image
imagewidth (px)
16
575
label
stringlengths
1
61
filename
stringlengths
5
8
तस्मिन्नेवाऽधिकरणे
1133.png
शक्यते
3820.png
सेव्यमान ॱ
2425.png
निर्वचन
18.png
वै।
3635.png
मतवैविध्यं
448.png
सम्प्रदायस्थापकाचार्याणां
1561.png
विशाले
1757.png
नेतरो
2134.png
सहितान्तानि
4869.png
बद्धत्वेन
4867.png
शाण्डिल्यसहिताया
4152.png
पृष्ठेषु
4717.png
गुरुत्वेन
2337.png
चैव
3613.png
प्राख्यापयत्
4151.png
स्वीकरणीय
4487.png
दीपाद्
2518.png
प्राप्यते
1268.png
छन्दासि
3284.png
ब्रह्मसूत्रस्योत्पत्त्यसम्भवाधिकरणे
1328.png
चरमे
775.png
रीत्या
3449.png
नास्ति।
2656.png
निरूपितोऽस्तीति
527.png
वर्णनमाह--
4300.png
नारायणवाटिका ।
803.png
पञ्चरात्रे
2013.png
सबहुमानमुद्धृताः
1491.png
दिव्याकृतित्वं
4264.png
वैशिष्ट्य
4881.png
कृष्णामाचार्येण
4874.png
व्यापि
4252.png
विचारविमर्शे
4480.png
वैशिष्ट्यं
2655.png
(चिकित्सितपाठात्मिका),
3850.png
योगपादः
2662.png
विरचिता
3054.png
उक्तः
556.png
अमेरिक‌न्विदुषा
4950.png
देशेऽपि
1970.png
सात्वतादिषु
2434.png
तरङ्गः
853.png
प्रतिष्ठाप्योत्सवा
3564.png
येषामुत्सवानामायोजनं
3698.png
सत्सङ्गिजीवनम्,
3779.png
वाराणसी,
3393.png
प्रसादयामास ।
1801.png
तदेव
4657.png
साधनमाहाग्रे
1409.png
वराहनृसिंहादयः
2644.png
'वेद'
3181.png
महाप्रभोराज्ञयैव
1480.png
स्त्री-पुरुषेषु,
1624.png
चैतस्य
4650.png
मुद्रितमस्ति
4162.png
ओरिस्साराज्ये
1467.png
यन्निरुपित
2506.png
भगवोऽध्येमि,
223.png
नामावलिः
4838.png
शोधप्रबन्धविरचनं
4401.png
शेषभोगासनादिकस्य
4298.png
ईशवीयात्
900.png
नाभिशस्तो
2178.png
ज्ञाप्यते ।
1053.png
विशत्यधिकाः
1783.png
शङ्कराचार्यमनुसृत्याशतः
1329.png
'अरुणद्
762.png
वापीद्द्रुमसमाकुलम् ॥
873.png
सदा
1691.png
सन्ति ।
1658.png
शक्तिभिॱ
4311.png
अनिहिताभ्यां
799.png
मथुरायामपि
962.png
परिचयोऽपि
5001.png
आविर्भवति
2480.png
अस्मिन्
1486.png
पदं
2862.png
विरचित
1704.png
सपरिवारस्य
4299.png
निर्दिश्य
4878.png
यज्ञो
175.png
तन्त्राणां
1118.png
कियद् विशालमिति
4804.png
लिलेख|
2921.png
भगवत्स्वामिनारायणस्य
1610.png
क्रियापादे
2706.png
प्रामाण्यं
1236.png
यज्ञस्य
179.png
प्रतिमानां
988.png
तदपि
4754.png
प्राचीनकालात्
4672.png
तद्धितरहितस्य
5075.png
लेखाः
964.png
महाभारते
594.png
वासुदेवे
423.png
सामान्यसंज्ञेति
4051.png
बाहुल्यात्
4504.png
सकृच्च
4350.png
ज्ञानमत्र
4411.png