्डन्-क्रीडायां अन्तिमं क्रीडां कृत्वा प्रतिस्पर्धात्मकं पुनरागमनं कुर्वन् अस्ति । फेडररः मिस्चा ज़्वेरेव् ६-१ ७-५ ६-२ इति स्कोरेन पराजितः भूत्वा गुरुवासरे सहकारिणी स्विस-देशस्य स्टैन् वावरिन्का-विरुद्धं अन्तिम-चतुर्णां मेलनं स्थापितवान् । """"मम इव उत्तमं भावः, यथा उत्तमं क्रीडनं, तत् मम कृते महत् आश्चर्यम्"""" इति ३५ वर्षीयः अवदत् । """"यदि कश्चन मां वदेत् यत् अहं स्टैन् विरुद्धं सेमीफाइन्स् मध्ये क्रीडिष्यामि तर्हि अहं तत् कदापि न आहूयिष्यामि स्म। """"स्टैनस्य कृते, आम्, परन्तु मम कृते न। अहं प्रामाणिकतया कतिपयदिनानि पूर्वं अपि न जानामि स्म यत् सः मम ड्रा-विभागे अस्ति अथवा अहं तस्य विभागे अस्मि इति।"""" २०१२ तमे वर्षे विम्बल्डन्-क्रीडायां विजयं प्राप्य ग्राण्डस्लैम्-उपाधिं न प्राप्तवान् फेडररः गतवर्षस्य उत्तरार्धे जानु-चोटेन बहिः आसीत्, सः विश्वस्य तृतीयस्थानात् १७ स्थानं प्राप्तवान् सः जनवरीमासे पूर्वं पर्थनगरे अ-क्रमाङ्कन-हॉप्मैन्-कप-क्रीडायां क्रीडितः, परन्तु मेलबर्न्-नगरे १८ सेट्-माध्यमेन आगतः । """"अहं मन्ये गुणवत्ता, महान् क्रीडकानां विरुद्धं पञ्चसु उत्तम-सेट्-मध्ये पृष्ठतः पृष्ठतः मेलनानि जित्वा मां सर्वाधिकं आश्चर्यचकितं कृतवान्"" इति सः अवदत् । """"वास्तवमेव तत् मम कृते महत् प्रश्नचिह्नं जातम्, यदि अहं मम पुनरागमने एतावत् प्रारम्भे एव तत् कर्तुं शक्नोमि। """"मया अनुभूतं यत् अहं कस्मिन् अपि दिने मेलपरिस्थितौ सर्वदा भयङ्करः भविष्यामि इति। परन्तु स्पष्टतया यथा यथा स्पर्धा प्रगच्छति स्म तथा तथा अहं ऊर्जायाः सह क्षीणः भविष्यामि, भवन्तः जानन्ति, तत्प्रकारस्य द्रव्यम्।"""" फेडररस्य वावरिन्काविरुद्धं १८-३ विजयस्य अभिलेखः अस्ति, परन्तु ३१ वर्षीयः सः विश्वस्य चतुर्थक्रमाङ्कस्य रूपेण सेमीफाइनल्-पर्यन्तं गमिष्यति, गतवर्षस्य यूएस ओपन-सफलतायाः अनन्तरं द्वितीयं क्रमशः ग्राण्डस्लैम्-उपाधिं अन्वेषयिष्यति फेडररः तेषां गतद्वयं समागमं, एटीपी विश्वभ्रमण-अन्तिम-क्रीडायां, २०१५ तमे वर्षे यूएस-ओपन-क्रीडायां च विजयं प्राप्तवान्, परन्तु वाव्रिन्का स्वस्य डेविस्-कप-सहचरस्य विरुद्धं ग्राण्ड्-स्लैम्-विजयं धारयति, तस्मिन् एव फ्रेंच-ओपन-क्रीडायाः क्वार्टर्-फायनल्-क्रीडायां आगतः वर्ष। """"रोजरस्य विरुद्धं सर्वदा विशेषं भवति यतोहि सः एतावत् उत्तमः अस्ति। सः सर्वकालिकः सर्वोत्तमः क्रीडकः अस्ति"""" इति त्रिवारं ग्राण्डस्लैम्-विजेता अवदत् । """"सर्वस्य उत्तरं तस्य अस्ति। परन्तु अहं तं ग्राण्डस्लैम्-क्रीडायां पराजयितुं समर्थः अभवम्, अतः वयं पश्यामः। """"तस्मिन् स्तरे तं पुनः द्रष्टुं महत्। आशास्ति यत् अहं महत् मेलनं कर्तुं प्रबन्धयितुं शक्नोमि।"""" वावरिन्का इत्यस्य त्रयः अपि ग्राण्डस्लैम्-उपाधिः यदा फेडररः अन्तिमपञ्चवर्षपूर्वं प्राप्तवान् तदा एव आगताः । तथा च वावरिन्का इत्यस्य निरन्तरं शीर्ष-१० खिलाडी भवितुं उदयः यावत् सः २८ वर्षीयः न अभवत्, तथा च स्वसहकारिणां स्विस-देशस्य बहु साहाय्यानन्तरं न आगतः। """"अहं स्मरामि यत् स्टैन् इत्यस्मै कतिपयान् वयस्कान कथं क्रीडितव्यम् इति विषये बहु सल्लाहः दत्तः"" इति फेडररः अवदत् । """"ततः सः दिवसः आगतः यत्र सः मां तावत् अधिकं न आहूतवान्। सः मां न्यूनाधिकं आहूतवान्। """"अहमपि अनुभूतवान् यत् अहं तस्मै अधिकं न अवदम्, यतः सः स्वज्ञानं निर्मितवान्, स्वस्य आधारः, स्वस्य दलं कृतवान्। केवलं काले काले अहं तस्मै उपदेशं दास्यामि यदि सः मां पृच्छति। """"अन्यथा अहं प्रसन्नः अभवम् यत् सः मुक्तः स्वमार्गे गन्तुं च समर्थः अभवत्।"""" ब्रिटिश डेविस् कपस्य कप्तानः लियोन् स्मिथः बीबीसी रेडियो ५ लाइव् इत्यत्र इदं महान् मेलः यतः वावरिन्का पृष्ठतः तिष्ठितुं इच्छति, विशालैः स्विंग्-शक्त्या च कन्दुकं ब्लड्जन् कर्तुम् इच्छति। फेडररस्य कार्यं, सजीवपरिस्थितौ, वावरिन्कातः समयं दूरं कृत्वा तस्मिन् लये प्रवेशं न कर्तुं अनुमन्यते। फेडरर इत्यनेन अग्रे आगत्य वावरिन्का इत्यस्य पासिंग् शॉट् इत्यस्य बहु परीक्षणं कर्तव्यम् अस्ति । तत् महत्त्वपूर्णं यतोहि अहं न मन्ये यत् स्टैन् विश्वस्य सर्वोत्तमः पासरः अस्ति। रोजर् बहु आगन्तुं समर्थः भविष्यति यतोहि वाव्रिन्का प्रथम-सेवा-प्रत्यागमनस्य बहु चिप् अवरुद्धं च करोति । फेडररः यथा क्रीडति, यद्यपि सः षड्मासान् टेनिस्-क्रीडां त्यक्तवान् अपि, अहं मन्ये यत् मया दृष्टेभ्यः सः किञ्चित् प्रियः अस्ति स्यात्।""",सप्तदशवारं ग्राण्डस्लैम्-विजेता रोजर् फेडररः कथयति यत् षड्मासानां चोट-विच्छेदस्य अनन्तरं सः आस्ट्रेलिया-ओपन-सेमीफाइनल्-क्रीडायां गन्तुं न अपेक्षितवान् । "अन्तिमवारं 29 नवम्बर् 2011 दिनाङ्के 12:30 PM समये अद्यतनं कृतम् . यूके-देशे प्रायः एकलक्षं जनाः एच.आइ.वी.-रोगेण पीडिताः सन्ति किन्तु तेषु चतुर्थांशः अयं रोगः अस्ति इति अनभिज्ञः इति स्वास्थ्यसंरक्षणसंस्थायाः सूचना अस्ति नवीनतमाः आँकडा: दर्शयन्ति यत् २००९ तः २०१० पर्यन्तं ८६,५०० तः ९१,५०० यावत् पीडितानां संख्या वर्धिता अस्ति ।६,६६० जनानां नवनिदानं प्राप्तानां जनानां मध्ये एच.आई.वी. आदर्शतः आरब्धव्यम् आसीत्। यूके-देशे प्रायः एकलक्षं जनाः एच.आइ.वी.-रोगेण पीडिताः सन्ति । एतत् इलेक्ट्रॉनसूक्ष्मचित्रं दर्शयति यत् एच.आई.वी.(नारङ्गः) स्वस्थप्रतिरक्षातन्त्रकोशिकासु कथं आक्रमणं करोति . प्रारम्भिकचिकित्सायाम् एड्स-रोगस्य पूर्ववर्ती सह दीर्घकालं जीवितुं सम्भावना वर्धते । २०१० तमे वर्षे एच.आइ.वी.-रोगेण पीडितानां ६८० जनानां मध्ये द्वितीयतृतीयांशानां निदानं विलम्बेन जातम् आसीत् । विषमलिंगीपुरुषाणां विलम्बेन निदानस्य सम्भावना अधिका आसीत्, यत्र समलैङ्गिकपुरुषाणां ३९ प्रतिशतं विषमलैङ्गिकमहिलानां ५८ प्रतिशतं च आसीत् मानवप्रतिरक्षाविहीनताविषाणुः (एच.आई.वी.) शरीरस्य प्रतिरक्षातन्त्रे आक्रमणं करोति, यस्याः आवश्यकता अस्माकं रोगस्य संक्रमणस्य च विरुद्धं युद्धं कर्तुं आवश्यकम् अस्ति । एषः विषाणुः विशेषतया सीडी४ कोशिकासु आक्रमणं करोति । यद्यपि शरीरं प्रतिस्थापनं उत्पादयितुं प्रयतते तथापि अन्ततः संख्या न्यूनीभवति, रोगप्रतिरोधकशक्तिः कार्यं त्यक्ष्यति । एकदा व्यक्तिः निमोनिया इत्यादिं प्राणघातकं स्थितिं प्राप्नोति तदा तस्य एच.आई.वी.- Acquired immune deficiency syndrome (AIDS) इत्यस्य अन्तिमः चरणः भवति इति कथ्यते एच.आई.वी.-शरीरस्य द्रवद्वारा प्रसारितः भवति - अधिकतया असुरक्षितमैथुनस्य समये । अस्य चिकित्सा नास्ति किन्तु १९९० तमे वर्षात् आरभ्य अस्य रोगस्य प्रसारं मन्दं कर्तुं चिकित्साः विकसिताः सन्ति । अनेन जनाः अतीव दीर्घकालं यावत् रोगेन सह जीवितुं शक्नुवन्ति । २००९ तमे वर्षे विश्वस्वास्थ्यसङ्गठनेन अनुमानितम् यत् सम्पूर्णे विश्वे एच.आइ.वी./एड्स-रोगेण पीडिताः ३३.४ मिलियनं जनाः सन्ति । २०१० तमे वर्षे ३००० तः अधिकाः समलैङ्गिकपुरुषाः एच.आइ.वी. अधुना राष्ट्रियस्तरस्य २० समलैङ्गिकपुरुषेषु एकः एच.आइ.वी. अद्यतनदत्तांशैः अपि ज्ञायते यत् अद्यापि अस्याः स्थितिः प्रति कलङ्कः संलग्नः अस्ति, येन २०१० तमे वर्षे यौनसंक्रमणस्य (STI) चिकित्सालयं गच्छन्तीनां पञ्चसु जनासु एकः एच.आई.वी.परीक्षां न स्वीकृतवान् इति ज्ञायते एच् पी ए अनुशंसति यत्, येषु क्षेत्रेषु एच.आई.वी. जीपी-सङ्गठने पञ्जीकरणं कुर्वतां सर्वेषां जनानां, चिकित्सालये प्रवेशितानां च कृते परीक्षणं प्रदातव्यम्, परन्तु केवलं रोगी-अनुमत्या एव । एच्पीए-संस्थायाः एच.आई.वी.-निगरानीयाः सल्लाहकारः महामारीविज्ञानी, एच.आई.वी.-निगरानीयाः प्रमुखा च डॉ. वैलेरी डेल्पेच् इत्यस्याः कथनमस्ति यत् - 'एच.आई.वी.-इत्येतत् संक्रमणम् अस्ति यस्य चिकित्सा अद्यत्वे कर्तुं शक्यते तथा च येषां शीघ्रं निदानं भवति तेषां संक्रमणं विना व्यक्तिरूपेण समानायुषः अनुभवः भवितुं शक्नोति। 'किन्तु यूके-देशे बहवः जनाः स्वस्य एच.आइ.वी.-स्थितेः विषये अनभिज्ञाः सन्ति, तेषां निदानं विलम्बेन भवति इति वयं बहु चिन्तिताः स्मः।' 'वयं द्रष्टुम् इच्छामः यत् एच.आई.वी.-परीक्षणस्य वर्धित-प्रवेशं नियमितरूपेण प्रदत्तं चिकित्सा-परिवेशेषु यथा जीपी-स्थलेषु नूतन-पञ्जीकरणेषु तथा च अस्पताल-सामान्य-प्रवेशेषु, देशस्य तेषु क्षेत्रेषु यत्र एच.आई.वी.-संक्रमणस्य दरः अधिकः अस्ति। यूके-देशे एच.आइ.वी.-रोगेण पीडितस्य कस्यचित् चिकित्सायाः व्ययः प्रतिवर्षं प्रायः १८,००० पाउण्ड्-रूप्यकाणां भवति यदा तेषां लक्षणं न दृश्यते । एतत् परिचर्यायाः मूल्यस्य आधारेण अपि च त्रिगुण-औषध-एण्टीरेट्रोवायरल-चिकित्सायाः आधारेण भवति । परन्तु लक्षणं दर्शयन्तः रोगिणां चिकित्सायां २१,५०० पाउण्ड्, पूर्णतया एड्सरोगेण पीडितानां कृते ४१,००० पाउण्ड् व्ययः भवति । येषां रोगिणां चत्वारि औषधानि सन्ति तेषां कृते एनएचएस-संस्थायाः मूल्यं प्रतिवर्षं २२,७७५ पाउण्ड् तः ४८,००० पाउण्ड् यावत् भवति । यूके-देशे एच.आई.वी.-चिकित्सायाः, परिचर्यायाः च वार्षिकव्ययः २०१३ तमे वर्षे ७५८ मिलियन-पाउण्ड्-पर्यन्तं भवितुम् अर्हति इति पीएलओएस-वन-पत्रिकायाः अध्ययनस्य अनुसारम् । 'वयं यौनस्वास्थ्यम् अपि आग्रहं कुर्मः |' चिकित्सालयेषु एच.आई.वी.परीक्षणं सार्वभौमिकस्य भागरूपेण प्रस्तावितं भवति इति सुनिश्चितं कर्तुं . प्रत्येकं नूतनं उपस्थितौ यौनस्वास्थ्यपरीक्षा।' नेशनल् एड्स् ट्रस्ट् इत्यस्य मुख्यकार्यकारी डेबोरा जैक् इत्यस्याः कथनमस्ति यत् - 'ये जनाः एच.आइ.वी.-रोगं न जानन्ति, तेषां निदानं विलम्बेन भवति, तेषां संख्या गम्भीरः विषयः अस्ति। 'न केवलं स्वास्थ्ये घोरः प्रभावः भवति, आयुः च न्यूनीकरोति, एतत् एच.आइ.वी.-रोगस्य अग्रे संक्रमणस्य बहुधा कारणं भवति यतः जनाः एच.आइ.वी. सा अपि अवदत् यत् - 'जनाः एच.आइ.वी.-परीक्षणात् भयभीताः न भवेयुः, परन्तु अनिदानित-एच.आई.वी. 'एच.आई.वी.-चिकित्सायां प्रगतिः प्रथमवारं वायरसस्य उद्भवात् ३० वर्षेषु बृहत्तमेषु सफलताकथासु अन्यतमः अस्ति, परन्तु बहवः जनाः बहु विलम्बेन परीक्षणं कुर्वन्ति अतः एतेभ्यः औषधेभ्यः लाभं न प्राप्नुवन्ति।' टेरेन्स हिगिन्स् ट्रस्ट् इत्यस्य मुख्यकार्यकारी सर निक पार्ट्रिज् इत्ययं कथयति यत् - 'यूके-देशे एच.आई.वी. 'मैथुनस्य सुरक्षिततायै केवलं भागिनानां, संयोगस्य वा उपरि अवलम्बितुं न शक्नुमः।' एच् पी ए इत्यनेन पूर्वं भविष्यवाणी कृता यत् २०१२ तमे वर्षे यूके-देशे एच.आइ.वी.-रोगेण पीडिताः एकलक्षं जनाः भविष्यन्ति । अयं अध्ययनः डिसेम्बर्-मासस्य प्रथमे दिने विश्व-एड्स-दिवसस्य पूर्वमेव अभवत् ।","""एच.आइ.वी.-रोगेण पीडितानां चतुर्णां जनानां मध्ये एकः न जानाति यत् तेषां रोगः अस्ति ."" एच.आइ.वी.