neuralworm's picture
initial commit
1032a12
raw
history blame
244 kB
{
"title": "१. नळवग्गो",
"book_name": "११. सक्‍कसंयुत्तं",
"chapter": "१. ओघतरणसुत्तं",
"gathas": [
"‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतं।",
"अप्पतिट्ठं अनायूहं, तिण्णं लोके विसत्तिक’’न्ति॥ –",
"‘‘उपनीयति जीवितमप्पमायु,",
"जरूपनीतस्स न सन्ति ताणा।",
"एतं भयं मरणे पेक्खमानो,",
"पुञ्‍ञानि कयिराथ सुखावहानी’’ति॥",
"‘‘उपनीयति जीवितमप्पमायु,",
"जरूपनीतस्स न सन्ति ताणा।",
"एतं भयं मरणे पेक्खमानो,",
"लोकामिसं पजहे सन्तिपेक्खो’’ति॥",
"‘‘अच्‍चेन्ति काला तरयन्ति रत्तियो,",
"वयोगुणा अनुपुब्बं जहन्ति।",
"एतं भयं मरणे पेक्खमानो,",
"पुञ्‍ञानि कयिराथ सुखावहानी’’ति॥",
"‘‘अच्‍चेन्ति काला तरयन्ति रत्तियो,",
"वयोगुणा अनुपुब्बं जहन्ति।",
"एतं भयं मरणे पेक्खमानो,",
"लोकामिसं पजहे सन्तिपेक्खो’’ति॥",
"‘‘कति छिन्दे कति जहे, कति चुत्तरि भावये।",
"कति सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्‍चती’’ति॥",
"‘‘पञ्‍च छिन्दे पञ्‍च जहे, पञ्‍च चुत्तरि भावये।",
"पञ्‍च सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्‍चती’’ति॥",
"‘‘कति जागरतं सुत्ता, कति सुत्तेसु जागरा।",
"कतिभि",
"‘‘पञ्‍च जागरतं सुत्ता, पञ्‍च सुत्तेसु जागरा।",
"पञ्‍चभि",
"‘‘येसं धम्मा अप्पटिविदिता, परवादेसु नीयरे",
"सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति॥",
"‘‘येसं धम्मा सुप्पटिविदिता, परवादेसु न नीयरे।",
"ते सम्बुद्धा सम्मदञ्‍ञा, चरन्ति विसमे सम’’न्ति॥",
"‘‘येसं",
"सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति॥",
"‘‘येसं",
"ते सम्बुद्धा सम्मदञ्‍ञा, चरन्ति विसमे सम’’न्ति॥",
"‘‘न मानकामस्स दमो इधत्थि,",
"न मोनमत्थि असमाहितस्स।",
"एको अरञ्‍ञे विहरं पमत्तो,",
"न मच्‍चुधेय्यस्स तरेय्य पार’’न्ति॥",
"‘‘मानं पहाय सुसमाहितत्तो,",
"सुचेतसो सब्बधि विप्पमुत्तो।",
"एको अरञ्‍ञे विहरं अप्पमत्तो,",
"स मच्‍चुधेय्यस्स तरेय्य पार’’न्ति॥",
"‘‘अरञ्‍ञे",
"एकभत्तं भुञ्‍जमानानं, केन वण्णो पसीदती’’ति॥",
"‘‘अतीतं नानुसोचन्ति, नप्पजप्पन्ति नागतं।",
"पच्‍चुप्पन्‍नेन यापेन्ति, तेन वण्णो पसीदति’’॥",
"‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना।",
"एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’ति॥",
"ओघं निमोक्खं उपनेय्यं, अच्‍चेन्ति कतिछिन्दि च।",
"जागरं अप्पटिविदिता, सुसम्मुट्ठा मानकामिना।",
"अरञ्‍ञे दसमो वुत्तो, वग्गो तेन पवुच्‍चति॥",
"‘‘न",
"आवासं नरदेवानं, तिदसानं यसस्सिन’’न्ति॥",
"‘‘न त्वं बाले पजानासि, यथा अरहतं वचो।",
"अनिच्‍चा सब्बसङ्खारा",
"उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥",
"‘‘नन्दति पुत्तेहि पुत्तिमा,",
"गोमा",
"उपधीहि",
"न हि सो नन्दति यो निरूपधी’’ति॥",
"‘‘सोचति पुत्तेहि पुत्तिमा,",
"गोमा गोहि तथेव सोचति।",
"उपधीहि नरस्स सोचना,",
"न हि सो सोचति यो निरूपधी’’ति॥",
"‘‘नत्थि पुत्तसमं पेमं, नत्थि गोसमितं धनं।",
"नत्थि सूरियसमा",
"‘‘नत्थि अत्तसमं पेमं, नत्थि धञ्‍ञसमं धनं।",
"नत्थि पञ्‍ञासमा आभा, वुट्ठि वे परमा सरा’’ति॥",
"कोमारी सेट्ठा भरियानं, यो च पुत्तान पुब्बजो’’ति॥",
"‘‘सम्बुद्धो द्विपदं सेट्ठो, आजानीयो चतुप्पदं।",
"सुस्सूसा सेट्ठा भरियानं, यो च पुत्तानमस्सवो’’ति॥",
"सणतेव ब्रहारञ्‍ञं",
"‘‘ठिते मज्झन्हिके काले, सन्‍निसीवेसु पक्खिसु।",
"सणतेव ब्रहारञ्‍ञं, सा रति पटिभाति म’’न्ति॥",
"एतेन नप्पकासति, अरियमग्गो इध पाणिन’’न्ति॥",
"‘‘निद्दं तन्दिं विजम्भितं, अरतिं भत्तसम्मदं।",
"वीरियेन",
"बहूहि तत्थ सम्बाधा, यत्थ बालो विसीदती’’ति॥",
"‘‘कतिहं चरेय्य सामञ्‍ञं, चित्तं चे न निवारये।",
"पदे पदे विसीदेय्य, सङ्कप्पानं वसानुगो’’ति॥",
"‘‘कुम्मोव अङ्गानि सके कपाले,",
"समोदहं भिक्खु मनोवितक्‍के।",
"अनिस्सितो अञ्‍ञमहेठयानो,",
"परिनिब्बुतो नूपवदेय्य कञ्‍ची’’ति॥",
"यो निन्दं अपबोधति",
"‘‘हिरीनिसेधा तनुया, ये चरन्ति सदा सता।",
"अन्तं दुक्खस्स पप्पुय्य, चरन्ति विसमे सम’’न्ति॥",
"‘‘कच्‍चि",
"कच्‍चि सन्तानका नत्थि, कच्‍चि मुत्तोसि बन्धना’’ति॥",
"‘‘तग्घ मे कुटिका नत्थि, तग्घ नत्थि कुलावका।",
"तग्घ सन्तानका नत्थि, तग्घ मुत्तोम्हि बन्धना’’ति॥",
"‘‘किन्ताहं",
"किं ते सन्तानकं ब्रूमि, किन्ताहं ब्रूमि बन्धन’’न्ति॥",
"‘‘मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावकं।",
"पुत्ते सन्तानके ब्रूसि, तण्हं मे ब्रूसि बन्धन’’न्ति॥",
"‘‘साहु ते कुटिका नत्थि, साहु नत्थि कुलावका।",
"साहु सन्तानका नत्थि, साहु मुत्तोसि बन्धना’’ति॥",
"‘‘अभुत्वा",
"भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्‍चगा’’ति॥",
"‘‘कालं",
"तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्‍चगा’’ति॥",
"‘‘अभुत्वा भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि।",
"भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्‍चगा’’ति॥",
"‘‘कालं वोहं न जानामि, छन्‍नो कालो न दिस्सति।",
"तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्‍चगा’’ति॥",
"‘‘अक्खेय्यसञ्‍ञिनो सत्ता, अक्खेय्यस्मिं पतिट्ठिता।",
"अक्खेय्यं अपरिञ्‍ञाय, योगमायन्ति मच्‍चुनो॥",
"‘‘अक्खेय्यञ्‍च परिञ्‍ञाय, अक्खातारं न मञ्‍ञति।",
"तञ्हि तस्स न होतीति, येन नं वज्‍जा न तस्स अत्थि।",
"सचे विजानासि वदेहि यक्खा’’ति",
"‘‘समो",
"यो मञ्‍ञती सो विवदेथ",
"तीसु",
"समो विसेसीति न तस्स होति।",
"सचे विजानासि वदेहि यक्खा’’ति॥",
"‘‘पहासि सङ्खं न विमानमज्झगा, अच्छेच्छि",
"तं छिन्‍नगन्थं अनिघं निरासं, परियेसमाना नाज्झगमुं।",
"देवा मनुस्सा इध वा हुरं वा, सग्गेसु वा सब्बनिवेसनेसु।",
"सचे विजानासि वदेहि यक्खा’’ति॥",
"‘‘पापं न कयिरा वचसा मनसा,",
"कायेन वा किञ्‍चन सब्बलोके।",
"कामे पहाय सतिमा सम्पजानो,",
"दुक्खं न सेवेथ अनत्थसंहित’’न्ति॥",
"नन्दना",
"खत्तियो सणमानो च, निद्दातन्दी च दुक्‍करं।",
"हिरी कुटिका नवमो, दसमो वुत्तो समिद्धिनाति॥",
"‘‘सत्तिया विय ओमट्ठो, डय्हमानोव",
"कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके।",
"सक्‍कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘नाफुसन्तं फुसति च, फुसन्तञ्‍च ततो फुसे।",
"तस्मा फुसन्तं फुसति, अप्पदुट्ठपदोसिन’’न्ति॥",
"‘‘यो",
"सुद्धस्स पोसस्स अनङ्गणस्स।",
"तमेव बालं पच्‍चेति पापं,",
"सुखुमो रजो पटिवातंव खित्तो’’ति॥",
"‘‘अन्तो",
"तं तं गोतम पुच्छामि, को इमं विजटये जट’’न्ति॥",
"‘‘सीले",
"आतापी निपको भिक्खु, सो इमं विजटये जटं॥",
"‘‘येसं रागो च दोसो च, अविज्‍जा च विराजिता।",
"खीणासवा अरहन्तो, तेसं विजटिता जटा॥",
"‘‘यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"पटिघं रूपसञ्‍ञा च, एत्थेसा छिज्‍जते",
"न दुक्खमेति नं ततो ततो।",
"स सब्बतो मनो निवारये,",
