Spaces:
Sleeping
Sleeping
File size: 16,932 Bytes
1032a12 |
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 |
{
"title": "१. बुद्धवग्गो",
"book_name": "१०. भिक्खुसंयुत्तं",
"chapter": "१. पटिच्चसमुप्पादसुत्तं",
"gathas": [
"देसना विभङ्गपटिपदा च,",
"विपस्सी सिखी च वेस्सभू।",
"ककुसन्धो कोणागमनो कस्सपो,",
"महासक्यमुनि च गोतमोति॥",
"आहारं फग्गुनो चेव, द्वे च समणब्राह्मणा।",
"कच्चानगोत्तो धम्मकथिकं, अचेलं तिम्बरुकेन च।",
"बालपण्डिततो चेव, दसमो पच्चयेन चाति॥",
"द्वे",
"उपवाणो पच्चयो भिक्खु, द्वे च समणब्राह्मणाति॥",
"‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध।",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥",
"‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध।",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥",
"‘‘ये",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥",
"‘‘ये च सङ्खातधम्मासे, ये च सेक्खा पुथू इध।",
"तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति॥",
"भूतमिदं कळारञ्च, दुवे च ञाणवत्थूनि।",
"अविज्जापच्चया",
"द्वे",
"अञ्ञतरं जाणुस्सोणि च, लोकायतिकेन अट्ठमं।",
"द्वे अरियसावका वुत्ता, वग्गो तेन पवुच्चतीति॥",
"परिवीमंसनुपादानं,",
"महारुक्खेन द्वे वुत्ता, तरुणेन च सत्तमं।",
"नामरूपञ्च विञ्ञाणं, निदानेन च ते दसाति॥",
"द्वे अस्सुतवता वुत्ता, पुत्तमंसेन चापरं।",
"अत्थिरागो च नगरं, सम्मसं नळकलापियं।",
"कोसम्बी उपयन्ति च, दसमो सुसिमेन चाति",
"पच्चयेकादस वुत्ता, चतुसच्चविभज्जना।",
"समणब्राह्मणवग्गो, निदाने भवति अट्ठमो॥",
"बुद्धो आहारो दसबलो, कळारो गहपतिपञ्चमो।",
"दुक्खवग्गो महावग्गो, अट्ठमो समणब्राह्मणोति॥",
"सत्था सिक्खा च योगो च, छन्दो उस्सोळ्हिपञ्चमी।",
"अप्पटिवानि आतप्पं, वीरियं",
"सति च सम्पजञ्ञञ्च, अप्पमादेन द्वादसाति॥",
"परे",
"चतुसच्चेन ते वुत्ता, पेय्यालअन्तरम्हि येति",
"नखसिखा पोक्खरणी, सम्भेज्जउदके च द्वे।",
"द्वे पथवी द्वे समुद्दा, तयो च पब्बतूपमाति॥",
"धातुफस्सञ्च",
"एतं अज्झत्तपञ्चकं, धातुसञ्ञञ्च नो चेतं।",
"फस्सस्स अपरे दुवे, एतं बाहिरपञ्चकन्ति॥",
"‘‘संसग्गा वनथो जातो, असंसग्गेन छिज्जति।",
"परित्तं दारुमारुय्ह, यथा सीदे महण्णवे॥",
"‘‘एवं कुसीतमागम्म, साधुजीविपि सीदति।",
"तस्मा तं परिवज्जेय्य, कुसीतं हीनवीरियं॥",
"‘‘पविवित्तेहि",
"निच्चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति॥",
"सत्तिमा",
"हीनाधिमुत्ति चङ्कमं, सगाथा अस्सद्धसत्तमं॥",
"अस्सद्धमूलका",
"अनोत्तप्पमूलका तीणि, दुवे अप्पस्सुतेन च॥",
"कुसीतं एककं वुत्तं, सुत्तन्ता तीणि पञ्चका।",
"बावीसति वुत्ता सुत्ता, दुतियो वग्गो पवुच्चतीति॥",
"असमाहितं",
"सत्त कम्मपथा वुत्ता, दसकम्मपथेन च।",
"छट्ठं अट्ठङ्गिको वुत्तो, दसङ्गेन च सत्तमं॥",
"चतस्सो पुब्बे अचरिं, नोचेदञ्च दुक्खेन च।",
"अभिनन्दञ्च उप्पादो, तयो समणब्राह्मणाति॥",
"‘‘एकस्सेकेन कप्पेन, पुग्गलस्सट्ठिसञ्चयो।",
"सिया पब्बतसमो रासि, इति वुत्तं महेसिना॥",
"‘‘सो खो पनायं अक्खातो, वेपुल्लो पब्बतो महा।",
"उत्तरो गिज्झकूटस्स, मगधानं गिरिब्बजे॥",
"‘‘यतो च अरियसच्चानि, सम्मप्पञ्ञाय पस्सति।",
"दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं।",
"अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥",
"‘‘स सत्तक्खत्तुंपरमं, सन्धावित्वान पुग्गलो।",
"दुक्खस्सन्तकरो",
"तिणकट्ठञ्च पथवी, अस्सु खीरञ्च पब्बतं।",
"सासपा सावका गङ्गा, दण्डो च पुग्गलेन चाति॥",
"‘‘पाचीनवंसो तिवरानं, रोहितस्सान वङ्कको।",
"सुप्पियानं सुपस्सोति, मागधानञ्च वेपुल्लो॥",
"‘‘अनिच्चा",
"उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥ दसमं।",
"दुग्गतं सुखितञ्चेव, तिंस मातापितेन च।",
"भाता भगिनी पुत्तो च, धीता वेपुल्लपब्बतं॥",