परीक्षां प्रदत्तानां पञ्चसु जनासु एकः तत् अङ्गीकृतवान् |""" """अस्मिन् यन्त्रे माध्यमप्लेबैक् समर्थितः नास्ति।"" २७ वर्षीयः वामपक्षीयः गुरुवासरे सूर्ये अवदत् यत् सः मन्यते यत् सः तस्य सङ्गणकस्य सहचराः च न्यूनवेतनं प्राप्नुवन्ति तथा च स्पर्स्-क्लबस्य प्रसिद्धानां क्रीडकानां हस्ताक्षरस्य आवश्यकता वर्तते तथा च """"न तु येषां भवद्भिः गूगलं कर्तव्यम् आसीत्"""" इति अधुना रोज् इत्यनेन उक्तं यत् तस्य टिप्पणीनां समयः, प्रकारः च """"दुर्विचारः"""" इति । """"अहं तं क्षमामि अधुना वयं अग्रे गच्छामः"" इति पोचेटिनो अवदत् । """"अवश्यं [तस्य भविष्यं टोटनह्याम्-नगरे अस्ति] । अत्र मम दृष्ट्या वा प्रतीते वा किमपि परिवर्तनं न जातम्।"""" गतसीजनस्य प्रीमियरलीग्-क्रीडायां चेल्सी-क्लबस्य पृष्ठतः द्वितीयस्थानं प्राप्तवान् टोटनहम्-क्लबः अस्मिन् ग्रीष्मकाले अद्यावधि कस्यापि खिलाडयः न हस्ताक्षरितवान्, ततः जुलैमासे दक्षिणपक्षीयं काइल-वाकरं म्यान्चेस्टर-नगरं प्रति ४५ मिलियन-पाउण्ड्-रूप्यकेन विक्रीतवान् रोज् स्वस्य वृत्तपत्रसाक्षात्कारे अवदत् यत् टोटनहम्-क्लबस्य """"द्वौ वा त्रयः वा क्रीडकाः"" इति हस्ताक्षरस्य आवश्यकता वर्तते । """"मम वचनं आक्षेपं कर्तुं न आसीत्"""" इति रोज् शुक्रवासरे स्वस्य प्रबन्धनकम्पनीद्वारा प्रकाशितेन वक्तव्ये अजोडत्। """"तदर्थं अहं अध्यक्षं, प्रबन्धकं, मम सङ्गणकस्य सहचराः, प्रशंसकाः च क्षमायाचनां कर्तुम् इच्छामि।"""" गतवर्षे पञ्चवर्षीयं नूतनं अनुबन्धं कृतवान् रोज् २००७ तमे वर्षे जुलैमासे लीड्स् युनाइटेड्-क्लबतः टोटनह्याम्-क्लबस्य सदस्यतां प्राप्तवान् । २०१३ तमे वर्षे प्रथमदलस्य नियमितरूपेण सः क्लबस्य कृते १४४ वारं क्रीडितः अस्ति । रोजः जानुसमस्यायाः कारणात् न्यूकास्लेविरुद्धं क्रीडां न गमिष्यति परन्तु स्पर्स्-क्लबः अस्य वार्तायाः कारणात् उत्साहितः अस्ति यत् कियरान् ट्रिप्पियरस्य नूपुरस्य चोटः प्रथमे आशङ्कितः इव दुष्टः नास्ति इति। शनिवासरे वेम्बली-क्रीडाङ्गणे युवेन्टस्-क्लबस्य विरुद्धं २-० इति मैत्री-विजये दक्षिण-रक्षकः लङ्गः अभवत् । परन्तु शुक्रवासरे टोटनह्याम् इत्यनेन उक्तं यत् ट्रिप्पियरस्य स्नायुबन्धस्य लघुक्षतिः अस्ति, """"अल्पः पुनर्प्राप्तिसमयः अपेक्षितः"""" इति च अवदत् ।",टोटनह्याम्-क्लबस्य स्थानान्तरणनीतेः विषये अद्यतन-टिप्पण्याः विषये टोटनहम्-क्लबस्य मालिकः मौरिसिओ पोचेटिनो इत्यनेन डैनी रोज् इत्यस्य क्षमायाचनं स्वीकृतम् । """९:१४ PM दक्षिण लेबनानदेशे फतह-सैन्यपदस्य उच्चपदस्थः अधिकारी मारितः (रायटर्स्) ८:५९ PM पश्चिमतटस्य बस्तीयाः समीपे IDF अग्निना प्यालेस्टिनी मृतः, प्रत्यक्षतया शिलापातस्य अनन्तरं (Haaretz) ८:०६ PM इजरायलस्य दूतावासस्य परितः सुरक्षां वर्धयति जॉर्डनदेशस्य सैनिकाः, हिंसकप्रदर्शनस्य चिन्ताम् (Haaretz) ७:२२ PM संयुक्तराष्ट्रसङ्घस्य प्रमुखः - युक्रेन-पक्षैः त्वरित-कर्मणां परिहारः करणीयः (AP) ६:३९ PM इजरायल् इजिप्ट्-देशस्य जॉर्डन्-देशेन सह संयुक्त-क्षेपणास्त्र-रक्षणाय उद्घाटितः (रायटर्स्) ५:४२ PM नेसेट् सदस्याः 'शासनक्षमता विधेयकस्य' (Haaretz) विचारं कुर्वन्ति । ५:२० PM Ya'alon: niceties and smiles इत्यस्य अधः ईरानी-शासनं समानान् अभिप्रायं धारयति (Haaretz) ५:०४ PM नेतन्याहू : इराणस्य शस्त्रप्रवाहस्य (Haaretz) केवलं अल्पानि दुर्बलानि च निन्दानि श्रुतानि। ४:४४ PM लाव्रोवः कथयति यत् रूसदेशे युक्रेनदेशस्य 'स्थितेः' समाधानार्थं प्रस्तावाः सन्ति (रायटर्स्) ४:४२ PM क्षमाया : सीरिया-शासनं बुभुक्षायाः उपयोगं 'युद्धस्य शस्त्रम्' (DPA) इति करोति । ४:०३ PM क्रीमियादेशे युक्रेनदेशस्य सैन्यचौकीयाः अधिग्रहणकाले रूसीसैनिकाः गोलिकाप्रहारं कुर्वन्ति (रायटर्स्) ४:०० वादने लीबियादेशस्य संसदः विद्रोहिभिः तैलबन्दरगाहेषु कब्जां समाप्तुं सैन्यकार्यक्रमस्य आदेशं दत्तवती (रायटर्स्) ३:४५ PM इजरायलसैनिकैः मारितः प्यालेस्टिनी जनः जॉर्डन्देशे (AP) कार्यं कुर्वन् न्यायाधीशः आसीत् ||||| जेरुसलेम-पोस्ट्-पत्रिकायाः छायाचित्रकारः मार्क इजरायल-सेलेम्-इत्यनेन जर्मनी-देशस्य चान्सलर-एन्जेला-मर्केल्-प्रधानमन्त्री-बिन्यामिन्-नेतन्याहू-इत्यनेन मंगलवासरे संयुक्त-पत्रकार-सम्मेलनस्य अन्ते गृहीतः एकः निष्कपट-चित्रः अनवधानेन वायरल्-सनसनीम् उत्पन्नं कृतवान्। तस्मिन् फोटो मध्ये किङ्ग् डेविड् होटेल् इति पत्रकारसम्मेलने नेतन्याहू प्रेक्षकाणां मध्ये कस्यचित् प्रति इशारान् दृश्यते स्म, तस्य दक्षिणदिशि मर्केल् इति । तस्य तर्जनीया निर्मिता छाया मर्केलस्य अधरस्य उपरि छायां निर्मितवती, येन एडोल्फ् हिटलरस्य सदृशं श्मश्रुं धारयति इति अस्पष्टा धारणा अभवत् “अहं केवलं तेषां चित्रं ग्रहीतुं उत्तमं स्थानं अन्वेष्टुं प्रयतमानोऽस्मि” इति सेलेमः मंगलवासरे रात्रौ अवदत्। “मया मर्केल-नेतन्याहू-योः मध्ये स्थितम्, कथायाः कृते आवश्यकानि छायाचित्राणि च गृहीतवान् । ततः अन्ते यदा अहं नेतन्याहू दर्शयितुं आरभते इति दृष्टवान् तदा अहं चिन्तितवान् यत् एतत् रोचकं भविष्यति अतः अहं केवलं शूटिंग् आरब्धवान्, किञ्चित् सप्त चित्राणि इव सेकण्डे।“पश्चात् यदा सेलेमः स्वसङ्गणके छायाचित्रं क्रमयति स्म तदा सः इत्यस्य चित्रं अवलोकितवान् मर्केल्, इत्यनेन एतत् अद्वितीयं चित्रम् इति चिन्तितम्, तस्य ईमेल-पत्रे च पोस्ट्-पत्रिकायाः सम्पादकानां समीपं गच्छन्ति, तस्य भगिनी-प्रकाशनं च हिब्रू-भाषायां द पोस्ट् इति ।तेषां एकः ऑनलाइन-सम्पादकः तत्क्षणमेव मर्केलस्य अद्वितीयं चित्रं दृष्ट्वा स्थापितवान् पोस्ट् इत्यस्य जालपुटे । निमेषेषु एव एतत् १,००० वारं साझां कृतम् आसीत्, शतशः वाराः पुनः ट्वीट् कृतम् आसीत् ।सेलेम् तथा द जेरुसलेम पोस्ट् सम्पादकीयकर्मचारिणौ विश्वस्य मीडिया-संस्थानां प्रश्नैः प्लाविताः आसन्, यत् पृष्टं यत् किं तत् फोटो फोटोशॉप् इत्यनेन रिटच् कृतम् (एतत् न कृतम् आसीत् वा इति ) तथा पुनः मुद्रणार्थं अनुमतिं याचते।जेरुसलेम पोस्ट-प्रबन्धनेन प्रारम्भे निर्णयः कृतः यत् एतत् फोटो प्रकाशयितुं अन्येभ्यः माध्यमेभ्यः न उपलभ्यते, परन्तु एकदा फेसबुक-ट्विट्टर्-सहितस्य सामाजिकमाध्यमेषु तस्य प्रसारः जातः तदा हिमस्खलनं अपरिवर्तनीयम् आसीत्।स्थानीयः इजरायली टीवी-वार्ता-रिपोर्ट्-जालस्थलेषु च तत् फोटो, अन्तर्राष्ट्रीय-आउटलेट्-इत्येतत् च, ड्रड्ज्-रिपोर्ट्-तः दैनिक-मेल-पत्रिकायाः कृते प्रकाशितम् ।एकः गोले-आहतः सेलेम्-इत्यनेन मंगलवासरे रात्रौ विलम्बेन उक्तं यत् सः तस्य फोटों कोलाहलं जनयितुं न अभिप्रेतवान् ।“यदा अहं मम सङ्गणके तत् फोटो दृष्टवान्, अहं चिन्तितवान् यत् एतत् अद्वितीयं हास्यकरं च अस्ति। मर्केलस्य किमपि प्रकारेण अपमानं कर्तुं, फोटोना सह किमपि प्रकारस्य नाजी-अर्थं कर्तुं वा मम अभिप्रायः नासीत्” इति । |||||""","जेरुसलेम-पोस्ट्-पत्रिकायाः छायाचित्रकारः मार्क इजरायल्-सेलेमः उन्मत्ततम-फोटो-दिनस्य सम्मानं प्राप्नोति, तथा च २०१४ तमस्य वर्षस्य सर्वेषु कालेषु तं पराजयितुं कठिनं भवितुम् अर्हति हिटलरस्य श्मश्रुवत् जगत् इति मीडियाइट् इति वृत्तान्तः। द पोस्ट् इत्यनेन प्रारम्भे तत् फोटो न चालितम्, परन्तु भगिनीपत्रम् इजरायल् पोस्ट् इत्यनेन चालितम्, अचिरेण च अन्तर्जालस्य विध्वंसः अभवत् । हारेत्ज् अत्र काश्चन प्रतिक्रियाः गोलरूपेण स्थापयति। ""यदा अहं मम सङ्गणके तत् फोटो दृष्टवान् तदा अहं चिन्तितवान् यत् एतत् अद्वितीयं हास्यकरं च अस्ति"" इति सेलेम् वदति । ""मर्केलस्य किमपि प्रकारेण अपमानं कर्तुं, फोटोना सह किमपि प्रकारस्य नाजी-अर्थं कर्तुं वा मम अभिप्रायः नासीत्।""" """मङ्गलवासरे केम्ब्रिजशायर-नगरस्य डक्सफोर्ड-विमानक्षेत्रे सा चालितस्य एमआर-०१-रेस-कारस्य समर्थन-वाहनं यदा आहतवती तदा सा आहतः अभवत्।"" ३२ वर्षीयः स्पेनदेशीयः प्रथमवारं आक्सफोर्डशायर-नगरस्य मारुसिया-दलस्य कृते कारं चालितवान् । बुधवासरे स्वास्थ्यसुरक्षाकार्यकारीसंस्थायाः निरीक्षकाः परीक्षणपट्टिकायाः दर्शनं कृतवन्तः। मरुसिया इत्यनेन उक्तं यत् केम्ब्रिज्-नगरस्य एडेन्ब्रोक्-अस्पताले शल्यचिकित्सकाः """"दुर्घटने मारिया-महोदयायाः शिरः-मुखस्य च गम्भीर-आघातानां निवारणाय दीर्घ-प्रक्रियाम् आरब्धवन्तः"" तत्र उक्तं यत् - """"श्वः अपराह्णे एव शल्यक्रिया आरब्धा अद्य प्रातः यावत् सा नाट्यगृहे आसीत् । """"मारिया गम्भीरा परन्तु स्थिरस्थितौ एव तिष्ठति।"""" मरुसिया एफ 1 दलस्य दलस्य प्राचार्यः जॉन् बूथः अवदत् यत् - """"मारिया अद्य प्रातः एडेन्ब्रोक्-अस्पताले नाट्यगृहात् निर्गतवती यत् कालः डक्सफोर्ड-विमानक्षेत्रे दुर्घटने प्राप्तस्य गम्भीरस्य शिरस्य मुखस्य च चोटस्य निवारणार्थं दीर्घकालीन-शल्यक्रियायाः अनन्तरं अभवत् """"मारिया यत् चिकित्सां प्राप्नोति तस्य कृते वयं कृतज्ञाः स्मः तथा च तस्याः परिवारः न्यूरोलॉजिकल तथा प्लास्टिक सर्जिकल दलस्य धन्यवादं दातुम् इच्छति। """"किन्तु, अतीव दुःखेन मया अवश्यमेव निवेदनीयं यत्, तस्याः चोटस्य कारणात् मारियायाः दक्षिणनेत्रं नष्टम् अस्ति। """"मारियायाः परिचर्या, तस्याः परिवारस्य कल्याणं च अस्मिन् समये अस्माकं प्राथमिकता अस्ति। तस्याः परिवारः चिकित्सालये अस्ति, तेषां पोषणार्थं वयं सर्वं कुर्मः।"""" साक्षिणः वदन्ति यत् तस्याः कारस्य """"अकस्मात् त्वरितता"""" कृत्वा समर्थन-वाहनस्य पृष्ठभागे डी विलोटा इत्यस्याः चोटाः अभवन् । बीबीसी रेडियो केम्ब्रिजशायर-प्रस्तोता क्रिस मानः, यः दुर्घटनाम् अपश्यत्, सः अवदत् यत् - """"तस्याः कारस्य उपरिभागः तस्याः शिरस्त्राणं च तस्य भारं गृह्णाति इव आसीत् । """"सा प्रायः १५ निमेषान् यावत् न चलितवती।"""" सः अवदत् यत् परीक्षणकाले डी विलोटा २०० मील प्रतिघण्टापर्यन्तं वेगेन चालयति स्म, परन्तु दुर्घटनासमये कारः पर्याप्ततया मन्दतरं गच्छति स्म। बूथमहोदयः अवदत् यत् """"दुर्घटनायाः विषये वयं यत् घटितं तस्य अतीव व्यापकं विश्लेषणं प्रारब्धवन्तः, एतत् कार्यं च क्षणाय निरन्तरं वर्तते।"""" मोटररेसिंग्-जगत् समर्थनस्य सन्देशाः आगताः, यत्र फेरारी-चालकस्य सहकारिणः स्पेन्-देशस्य च फर्नाण्डो एलोन्सो, जेन्सन् बटन् च सन्ति । फार्मूला १ चालकः बीबीसी विश्लेषकः च जैमे अल्गुएर्सारी स्वस्य साप्ताहिकस्तम्भे अवदत् : """"मारिया डी विलोटा इत्यस्याः दुर्घटना इति श्रुत्वा अहं स्तब्धः अभवम्। अहं तां तस्याः परिवारं च बहु सम्यक् जानामि। अहम् अद्यापि दुर्घटनायाः कारणं न जानामि। एतावन्तः अफवाः सन्ति किन्तु अहं प्रतीक्षां कर्तुम् इच्छामि यत् वास्तवतः किं जातम् इति। """"भोरं दुःखदम् अस्ति। मारिया एकः विलक्षणः व्यक्तिः अस्ति, तथैव तस्याः भ्रातरः तस्याः पिता इमिलिओ च, यः स्पेनदेशस्य प्रथमेषु F1 चालकेषु अन्यतमः आसीत् । """"सा आदर्शः अस्ति, विशेषतः सर्वेषां महिलानां कृते ये F1 मध्ये प्रवेशं कर्तुम् इच्छन्ति। अतः एषा अतीव दुःखदः स्थितिः अस्ति। """"धन्यवादः यत् सा प्राणघातकस्थितौ नास्ति अतः अस्माभिः सकारात्मकपक्षं द्रष्टव्यम्। वयं पुनः मारियाम् द्रक्ष्यामः।"""" लुईस् हैमिल्टनः ट्वीट् कृतवान् यत् """"अधुना एव डक्सफोर्डनगरे मारियायाः भयानकदुर्घटनायाः विषये श्रुतवान्। आशासे सा माध्यमेन कर्षति। मम विचाराः प्रार्थनाः च अस्मिन् समये तस्याः परिवारेण सह सन्ति।"""" म्याक्लेरेन् चालकः पश्चात् अवदत् - """"अहं न अवगच्छामि यत् एतत् कथं जातम्, कथं वा भवितुं समर्थम् अभवत्।""""",फार्मूला १ चालिका मारिया डी विलोटा परीक्षणमार्गस्य दुर्घटनायाः अनन्तरं दक्षिणनेत्रं त्यक्तवती अस्ति। """अन्तर्राष्ट्रीयस्कीसङ्घः [FIS] सोची ओलम्पिकक्रीडायां स्वस्थानं सुनिश्चित्य परिणामेषु """"हेरफेर"""" कर्तुं साहाय्यं कृतवती इति निर्णयानन्तरं दण्डं प्रदत्तवान् थाईलैण्डस्य प्रतिनिधित्वं कृतवान् मे, पञ्च अधिकारिणः च चतुर्णां स्लोवेनिया-दौडानां अन्वेषणानन्तरं दण्डिताः यत् जनवरीमासे क्रीडायाः योग्यतायाः समयसीमायाः पूर्वं अभवत् अधुना क्रीडायाः मध्यस्थतान्यायालयः अपीलस्य विषये विचारं करिष्यति। सिङ्गापुर-नगरे जन्म प्राप्यमाणा ब्रिटिश-वायलिनवादिका सोची-शीतकालीन-ओलम्पिक-क्रीडायां स्वपितुः राष्ट्रस्य कृते तस्य उपनाम 'वनकोर्न्'-इत्यनेन च स्पर्धां कृतवती । सा जाइन्ट् स्लैलोम्-क्रीडायां ६७ तमे अन्तिमे च स्थानं प्राप्तवती - स्लोवेनिया-देशस्य दौड-विजेतुः टीना-मेज्-इत्यस्मात् ५० सेकेण्ड्-अधिकं मन्दं - ६६ तमे प्रतियोगिकायाः ११ सेकेण्ड्-पश्चात् च CAS इत्यस्य वक्तव्ये उक्तं यत् - """"क्रीडस्य मध्यस्थतान्यायालयेन सोची २०१४ शीतकालीन ओलम्पिकक्रीडायाः योग्यतायाः सम्बन्धे अन्तर्राष्ट्रीयस्की-क्रीडायाः श्रवणपरिषद्द्वारा गृहीतनिर्णयानां विरुद्धं दाखिलौ सुश्री वैनेसा वानाकोर्न् इत्यस्याः अपीलद्वयं प्राप्तम्। "" "" . गतमासे मे बीबीसीस्पोर्ट् इत्यस्मै अवदत् यत् तस्याः प्रतिबन्धः """"अनर्थः"""" इति ।",वायलिनवादकः वैनेसा-मे चतुर्वर्षीयस्य स्कीइंग् प्रतिबन्धस्य विरुद्धं अपीलं कृतवती अस्ति। "परिश्रमस्य, कच्चीप्रतिभायाः, भाग्यस्य च संयोजनेन एकं दरिद्रं एल्विस् प्रेस्ले द्विशयनागारस्य तुपेलो, मिसिसिप्पी, गृहात् गृहीत्वा अन्तर्राष्ट्रीयप्रतिमारूपेण परिणमयित्वा मेम्फिस्, टेनेसी-नगरस्य ग्रेस्लैण्ड्-नगरे स्वस्य विरासतां त्यक्तवान् श्वेतभवनस्य अनन्तरं अमेरिकादेशे ग्रेस्लैण्ड्-देशः द्वितीयं सर्वाधिकं भ्रमणं कुर्वन् अस्ति । परन्तु प्रेस्ले, यः कदापि स्वस्य विनयशीलं आरम्भं न विस्मरति, सः तुपेलो-नगरे अपि आचर्यते, यत्र १९९२ तमे वर्षे एल्विस् प्रेस्ले-जन्मस्थानसङ्ग्रहालयः उद्घाटितः ।