"स सब्बतो दुक्खा पमुच्‍चति’’॥",
"‘‘न सब्बतो मनो निवारये,",
"न मनो संयतत्तमागतं।",
"यतो यतो च पापकं,",
"ततो ततो मनो निवारये’’ति॥",
"‘‘यो होति भिक्खु अरहं कतावी,",
"खीणासवो अन्तिमदेहधारी।",
"अहं",
"ममं वदन्तीतिपि सो वदेय्या’’ति॥",
"‘‘यो",
"खीणासवो अन्तिमदेहधारी।",
"अहं वदामीतिपि सो वदेय्य,",
"ममं वदन्तीतिपि सो वदेय्य।",
"लोके समञ्‍ञं कुसलो विदित्वा,",
"वोहारमत्तेन सो",
"‘‘यो होति भिक्खु अरहं कतावी,",
"खीणासवो अन्तिमदेहधारी।",
"मानं नु खो सो उपगम्म भिक्खु,",
"अहं वदामीतिपि सो वदेय्य।",
"ममं वदन्तीतिपि सो वदेय्या’’ति॥",
"‘‘पहीनमानस्स न सन्ति गन्था,",
"विधूपिता मानगन्थस्स सब्बे।",
"स वीतिवत्तो मञ्‍ञतं",
"अहं",
"‘‘ममं वदन्तीतिपि सो वदेय्य।",
"लोके समञ्‍ञं कुसलो विदित्वा।",
"वोहारमत्तेन सो वोहरेय्या’’ति॥",
"‘‘कति",
"भगवन्तं",
"‘‘चत्तारो",
"दिवा तपति आदिच्‍चो, रत्तिमाभाति चन्दिमा॥",
"‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पकासति।",
"सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति॥",
"‘‘कुतो",
"कत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झती’’ति॥",
"‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति।",
"अतो सरा निवत्तन्ति, एत्थ वट्टं न वत्तति।",
"एत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झती’’ति॥",
"‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया।",
"अञ्‍ञमञ्‍ञाभिगिज्झन्ति, कामेसु अनलङ्कता॥",
"‘‘तेसु उस्सुक्‍कजातेसु, भवसोतानुसारिसु।",
"केध तण्हं",
"‘‘हित्वा",
"हित्वा रागञ्‍च दोसञ्‍च, अविज्‍जञ्‍च विराजिय।",
"खीणासवा अरहन्तो, ते लोकस्मिं अनुस्सुका’’ति॥",
"‘‘चतुचक्‍कं",
"पङ्कजातं महावीर, कथं यात्रा भविस्सती’’ति॥",
"‘‘छेत्वा नद्धिं वरत्तञ्‍च, इच्छा लोभञ्‍च पापकं।",
"समूलं तण्हमब्बुय्ह, एवं यात्रा भविस्सती’’ति॥",
"‘‘एणिजङ्घं किसं वीरं, अप्पाहारं अलोलुपं।",
"सीहं वेकचरं नागं, कामेसु अनपेक्खिनं।",
"उपसङ्कम्म पुच्छाम, कथं दुक्खा पमुच्‍चती’’ति॥",
"‘‘पञ्‍च",
"एत्थ छन्दं विराजेत्वा, एवं दुक्खा पमुच्‍चती’’ति॥",
"सत्तिया फुसति चेव, जटा मनोनिवारणा।",
"अरहन्तेन पज्‍जोतो, सरा महद्धनेन च।",
"चतुचक्‍केन नवमं, एणिजङ्घेन ते दसाति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ",
"सतं सद्धम्ममञ्‍ञाय, सेय्यो होति न पापियो’’ति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, पञ्‍ञा लब्भति",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सोकमज्झे न सोचती’’ति॥",
"‘‘सब्भिरेव",
"सतं सद्धम्ममञ्‍ञाय, ञातिमज्झे विरोचती’’ति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सत्ता गच्छन्ति सुग्गति’’न्ति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सत्ता तिट्ठन्ति सातत’’न्ति॥",
"‘‘सब्भिरेव",
"सतं सद्धम्ममञ्‍ञाय, सब्बदुक्खा पमुच्‍चती’’ति॥",
"‘‘मच्छेरा",
"पुञ्‍ञं आकङ्खमानेन, देय्यं होति विजानता’’ति॥",
"‘‘यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयं।",
"जिघच्छा च पिपासा च, यस्स भायति मच्छरी।",
"तमेव बालं फुसति, अस्मिं लोके परम्हि च॥",
"‘‘तस्मा विनेय्य मच्छेरं, दज्‍जा दानं मलाभिभू।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘ते मतेसु न मीयन्ति, पन्थानंव सहब्बजं।",
"अप्पस्मिं ये पवेच्छन्ति, एस धम्मो सनन्तनो॥",
"‘‘अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे।",
"अप्पस्मा दक्खिणा दिन्‍ना, सहस्सेन समं मिता’’ति॥",
"‘‘दुद्ददं ददमानानं, दुक्‍करं कम्म कुब्बतं।",
"असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्वयो",
"‘‘तस्मा",
"असन्तो निरयं यन्ति, सन्तो सग्गपरायना’’ति॥",
"‘‘धम्मं चरे योपि समुञ्‍जकं चरे,",
"दारञ्‍च पोसं ददमप्पकस्मिं।",
"सतं सहस्सानं सहस्सयागिनं,",
"कलम्पि नाग्घन्ति तथाविधस्स ते’’ति॥",
"‘‘केनेस यञ्‍ञो विपुलो महग्गतो,",
"समेन दिन्‍नस्स न अग्घमेति।",
"कथं",
"कलम्पि नाग्घन्ति तथाविधस्स ते’’ति॥",
"‘‘ददन्ति हेके विसमे निविट्ठा,",
"छेत्वा वधित्वा अथ सोचयित्वा।",
"सा",
"समेन दिन्‍नस्स न अग्घमेति॥",
"‘‘एवं सतं सहस्सानं सहस्सयागिनं।",
"कलम्पि नाग्घन्ति तथाविधस्स ते’’ति॥",
"‘‘साधु खो, मारिस, दानं।",
"मच्छेरा च पमादा च, एवं दानं न दीयति।",
"पुञ्‍ञं आकङ्खमानेन, देय्यं होति विजानता’’ति॥",
"‘‘साधु खो, मारिस, दानं।",
"अपि च अप्पकस्मिम्पि साहु दानं’’॥",
"‘‘अप्पस्मेके पवेच्छन्ति, बहुनेके न दिच्छरे।",
"अप्पस्मा दक्खिणा दिन्‍ना, सहस्सेन समं मिता’’ति॥",
"‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं।",
"अपि च सद्धायपि साहु दानं’’॥",
"‘‘दानञ्‍च युद्धञ्‍च समानमाहु,",
"अप्पापि सन्ता बहुके जिनन्ति।",
"अप्पम्पि चे सद्दहानो ददाति,",
"तेनेव सो होति सुखी परत्था’’ति॥",
"‘‘साधु",
"सद्धायपि",
"‘‘यो धम्मलद्धस्स ददाति दानं,",
"उट्ठानवीरियाधिगतस्स जन्तु।",
"अतिक्‍कम्म सो वेतरणिं यमस्स,",
"दिब्बानि ठानानि उपेति मच्‍चो’’ति॥",
"‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं।",
"सद्धायपि साहु दानं; धम्मलद्धस्सापि साहु दानं।",
"अपि",
"‘‘विचेय्य दानं सुगतप्पसत्थं,",
"ये दक्खिणेय्या इध जीवलोके।",
"एतेसु दिन्‍नानि महप्फलानि,",
"बीजानि वुत्तानि यथा सुखेत्ते’’ति॥",
"‘‘साधु खो, मारिस, दानं; अप्पकस्मिम्पि साहु दानं।",
"सद्धायपि साहु दानं; धम्मलद्धस्सापि साहु दानं।",
"विचेय्य दानम्पि साहु दानं; अपि च पाणेसुपि साधु संयमो’’॥",
"‘‘यो",
"परूपवादा न करोन्ति पापं।",
"भीरुं",
"भया हि सन्तो न करोन्ति पाप’’न्ति॥",
"‘‘सद्धा हि दानं बहुधा पसत्थं,",
"दाना च खो धम्मपदंव सेय्यो।",
"पुब्बे",
"निब्बानमेवज्झगमुं सपञ्‍ञा’’ति॥",
"‘‘न सन्ति कामा मनुजेसु निच्‍चा,",
"सन्तीध कमनीयानि येसु",
"येसु पमत्तो अपुनागमनं,",
"अनागन्ता पुरिसो मच्‍चुधेय्या’’ति॥",
"‘‘छन्दजं अघं छन्दजं दुक्खं।",
"छन्दविनया अघविनयो।",
"अघविनया दुक्खविनयो’’ति॥",
"‘‘न",
"सङ्कप्परागो",
"तिट्ठन्ति चित्रानि तथेव लोके,",
"अथेत्थ धीरा विनयन्ति छन्दं॥",
"‘‘कोधं",
"संयोजनं सब्बमतिक्‍कमेय्य।",
"तं नामरूपस्मिमसज्‍जमानं,",
"अकिञ्‍चनं नानुपतन्ति दुक्खा॥",
"‘‘पहासि सङ्खं न विमानमज्झगा",
"अच्छेच्छि तण्हं इध नामरूपे।",
"तं छिन्‍नगन्थं अनिघं निरासं,",
"परियेसमाना नाज्झगमुं।",
"देवा मनुस्सा इध वा हुरं वा,",
"सग्गेसु वा सब्बनिवेसनेसू’’ति॥",
"‘‘तं चे हि नाद्दक्खुं तथाविमुत्तं (इच्‍चायस्मा मोघराजा),",
"देवा मनुस्सा इध वा हुरं वा।",
"नरुत्तमं अत्थचरं नरानं,",
"ये तं नमस्सन्ति पसंसिया ते’’ति॥",
"‘‘पसंसिया तेपि भवन्ति भिक्खू (मोघराजाति भगवा),",
"ये तं नमस्सन्ति तथाविमुत्तं।",
"अञ्‍ञाय",
"सङ्गातिगा तेपि भवन्ति भिक्खू’’ति॥",
"‘‘अञ्‍ञथा सन्तमत्तानं, अञ्‍ञथा यो पवेदये।",
"निकच्‍च कितवस्सेव, भुत्तं थेय्येन तस्स तं॥",
"‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे।",
"अकरोन्तं भासमानानं, परिजानन्ति पण्डिता’’ति॥",
"‘‘न यिदं भासितमत्तेन, एकन्तसवनेन वा।",
"अनुक्‍कमितवे सक्‍का, यायं पटिपदा दळ्हा।",
"याय धीरा पमुच्‍चन्ति, झायिनो मारबन्धना॥",
"‘‘न",
"अञ्‍ञाय निब्बुता धीरा, तिण्णा लोके विसत्तिक’’न्ति॥",
"‘‘अच्‍चयं",
"कोपन्तरो दोसगरु, स वेरं पटिमुञ्‍चती’’ति॥",
"‘‘अच्‍चयो चे न विज्‍जेथ, नोचिधापगतं",
"वेरानि न च सम्मेय्युं, केनीध",
"‘‘कस्सच्‍चया न विज्‍जन्ति, कस्स नत्थि अपागतं।",
"को न सम्मोहमापादि, को च धीरो",
"‘‘तथागतस्स",
"तस्सच्‍चया न विज्‍जन्ति, तस्स नत्थि अपागतं।",
"सो न सम्मोहमापादि, सोव",
"‘‘अच्‍चयं देसयन्तीनं, यो चे न पटिगण्हति।",
"कोपन्तरो",
"तं वेरं नाभिनन्दामि, पटिग्गण्हामि वोच्‍चय’’न्ति॥",
"‘‘सद्धा दुतिया पुरिसस्स होति,",
"नो चे अस्सद्धियं अवतिट्ठति।",
"यसो",
"सग्गञ्‍च सो गच्छति सरीरं विहाया’’ति॥",
"‘‘कोधं जहे विप्पजहेय्य मानं,",
"संयोजनं सब्बमतिक्‍कमेय्य।",
"तं नामरूपस्मिमसज्‍जमानं,",
"अकिञ्‍चनं नानुपतन्ति सङ्गा’’ति॥",
"‘‘पमादमनुयुञ्‍जन्ति",
"अप्पमादञ्‍च मेधावी, धनं सेट्ठंव रक्खति॥",
"‘‘मा पमादमनुयुञ्‍जेथ, मा कामरति सन्थवं।",
"अप्पमत्तो हि झायन्तो, पप्पोति परमं सुख’’न्ति॥",
"‘‘महासमयो पवनस्मिं, देवकाया समागता।",
"आगतम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति॥",
"‘‘तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु",
"सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता’’ति॥",
"‘‘छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्‍च मनेजा।",
"ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा’’ति॥",
"‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं।",
"पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति॥",
"‘‘पञ्‍चवेदा सतं समं, तपस्सी ब्राह्मणा चरं।",
"चित्तञ्‍च नेसं न सम्मा विमुत्तं, हीनत्थरूपा न पारङ्गमा ते॥",
"‘‘तण्हाधिपन्‍ना वतसीलबद्धा, लूखं तपं वस्ससतं चरन्ता।",
"चित्तञ्‍च नेसं न सम्मा विमुत्तं, हीनत्थरूपा न पारङ्गमा ते॥",
"‘‘न मानकामस्स दमो इधत्थि, न मोनमत्थि असमाहितस्स।",
"एको अरञ्‍ञे विहरं पमत्तो, न मच्‍चुधेय्यस्स तरेय्य पार’’न्ति॥",
"‘‘मानं पहाय सुसमाहितत्तो, सुचेतसो सब्बधि विप्पमुत्तो।",
"एको अरञ्‍ञे विहरमप्पमत्तो, स मच्‍चुधेय्यस्स तरेय्य पार’’न्ति॥",
"‘‘वेसालियं",
"कोकनदाहमस्मि",
"‘‘सुतमेव पुरे आसि, धम्मो चक्खुमतानुबुद्धो।",
"साहं दानि सक्खि जानामि, मुनिनो देसयतो सुगतस्स॥",
"‘‘ये केचि अरियं धम्मं, विगरहन्ता चरन्ति दुम्मेधा।",
"उपेन्ति रोरुवं घोरं, चिररत्तं दुक्खं अनुभवन्ति॥",
"‘‘ये च खो अरिये धम्मे, खन्तिया उपसमेन उपेता।",
"पहाय मानुसं देहं, देवकाय परिपूरेस्सन्ती’’ति॥",
"‘‘इधागमा विज्‍जुपभासवण्णा, कोकनदा पज्‍जुन्‍नस्स धीता।",
"बुद्धञ्‍च धम्मञ्‍च नमस्समाना, गाथाचिमा अत्थवती अभासि॥",
"‘‘बहुनापि",
"संखित्तमत्थं",
"‘‘पापं न कयिरा वचसा मनसा,",
"कायेन वा किञ्‍चन सब्बलोके।",
"कामे",
"दुक्खं न सेवेथ अनत्थसंहित’’न्ति॥",
"सब्भिमच्छरिना साधु, न सन्तुज्झानसञ्‍ञिनो।",
"सद्धा समयो सकलिकं, उभो पज्‍जुन्‍नधीतरोति॥",
"‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं।",
"तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति॥",
"‘‘एवं आदित्तको लोको, जराय मरणेन च।",
"नीहरेथेव दानेन, दिन्‍नं होति सुनीहतं॥",
"‘‘दिन्‍नं",
"चोरा हरन्ति राजानो, अग्गि डहति नस्सति॥",
"‘‘अथ",
"एतदञ्‍ञाय मेधावी, भुञ्‍जेथ च ददेथ च।",
"दत्वा च भुत्वा च यथानुभावं।",
"अनिन्दितो सग्गमुपेति ठान’’न्ति॥",
"‘‘किंददो बलदो होति, किंददो होति वण्णदो।",
"किंददो सुखदो होति, किंददो होति चक्खुदो।",
"को च सब्बददो होति, तं मे अक्खाहि पुच्छितो’’ति॥",
"‘‘अन्‍नदो बलदो होति, वत्थदो होति वण्णदो।",
"यानदो सुखदो होति, दीपदो होति चक्खुदो॥",
"‘‘सो च सब्बददो होति, यो ददाति उपस्सयं।",
"अमतं ददो च सो होति, यो धम्ममनुसासती’’ति॥",
"‘‘अन्‍नमेवाभिनन्दन्ति, उभये देवमानुसा।",
"अथ को नाम सो यक्खो, यं अन्‍नं नाभिनन्दती’’ति॥",
"‘‘ये",
"तमेव अन्‍नं भजति, अस्मिं लोके परम्हि च॥",
"‘‘तस्मा",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘एकमूलं द्विरावट्टं, तिमलं पञ्‍चपत्थरं।",
"समुद्दं द्वादसावट्टं, पातालं अतरी इसी’’ति॥",
"‘‘अनोमनामं",
"तं पस्सथ सब्बविदुं सुमेधं, अरिये पथे कममानं महेसि’’न्ति॥",
"‘‘अच्छरागणसङ्घुट्ठं, पिसाचगणसेवितं।",
"वनन्तं मोहनं नाम, कथं यात्रा भविस्सती’’ति॥",
"‘‘उजुको नाम सो मग्गो, अभया नाम सा दिसा।",
"रथो अकूजनो नाम, धम्मचक्‍केहि संयुतो॥",
"‘‘हिरी तस्स अपालम्बो, सत्यस्स परिवारणं।",
"धम्माहं सारथिं ब्रूमि, सम्मादिट्ठिपुरेजवं॥",
"‘‘यस्स एतादिसं यानं, इत्थिया पुरिसस्स वा।",
"स वे एतेन यानेन, निब्बानस्सेव सन्तिके’’ति॥",
"‘‘केसं",
"धम्मट्ठा सीलसम्पन्‍ना, के जना सग्गगामिनो’’ति॥",
"‘‘आरामरोपा वनरोपा, ये जना सेतुकारका।",
"पपञ्‍च उदपानञ्‍च, ये ददन्ति उपस्सयं॥",
"‘‘तेसं",
"धम्मट्ठा सीलसम्पन्‍ना, ते जना सग्गगामिनो’’ति॥",
"‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।",
"आवुत्थं",
"‘‘कम्मं",
"एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥",
"‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।",
"योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥",
"‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन च।",
"योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥",
"‘‘येध",
"अञ्‍ञेसं ददमानानं, अन्तरायकरा नरा॥",
"‘‘कीदिसो",
"भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥",
"‘‘येध मच्छरिनो लोके, कदरिया परिभासका।",
"अञ्‍ञेसं ददमानानं, अन्तरायकरा नरा॥",
"‘‘निरयं तिरच्छानयोनिं, यमलोकं उपपज्‍जरे।",
"सचे एन्ति मनुस्सत्तं, दलिद्दे जायरे कुले॥",
"‘‘चोळं पिण्डो रती खिड्डा, यत्थ किच्छेन लब्भति।",
"परतो आसीसरे",
"दिट्ठे धम्मेस विपाको, सम्पराये",
"‘‘इतिहेतं विजानाम, अञ्‍ञं पुच्छाम गोतम।",
"येध लद्धा मनुस्सत्तं, वदञ्‍ञू वीतमच्छरा॥",
"‘‘बुद्धे",
"कीदिसो तेसं विपाको, सम्परायो च कीदिसो।",
"भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥",
"‘‘येध लद्धा मनुस्सत्तं, वदञ्‍ञू वीतमच्छरा।",
"बुद्धे पसन्‍ना धम्मे च, सङ्घे च तिब्बगारवा।",
"एते सग्गा",
"‘‘सचे",
"चोळं पिण्डो रती खिड्डा, यत्थाकिच्छेन लब्भति॥",
"‘‘परसम्भतेसु",
"दिट्ठे धम्मेस विपाको, सम्पराये च सुग्गती’’ति॥",
"‘‘अविहं उपपन्‍नासे, विमुत्ता सत्त भिक्खवो।",
"रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिक’’न्ति॥",
"‘‘के च ते अतरुं पङ्कं",
"के हित्वा मानुसं देहं, दिब्बयोगं उपच्‍चगु’’न्ति॥",
"‘‘उपको पलगण्डो च, पुक्‍कुसाति च ते तयो।",
"भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो",
"ते हित्वा मानुसं देहं, दिब्बयोगं उपच्‍चगु’’न्ति॥",
"‘‘कुसली भाससी तेसं, मारपासप्पहायिनं।",
"कस्स ते धम्ममञ्‍ञाय, अच्छिदुं भवबन्धन’’न्ति॥",
"‘‘न अञ्‍ञत्र भगवता, नाञ्‍ञत्र तव सासना।",
"यस्स ते धम्ममञ्‍ञाय, अच्छिदुं भवबन्धनं॥",
"‘‘यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"तं ते धम्मं इधञ्‍ञाय, अच्छिदुं भवबन्धन’’न्ति॥",
"‘‘गम्भीरं",
"कस्स त्वं",
"‘‘कुम्भकारो",
"मातापेत्तिभरो आसिं, कस्सपस्स उपासको॥",
"‘‘विरतो",
"अहुवा ते सगामेय्यो, अहुवा ते पुरे सखा॥",
"‘‘सोहमेते पजानामि, विमुत्ते सत्त भिक्खवो।",
"रागदोसपरिक्खीणे, तिण्णे लोके विसत्तिक’’न्ति॥",
"‘‘एवमेतं तदा आसि, यथा भाससि भग्गव।",
"कुम्भकारो पुरे आसि, वेकळिङ्गे घटीकरो।",
"मातापेत्तिभरो आसि, कस्सपस्स उपासको॥",
"‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो।",
"अहुवा मे सगामेय्यो, अहुवा मे पुरे सखा’’ति॥",
"‘‘एवमेतं पुराणानं, सहायानं अहु सङ्गमो।",
"उभिन्‍नं भावितत्तानं, सरीरन्तिमधारिन’’न्ति॥",
"आदित्तं किंददं अन्‍नं, एकमूलअनोमियं।",
"अच्छरावनरोपजेतं, मच्छरेन घटीकरोति॥",
"‘‘किंसु",
"किंसु नरानं रतनं, किंसु चोरेहि दूहर’’न्ति॥",
"‘‘सीलं याव जरा साधु, सद्धा साधु पतिट्ठिता।",
"पञ्‍ञा नरानं रतनं, पुञ्‍ञं चोरेहि दूहर’’न्ति॥",
"‘‘किंसु",
"किंसु नरानं रतनं, किंसु चोरेह्यहारिय’’न्ति॥",
"‘‘सीलं",
"पञ्‍ञा नरानं रतनं, पुञ्‍ञं चोरेह्यहारिय’’न्ति॥",
"‘‘किंसु पवसतो",
"किं मित्तं अत्थजातस्स, किं मित्तं सम्परायिक’’न्ति॥",
"‘‘सत्थो पवसतो मित्तं, माता मित्तं सके घरे।",
"सहायो",
"सयंकतानि पुञ्‍ञानि, तं मित्तं सम्परायिक’’न्ति॥",
"‘‘किंसु",
"किंसु भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति",
"‘‘पुत्ता वत्थु मनुस्सानं, भरिया च",
"वुट्ठिं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति॥",
"‘‘किंसु जनेति पुरिसं, किंसु तस्स विधावति।",
"किंसु संसारमापादि, किंसु तस्स महब्भय’’न्ति॥",
"‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावति।",
"सत्तो संसारमापादि, दुक्खमस्स महब्भय’’न्ति॥",
"‘‘किंसु",
"किंसु संसारमापादि, किस्मा न परिमुच्‍चती’’ति॥",
"‘‘तण्हा जनेति पुरिसं, चित्तमस्स विधावति।",
"सत्तो संसारमापादि, दुक्खा न परिमुच्‍चती’’ति॥",
"‘‘किंसु",
"किंसु संसारमापादि, किंसु तस्स परायन’’न्ति॥",
"‘‘तण्हा",
"सत्तो संसारमापादि, कम्मं तस्स परायन’’न्ति॥",
"‘‘किंसु उप्पथो अक्खातो, किंसु रत्तिन्दिवक्खयो।",
"किं मलं ब्रह्मचरियस्स, किं सिनानमनोदक’’न्ति॥",
"‘‘रागो उप्पथो अक्खातो, वयो रत्तिन्दिवक्खयो।",
"इत्थी मलं ब्रह्मचरियस्स, एत्थायं सज्‍जते पजा।",
"तपो च ब्रह्मचरियञ्‍च, तं सिनानमनोदक’’न्ति॥",
"‘‘किंसु दुतिया",
"किस्स चाभिरतो मच्‍चो, सब्बदुक्खा पमुच्‍चती’’ति॥",
"‘‘सद्धा दुतिया पुरिसस्स होति, पञ्‍ञा चेनं पसासति।",
"निब्बानाभिरतो मच्‍चो, सब्बदुक्खा पमुच्‍चती’’ति॥",
"‘‘किंसु निदानं गाथानं, किंसु तासं वियञ्‍जनं।",
"किंसु सन्‍निस्सिता गाथा, किंसु गाथानमासयो’’ति॥",
"‘‘छन्दो",
"नामसन्‍निस्सिता गाथा, कवि गाथानमासयो’’ति॥",
"जरा",
"उप्पथो च दुतियो च, कविना पूरितो वग्गोति॥",
"‘‘किंसु",
"किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति",
"‘‘नामं सब्बं अद्धभवि, नामा भिय्यो न विज्‍जति।",
"नामस्स एकधम्मस्स, सब्बेव वसमन्वगू’’ति॥",
"‘‘केनस्सु नीयति लोको, केनस्सु परिकस्सति।",
"किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति॥",
"‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सति।",
"चित्तस्स एकधम्मस्स, सब्बेव वसमन्वगू’’ति॥",
"‘‘केनस्सु नीयति लोको, केनस्सु परिकस्सति।",
"किस्सस्सु एकधम्मस्स, सब्बेव वसमन्वगू’’ति॥",
"‘‘तण्हाय",
"तण्हाय एकधम्मस्स, सब्बेव वसमन्वगू’’ति॥",
"‘‘किंसु",
"किस्सस्सु विप्पहानेन, निब्बानं इति वुच्‍चती’’ति॥",
"‘‘नन्दीसंयोजनो",
"तण्हाय विप्पहानेन, निब्बानं इति वुच्‍चती’’ति॥",
"‘‘किंसु सम्बन्धनो लोको, किंसु तस्स विचारणं।",
"किस्सस्सु विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति॥",
"‘‘नन्दीसम्बन्धनो",
"तण्हाय विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति॥",
"‘‘केनस्सुब्भाहतो लोको, केनस्सु परिवारितो।",
"केन सल्‍लेन ओतिण्णो, किस्स धूपायितो सदा’’ति॥",
"‘‘मच्‍चुनाब्भाहतो लोको, जराय परिवारितो।",
"तण्हासल्‍लेन ओतिण्णो, इच्छाधूपायितो सदा’’ति॥",
"‘‘केनस्सु",
"केनस्सु पिहितो लोको, किस्मिं लोको पतिट्ठितो’’ति॥",
"‘‘तण्हाय उड्डितो लोको, जराय परिवारितो।",
"मच्‍चुना पिहितो लोको, दुक्खे लोको पतिट्ठितो’’ति॥",
"‘‘केनस्सु",
"केनस्सु उड्डितो लोको, केनस्सु परिवारितो’’ति॥",
"‘‘मच्‍चुना",
"तण्हाय उड्डितो लोको, जराय परिवारितो’’ति॥",
"‘‘केनस्सु बज्झती लोको, किस्स विनयाय मुच्‍चति।",
"किस्सस्सु विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति॥",
"‘‘इच्छाय बज्झती लोको, इच्छाविनयाय मुच्‍चति।",
"इच्छाय विप्पहानेन, सब्बं छिन्दति बन्धन’’न्ति॥",
"‘‘किस्मिं",
"किस्स लोको उपादाय, किस्मिं लोको विहञ्‍ञती’’ति॥",
"‘‘छसु",
"छन्‍नमेव उपादाय, छसु लोको विहञ्‍ञती’’ति॥",
"नामं चित्तञ्‍च तण्हा च, संयोजनञ्‍च बन्धना।",
"अब्भाहतुड्डितो पिहितो, इच्छा लोकेन ते दसाति॥",
"‘‘किंसु छेत्वा",
"किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥",
"‘‘कोधं",
"कोधस्स विसमूलस्स, मधुरग्गस्स देवते।",
"वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥",
"‘‘किंसु रथस्स पञ्‍ञाणं, किंसु पञ्‍ञाणमग्गिनो।",
"किंसु रट्ठस्स पञ्‍ञाणं, किंसु पञ्‍ञाणमित्थिया’’ति॥",
"‘‘धजो",
"राजा रट्ठस्स पञ्‍ञाणं, भत्ता पञ्‍ञाणमित्थिया’’ति॥",
"‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णो सुखमावहति।",
"किंसु",
"‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहति।",
"सच्‍चं हवे सादुतरं रसानं, पञ्‍ञाजीविं जीवितमाहु सेट्ठ’’न्ति॥",
"‘‘किंसु उप्पततं सेट्ठं, किंसु निपततं वरं।",
"किंसु पवजमानानं, किंसु पवदतं वर’’न्ति॥",
"‘‘बीजं उप्पततं सेट्ठं, वुट्ठि निपततं वरा।",
"गावो पवजमानानं, पुत्तो पवदतं वरोति॥",
"‘‘विज्‍जा उप्पततं सेट्ठा, अविज्‍जा निपततं वरा।",
"सङ्घो पवजमानानं, बुद्धो पवदतं वरो’’ति॥",
"‘‘किंसूध भीता जनता अनेका,",
"मग्गो चनेकायतनप्पवुत्तो।",
"पुच्छामि तं गोतम भूरिपञ्‍ञ,",
"किस्मिं ठितो परलोकं न भाये’’ति॥",
"‘‘वाचं",
"कायेन",
"बव्हन्‍नपानं घरमावसन्तो,",
"सद्धो",
"एतेसु धम्मेसु ठितो चतूसु,",
"धम्मे ठितो परलोकं न भाये’’ति॥",
"‘‘किं जीरति किं न जीरति, किंसु उप्पथोति वुच्‍चति।",
"किंसु धम्मानं परिपन्थो, किंसु रत्तिन्दिवक्खयो।",
"किं मलं ब्रह्मचरियस्स, किं सिनानमनोदकं॥",
"‘‘कति लोकस्मिं छिद्दानि, यत्थ वित्तं",
"भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥",
"‘‘रूपं जीरति मच्‍चानं, नामगोत्तं न जीरति।",
"रागो उप्पथोति वुच्‍चति॥",
"‘‘लोभो धम्मानं परिपन्थो, वयो रत्तिन्दिवक्खयो।",
"इत्थी मलं ब्रह्मचरियस्स, एत्थायं सज्‍जते पजा।",
"तपो च ब्रह्मचरियञ्‍च, तं सिनानमनोदकं॥",
"‘‘छ लोकस्मिं छिद्दानि, यत्थ वित्तं न तिट्ठति।",
"आलस्यञ्‍च",
"निद्दा तन्दी",
"‘‘किंसु",
"किंसु सत्थमलं लोके, किंसु लोकस्मिमब्बुदं॥",
"‘‘किंसु हरन्तं वारेन्ति, हरन्तो पन को पियो।",
"किंसु पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति॥",
"‘‘वसो",
"कोधो सत्थमलं लोके, चोरा लोकस्मिमब्बुदा॥",
"‘‘चोरं हरन्तं वारेन्ति, हरन्तो समणो पियो।",
"समणं पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति॥",
"‘‘किमत्थकामो",
"किंसु मुञ्‍चेय्य कल्याणं, पापिकं न च मोचये’’ति॥",
"‘‘अत्तानं न ददे पोसो, अत्तानं न परिच्‍चजे।",
"वाचं मुञ्‍चेय्य कल्याणं, पापिकञ्‍च न मोचये’’ति॥",
"‘‘किंसु बन्धति पाथेय्यं, किंसु भोगानमासयो।",
"किंसु नरं परिकस्सति, किंसु लोकस्मि दुज्‍जहं।",
"किस्मिं बद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति॥",
"‘‘सद्धा",
"इच्छा नरं परिकस्सति, इच्छा लोकस्मि दुज्‍जहा।",
"इच्छाबद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति॥",
"‘‘किंसु लोकस्मि पज्‍जोतो, किंसु लोकस्मि जागरो।",
"किंसु कम्मे सजीवानं, किमस्स इरियापथो॥",
"‘‘किंसु अलसं अनलसञ्‍च",
"किं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति॥",
"‘‘पञ्‍ञा लोकस्मि पज्‍जोतो, सति लोकस्मि जागरो।",
"गावो कम्मे सजीवानं, सीतस्स इरियापथो॥",
"‘‘वुट्ठि अलसं अनलसञ्‍च, माता पुत्तंव पोसति।",
"वुट्ठिं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति॥",
"‘‘केसूध",
"केध इच्छं परिजानन्ति, केसं भोजिस्सियं सदा॥",
"‘‘किंसु",
"किंसु इध जातिहीनं, अभिवादेन्ति खत्तिया’’ति॥",
"‘‘समणीध अरणा लोके, समणानं वुसितं न नस्सति।",
"समणा इच्छं परिजानन्ति, समणानं भोजिस्सियं सदा॥",
"‘‘समणं",
"समणीध जातिहीनं, अभिवादेन्ति खत्तिया’’ति॥",
"छेत्वा रथञ्‍च चित्तञ्‍च, वुट्ठि भीता नजीरति।",
"इस्सरं कामं पाथेय्यं, पज्‍जोतो अरणेन चाति॥",
"‘‘सुभासितस्स सिक्खेथ, समणूपासनस्स च।",
"एकासनस्स च रहो, चित्तवूपसमस्स चा’’ति॥",
"‘‘भिक्खु",
"आकङ्खे चे हदयस्सानुपत्तिं।",
"लोकस्स ञत्वा उदयब्बयञ्‍च,",
"सुचेतसो अनिस्सितो तदानिसंसो’’ति॥",
"‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति।",
"किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥",
"‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति।",
"कोधस्स विसमूलस्स, मधुरग्गस्स वत्रभू।",
"वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥",
"‘‘कति",
"भवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥",
"‘‘चत्तारो",
"दिवा तपति आदिच्‍चो, रत्तिमाभाति चन्दिमा॥",
"‘‘अथ अग्गि दिवारत्तिं, तत्थ तत्थ पकासति।",
"सम्बुद्धो तपतं सेट्ठो, एसा आभा अनुत्तरा’’ति॥",
"‘‘करणीयमेतं ब्राह्मणेन, पधानं अकिलासुना।",
"कामानं विप्पहानेन, न तेनासीसते भव’’न्ति॥",
"‘‘नत्थि किच्‍चं ब्राह्मणस्स (दामलीति भगवा),",
"कतकिच्‍चो हि ब्राह्मणो॥",
"‘‘याव",
"आयूहति",
"गाधञ्‍च लद्धान थले ठितो यो,",
"नायूहती",
"‘‘एसूपमा दामलि ब्राह्मणस्स,",
"खीणासवस्स निपकस्स झायिनो।",
"पप्पुय्य जातिमरणस्स अन्तं,",
"नायूहती पारगतो हि सो’’ति",
"‘‘दुक्‍करं वापि करोन्ति (कामदाति भगवा),",
"सेखा सीलसमाहिता।",
"ठितत्ता अनगारियुपेतस्स,",
"तुट्ठि होति सुखावहा’’ति॥",
"‘‘दुल्‍लभं वापि लभन्ति (कामदाति भगवा),",
"चित्तवूपसमे रता।",
"येसं दिवा च रत्तो च,",
"भावनाय रतो मनो’’ति॥",
"‘‘दुस्समादहं वापि समादहन्ति (कामदाति भगवा),",
"इन्द्रियूपसमे रता।",
"ते छेत्वा मच्‍चुनो जालं,",
"अरिया गच्छन्ति कामदा’’ति॥",
"‘‘दुग्गमे विसमे वापि, अरिया गच्छन्ति कामद।",
"अनरिया विसमे मग्गे, पपतन्ति अवंसिरा।",
"अरियानं समो मग्गो, अरिया हि विसमे समा’’ति॥",
"‘‘सम्बाधे वत ओकासं, अविन्दि भूरिमेधसो।",
"यो झानमबुज्झि",
"‘‘सम्बाधे वापि विन्दन्ति (पञ्‍चालचण्डाति भगवा),",
"धम्मं निब्बानपत्तिया।",
"ये सतिं पच्‍चलत्थंसु,",
"सम्मा ते सुसमाहिता’’ति॥",
"‘‘छिन्द सोतं परक्‍कम्म, कामे पनुद ब्राह्मण।",
"नप्पहाय मुनी कामे, नेकत्तमुपपज्‍जति॥",
"‘‘कयिरा चे कयिराथेनं, दळ्हमेनं परक्‍कमे।",
"सिथिलो हि परिब्बाजो, भिय्यो आकिरते रजं॥",
"‘‘अकतं",
"कतञ्‍च सुकतं सेय्यो, यं कत्वा नानुतप्पति॥",
"‘‘कुसो",
"सामञ्‍ञं दुप्परामट्ठं, निरयायूपकड्ढति॥",
"‘‘यं किञ्‍चि सिथिलं कम्मं, संकिलिट्ठञ्‍च यं वतं।",
"सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फल’’न्ति॥",
"‘‘छिन्द सोतं परक्‍कम्म, कामे पनुद ब्राह्मण।",
"नप्पहाय मुनी कामे, नेकत्तमुपपज्‍जति॥",
"‘‘कयिरा चे कयिराथेनं, दळ्हमेनं परक्‍कमे।",
"सिथिलो",
"‘‘अकतं दुक्‍कटं सेय्यो, पच्छा तपति दुक्‍कटं।",
"कतञ्‍च सुकतं सेय्यो, यं कत्वा नानुतप्पति॥",
"‘‘कुसो",
"सामञ्‍ञं दुप्परामट्ठं, निरयायूपकड्ढति॥",
"‘‘यं",
"सङ्कस्सरं ब्रह्मचरियं, न तं होति महप्फल’’न्ति॥",
"‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि।",
"सम्बाधपटिपन्‍नोस्मि, तस्स मे सरणं भवा’’ति॥",
"‘‘तथागतं अरहन्तं, चन्दिमा सरणं गतो।",
"राहु चन्दं पमुञ्‍चस्सु, बुद्धा लोकानुकम्पका’’ति॥",
"‘‘किं नु सन्तरमानोव, राहु चन्दं पमुञ्‍चसि।",
"संविग्गरूपो आगम्म, किं नु भीतोव तिट्ठसी’’ति॥",
"‘‘सत्तधा",
"बुद्धगाथाभिगीतोम्हि, नो चे मुञ्‍चेय्य चन्दिम’’न्ति॥",
"‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि।",
"सम्बाधपटिपन्‍नोस्मि, तस्स मे सरणं भवा’’ति॥",
"‘‘तथागतं",
"राहु सूरियं",
"‘‘यो अन्धकारे तमसि पभङ्करो,",
"वेरोचनो मण्डली उग्गतेजो।",
"मा",
"पजं ममं राहु पमुञ्‍च सूरिय’’न्ति॥",
"‘‘किं नु सन्तरमानोव, राहु सूरियं पमुञ्‍चसि।",
"संविग्गरूपो आगम्म, किं नु भीतोव तिट्ठसी’’ति॥",
"‘‘सत्तधा",
"बुद्धगाथाभिगीतोम्हि, नो चे मुञ्‍चेय्य सूरिय’’न्ति॥",
"द्वे कस्सपा च माघो च, मागधो दामलि कामदो।",
"पञ्‍चालचण्डो तायनो, चन्दिमसूरियेन ते दसाति॥",
"‘‘ते हि सोत्थिं गमिस्सन्ति, कच्छे वामकसे मगा।",
"झानानि उपसम्पज्‍ज, एकोदि निपका सता’’ति॥",
"‘‘ते हि पारं गमिस्सन्ति, छेत्वा जालंव अम्बुजो।",
"झानानि उपसम्पज्‍ज, अप्पमत्ता रणञ्‍जहा’’ति॥",
"‘‘सुखिताव ते",
"युञ्‍जं",
"‘‘ये",
"अनुसिक्खन्ति झायिनो।",
"काले ते अप्पमज्‍जन्ता,",
"न मच्‍चुवसगा सियु’’न्ति॥",
"‘‘भिक्खु सिया झायी विमुत्तचित्तो,",
"आकङ्खे चे हदयस्सानुपत्तिं।",
"लोकस्स ञत्वा उदयब्बयञ्‍च,",
"सुचेतसो अनिस्सितो तदानिसंसो’’ति॥",
"‘‘पुच्छामि तं गोतम भूरिपञ्‍ञ,",
"अनावटं भगवतो ञाणदस्सनं।",
"कथंविधं",
"कथंविधं पञ्‍ञवन्तं वदन्ति।",
"कथंविधो दुक्खमतिच्‍च इरियति,",
