image
imagewidth (px)
16
575
label
stringlengths
1
61
filename
stringlengths
5
8
सहिताः
4548.png
द्विविधो
3460.png
ईश्वरसंहिता,
2407.png
पदम्,
102.png
अवैदिका'
1112.png
परमपुरुषस्वामिना
4396.png
सूचिः
4742.png
ग्रन्थस्यैतस्योपोद्धाते
4822.png
प्रदर्शित.
607.png
यद्यपि
702.png
स्तः
4336.png
निश्चितम् ।
4419.png
2300.png
पाठः,
326.png
साधुच्छात्रा
1784.png
यात्यच्युतालयम् ॥
880.png
स्वस्वरूपावबोधार्थं
490.png
ब्राह्मीलिपिवर्णेषु
922.png
तद्धितप्रकरणे
373.png
एतस्या
4724.png
नारायणमनामयम् ।।
4243.png
आसप्तपुरुष
2145.png
भक्तिशास्त्रनिरूपकरूपं
19.png
एतत्पुरुषमेधं
166.png
नैतदैतिहासिकसन्दर्भरूपनिकषघर्षे
2856.png
ईशवीयाब्द
4795.png
जगन्नाथभगवतः
2297.png
कस्यां
4749.png
माहात्म्यं
1563.png
शुकानन्दमुनिना
2330.png
विज्ञायते ।
743.png
शौनकं
3658.png
'सात्वतविधिमास्थाय
2870.png
कार्यहेतवे
4519.png
पुरस्तान्निर्दिष्टम् । एतत्कार्यस्य
4734.png
देवालयानां
3557.png
श्लोकयोर्मध्ये
2952.png
पृथग
5130.png
इयं
1511.png
परस्वरुपाद्
2461.png
गरुडध्वज-सङ्कर्षण-वासुदेव-अनिरुद्धानां
987.png
गुरुरामानन्दस्वामिना
2335.png
कृष्णस्य
564.png
शतपथब्राह्मणस्य
202.png
एव
2449.png
परमपुरुषसहिता,
3745.png
तस्य
1655.png
सहितासु
3909.png
भगवान्नारदात्मना
571.png
नारदपञ्चरात्रे
3916.png
विरचितेति
3021.png
भवति
40.png
ह्रस्व-
5118.png
यथा-'पाञ्चरात्रशास्त्रे
32.png
१६ )
2073.png
पुनरनेकाना
4570.png
वर्णयति
2027.png
तस्य
5043.png
भारतवर्षस्य
1040.png
सत्त्वेऽपि
1810.png
प्रचारितम्
1046.png
आसीत्
677.png
भारतस्य
1024.png
विषया:
2754.png
सम्प्राप्य
729.png
दासभावेन
60.png
सम्प्रदायप्राचीनताबीजम्
128.png
कथयति
2008.png
पाञ्चरात्रागमसम्बन्धस्य
2346.png
सात्वतसंहिता-
3249.png
मारखड्गसमन्वितम्।
875.png
सन्दर्भाणां
445.png
ग्रन्थे
1758.png
कृष्ण'
1402.png
एताः
4641.png
प्राप्तम्।
4939.png
भगवान्
3628.png
यत्र
735.png
प्रकटयति ।
1373.png
प्राप्ताना
4984.png
उल्लिखति
1278.png
सम्प्रदायस्यास्तित्वं
829.png
स्थिरा
3572.png
युक्तः
4274.png
श्रीहरिः
1777.png
तत्संशोधनस्य
1592.png
पुष्पिकायामपि
4116.png
विभागाः
4178.png
सात्वतसंहितेति
3036.png
१९९४
4383.png
समग्रस्वामिनारायणसम्प्रदाये
1643.png
संहिता
5114.png
विशालत्वाच्च
4506.png
भगवान्
3574.png
पर-व्यूह-विभव-अर्चा-अन्तर्याम्यादि
4215.png
च ईशवीयाब्दात्पूर्व
967.png
यथा
3609.png
वैष्णववर्गेष्वेव
1555.png
विदुषा
5021.png
क्रियापादः
2705.png