सङ्ग्रहालयः प्रतिवर्षं ७५,००० तः ८०,००० पर्यन्तं जनान् स्वस्य प्रदर्शनीषु, एल्विस् यत्र जन्म प्राप्तवान् तत् गृहं, यत्र चर्चं च आकर्षयति सः प्रथमं सुसमाचारसङ्गीतं गायति स्म । तुपेलो अस्मिन् वर्षे एल्विस् सप्ताहस्य आरम्भं प्रशंसकप्रशंसदिवसेन अगस्तमासस्य १० दिनाङ्के करिष्यति, गतवर्षस्य एल्विस् अल्टीमेट् ट्रिब्यूट आर्टिस्ट् विजेता बेन् पोर्ट्स्माउथ् सायंकाले प्रदर्शनं करिष्यति। एल्विस् सप्ताहः ग्रेस्लैण्ड्-नगरे अगस्त-मासस्य ११ तः १७ पर्यन्तं निरन्तरं भवति, यत्र मेम्फिस्-सङ्गीतभ्रमणं, एल्विस्-चलच्चित्रप्रदर्शनं, स्मारकसेवाः, संगीतसङ्गीतं च इत्यादीनि दैनिककार्यक्रमाः सन्ति","""एल्विस् सप्ताहः १९७७ तमे वर्षे अगस्तमासस्य १६ दिनाङ्के एल्विस् प्रेस्ले इत्यस्य मृत्योः वार्षिकोत्सवस्य सङ्गमेन भवति । सप्ताहः आरभ्यते तुपेलो, मिसिसिप्पी, यत्र गायकस्य जन्म अभवत् . एल्विस् इत्यस्य मेम्फिस्-गृहं ग्रेस्लैण्ड्-नगरं ११ तः १७ अगस्तपर्यन्तं दैनिककार्यक्रमैः स्वर्गीयं कलाकारं भोजयिष्यति .""" "संपादकस्य टिप्पणी : सीएनएन-संस्थायाः देशे सर्वत्र स्वपत्रकाराः आर्थिकसंकटः तेषां नगराणि कथं प्रभावितं करोति इति विषये स्वविचारं प्रदातुम् आह। अस्मिन् किस्तौ आल् प्लेटफॉर्म पत्रकारः जिम स्पेलमैन् कोलोराडो-राज्यस्य डेन्वर्-नगरात् प्रतिवेदनं ददाति । हरि डल्लाकोटी कथयति यत् कोलोराडो-राज्यस्य डेन्वर्-नगरे स्वस्य यूपीएस-भण्डारस्य व्यापारः २५ प्रतिशतं न्यूनः अस्ति । डेन्वर्, कोलोराडो (CNN) -- अत्र माइल उच्चनगरे पारम्परिकं बुद्धिः अस्ति यत् डेन्वर् मन्दगतिषु पूर्वमेव प्रविष्टवान्, देशस्य शेषभागेभ्यः अग्रे तस्मात् बहिः आकर्षयति च। वारं वारं मया श्रुतं यत् राजनेतारः, पत्रकाराः, व्यापारिणः च मां वदन्ति यत् अत्र एतावत् दुष्टं नास्ति, यत् डेन्वर्-नगरं आर्थिक-पुनरुत्थाने राष्ट्रस्य नेतृत्वं कर्तुं सज्जः अस्ति |. भवतु, परन्तु भूमौ स्थापितानि चिह्नानि किञ्चित् कठिनतया पठितुं शक्यन्ते। ब्रॉडवे-मार्गे अधः अहं सप्ताहे द्वे द्वे वारं यूपीएस-भण्डारस्य समीपे स्थगयामि । स्वामिनः नाम हरि दल्लकोटिः । दल्लाकोटी इत्यस्य मुखस्य उपरि सदैव स्मितं भवति, तस्य सर्वान् ग्राहकानपि नामतः जानाति इव -- द्वितीयवारं यदा अहं दुकानं प्रविष्टवान् तावत् सः मां आह्वयति स्म। जनाः संकुलं प्रेषयितुं, प्रतिलिपानि कर्तुं, वितरणं च ग्रहीतुं गच्छन्ति । यदा अहं अन्तः अभवम् तदा सर्वदा जनसमूहः भवति, परन्तु दल्लाकोटी मां वदति यत् गतवर्षस्य समानसमयस्य तुलने अस्मिन् मासे व्यापारः २५ प्रतिशतं न्यूनः अस्ति। ""अन्ततः अस्मिन् क्षेत्रे प्रहारं करोति, मम विश्वासः अस्ति यत् जनाः धनव्ययस्य भीताः सन्ति"" इति सः वदति । ""इदं तरङ्गप्रभावः इव अस्ति, अहं मन्ये इदानीं एतत् अनुभवामि।"" दल्लाकोटी कथयति यत् ये ग्राहकाः एकदा देशे सर्वत्र जन्मदिनस्य उपहारं प्रेषयन्ति स्म ते अधुना केवलं कार्ड् प्रेषयन्ति। अपि च, ईबे-सम्बद्धं शिपिङ्गं न्यूनम् अस्ति, बन्धकसम्बद्धानि दस्तावेजानि प्रेषयन्तः जनाः अपि सः पतनं दृष्टवान् । तस्य पञ्च कर्मचारीः सन्ति, सः कथयति यत् तस्य कस्यचित् विमोचनं न कृतम्, परन्तु तेषां घण्टाः कटनीयाः। सः सहमतः यत् देशस्य अन्येभ्यः भागेभ्यः अपेक्षया डेन्वर्-नगरे व्यापारः श्रेष्ठः अस्ति तथा च सः आर्थिक-तूफानस्य सामना करिष्यति इति विश्वसिति, परन्तु तस्य कृते विषयाः सुदृढाः भवितुम् किञ्चित् समयः भवितुं शक्नोति। ""मम मते आगामिदम्पत्योः कृते, मासत्रयस्य कृते, इदं दुर्गतिम् अनुभवति, अहं आशासे यत् जूनमासस्य अनन्तरं परिवर्तनं भविष्यति"" इति सः वदति। पश्यन्तु यत् मन्दतायाः प्रभावः डेन्वर्-नगरं कथं करोति » . ब्रॉडवे-मार्गस्य एकः खण्डः उपरि Music Gear Guys इति किञ्चित् गिटार-भण्डारः अस्ति । अहं गिटारं वादयति, जनवरीमासे डेन्वर्-नगरं गतः तदा प्रथमेषु व्यापारेषु एषः अन्यतमः आसीत् । अहं चतुःपञ्चवारं दुकाने अभवम्, आश्चर्यचकितः अभवम् यत् प्रत्येकं वारं गच्छामि तदा स्थानं पूर्णं भवति। ""मन्दी अस्मान् गतवर्षे किञ्चित् प्रभावितवती किन्तु समग्रतया -- काष्ठं ठोकतु -- तस्य प्रभावः वास्तवतः मां बहु न अभवत्"" इति स्वामिना ग्रेगोरी डेकरः वदति, यः मन्यते यत् मन्दता वस्तुतः तस्य व्यवसाये साहाय्यं कुर्वन् अस्ति इति। ""मम भावना अस्ति यत् जनाः शौकं वा भिन्नानि मनोरञ्जनरूपाणि अन्विषन्ति ये अतिमहत्त्वपूर्णाः न सन्ति"" इति डेकरः व्याख्यायते । तस्य भण्डारः नूतनैः प्रयुक्तैः गिटारैः, प्रवर्धकैः, उपसाधनैः च सङ्कीर्णः अस्ति । सः कथयति यत् १९६० तमे दशके डिजाइनानाम् आधारेण निर्मिताः गिटाराः एव भण्डारे उष्णवस्तूनि सन्ति । यूपीएस-भण्डारस्य स्वामी दल्लाकोटी इव डेकरः अपि स्वस्य सर्वान् ग्राहकान् नामतः जानाति इव । सः कथयति यत् अस्मिन् अर्थव्यवस्थायां भवद्भिः ग्राहकसेवायां ध्यानं दातव्यं यत् भवन्तः अवसरं स्थातुं शक्नुवन्ति। सः विज्ञापनं न करोति, अपितु मुखवाणीं अवलम्ब्य, उपरितनं न्यूनं च करोति: सः एव एकमात्रः कर्मचारी अस्ति। ""सम्बन्धाः एव मम व्यवसायं वर्धयन्ति। तेषां विना अहं तावत् सफलः न स्याम्"" इति सः वदति। परन्तु अत्र अपि तुल्यकालिकरूपेण सफले लघुव्यापारे अन्येषां जनानां कठिनसमयानां लक्षणं दृश्यते । गतवर्षात् आरभ्य अधिकाः ग्राहकाः जीवनयापनस्य आशायां डेकर इत्यस्य गिटारं विक्रेतुं आगन्तुं आरब्धवन्तः । ""कार्यनिवृत्तिकारणात् बहुजनाः स्वस्य उपकरणं विक्रयन्ति, धनस्य आवश्यकता आसीत्"" इति सः वदति । मन्दता मुक्त-पतन-आवास-मूल्यानां सह आरब्धा, अस्मिन् विषये च चिह्नानि पठितुं कठिनतराणि सन्ति । सप्ताहान्ते अहं मम श्वापदं वायव्य-डेन्वर्-नगरस्य स्लोन्स्-सरोवरस्य समीपे मम परिसरे भ्रमणार्थं नीत्वा कियन्तः गृहाणि विक्रयणार्थं सन्ति इति गणयितुं निश्चयं कृतवान् षड्खण्डपर्यन्तं पादचारेण अहं द्वौ गृहौ किरायेण, १३ विक्रयणार्थं च गणितवान्, मम पार्श्वे स्थितं गृहं च । एते गृहाणि समीपस्थे भूतवत् उपविशन्ति। रविवासरे मुक्तगृहाणि सन्ति, परन्तु अल्पाः एव जनाः आगच्छन्ति । गृहाणि सर्वाणि सुसंरक्षितानि यद्यपि अधिकांशं शून्यं दृश्यते । मम प्रतिवेशिनः आशान्ति यत् एतानि स्थानानि फ़ोरक्लोजरे न पतन्ति; ते चिन्तिताः सन्ति यत् यदि ते पतन्ति तर्हि समीपस्थं पतति। अहं पार्श्वे स्थिते गृहे दृष्टिः स्थापयिष्यामि, मम नूतनं गृहनगरं शीघ्रमेव पुनः मार्गं प्राप्स्यति इति अङ्गुलीः लङ्घयित्वा स्थापयिष्यामि।","""कोलोराडो-राज्यस्य डेन्वर्-नगरस्य सीएनएन-पत्रकारः अर्थव्यवस्थां नगरं कथं प्रभावितं करोति इति विषये तौलति ."" यूपीएस भण्डारस्य स्वामी कथयति यत् व्यापारः न्यूनातिन्यूनं 25 प्रतिशतं न्यूनः अभवत् . गिटार-भण्डारे व्यापारः तीव्रः, परन्तु धनं प्राप्तुं बहवः वाद्ययन्त्राणि विक्रयन्ति . आवासविपण्यस्य मन्दता माइल उच्चनगरे अपि अनुभूतवती .""" "सः अतीव सार्वजनिकरूपेण अपमानं प्राप्नोत् यदा तस्य शिक्षणशुल्कस्य विषये क्षमायाचनं स्पूफ्-वीडियोरूपेण परिणतम् अभवत् यत् वायरल् अभवत् । तथा च इदं प्रतीयते यत् निक क्लेग् अस्मात् मुख्यभाषणात् अधिकसफलतायाः आशां कुर्वन् आसीत् यत् कस्यचित् किञ्चित् अधिकं लोकप्रियस्य चालनं समावेशयित्वा, अर्थात् कोरियादेशस्य पॉप् स्टार Psy इति। कालः ब्राइटन्नगरे लिब् डेम् पार्टी सम्मेलने वदन् उपप्रधानमन्त्री लोकप्रियस्य गङ्गनामशैल्याः नृत्यदिनचर्यायाः स्वकीयं संस्करणं कुर्वन् इव आसीत्। निक क्लेग् अनवधानेन Psy नृत्यस्य अनुकरणं कर्तुं शक्नोति स्म यतः सः टोरी-दलस्य तुलनां ट्राली-दलस्य दक्षिणतः भ्रमति स्म . बागडोरं स्वीकृत्य : निक क्लेग् कोरियादेशस्य गायकः Psy इव दृश्यते स्म यदा सः ब्राइटन्-नगरे स्वस्य मुख्यसम्मेलनभाषणं कृतवान् । सः बाहुद्वयेन छतम् इशारयन्, पुरतः हस्तद्वयं लङ्घयन् च स्वस्य विशिष्टे ‘अश्वशैल्या’ नृत्ये पॉप्-तारकस्य सदृशरूपेण उल्लेखनीयरूपेण गृहीतः श्री क्लेग् प्रथमः न अस्ति यः . दक्षिणकोरियादेशस्य पॉप-तारकस्य चालाः – ह्यु जैकमैन्, हाइडी क्लुम्, ब्रिट्नी स्पीयर्स् . तथा मडोना इत्यनेन नृत्यस्य स्वकीयानि संस्करणाः पूर्वमेव अभिलेखिताः सन्ति । तस्य आडम्बरपूर्णा शरीरभाषा डेविड् कैमरन् तथा कन्जर्वटिव-दलस्य कृते तस्य नवीनतमरूपकस्य अभिनयस्य प्रयासः स्यात् - यस्य तुलनां सः ‘भग्न-शॉपिङ्ग्-ट्रॉली’ इत्यनेन सह अकरोत् यत् दक्षिणदिशि भ्रमति एव |. ईस्टले उपनिर्वाचने स्वपक्षस्य विजयस्य अनन्तरं आत्मविश्वासेन उत्साहितः सः लिबरल् डेमोक्रेट् वसन्तसम्मेलने सदस्येभ्यः उत्तेजकं भाषणं दत्तवान् Giddy up: निक क्लेग् ईस्टले उपनिर्वाचने सफलतायाः अनुसरणं कृत्वा आत्मविश्वासयुक्तः आसीत् तथा च स्वस्य भाषणस्य समये गङ्गनामशैल्याः नृत्यस्य अनुकरणं कृतवान् इव आसीत् कालः दुःखदं मतदानमूल्याङ्कनं कृत्वा अपि . सामान्यनिर्वाचने दलस्य अर्धं आसनानि नष्टुं शक्नोति इति सूचयन् सः . आग्रहं कृतवान् यत् लिबरल् डेमोक्रेट् - पक्षः सिद्धं कृतवान् यत् ते पुनः दलाः न सन्ति | विरोधस्य । द लिब डेम . नेता ब्राइटन्नगरे एकं आनन्दितदर्शकान् अवदत् यत् ते ‘न पुनः . none-of-the-above choice...वयं एकः दलः अस्मत् यत् वस्तुनां कृते अस्ति, न केवलं . वस्तुविरुद्धम्’ इति । स च . स्वस्य गठबन्धनस्य उपरि अग्निम् आवर्त्य सः किं विरुद्धं इति वर्तनीम् अकरोत् | partners, saying it was the Liberal Democrats who kept the Government . ‘केन्द्रभूमौ लंगरितः’ इति । ‘कन्जर्वटिव-दलस्य सदस्याः स्वयमेव कदापि न्यायपूर्णं समाजं न वितरन्ति - केवलं न के सन्ति’ इति सः अवदत् । ‘द . रूढिवादी दलं जानाति यत् तस्य कृते केन्द्रभूमौ एव स्थातुं आवश्यकता अस्ति . सामान्यजनानाम् चिन्तानां विषये वक्तुं कोऽपि संभावना । न्यूनातिन्यूनं . नेतृत्वं प्रतीयते। 'किन्तु । ते कियत् अपि प्रयतन्ते चेदपि तत् प्रबन्धयितुं न शक्नुवन्ति । ते यथा . प्रकारः भग्नः शॉपिंग ट्रॉली। प्रत्येकं वारं भवन्तः तान् धक्कायितुं प्रयतन्ते | straight ahead they veer off to the right hand side.’ उपप्रधानमन्त्री निक क्लेग् इत्यनेन दलस्य एकतायाः आह्वानं कृतम् यतः सः एकलगायकस्य Psy इत्यस्य अनुकरणं कुर्वन् दृश्यते स्म सः तपस्य विषये स्वपक्षस्य अन्तः तनावान् अपि न्यूनीकर्तुं प्रयतितवान्, विशेषतः केबलमहोदयेन सह, यः सम्मेलनं न सम्बोधितवान्, फ्रिन्ज् इवेण्ट् इत्यत्र अवरोहितः च लिबरल् डेमोक्रेट्-दलस्य एकता एव ‘अस्माकं शत्रवः यत् अधिकं भयभीताः भवन्ति’ इति क्लेग्-महोदयः अवदत् । ‘यावत् वयं एकत्र तिष्ठामः तावत् कोऽपि न ज्ञास्यति यत् वयं किं तिष्ठामः’ इति । सः कार्यकर्तृभ्यः अवदत्-’ततः पुनः बहिः गच्छन्तु। कथायाः अस्माकं पक्षं कथयतु। वयं च पुनः विजयं प्राप्नुमः। द्वारे, नगरभवनेषु, सर्वकारे। वयं यत् विश्वसामः तदर्थं युद्धं कुर्वन्तु।