"कथंविधं देवता पूजयन्ती’’ति॥",
"‘‘यो सीलवा पञ्‍ञवा भावितत्तो,",
"समाहितो झानरतो सतीमा।",
"सब्बस्स सोका विगता पहीना,",
"खीणासवो अन्तिमदेहधारी॥",
"‘‘तथाविधं सीलवन्तं वदन्ति,",
"तथाविधं पञ्‍ञवन्तं वदन्ति।",
"तथाविधो दुक्खमतिच्‍च इरियति,",
"तथाविधं देवता पूजयन्ती’’ति॥",
"‘‘कथंसु",
"अप्पतिट्ठे अनालम्बे, को गम्भीरे न सीदती’’ति॥",
"‘‘सब्बदा सीलसम्पन्‍नो, पञ्‍ञवा सुसमाहितो।",
"आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं॥",
"‘‘विरतो",
"नन्दीरागपरिक्खीणो, सो गम्भीरे न सीदती’’ति॥",
"‘‘सत्तिया विय ओमट्ठो, डय्हमानोव",
"कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके।",
"सक्‍कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥",
"‘‘निच्‍चं उत्रस्तमिदं चित्तं, निच्‍चं उब्बिग्गमिदं",
"अनुप्पन्‍नेसु",
"सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति॥",
"‘‘नाञ्‍ञत्र बोज्झा तपसा",
"नाञ्‍ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति॥",
"‘‘कच्‍चि",
"कच्‍चि तं एकमासीनं, अरती नाभिकीरती’’ति॥",
"‘‘अनघो वे अहं यक्ख, अथो नन्दी न विज्‍जति।",
"अथो मं एकमासीनं, अरती नाभिकीरती’’ति॥",
"‘‘कथं त्वं अनघो भिक्खु, कथं नन्दी न विज्‍जति।",
"कथं तं एकमासीनं, अरती नाभिकीरती’’ति॥",
"‘‘अघजातस्स वे नन्दी, नन्दीजातस्स वे अघं।",
"अनन्दी अनघो भिक्खु, एवं जानाहि आवुसो’’ति॥",
"‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतं।",
"अनन्दिं अनघं भिक्खुं, तिण्णं लोके विसत्तिक’’न्ति॥",
"‘‘उपनीयति",
"जरूपनीतस्स न सन्ति ताणा।",
"एतं",
"पुञ्‍ञानि कयिराथ सुखावहानी’’ति॥",
"‘‘उपनीयति जीवितमप्पमायु,",
"जरूपनीतस्स न सन्ति ताणा।",
"एतं भयं मरणे पेक्खमानो,",
"लोकामिसं पजहे सन्तिपेक्खो’’ति॥",
"‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।",
"आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥",
"‘‘कम्मं",
"एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥",
"‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।",
"योनिसो",
"‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन च।",
"योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥",
"‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।",
"आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥",
"‘‘कम्मं विज्‍जा च धम्मो च, सीलं जीवितमुत्तमं।",
"एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥",
"‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।",
"योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥",
"‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन च।",
"योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥",
"चन्दिमसो",
"चन्दनो वासुदत्तो च, सुब्रह्मा ककुधेन च।",
"उत्तरो नवमो वुत्तो, दसमो अनाथपिण्डिकोति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सेय्यो होति न पापियो॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, पञ्‍ञा लब्भति नाञ्‍ञतो॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सोकमज्झे न सोचति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं",
"‘‘सब्भिरेव",
"सतं",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सत्ता तिट्ठन्ति सातत’’न्ति॥",
"‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं।",
"सतं सद्धम्ममञ्‍ञाय, सब्बदुक्खा पमुच्‍चती’’ति॥",
"‘‘चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना।",
"करोन्ता पापकं कम्मं, यं होति कटुकप्फलं॥",
"‘‘न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति।",
"यस्स अस्सुमुखो रोदं, विपाकं पटिसेवति॥",
"‘‘तञ्‍च कम्मं कतं साधु, यं कत्वा नानुतप्पति।",
"यस्स पतीतो सुमनो, विपाकं पटिसेवति॥",
"‘‘पटिकच्‍चेव",
"न साकटिकचिन्ताय, मन्ता धीरो परक्‍कमे॥",
"‘‘यथा साकटिको मट्ठं",
"विसमं मग्गमारुय्ह, अक्खच्छिन्‍नोव झायति॥",
"‘‘एवं",
"मन्दो मच्‍चुमुखं पत्तो, अक्खच्छिन्‍नोव झायती’’ति॥",
"‘‘अन्‍नमेवाभिनन्दन्ति",
"अथ को नाम सो यक्खो, यं अन्‍नं नाभिनन्दती’’ति॥",
"‘‘ये नं ददन्ति सद्धाय, विप्पसन्‍नेन चेतसा।",
"तमेव अन्‍नं भजति, अस्मिं लोके परम्हि च॥",
"‘‘तस्मा विनेय्य मच्छेरं, दज्‍जा दानं मलाभिभू।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘ये नं ददन्ति सद्धाय, विप्पसन्‍नेन चेतसा।",
"तमेव अन्‍नं भजति, अस्मिं लोके परम्हि च॥",
"‘‘तस्मा विनेय्य मच्छेरं, दज्‍जा दानं मलाभिभू।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘ये",
"तमेव अन्‍नं भजति, अस्मिं लोके परम्हि च॥",
"‘‘तस्मा विनेय्य मच्छेरं, दज्‍जा दानं मलाभिभू।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘अविहं उपपन्‍नासे, विमुत्ता सत्त भिक्खवो।",
"रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिक’’न्ति॥",
"‘‘के च ते अतरुं पङ्कं, मच्‍चुधेय्यं सुदुत्तरं।",
"के हित्वा मानुसं देहं, दिब्बयोगं उपच्‍चगु’’न्ति॥",
"‘‘उपको पलगण्डो",
"भद्दियो खण्डदेवो च, बाहुरग्गि च सङ्गियो",
"ते हित्वा मानुसं देहं, दिब्बयोगं उपच्‍चगु’’न्ति॥",
"‘‘कुसली भाससी तेसं, मारपासप्पहायिनं।",
"कस्स ते धम्ममञ्‍ञाय, अच्छिदुं भवबन्धन’’न्ति॥",
"‘‘न",
"यस्स ते धम्ममञ्‍ञाय, अच्छिदुं भवबन्धनं॥",
"‘‘यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"तं ते धम्मं इधञ्‍ञाय, अच्छिदुं भवबन्धन’’न्ति॥",
"‘‘गम्भीरं",
"कस्स त्वं धम्ममञ्‍ञाय, वाचं भाससि ईदिस’’न्ति॥",
"‘‘कुम्भकारो पुरे आसिं, वेकळिङ्गे घटीकरो।",
"मातापेत्तिभरो आसिं, कस्सपस्स उपासको॥",
"‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो।",
"अहुवा ते सगामेय्यो, अहुवा ते पुरे सखा॥",
"‘‘सोहमेते पजानामि, विमुत्ते सत्त भिक्खवो।",
"रागदोसपरिक्खीणे, तिण्णे लोके विसत्तिक’’न्ति॥",
"‘‘एवमेतं तदा आसि, यथा भाससि भग्गव।",
"कुम्भकारो पुरे आसि, वेकळिङ्गे घटीकरो॥",
"‘‘मातापेत्तिभरो",
"विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो।",
"अहुवा मे सगामेय्यो, अहुवा मे पुरे सखा’’ति॥",
"‘‘एवमेतं पुराणानं, सहायानं अहु सङ्गमो।",
"उभिन्‍नं भावितत्तानं, सरीरन्तिमधारिन’’न्ति॥",
"‘‘सुखजीविनो पुरे आसुं, भिक्खू गोतमसावका।",
"अनिच्छा पिण्डमेसना",
"लोके अनिच्‍चतं ञत्वा, दुक्खस्सन्तं अकंसु ते॥",
"‘‘दुप्पोसं कत्वा अत्तानं, गामे गामणिका विय।",
"भुत्वा भुत्वा निपज्‍जन्ति, परागारेसु मुच्छिता॥",
"‘‘सङ्घस्स अञ्‍जलिं कत्वा, इधेकच्‍चे वदामहं",
"अपविद्धा अनाथा ते, यथा पेता तथेव ते",
"‘‘ये खो पमत्ता विहरन्ति, ते मे सन्धाय भासितं।",
"ये अप्पमत्ता विहरन्ति, नमो तेसं करोमह’’न्ति॥",
"‘‘गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनं।",
"न च अप्पत्वा लोकन्तं, दुक्खा अत्थि पमोचनं॥",