"सन्तुट्ठञ्च अनोत्तप्पी, चन्दूपमं कुलूपकं।",
"जिण्णं तयो च ओवादा, झानाभिञ्ञा उपस्सयं।",
"चीवरं परंमरणं, सद्धम्मप्पतिरूपकन्ति॥",
"‘‘यस्स",
"समाधि न विकम्पति, अप्पमाणविहारिनो",
"‘‘तं झायिनं साततिकं, सुखुमं दिट्ठिविपस्सकं।",
"उपादानक्खयारामं, आहु सप्पुरिसो इती’’ति॥ दसमं।",
"दारुणो बळिसं कुम्मं, दीघलोमि च मीळ्हकं।",
"असनि दिद्धं सिङ्गालं, वेरम्भेन सगाथकन्ति॥",
"द्वे",
"पथवी किञ्चिक्खजीवितं, जनपदकल्याणिया दसाति॥",
"मातुगामो",
"समणब्राह्मणा तीणि, छवि रज्जु च भिक्खुनाति॥",
"‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळं।",
"सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथाति’’॥ पञ्चमं।",
"भिन्दि मूलं दुवे धम्मा, पक्कन्तं रथ मातरि।",
"पिता भाता च भगिनी, पुत्तो धीता पजापतीति॥",
"चक्खु रूपञ्च विञ्ञाणं, सम्फस्सो वेदनाय च।",
"सञ्ञा सञ्चेतना तण्हा, धातु खन्धेन ते दसाति॥",
"चक्खु",
"सञ्ञा सञ्चेतना तण्हा, धातु खन्धेन ते दस।",
"अनुसयं अपगतञ्चेव, वग्गो तेन पवुच्चतीति॥",
"अट्ठि पेसि उभो गावघातका,",
"पिण्डो साकुणियो निच्छवोरब्भि।",
"असि सूकरिको सत्तिमागवि,",
"उसु कारणिको सूचि सारथि।",
"यो च सिब्बियति सूचको हि सो,",
"अण्डभारि अहु गामकूटकोति॥",
"कूपे",
"गूथखादि अहु दुट्ठब्राह्मणो॥",
"निच्छवित्थि अतिचारिनी अहु।",
"मङ्गुलित्थि अहु इक्खणित्थिका॥",
"ओकिलिनि सपत्तङ्गारोकिरि।",
"सीसच्छिन्नो अहु चोरघातको॥",
"भिक्खु",
"सामणेरो अथ सामणेरिका॥",
"कस्सपस्स विनयस्मिं पब्बज्जं।",
"पापकम्मं करिंसु तावदेति॥",
"कूटं नखसिखं कुलं, ओक्खा सत्ति धनुग्गहो।",
"आणि कलिङ्गरो नागो, बिळारो द्वे सिङ्गालकाति॥",
"‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च।",
"योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥",
"‘‘नयिदं सिथिलमारब्भ, नयिदं अप्पेन थामसा।",
"निब्बानं अधिगन्तब्बं, सब्बदुक्खप्पमोचनं॥",
"‘‘अयञ्च दहरो भिक्खु, अयमुत्तमपुरिसो।",
"धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥ चतुत्थं।",
"‘‘सोभति",
"विप्पयुत्तो विसंयुत्तो, अनुपादाय निब्बुतो।",
"धारेति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥ पञ्चमं।",
"‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा।",
"सब्बे सीहस्स भायन्ति, नत्थि कायस्मिं तुल्यता॥",
"‘‘एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा।",
"सो हि तत्थ महा होति, नेव बालो सरीरवा’’ति॥ छट्ठं।",
"‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं।",
"भासमानञ्च जानन्ति, देसेन्तं अमतं पदं॥",
"‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजं।",
"सुभासितधजा इसयो, धम्मो हि इसिनं धजो’’ति॥ सत्तमं।",
"‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं पंसुकूलिकं।",
"अञ्ञातुञ्छेन यापेन्तं, कामेसु अनपेक्खिन’’न्ति॥",
"‘‘किं नु कुज्झसि मा कुज्झि, अक्कोधो तिस्स ते वरं।",
"कोधमानमक्खविनयत्थञ्हि, तिस्स ब्रह्मचरियं वुस्सती’’ति॥ नवमं।",
"‘‘सब्बाभिभुं",
"सब्बेसु धम्मेसु अनूपलित्तं।",
"सब्बञ्जहं तण्हाक्खये विमुत्तं,",
"तमहं नरं एकविहारीति ब्रूमी’’ति॥ दसमं।",
"‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो।",
"विज्जाचरणसम्पन्नो, सो सेट्ठो देवमानुसे॥",
"‘‘दिवा तपति आदिच्चो, रत्तिमाभाति चन्दिमा।",
"सन्नद्धो खत्तियो तपति, झायी तपति ब्राह्मणो।",
"अथ सब्बमहोरत्तिं",
"‘‘सहाया वतिमे भिक्खू, चिररत्तं समेतिका।",
"समेति नेसं सद्धम्मो, धम्मे बुद्धप्पवेदिते॥",
"‘‘सुविनीता कप्पिनेन, धम्मे अरियप्पवेदिते।",
"धारेन्ति अन्तिमं देहं, जेत्वा मारं सवाहिनि’’न्ति॥ द्वादसमं।",
"कोलितो उपतिस्सो च, घटो चापि पवुच्चति।",
"नवो",
"थेरनामो च कप्पिनो, सहायेन च द्वादसाति॥",
"निदानाभिसमयधातु, अनमतग्गेन कस्सपं।",
"सक्कारराहुललक्खणो, ओपम्म-भिक्खुना वग्गो॥"
]
} |