विजयं कुर्वन्तः भवन्तु’।","""निक क्लेग् इत्यनेन Psy इत्यनेन प्रसिद्धस्य Gangnam Style नृत्यस्य अनुकरणं कृतम् इव आसीत् । सः टोरी - पक्षस्य तुलनां दक्षिणदिशि भ्रमणार्थं दोषपूर्णेन सुपरमार्केट् ट्राली इत्यनेन सह अकरोत् |""" "नेपालदेशस्य गणराज्यत्वात् परं देशस्य प्रथमं राष्ट्रपतिं चिन्वितुं शनिवासरे विधायकाः मतदानं करिष्यन्ति। अस्मिन् वर्षे प्रारम्भे राजा ज्ञानेन्द्रशाहस्य निष्कासनानन्तरं नेपालः गणराज्यं जातम् । देशस्य नवनिर्वाचितेन संविधानसभेन एप्रिलमासे निर्वाचनानन्तरं २३९ वर्षीयं राजतन्त्रं समाप्तम्। परन्तु एकः दलः बहुमतं न प्राप्नोति इति कारणतः कः राष्ट्रपतिः भवितुम् अर्हति इति अस्पष्टम् अस्ति । पदं बहुधा अनुष्ठानात्मकं भवति । परन्तु यः कोऽपि नूतनप्रधानमन्त्रीरूपेण चिनोति सः शपथं करिष्यति राष्ट्रपतिः। मुख्यत्रयराजनैतिकदलेषु राष्ट्रपतिनाम कस्य नामकरणं कर्तव्यमिति वार्तालापः निरन्तरं भवति स्म । नेपालीकाङ्ग्रेसपक्षः अस्य पदस्य निवर्तमानः प्रधानमन्त्री, दलस्य अध्यक्षः च गिरिजाप्रसादकोइरालाम् इच्छति। नेपाल कम्युनिस्ट पार्टी (संयुक्त मार्क्सवादी-लेनिनवादी) स्वस्य नेतारं इच्छति। परन्तु माओवादिनः -- ये सर्वाधिकं आसनानि प्राप्तवन्तः परन्तु बहुमतात् न्यूनाः अभवन् -- ते द्वयोः पुरुषयोः कस्यापि अनुकूलतां न कुर्वन्ति । ते राष्ट्रपतित्वेन अराजनैतिकव्यक्तिं इच्छन्ति। अस्मिन् प्रतिवेदने पत्रकारः मनेशश्रेष्ठः योगदानं दत्तवान् .","""नेपालस्य विधायकाः गणराज्यं जातं ततः परं देशस्य प्रथमं राष्ट्रपतिं चिन्वितुं ."" अस्पष्टं यत् कोऽपि राष्ट्रपतिः भवितुम् अर्हति यतः अद्यतननिर्वाचनेषु कस्यापि दलस्य बहुमतं नासीत् | अधिकांशं आसनं प्राप्तवन्तः माओवादिनः राष्ट्रपतित्वेन अराजनैतिकव्यक्तिं इच्छन्ति .""" "आगन्तुकाः उज्ज्वलतया आरब्धाः सप्तमे मिनिट् मध्ये गतिरोधं भङ्गं च कृतवन्तः यदा रायस् ब्राउनः रायन् क्लार्कस्य जालस्य अधः कोणं प्राप्तवान्। प्रथमार्धं यथा यथा भवति स्म तथा तथा क्रीडा अधिकं मुक्तं जातम्, उभयपक्षेण अनेकाः अवसराः सृज्यन्ते, परन्तु विरामसमये १-० इति स्कोरेन एव अभवत् । अन्तरालस्य सप्तनिमेषेभ्यः अनन्तरं पुनः मेक्लेस्फील्ड् इत्यनेन कन्दुकं जाले आसीत् किन्तु ध्वजः उपरि आसीत् । ७० तमे मिनिट् मध्ये ईस्टले-क्लबः समीकरणं प्रायः कृतवान् परन्तु अयो ओबिलेयस्य शिरः गोलः एकस्य पोस्ट्-विरुद्धं ध्वनितवान् । प्रेस एसोसिएशन द्वारा आपूर्तिः कृता प्रतिवेदनम्। मेलनं समाप्तं, ईस्टले ०, मैक्लेस्फील्ड् टाउन १. द्वितीयः अर्धः समाप्तः, ईस्टले ०, मैक्लेस्फील्ड् टाउन १। प्रतिस्थापन, मैक्लेस्फील्ड टाउन। रायस् ब्राउन् इत्यस्य स्थाने डैनी व्हाइटकरः भवति । प्रतिस्थापन, ईस्टले। सैम टोग्वेल् इत्यस्य स्थाने बेन् क्लोज् भवति । प्रतिस्थापन, ईस्टले। मेखी लीकोक्-मैक्लिओड् क्रेग् मेक्एलिस्टर् इत्यस्य स्थाने अस्ति । प्रतिस्थापन, ईस्टले। जेम्स् कॉन्स्टेबलस्य स्थाने स्कॉट् विल्सनः अस्ति । द्वितीयः अर्धः आरभ्यते ईस्टले ०, मैक्लेस्फील्ड् टाउन १। प्रथमार्ध समाप्त, ईस्टले ०, मैक्लेस्फील्ड् टाउन १। एडम् डग्डेल् (ईस्ट्ले) इत्यस्मै पीतं कार्डं दृश्यते । ध्येय! ईस्टले 0, मैक्लेस्फील्ड टाउन 1. राइस ब्राउन (मैक्लेस्फील्ड टाउन)। प्रथमार्धः आरभ्यते। पङ्क्तिः घोषितः भवति, क्रीडकाः च तापयन्ति।""",ईस्ट्ले-विरुद्धं १-० इति स्कोरेन विजयं प्राप्य मैक्लेस्फील्ड् नेशनल् लीग् प्ले-अफ्-स्थानानां त्रयः बिन्दुषु अन्तः गतः । "मिश्रितसमीक्षाः नवीनतमं अमेरिकी-नौकरी-प्रतिवेदनं परितः सन्ति । वयं अन्वेषयामः यत् एतेन केचन विश्लेषकाः आशावान् अन्ये च निराशावादीः किमर्थं भवन्ति। अद्यतनः कार्यक्रमः यूक्रेनदेशस्य परिस्थितिविषये दर्शकान् अपि अद्यतनं करोति, वयं च सिन्को डी मेयो इत्यस्य विषये केचन लोकप्रियाः मिथकाः खण्डयामः। इदमपि दर्शितम्: एकेन CNN Hero इत्यनेन सह व्यायामशालायाः यात्रा यः अन्येषां आन्तरिकं बाह्यं च शक्तिं प्राप्तुं साहाय्यं करोति। अस्मिन् पृष्ठे भवन्तः अद्यतनं शो Transcript, दैनिकपाठ्यक्रमं, प्रतिक्रियां त्यक्तुं स्थानं च प्राप्नुवन्ति। TRANSCRIPT . अद्यतनस्य CNN Student News कार्यक्रमस्य प्रतिलिपिं प्राप्तुं अत्र क्लिक् कुर्वन्तु। कृपया ज्ञातव्यं यत् यदा विडियो उपलब्धः भवति तदा प्रतिलिपिः प्रकाश्यते इति समयस्य मध्ये विलम्बः भवितुम् अर्हति। दैनिक पाठ्यक्रमः . दैनिकपाठ्यक्रमस्य (PDF) मुद्रणयोग्यसंस्करणार्थं अत्र क्लिक् कुर्वन्तु । दिवसस्य मीडिया साक्षरता प्रश्नः . भवतः मते अमेरिकी अर्थव्यवस्थायाः विषये दत्तांशैः सह दर्शकाः के प्रश्नाः पृच्छितव्याः? मुख्य अवधारणाः : अद्यतनप्रदर्शने भवता श्रुतानां एतेषां विषयाणां परिचयं कुरुत वा व्याख्यातव्यं वा: . 1. बेरोजगारी दर . 2. ओडेस्सा . 3. सिन्को डी मेयो . शीघ्रतथ्यम् : अद्यतनकार्यक्रमं कियत् सुन्दरं शृण्वन् आसीत् ? 1. नवीनतमसङ्घीयनौकरीप्रतिवेदनानुसारं एप्रिलमासे कति कार्याणि योजिताः? बेरोजगारी-दरस्य किं जातम् ? संख्यानां विषये भिन्नाः विश्लेषकाः किं वदन्ति ? 2. विडियोमध्ये उद्धृतस्य प्रतिवेदनस्य अनुसारं 2014 तमस्य वर्षस्य वर्गस्य कृते कार्यविपणनं कीदृशं दृश्यते? स्नातकाः कठिनस्य कार्यविपण्यस्य सामनां कुर्वन्ति इति केचन कारणानि के सन्ति? अद्यतनस्नातकानाम् घण्टावेतनस्य तुलना २००० तमस्य वर्षस्य वर्गस्य वेतनेन सह कथं भवति? उच्चविद्यालयस्य महाविद्यालयस्य च स्नातकानाम् घण्टावेतनस्य मध्ये किं भेदः अस्ति ? 3. भिडियानुसारं ओडेसानगरे केचन भावाः दृश्यन्ते? किमर्थम्‌? तत्र विभिन्नानां आन्दोलनकारिणां समूहानां मध्ये किं जातम् ? 4. सिन्को डी मेयो वस्तुतः किं स्मरणं करोति ? १८६२ तमे वर्षे मेक्सिकोदेशस्य प्युब्ला-नगरे किं जातम् ? भिडियानुसारं मेक्सिकोदेशे सिन्को डी मेयो इत्यस्य उत्सवः कियत्पर्यन्तं भवति? मेक्सिकोदेशस्य स्वातन्त्र्यदिवसः कदा भवति ? 5. नेड् नॉर्टनः कः अस्ति ? धावनेन तस्य भावः कथं भवति ? विविधशारीरिकसीमायुक्तानां जनानां व्यायामं कर्तुं तेन किं कृतम् ? कथं सः एतत् कर्तुं आरब्धवान् ? तस्य प्रशिक्षणेन एतेषां व्यक्तिनां कथं लाभः भवति ? चर्चाप्रश्नाः . 1. ""बेरोजगारीदरः"" इति पदस्य किं अभिप्रायः ? बेरोजगारी-दरः अस्मान् अर्थव्यवस्थायाः स्थितिं किं वदति ? किमर्थम् एषा संख्या केवलं कथायाः भागं कथयति ? निर्वाचनसमये डेमोक्रेट्-पक्षः रिपब्लिकन्-दलः वा एतस्य संख्यायाः उपयोगं कथं कर्तुं शक्नोति? 2. उच्चविद्यालयस्य महाविद्यालयस्य वा स्नातकः कार्यं इच्छन्तीनां जनानां मध्ये विशिष्टतां प्राप्तुं कानि कार्याणि कर्तुं शक्नोति इति भवन्तः मन्यन्ते? दुर्बलकार्यविपण्ये भवन्तः कथं स्वयमेव लाभं दातुं शक्नुवन्ति? भवतः चयनितक्षेत्रे कार्यं कथं प्राप्तुं शक्यते इति विचारान् प्राप्तुं भवन्तः केन सह वार्तालापं कर्तुं शक्नुवन्ति? 3. गतिशीलतायाः अभावेन सह सम्बद्धाः केचन स्वास्थ्यजोखिमाः के सन्ति? भिडियायां दृश्यते यत् प्रकारस्य बलप्रशिक्षणं जनान् अधिकं सकारात्मकं दृष्टिकोणं कथं प्रदातुं शक्नोति? सकारात्मकदृष्टिकोणः व्यक्तिस्य जीवनस्य गुणवत्तायाः कृते कियत् महत्त्वपूर्णः इति भवन्तः मन्यन्ते? CNN Student News इति पत्रकारानां शिक्षाविदां च दलेन निर्मितम् अस्ति ये शो इत्यस्य पाठ्यक्रमस्य च निर्माणकाले सामान्यकोरराज्यमानकानां, विभिन्नविषयक्षेत्रेषु राष्ट्रियमानकानां, राज्यमानकानां च विचारं कुर्वन्ति आशास्महे यत् भवान् कार्यक्रमेन सह अस्माकं निःशुल्कदैनिकसामग्रीणां उपयोगं करोति, तेषु भवतः प्रतिक्रियायाः स्वागतं कुर्मः। स्पर्शावबोध । वयं CNN Student News विषये भवतः प्रतिक्रियाम् अन्विष्यामः। अद्यतनकार्यक्रमस्य विषये अस्मान् टिप्पणीं त्यक्तुं कृपया एतस्य पृष्ठस्य उपयोगं कुर्वन्तु, यत्र अस्माकं कथानां विषये अस्माकं संसाधनानाञ्च विषये भवान् किं चिन्तयति इति। अपि च, भवन्तः स्वकक्षायां तान् कथं उपयुञ्जते इति निःशङ्कं वदन्तु। अस्माकं कर्मचारिणां शिक्षाविदः अस्य पृष्ठस्य निरीक्षणं करिष्यन्ति, भवतः टिप्पण्याः अपि प्रतिक्रियां दातुं शक्नुवन्ति। CNN Student News इत्यस्य उपयोगाय धन्यवादः! स्वस्य Roll Call अनुरोधं प्रस्तूय अत्र क्लिक् कुर्वन्तु।","""अस्मिन् पृष्ठे शो Transcript and the Daily Curriculum इति कार्यक्रमः अन्तर्भवति ."" छात्राणां पठनबोधस्य शब्दावलीयाश्च सहायार्थं प्रतिलेखस्य उपयोगं कुर्वन्तु . दैनिकपाठ्यक्रमे दिवसस्य मीडियासाक्षरताप्रश्नः, मुख्यसंकल्पनाः, द्रुततथ्यानि, चर्चाप्रश्नाः च प्रदत्ताः सन्ति । पृष्ठस्य अधः अस्माकं शो पाठ्यक्रमस्य च विषये स्वप्रतिक्रियाः साझां कुर्वन्तु .""" """वार्नर् ब्रदर्स टीवी अद्यावधि जिम पार्सोन्स्, जॉनी गैलेक्की, केले कुओको, सिमोन हेल्बर्ग्, कुणाल् नायर इत्यनेन सह वेतनविषये किमपि सम्झौतां कर्तुं असफलः अभवत्।"" आगामिसप्ताहद्वये नूतनाः सौदाः न भवन्ति चेत् उत्पादनं विलम्बितुं शक्नोति। परन्तु हॉलीवुड्-रिपोर्टर्-पत्रिकायाः अनुसारं अद्यापि कलाकाराः कार्ये पुनः आगमिष्यन्ति इति अपेक्षा अस्ति । दीर्घकालं यावत् प्रचलति स्म सीबीएस-सिटकॉम्-इत्यस्य विस्तारः अस्मिन् वर्षे पूर्वं त्रीणि अपि श्रृङ्खलाः कृताः । उच्चकार्यशीलस्य विज्ञानस्य """"गीक""-समूहस्य केन्द्रितः अयं शो अधुना न्यूनातिन्यूनं २०१७ पर्यन्तं प्रसारितः भविष्यति । हॉलीवुड् रिपोर्टर् इत्यस्य दावानुसारं पार्सोन्स्, गैलेक्की, कुओको च सम्प्रति प्रतिप्रकरणं ३२५,००० डॉलर (£१९०,०००) अर्जयन्ति, अधुना प्रतिशो $१ मिलियन (£५८४,०००) पर्यन्तं याचन्ते एतादृशेन सौदाना ते अमेरिकीदूरदर्शने सर्वाधिकवेतनप्राप्ताः अभिनेतारः भविष्यन्ति - टू एण्ड् ए हाफ् मेन् इत्यस्य एश्टन् कुचरः, जॉन् क्रायर् च अग्रे, ये वर्तमानकाले सर्वाधिकं पुरस्कृताः टीवी-अभिनेतारः इति अवगम्यन्ते","द बिग् बैङ्ग थ्योरी इत्यस्य मूलपञ्च कलाकाराः अद्यापि अनुबन्धं विना सन्ति, अष्टमस्य श्रृङ्खलायाः शूटिंग् आरम्भात् सप्ताहद्वयं पूर्वं ।" "न संशयः यत् सम्यक् शिशुनाम चिन्वितुं कठिनं भवति, परन्तु अद्वितीयं नाम तस्मादपि कठिनं भवति । रेडिट-उपयोक्ता thebdizzle इत्यनेन पृष्टं यत् - 'जनाः स्वसन्ततिनां नाम किं कुर्वन्ति यत् ते वास्तवतः न भवेयुः?', फेसबुक-मित्रेण स्वस्य बालकस्य नाम 'Dude Lorenzo' इति घोषितस्य अनन्तरम्। तथा च इदं प्रतीयते यत् thebdizzle नवजातस्य नाम विषये स्वस्य आघाते एकः एव नासीत् - यत् अभिनेतुः जेफ् ब्रिजेसस्य पंथस्य हिट्, द बिग् लेबोव्स्की इत्यस्मिन् 'द ड्यूड' इति नामकस्य पात्रस्य टोपीयाः अग्रभागः भवितुम् अर्हति अथवा एश्टन् कुचरस्य चलच्चित्रस्य सन्दर्भः भवितुम् अर्हति, बन्धुः मम कारः कुत्र अस्ति?. विडियो कृते अधः स्क्रॉल कुर्वन्तु . केचन मातापितरः लोकप्रियपुस्तकात् टीवी-श्रृङ्खलायाश्च गेम आफ् थ्रोन्स्-इत्यस्मात् प्रेरणाम् आकर्षितवन्तः, स्वस्य बालकस्य नामकरणं कृत्वा (एमिलिया क्लार्केन अभिनीता, चित्रे) 'अच्छा, तस्य एकमात्रं प्रातः ६वादनम् अस्ति तथा च अहं दिवसस्य मम कथां प्राप्तवान् यत् मम मानवतायां विश्वासं प्रश्नं जनयति , धन्यवादः,' इति Slikrick98 लिखितवान् । यदा थेसिजोफ्रेनियारोगी सहमतः आसीत् - 'दरिद्रः बालकः।' तस्य आचार्याणां प्रहसनं केवलं कल्पयितुं शक्नोमि यत् तं बन्धुः इति निर्दिशन्ति।' यद्यपि इदं प्रतीयते यत् केचन मातापितरः साहित्यात् प्रेरणाम् अवाप्तवन्तः - यत्र गेम आफ् थ्रोन्स्, द हङ्गर् गेम्स् च सन्ति - तथापि अन्ये रेडिटर्स् शिरः खरदन्तः त्यक्तवन्तः । उपयोक्तृ-तकनीकी-रङ्गाः अपि मातापितरौ आगताः ये राजकीय-महामहिम-महिम-इत्येतयोः नूतनं मोडं दत्तवन्तः । रेडिटर्-जनाः अपि मातापितरौ स्वसन्ततिं कट्निस् इति आह्वयन्ति इति अपि श्रुतवन्तः, द हङ्गर् गेम्स् पुस्तकात् टीवी-श्रृङ्खलातः च । thebdizzle इत्यनेन प्रथमे ये तस्य विश्वासं न कृतवन्तः तेषां कृते घोषणायाः स्क्रीनशॉट् स्थापितवान् | एकः Reddit सूत्रः आरब्धः ततः परं तस्य उद्भवस्य अनन्तरं एकस्य शिशुस्य नाम Dude इति, यत् Jeff Bridges' (चित्रे) चरित्रस्य The Dude in The Big Lebowski इत्यस्य इशारा भवितुम् अर्हति 'मया बालरोगचिकित्सासुविधायां चिकित्सापरिवर्तनं कृतम्, मम YrHyness & YrMagesty इति द्वौ रोगिणौ आस्ताम्।' यदा भवन्तः ३ वर्षीयं बालकं पृच्छन्ति तदा ""भवतः उदरं YrHyness -इत्यस्य क्षतिं करोति वा?""' इति ते अवदन् । यदा Exodia101 'iMajesty' इति नामकं कञ्चित् जानामि इति दावान् अकरोत् यस्य उत्तरं Animalgeologist अवदत् यत् - 'किं सः नूतनः Apple उत्पादः अस्ति?' अन्येषु शिशुनामसु सुसेज् (उच्चारणं 'सुजी'), स्टारब्लैङ्केट्, Cviiitlyn (कैटलिन् इत्यस्य संस्करणम्), Jew'lrii ('आभूषणम्'), Yoonik ('नपुंसक'), Sharkeisha, Iysabeyl (इसाबेल् इत्यस्य उपरि एकः ग्रहणः), सेविन् ( 'सप्त'), जिग्गी, निश्छलतया भवतः, मैकरोनी तथा स्पेगेटी। इत्थं अन्ये कथाकथानां प्रेरणाम् आदाय तत्र द हङ्गर् गेम्स् इत्यस्मात् कट्निस्, द लॉर्ड आफ् द रिंग्स् इत्यस्मात् आरागॉर्न्, एल्रोण्ड् च, गेम आफ् थ्रोन्स् इत्यस्मात् खलीसी, द कैचर इन द राय इत्यस्मात् होल्डेन् इत्यादीनि नामानि कृत्वा तत्र स्वकीयं वास्तविकतायाः रूपं कृतवन्तः द हङ्गर् गेम्स् सन्दर्भस्य विषये बास्टोक्रेट् अवदत् यत् - 'भवन्तः केवलं जानन्ति यत् अन्ये सर्वे बालकाः तां ""catp***"" इति वदिष्यन्ति।' तथा च nfriel इत्यस्य गेम आफ् थ्रोन्स् इत्यस्य मुखं न्यस्य एकं अस्थि चिन्वितुं आसीत्: '""खालीसी"" सर्वाधिकं दुष्टम् अस्ति। पात्रस्य नाम अपि नास्ति! निर्मितकाल्पनिकभाषायां शीर्षकम् अस्ति।' अद्वितीयशिशुनामप्रवृत्त्या सह जहाजे कूर्दितुं नवीनतमः प्रसिद्धः पूर्वः ब्रिटिश-ग्लैमर-मॉडेल् केटी प्राइसः अस्ति । सा गतसप्ताहे समीक्षकान् प्रति प्रहारं कृतवती यतः सा स्वस्य नवजातपुत्रीयाः नाम बन्नी इति नामकरणेन उपहासितवती। नूतना मम् नाउ पत्रिकायाः कृते स्वस्य स्तम्भे लिखितवती यत् - 'बन्नी इति पुरातनं नाम अस्ति, अहं च तत् प्रेम करोमि।' केचन अस्माकं चयनस्य उपहासं कुर्वन्ति केचन च तत् प्रेम्णा पश्यन्ति - अहं वास्तवतः प्रामाणिकः भवितुम् चिन्तां न करोमि।' प्राइसः अवदत् यत् नाम लघु-टोट्-इत्यस्य अनुकूलं भवति यतोहि सा शशगशशः प्रतिनिधित्वं करोति सर्वाणि वस्तूनि मूर्तरूपं ददाति - 'मृदु, प्रियं, आलिंगनीयं, अद्वितीयं...मजेदारम्'। अन्येषु नामसु उल्लिखितानि सन्ति Starblanket, Jew'lrii, Yoonik, Sharkeisha and Iysabeyl इति ।","""एकः Reddit उपयोक्ता एकं सूत्रम् आरब्धवान् यत् 'जनाः स्वसन्ततिनां नाम किं कुर्वन्ति यत् ते वास्तवतः न भवेयुः?' thebdizzle इत्यनेन फेसबुक् मित्रेण तेषां शिशुं Dude इति नामकरणस्य अनन्तरं वायरल् पोस्ट् उत्पन्नम् | अन्येषां अद्वितीयनामानां प्रवाहं प्रेरितवान् यत् जनाः सम्मुखीकृतवन्तः | केषुचित् नामषु खलीसी, YrHyness, YrMagesty, Starblanket, Jew'lrii तथा Iysabeyl इत्यादयः आसन् ।" "४८ वर्षीयः एकः पुरुषः नेदरलैण्ड्देशस्य एम्स्टर्डमतः ओरेगन्-देशस्य पोर्ट्लैण्ड्-नगरं प्रति विमानयानात् उत्पन्नाः अनेके आरोपाः सन्ति इति अधिकारिणः अवदन्। ओरेगनस्य मुल्ट्नोमा काउण्टी डिटेनशन सेण्टरस्य एन्स्ले बर्नाट्ज् इत्यस्य मते डोनाल्ड रोबर्ट् वेल्टी इत्यस्य पुलिस-अधिकारिणः उपरि आक्रमणस्य प्रयासः, अव्यवस्था-आचरणं, उत्पीडनं च इति शङ्का वर्तते। गुरुवासरे गृहीतस्य अनन्तरं सः जमानतेन बहिः अस्ति। पोर्ट्लैण्ड्-नगरस्य पुरुषः विमानचालकदलेषु हस्तक्षेपस्य संघीय-अधिकारिणः आक्रमणस्य च संघीय-आरोपाणां सामनां कृतवान्, परन्तु अमेरिकी-मार्शल-सेवा वेल्टी-निरोधस्य धारणं त्यक्तवती इति बर्नाट्ज् अवदत् जहाजे घटितस्य घटनायाः विवरणं तत्क्षणं न प्राप्यते स्म । अमेरिकीमार्शलस्य प्रतिनिधिभिः टिप्पण्यार्थं कृते आह्वानं तत्क्षणं न प्रत्यागतम् । डेल्टा-संस्थायाः प्रवक्ता एन्थोनी ब्ल्याक् सीएनएन-सञ्चारमाध्यमेन अवदत् यत् विमानसेवा ""उड्डयनकाले वायुमार्शलैः सह सहकार्यं कृतवती, पोर्ट्लैण्ड्-नगरे भूमौ स्थित्वा सहायतां च दत्तवती"" इति डेल्टा इत्यनेन अधिका सूचना न दत्ता । अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः ग्रेग् मॉरिसनः योगदानं दत्तवान् ।","""डोनाल्ड् वेल्टी इत्यस्य पुलिस-अधिकारिणः उपरि आक्रमणस्य प्रयासस्य शङ्का अस्ति ."" वेल्टी जमानतेन बहिः अस्ति .""" "डिज्नी वर्ल्ड इत्यस्य होटेल्-कक्षे एकः पुरुषः गृहपालिकायाः बलात्कारं कर्तुं प्रयतितवान् इति कथ्यते । शुक्रवासरे अपराह्णे यौनप्रहारस्य प्रयासः अभवत् इति अधिकारिणः वदन्ति। पीडिता आर्ट आफ् एनिमेशन रिसोर्ट् इत्यस्मिन् कक्षे गता इति कथ्यते यस्य द्वारं उद्घाटितम् आसीत् -- केवलं तस्याः बलात्कारं कर्तुं प्रयतमानस्य हिस्पैनिकस्य पुरुषस्य सम्मुखीभवितुं इति WFTV इति वृत्तान्तः। प्रायः अपराह्णे २वादने अधिकारिणः आहूय महिलां कार्यवर्दीधारिणीं रोदनं कुर्वतीं दृष्टवन्तः इति द ऑर्लाण्डो सेन्टिनेल् इति वृत्तान्तः। महिलायाः वक्षःस्थले खरचनानि अभवन्, ततः परं परीक्षणार्थं चिकित्सालयं नीता इति डब्ल्यूएफटीवी इत्ययं योजयति। शङ्कितः ३० वर्षाणां प्रारम्भे ५ पाद-८, २६० पौण्ड्, कृष्णकेशः, कृशभ्रूः, तथैव मुखस्य दक्षिणभागे तिलः च इति वर्णितः अस्ति 'तस्याः सौभाग्येन सा आक्रमणस्य विरुद्धं युद्धं कर्तुं समर्था अभवत्' इति ऑरेन्ज् काउण्टी शेरिफ् कार्यालयेन सह गिनेट् रोड्रीग्जः चैनल् इत्यस्मै अवदत् । शङ्कितः ३० वर्षाणां प्रारम्भे ५ पाद-८, २६० पौण्ड्, कृष्णकेशाः, कृशभ्रूः, तथैव मुखस्य दक्षिणभागे तिलः च इति वर्णितः इति सेन्टिनेल्-पत्रिकायाः समाचारः सः रक्तवर्णीयं 'NYP' इति अक्षरयुक्तं कृष्णवर्णीयं टोपीं अपि च रक्तवर्णीयं एयर जोर्डन्-चिह्नयुक्तं श्वेतवर्णीयं टी-शर्टं धारयति स्म इति कथ्यते । अधिकारिणः वदन्ति यत् सः होटेलकक्षात् पलायितवान्। शुक्रवासरे वाल्ट् डिज्नी वर्ल्ड इत्यस्मिन् आर्ट् आफ् एनिमेशन रिसोर्ट् इत्यत्र यौनप्रहारस्य प्रयासः अभवत् इति अधिकारिणः अवदन् । कथितः आक्रमणकारी अतिथिः अस्ति वा इति स्पष्टं न भवति न च सः कथं होटेलसम्पत्तौ आरुह्य इति डब्ल्यूएफटीवी अपि अत्र योजयति। अन्वेषकाः अद्यैव यस्मिन् कक्षे आक्रमणं जातम् तस्मिन् कक्षे एव स्थितानां अतिथिनां सूचीसहितं निगरानीय-वीडियो-अनुरोधं कृतवन्तः इति कथ्यते। आक्रमणस्य अनन्तरं डिज्नी इत्यनेन एकं वक्तव्यं प्रकाशितम् । 'वयं अस्माकं कलाकारसदस्यस्य कल्याणे अतीव केन्द्रीकृताः स्मः, तेषां अन्वेषणस्य सहायतायै ओसीएसओ-सङ्गठनेन सह निकटतया कार्यं कुर्वन्तः स्मः' इति तत्र उक्तम् अस्ति । 'वयं प्रोत्साहयामः यस्य कस्यचित् सूचना अस्ति सः शेरिफ् कार्यालयेन सह सम्पर्कं करोतु।' यस्य कस्यचित् सूचना अस्ति सः क्राइमलाइन् इति दूरवाण्याः क्रमेण 1-800-423-8477 इति दूरवाण्याः क्रमेण सम्पर्कं कर्तुं कथ्यते।","""गृहपालः आर्ट आफ् एनिमेशन रिसोर्ट् इत्यत्र कक्षे गतः इति कथ्यते यस्य द्वारं उद्घाटितम् आसीत् ."" सम्मुखीकृतः पुरुषः 'यः तां बलात्कारं कर्तुं प्रयतितवान्'। महिला वक्षःस्थले खरचनानि अभवन् किन्तु आक्रमणकर्तुः विरुद्धं युद्धं कर्तुं समर्था अभवत् | मनुष्यः घटनास्थलात् पलायितः इति कथ्यते | शङ्कितः ३० वर्षीयः प्रारम्भिकः, ५-पाद-८, २६० पौण्ड्, कृष्णकेशः, कृशभ्रूः, तथैव मुखस्य दक्षिणभागे तिलः च इति वर्णितः" "मनु तुइलागी विश्वकपस्य कृते प्रमुखः संशयः अस्ति यतः तस्य उद्भवः इङ्ग्लैण्ड् तथा च लेस्टर्-तारकः अस्मिन् सत्रे पुनः क्रीडितुं असम्भाव्यम्। पावरहाउस-केन्द्रं, स्टुअर्ट-लैन्कास्टरस्य टीम-शीट्-मध्ये प्रथमनामेषु अन्यतमं यदा फिट् भवति, अक्टोबर्-मासात् आरभ्य न दृश्यते, तस्य कटि-क्षतिः प्रथम-विचारात् अपि दुर्बलः इति शङ्कायाः अनन्तरं सेप्टेम्बर-मासे विश्वकप-क्रीडायाः कृते फिट् भवितुं समयस्य विरुद्धं दौडस्य सामनां करोति लेस्टर् द्वारा। लेस्टर्-क्रीडायाः रग्बी-क्रीडायाः निदेशकः रिचर्ड् कोकेरिल् अवदत् यत् ‘मनुः सुधरति किन्तु एषा दीर्घा प्रक्रिया अस्ति । संभावना अस्ति यत्, सः अस्मिन् ऋतौ न क्रीडति। सः अस्मिन् ऋतौ क्रीडितुं शक्नोति वा न वा।’ इङ्ग्लैण्ड्-प्रशिक्षकः स्टुअर्ट् लैन्कास्टरः (वामभागे) मनु तुइलागी विश्वकपं त्यक्तुम् अर्हति इति वार्ता आहतः अस्ति । तुइलागी (केन्द्रे) इत्यस्य कटिभागस्य चोटः अस्ति यत् सः सेप्टेम्बरमासे इङ्ग्लैण्ड्-देशस्य प्रतियोगितायाः बहिः भवितुं शक्नोति । तुइलागी इत्यस्य कटिभागस्य चोटः प्रथमभयात् अधिका अस्ति इति आशङ्काः तस्य क्लबेन लेस्टर् इत्यनेन पुष्टिः कृता । २३ वर्षीयः, यस्य मेलस्पोर्ट् अवगच्छति यत् सः 'गिल्मोर्स् ग्रोइन्' इति नाम्ना प्रसिद्धेन कुख्यातेन कष्टप्रदेन परिस्थित्या पीडितः अस्ति, अधुना अस्मिन् ग्रीष्मकाले केवलं त्रीणि वार्म-अप-क्रीडाः भवितुं शक्नुवन्ति, येन विश्वकपस्य आरम्भस्य पूर्वं स्वस्य योग्यतां सिद्धयितुं शक्यते on September 18. अस्मिन् ऋतौ स्वस्य चिकित्साविभागस्य मूलशाखासमीक्षां कृतवन्तः लेस्टर्-नगरं बहुवारं आग्रहं कृतवन्तः यत् वर्धमानाः अफवाः सन्ति चेदपि समस्या तेषां त्यक्तात् अधिका गम्भीरा अस्ति। फेब्रुवरीमासे कोकेरिल् तुइलागी इत्यस्य उपरि आरोपं कृतवान् यत् सः षड्राष्ट्रेषु न दृश्यते इति साक्षात्कारं दत्तवान् ततः परं स्वस्य चोटस्य विस्तारं अनवधानेन अतिशयोक्तिं कृतवान् तुइलागी इङ्ग्लैण्ड्-दल-पत्रे प्रथमनामेषु अन्यतमः इति मन्यते यदा सः क्रीडितुं योग्यः भवति . तुइलागी इङ्ग्लैण्ड्-देशस्य विश्वकप-अभियानस्य आरम्भार्थं योग्यः भवितुम् प्रयतते, यत् १८ सेप्टेम्बर्-दिनाङ्के आरभ्यते । तुइलागी (दक्षिणे) चोटकारणात् इङ्ग्लैण्ड्-देशस्य सम्पूर्णं षड्राष्ट्र-अभियानं न त्यक्तवान् । यथा ज्ञातम्, सः स्पर्धायां कोऽपि भूमिकां न निर्वहति स्म, यद्यपि सः इङ्ग्लैण्ड्-देशस्य चिकित्सादलेन सह समयं यापयति स्म, अद्यापि सः गणस्य बहुमूल्यः सदस्यः अस्ति परन्तु अधुना तस्य चोटस्य प्रबन्धनविषये गम्भीराः प्रश्नाः पृष्टाः भविष्यन्ति यतः तस्य फिट् भवितुं शल्यक्रियायाः विलम्बः जातः। इङ्ग्लैण्ड्-देशे गतरात्रौ उत्तमवार्ता आसीत् यदा सरसेन्स्-क्लबः आहतयोः ओवेन् फारेल्-ब्राड-बैरिट्-योः पुष्टिं कृतवान् यत् आगामिषु सप्ताहद्वयेषु त्रयः च पुनरागमनस्य अपेक्षा अस्ति।","""मनु तुइलागी इङ्ग्लैण्डस्य कृते प्रमुखः खिलाडी अस्ति तथा च स्टुअर्ट् लैन्कास्टरः यदा फिट् भवति ।"" केन्द्रे कटिभागस्य चोटः अस्ति यत् प्रथमभयात् अपि दुष्टतरम् इति लेस्टर् - क्रीडासमूहः वदति | समस्यायाः कारणात् अस्मिन् ऋतौ तुइलागी पुनः क्रीडितुं असम्भाव्यम् अस्ति |""" "डिडियर् द्रोग्बा चेल्सी-वस्त्र-संसाधन-कक्षे बहु प्रभावं धारयति इति प्रसिद्धः, पुनरागच्छन् आइवरी-देशस्य अयं खिलाडी स्वस्य पुरातन-दल-सङ्ख्यां पुनः दावान् कृत्वा पुनः स्वस्य मांसपेशिनां फ्लेक्स् कृतवान् अस्ति ऑस्करः २०१२ तमे वर्षे सम्मिलितस्य अनन्तरं - यस्मिन् वर्षे द्रोग्बा प्रस्थितवान् - ततः परं ११ क्रमाङ्कस्य शर्टं धारितवान् परन्तु स्ट्राइकरं रैङ्कं आकर्षयितुं स्वस्य इष्टं शर्टसङ्ख्यां पुनः ग्रहीतुं च अनुमतिं दत्तवान् स्क्वाड्-सङ्ख्या स्पष्टतया द्रोग्बा-महोदयाय बहु अर्थं ददाति, सः च कृतज्ञतां प्रकटयितुं इन्स्टाग्राम-माध्यमेन गतवान् । सः लिखितवान् यत् - 'मम प्रियं शर्टं 11 नम्बरं प्रति पुनः आगच्छामि।अस्य सौभाग्यस्य कृते oscar_emboaba इत्यस्मै धन्यवादः!!! #avecclasse #whynot # trublues # cfc.' VIDEO Jose Mourinho Cech and Courtois इत्येतयोः प्रतिद्वन्द्वयोः विषये कथयति इति द्रष्टुं अधः स्क्रॉलं कुर्वन्तु . धन्यवादः कृपया: डिडिएर् ड्रोग्बा ऑस्कर इत्यस्य धन्यवादं दातुं इन्स्टाग्रामं गतः यत् सः स्वस्य क्रमाङ्कस्य 11 शर्टं पुनः ग्रहीतुं दत्तवान् . स्विचस्य समयः : द्रोग्बा इत्यनेन एतत् चित्रं स्वस्य धन्यवादसन्देशेन सह इन्स्टाग्रामे स्थापितं . परिवर्तनस्य अर्थः अस्ति यत् आस्करः ८ क्रमाङ्कस्य शर्टं गृह्णीयात् यत् पौराणिकः मध्यक्षेत्रस्य खिलाडी फ्रैङ्क् लैम्पर्डः धारितवान् आसीत्, ब्राजीलदेशीयः च दिग्गजस्य अनुकरणस्य आव्हानं प्रतीक्षते। 