"‘‘तस्मा",
"लोकन्तगू वुसितब्रह्मचरियो।",
"लोकस्स अन्तं समितावि ञत्वा,",
"नासीसति लोकमिमं परञ्‍चा’’ति॥",
"‘‘अच्‍चेन्ति काला तरयन्ति रत्तियो,",
"वयोगुणा अनुपुब्बं जहन्ति।",
"एतं",
"पुञ्‍ञानि कयिराथ सुखावहानी’’ति॥",
"‘‘अच्‍चेन्ति काला तरयन्ति रत्तियो,",
"वयोगुणा अनुपुब्बं जहन्ति।",
"एतं भयं मरणे पेक्खमानो,",
"लोकामिसं पजहे सन्तिपेक्खो’’ति॥",
"‘‘चतुचक्‍कं नवद्वारं, पुण्णं लोभेन संयुतं।",
"पङ्कजातं महावीर, कथं यात्रा भविस्सती’’ति॥",
"‘‘छेत्वा नद्धिं वरत्तञ्‍च, इच्छालोभञ्‍च पापकं।",
"समूलं तण्हमब्बुय्ह, एवं यात्रा भविस्सती’’ति॥",
"‘‘पण्डितोति समञ्‍ञातो, सारिपुत्तो अकोधनो।",
"अप्पिच्छो सोरतो दन्तो, सत्थुवण्णाभतो इसी’’ति॥",
"‘‘पण्डितोति समञ्‍ञातो, सारिपुत्तो अकोधनो।",
"अप्पिच्छो सोरतो दन्तो, कालं कङ्खति सुदन्तो’’",
"‘‘इध छिन्दितमारिते, हतजानीसु कस्सपो।",
"न पापं समनुपस्सति, पुञ्‍ञं वा पन अत्तनो।",
"स वे विस्सासमाचिक्खि, सत्था अरहति मानन’’न्ति॥",
"‘‘तपोजिगुच्छाय सुसंवुतत्तो,",
"वाचं पहाय कलहं जनेन।",
"समोसवज्‍जा विरतो सच्‍चवादी,",
"न हि नून तादिसं करोति",
"‘‘जेगुच्छी",
"दिट्ठं सुतञ्‍च आचिक्खं, न हि नून किब्बिसी सिया’’ति॥",
"‘‘पकुधको कातियानो निगण्ठो,",
"ये चापिमे मक्खलिपूरणासे।",
"गणस्स",
"न हि नून ते सप्पुरिसेहि दूरे’’ति॥",
"‘‘सहाचरितेन",
"न कोत्थुको सीहसमो कदाचि।",
"नग्गो मुसावादी गणस्स सत्था,",
"सङ्कस्सराचारो न सतं सरिक्खो’’ति॥",
"‘‘तपोजिगुच्छाय आयुत्ता, पालयं पविवेकियं।",
"रूपे च ये निविट्ठासे, देवलोकाभिनन्दिनो।",
"ते वे सम्मानुसासन्ति, परलोकाय मातिया’’ति॥",
"‘‘ये केचि रूपा इध वा हुरं वा,",
"ये चन्तलिक्खस्मिं पभासवण्णा।",
"सब्बेव ते ते नमुचिप्पसत्था,",
"आमिसंव मच्छानं वधाय खित्ता’’ति॥",
"‘‘विपुलो",
"सेतो हिमवतं सेट्ठो, आदिच्‍चो अघगामिनं॥",
"‘‘समुद्दो उदधिनं सेट्ठो, नक्खत्तानञ्‍च चन्दिमा",
"सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्‍चती’’ति॥",
"सिवो खेमो च सेरी च, घटी जन्तु च रोहितो।",
"नन्दो नन्दिविसालो च, सुसिमो नानातित्थियेन ते दसाति॥",
"‘‘खत्तियं जातिसम्पन्‍नं, अभिजातं यसस्सिनं।",
"दहरोति नावजानेय्य, न नं परिभवे नरो॥",
"‘‘ठानञ्हि सो मनुजिन्दो, रज्‍जं लद्धान खत्तियो।",
"सो कुद्धो राजदण्डेन, तस्मिं पक्‍कमते भुसं।",
"तस्मा तं परिवज्‍जेय्य, रक्खं जीवितमत्तनो॥",
"‘‘गामे वा यदि वा रञ्‍ञे, यत्थ पस्से भुजङ्गमं।",
"दहरोति नावजानेय्य, न नं परिभवे नरो॥",
"‘‘उच्‍चावचेहि",
"सो आसज्‍ज डंसे बालं, नरं नारिञ्‍च एकदा।",
"तस्मा तं परिवज्‍जेय्य, रक्खं जीवितमत्तनो॥",
"‘‘पहूतभक्खं जालिनं, पावकं कण्हवत्तनिं।",
"दहरोति नावजानेय्य, न नं परिभवे नरो॥",
"‘‘लद्धा हि सो उपादानं, महा हुत्वान पावको।",
"सो आसज्‍ज डहे",
"तस्मा तं परिवज्‍जेय्य, रक्खं जीवितमत्तनो॥",
"‘‘वनं यदग्गि डहति",
"जायन्ति तत्थ पारोहा, अहोरत्तानमच्‍चये॥",
"‘‘यञ्‍च",
"न तस्स पुत्ता पसवो, दायादा विन्दरे धनं।",
"अनपच्‍चा अदायादा, तालावत्थू भवन्ति ते॥",
"‘‘तस्मा",
"भुजङ्गमं पावकञ्‍च, खत्तियञ्‍च यसस्सिनं।",
"भिक्खुञ्‍च सीलसम्पन्‍नं, सम्मदेव समाचरे’’ति॥",
"‘‘लोभो",
"हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति",
"‘‘जीरन्ति वे राजरथा सुचित्ता,",
"अथो सरीरम्पि जरं उपेति।",
"सतञ्‍च धम्मो न जरं उपेति,",
"सन्तो हवे सब्भि पवेदयन्ती’’ति॥",
"‘‘अत्तानञ्‍चे पियं जञ्‍ञा, न नं पापेन संयुजे।",
"न हि तं सुलभं होति, सुखं दुक्‍कटकारिना॥",
"‘‘अन्तकेनाधिपन्‍नस्स, जहतो मानुसं भवं।",
"किञ्हि तस्स सकं होति, किञ्‍च आदाय गच्छति।",
"किञ्‍चस्स अनुगं होति, छायाव अनपायिनी",
"‘‘उभो",
"तञ्हि तस्स सकं होति, तञ्‍च",
"तञ्‍चस्स",
"‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकं।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘कायेन संवरो साधु, साधु वाचाय संवरो।",
"मनसा संवरो साधु, साधु सब्बत्थ संवरो।",
"सब्बत्थ संवुतो लज्‍जी, रक्खितोति पवुच्‍चती’’ति॥",
"‘‘सारत्ता कामभोगेसु, गिद्धा कामेसु मुच्छिता।",
"अतिसारं न बुज्झन्ति, मिगा कूटंव ओड्डितं।",
"पच्छासं कटुकं होति, विपाको हिस्स पापको’’ति॥",
"‘‘सारत्ता कामभोगेसु, गिद्धा कामेसु मुच्छिता।",
"अतिसारं न बुज्झन्ति, मच्छा खिप्पंव ओड्डितं।",
"पच्छासं कटुकं होति, विपाको हिस्स पापको’’ति॥",
"‘‘सब्बा दिसा अनुपरिगम्म चेतसा,",
"नेवज्झगा पियतरमत्तना क्‍वचि।",
"एवं पियो पुथु अत्ता परेसं,",
"तस्मा न हिंसे परमत्तकामो’’ति॥",
"‘‘अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळ्हं।",
"महायञ्‍ञा महारम्भा",
"‘‘अजेळका च गावो च, विविधा यत्थ हञ्‍ञरे।",
"न तं सम्मग्गता यञ्‍ञं, उपयन्ति महेसिनो॥",
"‘‘ये च यञ्‍ञा निरारम्भा, यजन्ति अनुकुलं सदा।",
"अजेळका च गावो च, विविधा नेत्थ हञ्‍ञरे।",
"एतं",
"‘‘एतं यजेथ मेधावी, एसो यञ्‍ञो महप्फलो।",
"एतञ्हि यजमानस्स, सेय्यो होति न पापियो।",
"यञ्‍ञो च विपुलो होति, पसीदन्ति च देवता’’ति॥",
"‘‘न",
"यदायसं दारुजं पब्बजञ्‍च।",
"सारत्तरत्ता मणिकुण्डलेसु,",
"पुत्तेसु दारेसु च या अपेक्खा॥",
"‘‘एतं दळ्हं बन्धनमाहु धीरा,",
"ओहारिनं सिथिलं दुप्पमुञ्‍चं।",
"एतम्पि छेत्वान परिब्बजन्ति,",
"अनपेक्खिनो कामसुखं पहाया’’ति॥",
"दहरो पुरिसो जरा, पियं अत्तानरक्खितो।",
"अप्पका अड्डकरणं, मल्‍लिका यञ्‍ञबन्धनन्ति॥",
"‘‘न वण्णरूपेन नरो सुजानो,",
"न विस्ससे इत्तरदस्सनेन।",
"सुसञ्‍ञतानञ्हि वियञ्‍जनेन,",
"असञ्‍ञता लोकमिमं चरन्ति॥",
"‘‘पतिरूपको मत्तिकाकुण्डलोव,",
"लोहड्ढमासोव सुवण्णछन्‍नो।",
"चरन्ति",
"अन्तो असुद्धा बहि सोभमाना’’ति॥",
"‘‘पदुमं",
"पातो सिया फुल्‍लमवीतगन्धं।",
"अङ्गीरसं पस्स विरोचमानं,",
"तपन्तमादिच्‍चमिवन्तलिक्खे’’ति॥",
"‘‘मनुजस्स सदा सतीमतो,",
"मत्तं जानतो लद्धभोजने।",
"तनुकस्स",
"सणिकं जीरति आयुपालय’’न्ति॥",
"‘‘मनुजस्स",
"मत्तं जानतो लद्धभोजने।",
"तनुकस्स",
"सणिकं जीरति आयुपालय’’न्ति॥",
"‘‘जयं वेरं पसवति, दुक्खं सेति पराजितो।",
"उपसन्तो सुखं सेति, हित्वा जयपराजय’’न्ति॥",
"‘‘विलुम्पतेव पुरिसो, यावस्स उपकप्पति।",
"यदा चञ्‍ञे विलुम्पन्ति, सो विलुत्तो विलुप्पति",
"‘‘ठानञ्हि मञ्‍ञति बालो, याव पापं न पच्‍चति।",
"यदा च पच्‍चति पापं, अथ दुक्खं निगच्छति॥",
"‘‘हन्ता लभति",
"अक्‍कोसको च अक्‍कोसं, रोसेतारञ्‍च रोसको।",
"अथ कम्मविवट्टेन, सो विलुत्तो विलुप्पती’’ति॥",
"‘‘इत्थीपि हि एकच्‍चिया, सेय्या पोस जनाधिप।",
"मेधाविनी सीलवती, सस्सुदेवा पतिब्बता॥",
"‘‘तस्सा",
"तादिसा सुभगिया",
"‘‘आयुं अरोगियं वण्णं, सग्गं उच्‍चाकुलीनतं।",
"रतियो पत्थयन्तेन, उळारा अपरापरा॥",
"‘‘अप्पमादं पसंसन्ति, पुञ्‍ञकिरियासु पण्डिता।",
"अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो॥",
"‘‘दिट्ठे",
"अत्थाभिसमया धीरो, पण्डितोति पवुच्‍चती’’ति॥",