'डिडिएर् चेल्सी-क्लबस्य आख्यायिका, वरिष्ठः क्रीडकः च अस्ति ।' अहं तस्य ११ ग्रहणं मम कृते च ८ ग्रहणं कृत्वा प्रसन्नः अस्मि' इति आस्करः क्लबस्य आधिकारिकजालस्थले अवदत्। 'दीपः अस्मिन् क्लबे अन्यः आख्यायिका अस्ति, आशासे अहं तस्य इव शर्ट्-मध्ये सफलः भविष्यामि।' राजानः पुनरागमनम् : द्रोग्बा २०१२ तमे वर्षे नायकरूपेण गत्वा अस्मिन् ग्रीष्मकाले पुनः चेल्सी-नगरम् आगतः । किंवदन्तिः : फ्रैंक लैम्पर्डः चेल्सी-इतिहासस्य सर्वोच्चः गोलकीपरः अस्ति किन्तु अस्मिन् ग्रीष्मकाले क्लबं त्यक्तवान् . दलस्य खिलाडी : ऑस्करः ट्विट्टरे नूतनशर्टस्य स्थितिं व्याख्याय सन्देशं स्थापितवान् . नवीनः सत्रः, नूतनः शर्टः: चेल्सी-मध्यक्षेत्रस्य खिलाडी आस्करः नूतन-सीजनस्य कृते स्वस्य नूतन-नम्बर-८-शर्टस्य चित्रं प्रकाशयति . पश्चात् सः स्वस्य नूतनस्य शर्टसङ्ख्यायाः चित्रं सन्देशेन सह स्थापितवान् यत् - 'अतः, @didierdrogba ११ नम्बरं धारयिष्यति अहं च ८ नम्बरं गच्छामि #ComeOnChelsea' द्रोग्बा अवदत् - 'अहं बहु प्रसन्नः अस्मि यत् अहं पुनः आगन्तुं समर्थः अस्मि the number 11 shirt and I am very grateful to Oscar for allowing me to make this change.’ अन्यत्र गणस्य थिबाउट् कोर्टॉयस् इत्यस्य हस्ते १३ क्रमाङ्कस्य जर्सी दत्ता अस्ति, यत्र पेट्र सेच् स्वस्य प्रथमक्रमाङ्कस्य शर्टं धारयति। एडेन् हाजार्ड् चेल्सी-क्लबस्य नूतनः १० क्रमाङ्कः अस्ति, सः जुआन् माता इत्यस्य स्थाने म्यान्चेस्टर-युनाइटेड्-क्लबस्य सदस्यतां प्राप्तुं प्रस्थितवान्, विक्टर् मोसेस् च पूर्वं रोमेलु लुकाकु इत्यनेन धारितस्य १८ क्रमाङ्कस्य शर्टं प्रति परिवर्तते एकं टम्बलं गृहीत्वा: ऑस्करः पूर्व-ऋतुकाले चोटितः अधः गच्छति परन्तु नूतन-अभियानस्य आरम्भार्थं योग्यः भवितुम् अर्हति . सद्भावनायाः इशाररूपेण चेल्सी-क्लबः पृष्ठभागे पुरातननामानि सङ्ख्यानि च युक्तानि शर्ट्स् क्रीतवन्तः प्रशंसकाः क्लबस्य दुकाने आदानप्रदानं कर्तुं अनुमतिं ददाति। सर्वाणि प्रत्यागतानि शर्ट्स् चेल्सी फाउण्डेशन इत्यस्मै दानं करिष्यन्ति, यत् क्लबस्य दानसङ्गठनं भवति यत् जनानां जीवने तेषां समुदाये च सकारात्मकं परिवर्तनं आनेतुं क्रीडायाः उपयोगं कर्तुं प्रयतते। केषाञ्चन कृते अभाग्यः: Thibaut Courtois इत्यस्मै No 13 शर्टः दत्तः अस्ति, यतः Petr Cech No 1 jersey रक्षति .","""डिडिएर् ड्रोग्बा इत्यनेन इशारस्य कृते इन्स्टाग्रामे ऑस्कर इत्यस्य धन्यवादः कृतः ."" ऑस्करः फ्रैङ्क् लैम्पर्डस्य अनुकरणं कर्तुं आशास्ति, यः अधुना म्यान्चेस्टर-नगरे ऋणं स्वीकृतवान् अस्ति । थिबाउट् कोर्टॉयस् इत्यस्य कृते १३ क्रमाङ्कस्य जर्सी दत्ता अस्ति, यत्र पेट्र सेच् नम्बर १ अस्ति । विक्टर् मोसेस् इत्यस्मै १८ क्रमाङ्कस्य शर्टः दत्तः, यः पूर्वं रोमेलु लुकाकु इत्यनेन धारितः आसीत् । चेल्सी - गणः पुरातनसङ्ख्याभिः सह यत्किमपि शर्टं प्रत्यागतं तत् दानार्थं दानं करिष्यति |""" "आस्कर-विजेता निर्देशकः जेम्स् कैमरन् विश्वस्य महासागरेषु गभीरतमं ज्ञातं बिन्दुं यावत् डुबकी मारितवान्, अस्मिन् क्रमे स्वस्य एकपुरुषस्य डुबकीयानात् ट्वीट् कृतवान्। चलच्चित्रनिर्माता सोमवासरे प्रातः ७:५२ वादने (रविवासरे ५:५२ वादने ET रविवासरे) गुआम-नगरस्य समीपे पश्चिमप्रशान्तमहासागरे मरियाना-खातस्य भागः इति चैलेन्जर-डीप्-नगरं प्राप्तवान् इति नेशनल् जियोग्राफिक-सोसाइटी-संस्थायाः प्रवक्त्री एलेन-स्टैन्ले-इत्यस्य कथनमस्ति यत्... परियोजनायां कैमरन् इत्यनेन सह कार्यं कुर्वन् अस्ति। ""अधुना एव समुद्रस्य गहनतमं pt आगतः"" इति कैमरन् ट्विट्टर् मध्ये लिखितवान् । ""तलप्रहारः कदापि एतावत् उत्तमं न अनुभूतम्।"" १०,९०० मीटर् अधिकं (प्रायः ३५,८०० पादपरिमितम्) मरियाना-खातं एवरेस्ट्-पर्वतस्य ऊर्ध्वतायाः अपेक्षया गभीरम् अस्ति । तथा च अस्य पूर्वं केवलं द्वौ मानवीयौ आगन्तुकौ आस्ताम्, यतः अमेरिकी-नौसेनायाः लेफ्टिनेंट् डॉन् वाल्शः स्वर्गीयः स्विस-अन्वेषकः जैक्स् पिकार्ड् च १९६० तमे वर्षे तस्मिन् स्थाने अवतरितवन्तौ ।कैमरन् प्रथमः व्यक्तिः अस्ति यः गोताखोरी एकलरूपेण कृतवान्, एषः भेदः अरबपतिना अपि अन्वितः आसीत् व्यापारी साहसिकः च रिचर्ड ब्रैन्सन् तथा पैट्रिक लाहे, अनुभवी पनडुब्बीचालकः । ""टाइटैनिक"" ""अवतार"" इत्येतयोः ब्लॉकबस्टर-हिट्-चलच्चित्रयोः पृष्ठतः स्थितः पुरुषः उच्च-प्रौद्योगिक्याः जहाजे डीप्सी-चैलेन्जर-इत्यनेन अधः गतः, यस्य निर्माणं सः वैज्ञानिकानां अभियंतानां च दलेन सह विगत-अष्ट-वर्षेषु आस्ट्रेलिया-देशे कृतवान् विशेषकैमराभिः रोबोटिकबाहुभिः च सज्जितः डीपसी चैलेन्जरः प्रतिनिमेषं ५०० तः ७०० पादपर्यन्तं वेगेन लम्बवत् गोतां कर्तुं समर्थः अस्ति तथा च अपारं दबावं सहितुं शक्नोति -- प्रतिवर्गइञ्चं १६,००० पाउण्ड् यावत् रविवासरे गहनसमुद्रप्रयासेन अभियंताः वैज्ञानिकाः च कैमरन् इत्यस्य दलेन सह सम्मिलिताः। पूर्वं सः अवदत् यत् सः खातस्य तलभागे षड्घण्टाः व्यतीतुं योजनां करोति यत् सः संशोधनार्थं नमूनानि संग्रहीतुं शक्नोति येन जहाजे विश्वे च वैज्ञानिकाः तस्मिन् गभीरतायां निवासस्थानस्य जीवनरूपस्य च विषये ज्ञातुं शक्नुवन्ति। ""इदम् एतावत् रोमाञ्चकं -- प्रत्येकं सेकण्डे भवन्तः किमपि शीतलं पश्यन्ति वा भवन्तः किमपि कार्यं प्राप्नुवन्ति वा भवन्तः छायाचित्रं कुर्वन्ति वा भवन्तः किञ्चित् आश्चर्यजनकं मत्स्यं पश्यन्ति"" इति कैमरन् अस्मिन् मासे प्रारम्भे सीएनएन-सञ्चारमाध्यमेन अवदत् वैज्ञानिकाः आशान्ति यत् चैलेन्जर डीप् इत्यस्य नूतनदृष्टिः समुद्रस्य गहने स्थितानां अनेकानाम् अपरिचितजीवरूपानाम् अन्वेषणं प्राप्स्यति। अनुमानं भवति यत् शताब्दशः ७५०,००० तः अधिकाः समुद्रीयजातयः वैज्ञानिकसाहित्येषु औपचारिकरूपेण न वर्णिताः, येषां संख्या त्रिगुणा अस्ति आँकडासु सूक्ष्मजीवाः बहिष्कृताः सन्ति, येषु २०१० तमे वर्षे समुद्रीजीवगणनायाम् एककोटिपर्यन्तं प्रकाराः सन्ति इति अनुमानितम् । अलाभकारी एक्स-प्राइज फाउण्डेशन इत्यनेन घोषितं यत् सः प्रथमः व्यक्तिः यः मारियाना-खातस्य तलभागं प्राप्नोति तस्मै एककोटि-डॉलर्-रूप्यकाणां पुरस्कारं प्रदास्यति । कैमरन् CNN इत्यस्मै अवदत् यत् सः अस्य पुरस्कारस्य, अन्यस्य वा कृते स्पर्धां कर्तुं रुचिं न लभते, यतः तस्य मिशनं केवलं वैज्ञानिकसंशोधनस्य विषये एव अस्ति। ""भवन्तः जानन्ति, एतावत् किमपि अस्ति यत् वयं न जानीमः"" इति कैमरन् अवदत्। ""अहं आशासे यत् वयं समुद्रस्य नाशात् पूर्वं तस्य अध्ययनं कर्तुं शक्नुमः।"" अस्मिन् प्रतिवेदने सीएनएन-संस्थायाः एडम् रेस् इत्यस्य योगदानम् अस्ति ।","""कैमरन् मारियाना ट्रेन्च् इत्यस्य भागं चैलेन्जर डीप् इत्यस्य उपरि प्रहारं करोति इति प्रवक्त्री वदति ."" सः प्रथमः व्यक्तिः अस्ति यः एकलः तस्मिन् स्थाने गोतां कृतवान्, विश्वस्य कस्मिन् अपि समुद्रे गहनतमः . कैमरन् """"टाइटैनिक"""" """"अवतार"""""" इत्यादीनां ब्लॉकबस्टर-हिट्-गीतानां निर्देशकः अस्ति ।" """युद्धे प्राणान् दत्तानां स्मरणार्थं एतत् प्रतीकम् अस्ति।"" अस्मिन् वर्षे १५०,००० स्वयंसेवकैः ४५ मिलियनतः अधिकाः पोपयः प्रदत्ताः भविष्यन्ति । परन्तु वयं किमर्थं जनान् स्मर्तुं एतादृशानि रक्तपुष्पाणि धारयामः ? युद्धे प्राणान् दत्तानां स्मरणार्थं पोपी-वृक्षाणां प्रयोगस्य कारणं प्रथमविश्वयुद्धस्य समाप्तेः अनन्तरं युद्धक्षेत्रेषु वर्धमानानि पुष्पाणि एव सन्ति एतत् प्रथमविश्वयुद्धस्य प्रसिद्धे काव्ये In Flanders Fields इति वर्णितम् अस्ति, यत् भवन्तः अधः पठितुं शक्नुवन्ति । ततः परं ते न केवलं प्रथमविश्वयुद्धे स्वप्राणान् दत्तवन्तः, अपितु स्वदेशस्य पक्षतः मृतानां सर्वेषां स्मरणस्य प्रतीकाः अभवन् प्रतिवर्षं स्वयंसेवकाः देशे सर्वत्र खसखसाः उपलभ्यन्ते, जनाः च स्वस्य पोपं प्राप्तुं दानं कुर्वन्ति । एतेभ्यः दानेभ्यः संकलितं धनं सेनापुरुषाणां महिलानां च साहाय्यार्थं उपयुज्यते ये अद्यापि जीविताः सन्ति, येषां जीवनं तेषां युद्धैः परिवर्तितम् अस्ति एतत् तेषां कार्यं प्राप्तुं कुत्रचित् निवासार्थं च साहाय्यं कर्तुं शक्नोति, अपि च वृद्धानां युद्धदिग्गजानां आवश्यकतानुसारं यत्किमपि समर्थनं साहाय्यं करिष्यति । युद्धकारणात् प्रियजननष्टानां साहाय्यार्थमपि अस्य उपयोगः भवति । एतत् पोप्पी-अपील् इति दानसंस्था The Royal British Legion इति कथ्यते । युद्धेषु युद्धं कृतवन्तः जनानां साहाय्यार्थं धनसङ्ग्रहार्थं एतादृशं पोपं धारयितुं १९२१ तमे वर्षे आरब्धम् । अस्मिन् वर्षे मे १५ दिनाङ्के रॉयल ब्रिटिश लेजियन् इत्यस्य स्थापना अभवत् । तथापि तदा अद्यत्वे इव पोप्स् कागदात् न निर्मिताः आसन् । ते क्षौमात् निर्मिताः आसन्। ते सद्यः विक्रीतवन्तः, येषां जीवनं युद्धेन प्रभावितम् आसीत्, तेषां कृते १०६,००० पाउण्ड्-अधिकं धनं संग्रहितवन्तः, एकदा ते सेनायाः सेवां न कुर्वन्ति चेत् तेषां कार्याणि, कुत्रचित् निवासस्थानं च अन्वेष्टुं साहाय्यं कृत्वा १९२२ तमे वर्षे एकः कारखानः स्थापितः यत्र विकलाङ्गाः पूर्वसैनिकाः खसखसस्य निर्माणार्थं नियोजिताः आसन् । अयं कारखानः अद्यापि प्रचलति - प्रतिवर्षं च बहुकोटिः पोप्स् उत्पादयति - अद्यपर्यन्तं । यद्यपि बहुसंख्यकाः जनाः स्वस्य पोपं वक्षसि धारयन्ति तथापि वस्तुतः पोपं धारयितुं कोऽपि सम्यक् अथवा अयोग्यः उपायः नास्ति । यथा रॉयल ब्रिटिश लेजिओन् वदति: """"वयं केवलं भवन्तं गर्वेण धारयितुं याचयामः।"""" फ्लैण्डर्स्-क्षेत्रेषु खसखसः फूत्करोति क्रसानां मध्ये पङ्क्तिः पङ्क्तिः, २. तत् अस्माकं स्थानं चिह्नयति; आकाशे च अद्यापि वीरतया गायन्तः लार्काः उड्डीयन्ते अधः बन्दुकानाम् मध्ये दुर्लभं श्रुतम्। - ९. वयं मृताः स्मः। अल्पदिनानि पूर्वम् वयं जीवामः, प्रदोषं अनुभवामः, सूर्यास्तस्य प्रकाशं दृष्टवन्तः, प्रियाः प्रियाः च आसन्, अधुना वयं मृषा वदामः फ्लैण्डर्स् क्षेत्रेषु । - ९. शत्रुणा सह अस्माकं कलहं गृहाण: भवद्भ्यः विफलहस्तेभ्यः वयं क्षिपामः मशालः; उच्चैः धारयितुं भवतः भवतु। यदि यूयं अस्माभिः सह म्रियमाणैः सह विश्वासं भङ्क्ते न वयं निद्रामः, यद्यपि पोपाः वर्धन्ते फ्लैण्डर्स् क्षेत्रेषु।""",नवम्बर्-मासस्य ११ दिनाङ्कस्य पूर्वदिनेषु टीवी-मध्ये वीथिषु च जनान् पोप-धारिणः द्रक्ष्यन्ति । "चतुर्णां बालकानां सुडौ माता २ निमेष ४४ सेकेण्ड् मध्ये ७२ औंस स्टेक् खादित्वा विश्वविक्रमपुस्तकेषु स्थानं अर्जितवती - अपचस्य च बिन्दुः, न संशयः। नेब्रास्का-नगरस्य ३४ वर्षीयायाः मौली शुयलर-इत्यनेन जनवरी-मासस्य ३ दिनाङ्के पोर्ट्लैण्ड्-नगरस्य सेलर-ओल्ड्-कण्ट्री-किचन-इत्यत्र गोमांसस्य प्रचण्ड-पिण्डस्य निवारणं कृत्वा यूट्यूबे-मध्ये एकं भिडियो अपलोड् कृतम् । यदा सा मांसभोजस्य तृतीयभागः भवति तदा एकः प्रेक्षकः उद्घोषयति यत् 'अत्रैव अधिकांशः पुरुषाः स्थगयन्ति . . . एकघण्टायाः अनन्तरं', परन्तु शुयलरमहोदया धैर्यं धारयति। विडियो कृते अधः स्क्रॉल कुर्वन्तु . बृहत् भूखः : मौली शुयलर 2 मिनिट् 44 सेकेण्ड् मध्ये 72oz स्टेकं वुल्फ् कृत्वा विश्वविक्रमपुस्तकेषु स्थानं अर्जितवती - अपचस्य च बिन्दुः, न संदेहः सा पूर्वं ७२ औंस स्टेक्-भक्षणस्य विश्वविक्रमं - यत् ६ निमेष ४८ सेकेण्ड् यावत् स्थितम् आसीत्, 'शरीरनिर्माणविशालपुरुषेण' धारितम् आसीत् - आर्धसमयात् न्यूनेन समये स्वस्य थालीं स्वच्छं कृत्वा निर्मूलयितुं सफला भवति तस्याः व्यञ्जनस्य विशालप्रमाणस्य अभावेऽपि शुइलरमहोदयायाः भूखः निरन्तरं भ्रमति, जलस्य एकं घूंटं गृहीत्वा सा मुष्टिभ्यां भटानां कृते हस्तं प्रसारयन्ती दृश्यते सज्जः, सेट्, गच्छ ! ३४ वर्षीयः सा यूट्यूबे एकं भिडियो अपलोड् कृतवती यत्र सा पोर्ट्लैण्ड्-नगरस्य सेलर-ओल्ड्-कण्ट्री-किचन-इत्यत्र जनवरी-मासस्य ३ दिनाङ्के गोमांसस्य प्रचण्ड-पिण्डस्य निवारणं कृतवती न समयः अपव्ययः : छूरी-कङ्कणस्य उपयोगस्य स्थाने सा हस्तेन भोजनं कुर्वती दृश्यते . अन्तिम मुखम् ! पूर्वविक्रमः, यः प्रत्यक्षतया 'विशालपुरुषशरीरनिर्मातृणा' धारितः, ६ निमेष ४८ सेकेण्ड् इति आसीत् । अधिकं कृते कक्षः: तस्याः व्यञ्जनस्य विशालप्रमाणस्य अभावेऽपि, श्रीमती Schuyler इत्यस्याः भूखः निरन्तरं लुठति, सा च मुष्टिभ्यां भटानां कृते हस्तं गच्छन्ती दृश्यते पूर्वदिने एव जनवरी २ दिनाङ्के श्रीमती . Schuyler इत्यनेन Mad Greek Deli इत्यस्य भागरूपेण 12lb सैण्डविच्, 1lb फ्रेंच फ्राइस्, विशालः सोडा च ध्वस्तः कृतः । पोर्ट्लैण्ड्-नगरे आव्हानम्। सा ५४ निमेषेषु अविश्वसनीयं पराक्रमं सम्पन्नवती, एकमात्रं महिला च समाप्तवती । भोजनं समाप्तं कृत्वा तस्याः कृते ६५० डॉलरं नगदपुरस्कारः प्रदत्तः । विडियो सौजन्येन: Big Eaters Club . शिशुस्य परिमाणम् ! Sayler's Old Country Kitchen 72oz steak इत्यस्य एकः चित्रः . नॉन स्टॉप: जनवरी २ दिनाङ्के श्रीमती शुयलर इत्यनेन पोर्ट्लैण्ड्-नगरे मैड् ग्रीक-डेली-चैलेन्जस्य भागरूपेण १२ पाउण्ड्-सैण्डविच्, एक-पाउण्ड्-फ्रेन्च-फ्राइज्, एकं विशालं सोडा च ध्वस्तं कृत्वा अन्यः अभिलेखः भङ्गः कृतः यदा पृष्टं यत् किं कठिनतमः भागः अस्ति श्रीमती शुइलर, या भोजनालयस्य सेवकरूपेण कार्यं करोति, सा मांसं अवदत् यतोहि सा सलामी वा पेपरौनी वा न रोचते। स्वस्य वेगभोजनक्षमतायाः विषये कथयन्त्याः सा अपि अवदत् यत् ‘इदं अव्याख्यातं घटना अस्ति । ‘अहं केवलं तथैव जातः। अहं प्रायः एकवर्षपूर्वमेव एतत् कर्तुं आरब्धवान्, अनुमानं करोमि यत् एतत् मूर्खमानवस्य युक्तिः इव अस्ति।' तस्याः पतिः शीन् अपि वदति यत् सा 'भोजनस्य विषये आश्चर्यजनकः' अस्ति। २०१३ तमे वर्षे श्रीमती शुयलर देशे सर्वत्र २० तः अधिकेषु विभिन्नेषु खाद्यभोजनस्पर्धासु भागं गृहीतवती । सुडौलः - श्रीमती शुइलरस्य कृशशरीरम्, तथा च तथ्यं यत् सा चत्वारि बालकानि जनयति, ये तस्याः भोजनं दृष्टवन्तः तेषां कृते आश्चर्यं भवितुम् अर्हति नवीनं कौशलं: श्रीमती Schuyler, एकः पूर्णकालिकः सर्वरः, केवलं गत अगस्तमासे प्रतिस्पर्धात्मकरूपेण भोजनं आरब्धवान् . विजयेषु ८ निमेषेषु ९ पाउण्ड् तले मशरूमः, १ निमेषे ४६ सेकेण्ड् च अष्टगोमांसपैटीजः च खादितः । सा अपि ‘Man vs Food’s Adam Richman at Jethro’s BBQ Diner challenge in Iowa इत्यनेन अष्टनिमेषेभ्यः न्यूनेन समये शूकरमांस, कुक्कुट, बेकन, ब्रिस्केट्, डीप फ्राइड पनीर इत्यादिभिः निर्मितं 5lb मांसस्य सैण्डविच् पालिशं कृत्वा अपि पराजितवती विश्वस्य एकमात्रं स्वतन्त्रं प्रतिस्पर्धात्मकं खाद्यसङ्गठनं ऑल् प्रो ईटिङ्ग् इत्यनेन विश्वस्य प्रथमाङ्कस्य महिला इति सूचीकृता ।","""नेब्रास्कानगरस्य ३४ वर्षीयः मौली शुयलरः जनवरीमासे ३ दिनाङ्के पोर्ट्लैण्ड्नगरस्य सेलरस्य ओल्ड् कण्ट्री किचन इत्यत्र गोमांसस्य प्रचण्डस्य पिण्डस्य निवारणं कृतवती । ६ मिनिट् ४८ सेकेण्ड् यावत् स्थितः पूर्वः अभिलेखः 'शरीरनिर्माणविशालपुरुषः' इति धारितः आसीत् । 'अहं प्रायः एकवर्षपूर्वमेव एतत् कर्तुं आरब्धवान्, अनुमानं करोमि यत् एतत् मूर्खतापूर्णं मानवीयं युक्तिः इव अस्ति,' इति श्रीमती शुयलर स्वस्य वेगभोजनक्षमतायाः विषये अवदत् .""" "एकस्मिन् बुलेटिन् मध्ये द्वौ प्रस्तोतारौ समानं £५५० जैकेटं धारयन्तौ दृष्टौ ततः परं बीबीसी पुनः वार्ताकार्यक्रमेषु शीर्षवस्त्रब्राण्ड्-उत्पादस्थापनविषये प्रश्नानां सामनां करोति। जेरेमी बोवेन्, इयान् पैनेल् च द्वौ अपि मंगलवासरे १० वादनस्य वार्तायां प्रतिष्ठानिर्मातृसंस्थायाः बेल्स्टैफ् इत्यस्य ५५० पाउण्ड्-मूल्यानां मोमयुक्तानि बाइकर-जैकेट्-वस्त्राणि धारितवन्तौ । प्रसारकस्य पत्रकारानां महत् ब्राण्ड्-परिधानं कृत्वा प्रश्नाः प्रथमवारं न उत्थापिताः। विडियो कृते अधः स्क्रॉल कुर्वन्तु . प्रमुखः : जिम बोवेन् (दक्षिणे), अत्र सीरियादेशात् अपहरणस्य विषये स्वस्य प्रतिवेदनस्य समये विशिष्टं बेल्स्टैफ् जैकेटं धारयन् दृश्यते। तस्य सहकर्मी १० वादनस्य वार्तायां तस्मिन् एव संस्करणे तस्मिन् एव जैकेट् - मध्ये दृश्यते स्म | अन्ययोः द्वयोः अवसरयोः वार्ताप्रसारणेषु प्रमुखवस्त्रब्राण्डिंग् इत्यस्य कृते बीबीसी इत्यस्य निरीक्षणं कृतम् अस्ति | अलमारी संयोगः: BBC Boston रिपोर्टरः Ian Pannell समानं Belstaff जैकेटं धारयति . २०११ तमे वर्षे बीबीसी इत्यस्य आरोपः आसीत् यत् . तस्य प्रस्तोतारः ‘पृष्ठतः . door’ – 45 प्रति . सेण्ट् छूट। मोमयुक्तं बाइकर जैकेटं £550 तः आरभ्यते तथा च £8,-000 पर्यन्तं गच्छति पायथन् त्वचा संस्करणस्य कृते . निगमेन ब्राण्डस्य नवीनतमजाकेट-ऊनयोः श्रेण्यां स्वस्य लोकप्रियतमकार्यक्रमेषु सहस्राणि कर्मचारिणः किट-आउट्-करणं कृतम् इति कथ्यते स्म बीबीसी-समाचार-प्रसारकः जार्ज-अलागियाहः, कूटनीतिक-सम्वादकः पीटर-हन्ट्, वैज्ञानिकः प्रोफेसरः ब्रायन-कॉक्स् इत्यादयः प्रस्तोतारः बर्घौस्-नामस्य पार्श्वे ब्राण्डस्य रक्त-नील-चिह्न-युक्तेषु जैकेट्-मध्ये दृश्यन्ते स्म तथा च २००८ तमे वर्षे दर्शकाः अवलोकितवन्तः यत् मन्दतरजलवायुतः निवेदयन्तः कतिपये कर्मचारीः बहिः ब्राण्ड् नॉर्थ् फेस् इत्यस्य जैकेटं धारयन्ति स्म । वक्रपट्टिकाभिः सह अस्य तत्क्षणं ज्ञातुं शक्यते इति लोगो सम्पूर्णे अमेरिके यूरोपे च विविधस्थानेषु पर्दायां दृश्यते, येन निर्मातुः कृते अमूल्यप्रचारः प्राप्यते धारकाः अर्थशास्त्रसम्पादकः अपि अन्तर्भवति स्म . इवान् डेविस् तथा व्यापारप्रस्तोता डेक्लान् करी यदा ते . स्विट्ज़र्ल्याण्ड्देशे दावोस् शिखरसम्मेलनम्। तत् डेविड् ग्रोस्मैन् इत्यनेन अपि धारितम् आसीत् यदा सः . reporting on the New Hampshire Primaries in the U.S. निगमस्य प्रवक्ता अवदत् यत् एकमेव जैकेटं धारयन्तौ संवाददातारौ केवलं 'संयोगः' एव। सा । added: 'बीबीसी-संस्थायाः बेल्स्टैफ् इत्यनेन सह कोऽपि सम्बन्धः नास्ति तथा च . suggest the BBC कदापि on-air इत्यस्य विनिमयरूपेण वस्त्रस्य छूटं दातुं सहमतः भवति . संवर्धना।' बेल्स्टैफ् इत्यनेन बीबीसी-प्रदर्शनस्य हिट्-प्रदर्शने शेर्लॉक्-इत्यस्मिन् शेर्लॉक्-होम्स्-रूपेण बर्नार्ड् कम्बर्बैच्-इत्यस्य कृते प्रसिद्धं 'मिलफोर्ड्'-कोटम् अपि निर्मितम् । कोटः त्यक्तः आसीत्, परन्तु शेर्लॉक् इत्यस्य सफलतायाः अनन्तरं बेल्स्टैफ् इत्यनेन २०१० तमस्य वर्षस्य अगस्तमासे पुनः प्रक्षेपणं कृतम् ।बर्ग्हाउस् जैकेट् इत्यस्मिन् जार्ज अलागियाहः । बीबीसी इत्यस्य आरोपः आसीत् यत् सः स्वस्य प्रस्तोतृभ्यः 'पृष्ठद्वारेण' बर्घौस्-वस्त्रस्य विज्ञापनं कर्तुं अनुमतिं दत्तवान्- ४५ प्रतिशतं छूटेन जैकेट्-क्रयणस्य सौदान् कृत्वा पुनः च: BBC News पाठकः Evan Davis Davos मध्ये 2008 तमे वर्षे प्रमुखचिह्नयुक्तं North Face Jacket धारयन् .","""एकस्मिन् एव प्रसारणे एकस्मिन् बेल्स्टैफ् जैकेट् मध्ये दृष्टौ प्रस्तोताद्वयम् ."" बीबीसी इत्यस्य पूर्वं बर्घौस् जैकेट् इत्यस्य विषये उत्पादस्थापनस्य दावानां सामना अभवत् | तया अङ्गीकृतं यत् जैकेट्-आन्-एयर-प्रचारस्य भागः अस्ति इति .""" "एकः द्विवर्षीयः बालकः रहस्यपूर्णेन विषाणुना आहतः सन् स्वस्य नित्यं अपराह्णस्य झपकीतः कदापि न जागरति इति अन्वेषणेन श्रुतम्। सुस्थः स्वस्थः च इलियट् केर्स्लेक् इत्यस्य मस्तिष्कस्य सूजनेन आक्षेपः अभवत् इति मन्यते यतः सः नित्यं शीतग्रस्तः आसीत् । घण्टाभिः पूर्वं इलियट् स्वभगिन्याः मित्राणां कृते नृत्यस्य दिनचर्याम् प्रदर्शयन् आसीत्, १२ वर्षीयस्य बृहद्भ्रातुः ओलिवरस्य च फुटबॉलक्रीडायां जयजयकारं कुर्वन् आसीत् । लीड्स्-नगरस्य इलियट् केर्स्लेक् (द्वयम्) रहस्यविषाणुना मस्तिष्के सूजनेन निद्रायां मृतः । वैद्याः अवदन् यत् 'किमपि नास्ति यत् तस्य उद्धारं कर्तुं शक्नोति स्म' तस्य मातापितरौ जॉन् आन्द्रिया केर्स्लेक् च रोदितवन्तौ यदा कोरोनरः २०१३ तमस्य वर्षस्य मार्चमासस्य ३ दिनाङ्के तस्य आकस्मिकमृत्युविषये तेषां लिखितं प्रमाणं श्रुतवान्।४५ वर्षीयः केर्स्लेक् महोदया अवदत् यत् इलियट् तस्य कृते अधः स्थापितः मध्याह्नभोजनोत्तरं झपकी 2pm, तस्य भगिनी च तं घण्टात्रयानन्तरं मृतं दृष्टवती। सा कोरोनर् इत्यस्मै अवदत् यत् - 'मया तस्य मध्याह्नभोजनस्य अनन्तरमेव अपराह्णे २वादने अपराह्णे झपकीयै स्थापयित्वा फायरमैन् सैम-कथां पठितम्।' 'मया तस्मै कथितं यत् अहं तं प्रेम करोमि, पर्दाः च पिधाय।' तस्मिन् समये एव जॉन् गृहम् आगतः। मया द्वारं उद्घाटितं त्यक्त्वा त्रिंशत् निमेषेभ्यः अनन्तरं पुनः तस्य स्थितिं पश्यन् अगच्छम्। 'सः उदरस्य उपरि शयानः किञ्चित् रुदनशब्दं कुर्वन् आसीत्।' अहं बहु न चिन्तितवान् यतः मम अन्यौ बालकौ कनिष्ठे अपि तथैव कुर्वन्तौ आस्ताम् । 'अहं प्रविश्य तं अवदम् 'किं त्वं अवतरितुं इच्छसि प्रिये?', परन्तु सः उत्तरं न दत्तवान्।' श्रीमती केर्स्लेक् इत्यनेन उक्तं यत् सा उद्यानकार्यं कुर्वती आसीत् यदा तस्याः पतिः टीवी-मध्ये फुटबॉल-क्रीडां पश्यति स्म यदा तेषां पुत्री एमिली इदानीं १४ वर्षीयः क्रन्दितवती । ते इलियट् 'नीलवर्णीयं फ्लॉपी' च शयानं दृष्ट्वा लीड्स्-नगरस्य शाड्वेल्-नगरे स्वगृहं प्रति एम्बुलेन्स-यानं आहूतवन्तः । एकः संचालकः जॉन् इत्यस्मै हृदय-फुफ्फुस-पुनर्जीवनं (CPR) कथं कर्तव्यम् इति अवदत् । केर्स्लेक् महोदयः अवदत् - 'अहं तस्य कृते ""आगच्छतु इलियट्, त्वं कर्तुं शक्नोषि"" इति उद्घोषयन् युद्धं कुर्वन् आसीत्, यद्यपि मम मनसि सः गतः इति अनुभूयते स्म मस्तिष्कशोथः असामान्यः किन्तु गम्भीरः रोगः अस्ति यः मस्तिष्कस्य शोथं जनयति । मस्तिष्कशोथः प्रायः फ्लू-सदृशलक्षणैः आरभ्यते, यथा उच्चतापमानः, शिरोवेदना, सन्धिवेदना च । ततः अग्रिमेषु कतिपयेषु घण्टेषु वा दिनेषु वा अधिकगम्भीरलक्षणाः विकसितुं शक्नुवन्ति, यथा- . फ्लू-सदृशाः लक्षणाः ये शीघ्रं दुर्गता भवन्ति, मानसिकस्थितिं च प्रभावितयन्ति, तेषां चिकित्सा आपत्कालरूपेण चिकित्सितव्या । एतेषु परिस्थितिषु तत्क्षणमेव ९९९ इति क्रमाङ्कं कृत्वा एम्बुलेन्सस्य अनुरोधं कुर्वन्तु । स्रोतः : एनएचएस विकल्पाः . मातापितरौ स्वपुत्रेण सह एम्बुलेन्सयाने गतवन्तौ परन्तु लीड्स् जनरल् इन्फर्मरी इत्यत्र सः मृतः इति घोषितः। लीड्स्-नगरस्य कोरोनर्-न्यायालयेन श्रुतं यत् कथं सः ऊर्जावानः युवकः उद्याने क्रीडति स्म, स्वभगिन्याः मित्राणां मनोरञ्जनं च कुर्वन् आसीत्, ये स्वस्य मृत्योः घण्टाभिः पूर्वं निद्रा-समारोहे आसन् केर्स्लेक् महोदया अवदत्- 'अन्यबालानां वासस्य कारणात् पूर्वरात्रौ इलियट् अस्माकं शयने आसीत् । 'अस्माभिः शयनावसरे कथाः पठिताः आसन्, प्रातःकाले च महत् आलिंगनं कृतम् आसीत्।' 'तस्मिन् दिने वयं किं करिष्यामः इति गपशपं कृतवन्तः अहं च तं नीलवर्णीयं डङ्गरी-वस्त्रं नमुनायुक्तमोजाभिः परिधाय, येन यदि सः धावति तर्हि अहं तं ग्रहीतुं शक्नोमि।' 'सः तस्मिन् प्रातःकाले एतावत् उत्साहितः भूत्वा भगिन्याः मित्राणां कृते किञ्चित् नृत्यं कृतवान्।' 'वयं कॉफीं प्राप्तुं स्टारबक्स् गतवन्तः सः च सामान्यतया खादितवान्।' ततः पश्चात् वयं तस्य अग्रजं ओलिवरं फुटबॉलक्रीडायां क्रीडन्तं द्रष्टुं गतवन्तः। 'तस्मिन् दिने मया तस्य प्रवाहितनासिकाम् किञ्चित् मार्जितव्या आसीत्, परन्तु तस्य विषये बहु न चिन्तितम्।' 'मम पतिः मध्याह्नभोजनसमये अस्मान् फुटबॉलक्षेत्रे मिलितवान् अहं च स्मरामि यत् इलियट् ""सः मम पिता"" इति उद्घोषयन् तस्मै आलिंगनं दातुं तस्य समीपं धावितवान्।' सा अपि अवदत् यत् ते मध्याह्नभोजनाय गृहं गन्तुं प्रस्थिताः, यत्र इलियट् निद्रायाः कृते अधः स्थापितः यस्मात् सः कदापि न जागरति स्म । म्यान्चेस्टर रॉयल इन्फर्मरी इत्यस्य बाल-न्यूरोलॉजी-विशेषज्ञः डॉ. रिचर्ड न्यूटनः अवदत् यत् इलियट्-मृत्युस्य कारणं अधिकतया मस्तिष्कशोथः - मस्तिष्कस्य शोथः - इति वायरसेन जातः यत् सः सुप्तस्य समये आक्षेपं जनयति स्म सः अवदत्- 'एषः कूपः बालकः शीतयुक्तः आसीत्, मूलतः।' सः अपराह्णे झपकीयै अधः गतः यस्य साक्षी ब्रिटेनदेशस्य प्रायः प्रत्येकं परिवारः भवति। 'अहं इलियट् इत्यस्य मृत्युकारणं सूचयिष्यामि यत् तस्य झपकीकाले मस्तिष्कशोथसम्बद्धः आक्षेपः, अनिर्धारितविषाणुजन्यः। 'सहस्राणि, यदि न कोटिप्रकाराः विषाणुः सन्ति तथा च कस्य प्रकारस्य निर्धारणं असम्भवं स्यात्।' मृत्योः घण्टाभिः पूर्वं इलियट् इत्यस्य मनोदशा सुस्थः आसीत् । सः ४५ वर्षीयायाः आन्द्रियायाः (दक्षिणे) मातुः आलिंगनेन जागरितः, स्वभगिन्याः एमिली (वामभागे) कृते नृत्यं कृतवान् डॉ. न्यूटनः अजोडत् यत् 'इलियट् इत्यस्य उद्धारं कर्तुं शक्नुवन्तं किमपि नास्ति' इति। सः अवदत् - 'तस्मिन् अपराह्णे ये घटनाः अभवन् ते प्रत्येकस्मिन् गृहे सामान्यघटना आसन् । 'सः मध्याह्नभोजनं खादितवान्, निद्रां कृतवान्, तस्मिन् काले एव मृतः स्यात्।' 'प्रकृतेः दुर्लभस्य अदयालुतायाः भागः अस्ति।' कोरोनर डेविड् हिन्चलिफ् इत्यनेन उक्तं यत्, संभाव्यतानां सन्तुलनेन 'अनिर्धारितवायरल-संक्रमणेन मस्तिष्कस्य शोथः' इति मृत्युकारणम् । सः प्राकृतिककारणानां निर्णयं अभिलेखितवान् । सुनवायीपूर्वं वदन् केर्स्लेक् महोदयः अवदत् यत् - 'इलियट् जीवनं बहु रोचते स्म, सः प्रत्येकं नूतनं अनुभवं आनन्दयति स्म । सः अस्मान्, स्वभ्रातुः भगिन्यः च सर्वेभ्यः च एतावत् प्रेम्णः दत्तवान् ये तं ज्ञातवन्तः। 'तस्य अल्पायुषः आगामिषु मासेषु वर्षेषु च अन्येषां उपरि सकारात्मकं प्रभावं करिष्यति इति ज्ञात्वा सान्त्वना भवति।'","""इलियट् केर्स्लेक्, द्वौ, विषाणुना मस्तिष्के सूजनेन निद्रायां मृतः ."" सः अपराह्णनिद्रायाः कृते अपराह्णे २वादने स्थापितः परन्तु कदापि न जागरितः | पूर्वं सः स्वभ्रातरं फुटबॉलक्रीडां कुर्वन् नृत्यति स्म , जयजयकारं च कुर्वन् आसीत् | तस्य भगिनी एमिली, इदानीं १४ वर्षीयः, क्रन्दितवती, मातापितरौ इलियट् 'नीलः, फ्लॉपी च' इति ज्ञातवन्तौ । ते एम्बुलेन्सं आहूय तस्य पुनरुत्थानस्य प्रयासाय CPR कृतवन्तः | एम्बुलेन्सः आगता परन्तु इलियट् २०१३ तमस्य वर्षस्य मार्चमासस्य ३ दिनाङ्के मृतः इति घोषितः । वैद्याः अवदन् यत् 'किमपि नास्ति यत् इलियट् तारयितुं शक्नोति स्म'"" इति।" "पारम्परिकचीनीचिकित्साशास्त्रे उपयोगाय शिकारः अथवा विदेशीयपालतूपजीविनां रूपेण विक्रीयते। कदाचित् दुष्टे, आकृष्टे युद्धे हतः। आफ्रिकादेशस्य क्षीणवन्यजीवानां विषये शीर्षकपत्रेषु आधिपत्यं कुर्वन्तः विषयाः वयं सर्वे परिचिताः स्मः। सिंहाः, गजाः, व्याघ्राः च दशकद्वयेन वा बालकानां कृते कथितासु दुःखदकथासु एव विद्यन्ते इति कश्चन चिन्तयति । तथापि विक्षोभजनकवार्तामध्ये एकः आफ्रिकादेशस्य वन्यजीवसफलकथा सेरेन्गेटी-नद्याः उपरि सूर्योदय इव विशिष्टा अस्ति -- यात्रिकाणां कृते च एषा महान् वार्ता अस्ति। स्थायिवन्यजीवपर्यटनं दीर्घकालीनलक्ष्यं कृत्वा दक्षिणाफ्रिकाराष्ट्रं नामिबिया १९९० तमे वर्षे स्वातन्त्र्यात् आरभ्य आवाससंरक्षणस्य महत्त्वाकांक्षीप्रतिबद्धतां कुर्वन् अस्ति ।देशस्य प्रायः आधा भागः संरक्षितः २२ लक्षजनसङ्ख्यायुक्तं राष्ट्रं प्रथमः आफ्रिकादेशः आसीत् यः पर्यावरणसंरक्षणं स्वसंविधाने लिखितवान् । नामिबियादेशस्य ४०% अधिकं भागः अधुना केनचित् प्रकारेण संरक्षणप्रबन्धनस्य अधीनः अस्ति । २०१२ तमस्य वर्षस्य मार्चमासे आधिकारिकतया उद्घाटितं KAZA (Kavango-Zambezi Transfrontier Conservation Area) इति उपक्रमेण एकलक्षवर्गमाइलपरिमितं पञ्चराष्ट्रयुक्तं संरक्षणक्षेत्रं स्थापितं -- विश्वस्य बृहत्तमम् नामिबियादेशस्य सम्पूर्णं Caprivi Panhandle इत्येतत् समाविष्टं KAZA इत्यस्य ""सीमातः परं संरक्षणम्"" इति दृष्टिकोणः अङ्गोला, बोत्स्वाना, नामिबिया, जाम्बिया, जिम्बाब्वे च देशैः साझां वन्यजीवगलियाराणां रक्षणं करोति प्रयासस्य केन्द्रे साम्प्रदायिकसंरक्षणाः सन्ति -- ग्रामीणसमुदायाः ये सदस्यानां मध्ये वन्यजीव-उद्यमानां आयं समानरूपेण साझां कुर्वन्ति -- ये अधुना देशस्य पञ्चमांशं व्याप्नुवन्ति, २५०,००० ग्रामीणनामिबिया-जनानाम् प्रभावं च कुर्वन्ति मानव-वन्यजीव-विग्रहः विपर्यस्तः . बहुषु सन्दर्भेषु शिकारी रक्षकाः अभवन्, यतः नामिबियादेशिनः वन्यजीवैः सह जीवनस्य दीर्घकालीनलाभानां प्रशंसाम् अकरोत् । मानव-वन्यजीव-सङ्घर्षस्य पीढयः विपर्ययिताः भवन्ति, समुदायाः तु हितधारकाः भवन्ति । नामिबियादेशस्य अधिकांशः वन्यजीवः अधुना प्रफुल्लितः अस्ति । यात्रिकाणां कृते अपि एषा सुसमाचारः अस्ति। कैप्रीवी-पैनहैण्डल्-उत्तर-मध्य-प्रदेशेषु -- नामिबिया-देशस्य वन्यजीव-उष्णस्थानेषु -- ३० अधिकानि संरक्षण-लॉज-स्थानानि सन्ति, येन आगन्तुकाः आफ्रिका-देशस्य केषाञ्चन अविस्मरणीय-वन्यजीव-समागमानाम् अवगताः सन्ति नामिबियादेशस्य पञ्च शीर्षस्थानानि वन्यजीवस्थानानि . सुसुवे द्वीप लॉज . नामिबियादेशस्य पूर्वीकाप्रीवि-नगरे स्थितः अयं दूरस्थः द्वीप-लॉजः क्वाण्डो-नद्याः, बारहमासी-आर्द्रभूमिषु च वन्यजीव-दृश्यानां प्रवेशद्वारः अस्ति गेमड्राइव् इत्यनेन गजसमूहानां, सिंहस्य, तेन्दूकस्य, हिप्पो, ज़ेबरा, इम्पाला, अनेकपक्षिजातीनां च उत्तमं दर्शनं प्राप्यते । सुसुवे द्वीप लॉज; +२६४ ६४ ४० ३५२३; दरं N$2,408 ($230) तः प्रतिव्यक्तिं/दिनम् आधारेण द्विगुणकब्जायाः आधारेण (भोजनं, क्रियाकलापाः अतिरिक्ताः) Camp Chobe . बोत्स्वानासीमायाः समीपे अस्य तंबूशिबिरस्य नौकासफारीषु नदीयां गजपरिवाराः, महिषाः, हिप्पो, बृहत् नीलमकराः च दृश्यन्ते शिविर चोबे; +२६४ ८१ ८०० ०७६२; दरं N$600 ($57) तः प्रतिव्यक्तिं/दिनं द्विगुणकब्जायाः आधारेण (भोजनं, अतिरिक्तक्रियाकलापाः) Chobe Safari Lodge . यथार्थतः बोत्सवानादेशस्य कासाने-नगरे स्थितः अयं पर्याप्तः लॉजः चोबे-राष्ट्रियनिकुञ्जस्य आर्द्रभूमिषु अन्वेषणार्थं आलीशान-आधारः अस्ति । उद्याने स्थलसफारीषु गजस्य, जिराफस्य, महिषस्य, हिप्पो, सिंहस्य च दर्शनं भवति । चोबे सफारी लॉज; +२६७ ६५२ ० ३३६; दरं प्रतिकक्षं N$1,333 ($132) तः (भोजनं, अतिरिक्तक्रियाकलापाः) Ongava Lodge . अत्रत्येषु शुद्धदृश्येषु विशालाः लवणयुक्ताः मरुभूमिः, व्यत्यस्तजलकुण्डाः च सन्ति ये वन्यजीवानां चुम्बकाः सन्ति । गेम ड्राइव् दर्शनेषु नियमितरूपेण सिंहः, तेन्दुः, हाइना च, तथैव विलुप्तप्रायः कृष्णशुक्लगण्डाः अपि सन्ति । ओंगावा लॉज; +२६४ ६७६ ८७१८७; दरं प्रतिव्यक्तिं/दिनम् N$4,668 ($463) तः, निवासस्थानं, भोजनं/पेयम्, क्रियाकलापाः, मार्गदर्शितभ्रमणं च समाविष्टम् अस्ति . लिआन्शुलु लॉज . क्वाण्डो-नद्याः स्थितस्य अस्मात् एकान्तवासात् प्रस्थाय गेम-ड्राइव-दर्शनेषु गज-मृगस्य, ज़ेबरा-तेन्दूकस्य च विशालाः यूथाः, नामिबिया-देशस्य कृते असामान्यं महिष-यूथाः च सन्ति लिआन्शुलु लॉज; +२६४ ६४ ४० ३५२३; दराः N$2,184 ($216) प्रतिव्यक्तिं/दिनं द्विगुणकब्जायाः आधारेण (भोजनं, क्रियाकलापाः अतिरिक्ताः) टेड् स्टेडमैन् एडवेञ्चर् ट्रैवल ट्रेड् एसोसिएशन् इत्यनेन सह नामिबियादेशं गतः","""नामिबिया प्रथमं आफ्रिकाराष्ट्रम् आसीत् यत् पर्यावरणसंरक्षणं संविधाने लिखितवान् ."" सिंहः, तेन्दूकः, गजः, गैण्डा इत्यादयः बृहत्क्रीडाः नामिबियादेशे नियमितरूपेण दृश्यन्ते । ३० तः अधिकाः संरक्षण-लॉजाः कैप्रीवी-पैनहैण्डल्-इत्यत्र नामिबिया-देशस्य उत्तर-मध्य-प्रदेशेषु च बिन्दुरूपेण विद्यन्ते .""" """उत्तर-वार्न्बरो-नगरस्य न्यूलिन्स्-लोज-फार्म्स्-योः मध्ये प्रवेशमार्गे दुर्घटने अलेक्जेण्डर् वर्थः मृतः ।"" सरे-नगरस्य वाल्टन-ऑन्-थेम्स्-नगरस्य लाङ्ग-लोज-ड्राइव्-नगरस्य मैथ्यू कोब्डेन्-इत्ययं बेसिङ्ग्स्टोक्-मजिस्ट्रेट्-न्यायालये उपस्थितः । सः केवलं स्वस्य नाम, जन्मतिथिः, सम्पर्कः च पुष्टयितुं उक्तवान् । अगस्तमासे किङ्ग्स् वॉर्टी-नगरस्य अलेक्जेण्डर् इत्यस्य मृत्युः अभवत् यदा कारः फेन्सिंग्-मध्ये दुर्घटितः अभवत् । न्यायालयेन श्रुतं यत् दुर्घटनायाः अनन्तरं ३८ वर्षीयः कोब्डेन् महोदयः गम्भीराः चोटैः चिकित्सालयं नीतः। अस्मिन् घटनायां अन्ये कोऽपि वाहनः सम्बद्धः नासीत् । अलेक्जेण्डरस्य परिवारेण सह भाषमाणः जिलान्यायाधीशः फिलिप् गिलिब्राण्ड् अवदत् यत् """"किं अहं भवद्भ्यः सहानुभूतिम् प्रकटयितुं शक्नोमि? अहं मार्गयानदुर्घटने मम भ्रातरं त्यक्तवान्। """"अहं भीतः अस्मि यत् अहं श्रवणस्य सम्मुखीभवितुं न शक्तवान्। अहं मन्ये भवान् अतीव साहसी अस्ति, अहं मम सहानुभूतिम् अर्पयामि तथा च भवतः भविष्यस्य कृते अपि।"""" कोब्डेन् महोदयाय निःशर्तं जमानतम् दत्तम् अस्ति तथा च प्रकरणं २६ जुलैपर्यन्तं विन्चेस्टर-क्राउन-न्यायालये प्रेषितम् अस्ति।""",एकः पुरुषः न्यायालये उपस्थितः अस्ति यत् सः १३ वर्षीयस्य बालकस्य प्रमादपूर्वकं चालनं कृत्वा मृत्युं कृतवान् यस्य मृत्युः अभवत् यदा सः आगतः फेरारी क्रीडाकारः दुर्घटितः अभवत्। "एकः द्विवर्षीयः बालकः स्वस्य क्रीडाचक्रयानेन क्रीडन् कङ्गुरेन गोलिकापातं कृतवान् यः ततः तं पिन कृत्वा तं नखं कृत्वा मृत्यवे प्रयत्नं कृतवान् क्रन्दन्तस्य बालस्य आतङ्कितमातापितरौ पशुं प्रति धावित्वा तम् अपसारयितुं समर्थौ अभवताम् - परन्तु तस्य मुखस्य शरीरे च तीव्रव्रणैः जक्कियाह गलेया त्यक्तुं पूर्वं न। तस्य माता निकोल गैलेया गतरात्रौ कथितवती यत् उत्तरे न्यू साउथवेल्सदेशस्य पोर्ट् मेक्वैरी इत्यत्र परिवारस्य दशएकर् क्षेत्रे आक्रमणे तस्याः पुत्रः घातकक्षतिः अभवत् इति भयेन आक्रामकः कङ्गुरः तां कथं त्यक्तवान्। चिकित्सालये : द्विवर्षीयः जक्किआ गलेया न्यू साउथ वेल्सदेशे स्वस्य उद्याने क्रीडन् आसीत् तदा तस्य उपरि कङ्गुरेन आक्रमणं जातम् यत् तं नखं मारयितुं प्रयतते स्म श्रीमती गलेया, या अष्टमासिकः अस्ति . गर्भवती, अवदत्- 'कङ्गुरः तस्य उपरि आसीत्।' सः . भूमिं तस्य अग्रबाहुषु नखं कृत्वा। 'अहं कङ्गुरं तस्मात् अवतरितुं क्रन्दितवान् किन्तु तत् न अभवत् - केवलं आक्रमणं कुर्वन् आसीत्।' इदम्‌ । तदा एव आसीत् यदा जक्किआहस्य पिता एण्ड्रयू गलेया स्वपत्न्याः साहाय्यार्थं त्वरितवान् . कङ्गुरस्य विरुद्धं युद्धं कुर्वन्तु यत् पशुः अन्ते समीपे एव धावितवान् | गुल्मभूमिः । 'इदं प्रथमं एण्ड्रयू इत्यस्य उपरि कूर्दनपूर्वं प्रवृत्तम्' इति श्रीमती गलेया सिड्नीनगरस्य दैनिकटेलिग्राफ् इत्यस्मै अवदत् । 'जक्कियं दृष्ट्वा केवलं घोरं आसीत्।' तस्य मुखं रक्ताभं आसीत्, तस्य शर्टद्वारा रक्तं सिक्तम् आसीत् । 'तस्य वक्षःस्थले गहनं विदारणं, पादस्य उपरि खण्डः च आसीत् ।' तस्य मुखात् कर्णं यावत् द्वौ बृहत् गौगौ आस्ताम्।' जक्कियाहस्य माता निकोल गैलेया इत्यस्याः कथनमस्ति यत् आक्रामकः कङ्गुरः तां आशङ्कया त्यक्तवान् यत् पोर्ट् मैक्वेरी इत्यत्र परिवारस्य दशएकर् क्षेत्रे आक्रमणस्य समये सः घातकक्षतिं प्राप्तवान् इति। देशीजातिः : कङ्गुरः केवलं तदा एव कूर्दितवान् यदा बालकस्य पित्रा भयभीतः अभवत् (सञ्चिकाचित्रम्) गतरात्रौ जक्किया गृहे एव स्वस्य व्रणात् स्वस्थः आसीत् यस्य कृते १३ सिलेन्हारस्य आवश्यकता आसीत्। तस्य माता अवदत्- 'सः भीतः। सः कथयति यत् सः पुनः ""व्याघ्रकङ्गरुना"" आक्रमणं न इच्छति।' दूरस्थे परिसरे अन्ये जनाः कङ्गुरुभिः आक्रमिताः इति गलेया महोदया अवदत्, तस्याः शङ्का अस्ति यत् नगरविकासः दोषी अस्ति - नूतनानि गृहाणि पशून् मानववातावरणं प्रति बाध्यं कुर्वन्ति। राष्ट्रियनिकुञ्जवन्यजीवसेवायाः पीटर क्लार्कः अवदत् यत् जनाः अवगताः भवेयुः यत् कङ्गुराः पर्याप्तप्रमाणस्य शक्तिस्य च वन्यपशवः सन्ति, यदि ते स्तब्धाः भवन्ति तर्हि सहजतया प्रतिक्रियां दत्त्वा आक्रमणं कर्तुं शक्नुवन्ति। सः कङ्गुरुसमीपे निवसन्तः जनाः स्वसम्पत्त्याः वेष्टनं कृत्वा अन्न-आश्रय-जल-अवकाशान् दूरीकर्तुं सुझावम् अयच्छत् । सः पशूनां समागमं निरुत्साहयितुं जलसिञ्चकाः प्रज्वलितुं अपि सूचयति।","""जक्कियाह गलेया, द्वौ, न्यू साउथवेल्सनगरे पिनः कृतः ."" तस्य मातापितरौ पशुं प्रेषितवन्तौ | बालकः मुखस्य शरीरस्य च तीव्रव्रणैः सह प्रस्थितवान् |"""