"‘‘भोगे",
"अप्पमादं पसंसन्ति, पुञ्‍ञकिरियासु पण्डिता॥",
"‘‘अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो।",
"दिट्ठे",
"अत्थाभिसमया धीरो, पण्डितोति पवुच्‍चती’’ति॥",
"‘‘अमनुस्सट्ठाने",
"तदपेय्यमानं परिसोसमेति।",
"एवं धनं कापुरिसो लभित्वा,",
"नेवत्तना भुञ्‍जति नो ददाति॥",
"धीरो च विञ्‍ञू अधिगम्म भोगे,",
"सो भुञ्‍जति किच्‍चकरो च होति।",
"सो ञातिसङ्घं निसभो भरित्वा,",
"अनिन्दितो सग्गमुपेति ठान’’न्ति॥",
"‘‘धञ्‍ञं धनं रजतं जातरूपं, परिग्गहं वापि यदत्थि किञ्‍चि।",
"दासा कम्मकरा पेस्सा, ये चस्स अनुजीविनो॥",
"‘‘सब्बं",
"यञ्‍च करोति कायेन, वाचाय उद चेतसा॥",
"‘‘तञ्हि तस्स सकं होति, तञ्‍च आदाय गच्छति।",
"तञ्‍चस्स अनुगं होति, छायाव अनपायिनी॥",
"‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकं।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"जटिला पञ्‍च राजानो, दोणपाककुरेन च।",
"सङ्गामेन द्वे वुत्तानि, मल्‍लिका",
"अपुत्तकेन द्वे वुत्ता, वग्गो तेन पवुच्‍चतीति॥",
"‘‘दलिद्दो पुरिसो राज, अस्सद्धो होति मच्छरी।",
"कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो॥",
"‘‘समणे ब्राह्मणे वापि, अञ्‍ञे वापि वनिब्बके।",
"अक्‍कोसति परिभासति, नत्थिको होति रोसको॥",
"‘‘ददमानं निवारेति, याचमानान भोजनं।",
"तादिसो पुरिसो राज, मीयमानो जनाधिप।",
"उपेति निरयं घोरं, तमोतमपरायनो॥",
"‘‘दलिद्दो पुरिसो राज, सद्धो होति अमच्छरी।",
"ददाति",
"‘‘समणे ब्राह्मणे वापि, अञ्‍ञे वापि वनिब्बके।",
"उट्ठाय अभिवादेति, समचरियाय सिक्खति॥",
"‘‘ददमानं",
"तादिसो पुरिसो राज, मीयमानो जनाधिप।",
"उपेति तिदिवं ठानं, तमोजोतिपरायनो॥",
"‘‘अड्ढो",
"कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो॥",
"‘‘समणे ब्राह्मणे वापि, अञ्‍ञे वापि वनिब्बके।",
"अक्‍कोसति परिभासति, नत्थिको होति रोसको॥",
"‘‘ददमानं निवारेति, याचमानान भोजनं।",
"तादिसो पुरिसो राज, मीयमानो जनाधिप।",
"उपेति निरयं घोरं, जोतितमपरायनो॥",
"‘‘अड्ढो चे पुरिसो राज, सद्धो होति अमच्छरी।",
"ददाति सेट्ठसङ्कप्पो, अब्यग्गमनसो नरो॥",
"‘‘समणे ब्राह्मणे वापि, अञ्‍ञे वापि वनिब्बके।",
"उट्ठाय अभिवादेति, समचरियाय सिक्खति॥",
"‘‘ददमानं न वारेति, याचमानान भोजनं।",
"तादिसो पुरिसो राज, मीयमानो जनाधिप।",
"उपेति तिदिवं ठानं, जोतिजोतिपरायनो’’ति॥",
"‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तञ्हि जीवितं।",
"यथाकम्मं गमिस्सन्ति, पुञ्‍ञपापफलूपगा।",
"निरयं पापकम्मन्ता, पुञ्‍ञकम्मा च सुग्गतिं॥",
"‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकं।",
"पुञ्‍ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥",
"‘‘लोभो",
"हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति॥",
"‘‘इस्सत्तं",
"तं युद्धत्थो भरे राजा, नासूरं जातिपच्‍चया॥",
"‘‘तथेव खन्तिसोरच्‍चं, धम्मा यस्मिं पतिट्ठिता।",
"अरियवुत्तिं मेधाविं, हीनजच्‍चम्पि पूजये॥",
"‘‘कारये अस्समे रम्मे, वासयेत्थ बहुस्सुते।",
"पपञ्‍च विवने कयिरा, दुग्गे सङ्कमनानि च॥",
"‘‘अन्‍नं",
"ददेय्य उजुभूतेसु, विप्पसन्‍नेन चेतसा॥",
"‘‘यथा हि मेघो थनयं, विज्‍जुमाली सतक्‍ककु।",
"थलं निन्‍नञ्‍च पूरेति, अभिवस्सं वसुन्धरं॥",
"‘‘तथेव सद्धो सुतवा, अभिसङ्खच्‍च भोजनं।",
"वनिब्बके तप्पयति, अन्‍नपानेन पण्डितो॥",
"‘‘आमोदमानो पकिरेति, देथ देथाति भासति।",
"तं",
"सा पुञ्‍ञधारा विपुला, दातारं अभिवस्सती’’ति॥",
"‘‘यथापि",
"समन्तानुपरियायेय्युं, निप्पोथेन्तो चतुद्दिसा॥",
"‘‘एवं जरा च मच्‍चु च, अधिवत्तन्ति पाणिने",
"खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्‍कुसे।",
"न",
"‘‘न तत्थ हत्थीनं भूमि, न रथानं न पत्तिया।",
"न चापि मन्तयुद्धेन, सक्‍का जेतुं धनेन वा॥",
"‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।",
"बुद्धे धम्मे च सङ्घे च, धीरो सद्धं निवेसये॥",
"‘‘यो",
"इधेव नं पसंसन्ति, पेच्‍च सग्गे पमोदती’’ति॥",
"पुग्गलो अय्यिका लोको, इस्सत्तं",
"देसितं बुद्धसेट्ठेन, इमं कोसलपञ्‍चकन्ति॥",
"‘‘तपोकम्मा अपक्‍कम्म, येन न सुज्झन्ति माणवा।",
"असुद्धो मञ्‍ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’",
"‘‘अनत्थसंहितं",
"सब्बं नत्थावहं होति, फियारित्तंव धम्मनि",
"‘‘सीलं समाधि पञ्‍ञञ्‍च, मग्गं बोधाय भावयं।",
"पत्तोस्मि परमं सुद्धिं, निहतो त्वमसि अन्तका’’ति॥",
"‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभं।",
"अलं ते तेन पापिम, निहतो त्वमसि अन्तका’’ति॥",
"‘‘संसरं",
"अलं ते तेन पापिम, निहतो त्वमसि अन्तक॥",
"‘‘ये",
"न ते मारवसानुगा, न ते मारस्स बद्धगू’’",
"‘‘बद्धोसि मारपासेन, ये दिब्बा ये च मानुसा।",
"मारबन्धनबद्धोसि, न मे समण मोक्खसी’’ति॥",
"‘‘मुत्ताहं",
"मारबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति॥",
"‘‘बद्धोसि सब्बपासेहि, ये दिब्बा ये च मानुसा।",
"महाबन्धनबद्धोसि, न मे समण मोक्खसी’’ति॥",
"‘‘मुत्ताहं सब्बपासेहि, ये दिब्बा ये च मानुसा।",
"महाबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति॥",
"‘‘यो सुञ्‍ञगेहानि सेवति,",
"सेय्यो सो मुनि अत्तसञ्‍ञतो।",
"वोस्सज्‍ज चरेय्य तत्थ सो,",
"पतिरूपञ्हि तथाविधस्स तं॥",
"‘‘चरका",
"अथो डंससरीसपा",
"लोमम्पि",
"सुञ्‍ञागारगतो महामुनि॥",
"‘‘नभं",
"सब्बेपि पाणा उद सन्तसेय्युं।",
"सल्‍लम्पि चे उरसि पकप्पयेय्युं,",
"उपधीसु ताणं न करोन्ति बुद्धा’’ति॥",
"‘‘किं सोप्पसि किं नु सोप्पसि,",
"किमिदं सोप्पसि दुब्भगो",
"सुञ्‍ञमगारन्ति सोप्पसि,",
"किमिदं सोप्पसि सूरिये उग्गते’’ति॥",
"‘‘यस्स",
"तण्हा नत्थि कुहिञ्‍चि नेतवे।",
"सब्बूपधिपरिक्खया बुद्धो,",
"सोप्पति किं तवेत्थ मारा’’ति॥",
"‘‘नन्दति पुत्तेहि पुत्तिमा, गोमा गोभि तथेव नन्दति।",
"उपधीहि",
"‘‘सोचति",
"उपधीहि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति॥",
"‘‘दीघमायु मनुस्सानं, न नं हीळे सुपोरिसो।",
"चरेय्य खीरमत्तोव, नत्थि मच्‍चुस्स आगमो’’ति॥",
"‘‘अप्पमायु मनुस्सानं, हीळेय्य नं सुपोरिसो।",
"चरेय्यादित्तसीसोव, नत्थि मच्‍चुस्स नागमो’’ति॥",
"‘‘नाच्‍चयन्ति",
"आयु अनुपरियायति, मच्‍चानं नेमीव रथकुब्बर’’न्ति॥",
"‘‘अच्‍चयन्ति अहोरत्ता, जीवितं उपरुज्झति।",
"आयु खीयति मच्‍चानं, कुन्‍नदीनंव ओदक’’न्ति॥",
"तपोकम्मञ्‍च नागो च, सुभं पासेन ते दुवे।",
"सप्पो सुपति नन्दनं, आयुना अपरे दुवेति॥",
"‘‘सचेपि केवलं सब्बं, गिज्झकूटं चलेस्ससि",
"नेव सम्माविमुत्तानं, बुद्धानं अत्थि इञ्‍जित’’न्ति॥",
"‘‘किन्‍नु",
"पटिमल्‍लो हि ते अत्थि, विजितावी नु मञ्‍ञसी’’ति॥",
"‘‘नदन्ति वे महावीरा, परिसासु विसारदा।",
"तथागता बलप्पत्ता, तिण्णा लोके विसत्तिक’’न्ति॥",
"‘‘मन्दिया नु खो सेसि उदाहु कावेय्यमत्तो,",
"अत्था नु ते सम्पचुरा न सन्ति।",
"एको विवित्ते सयनासनम्हि,",
"निद्दामुखो किमिदं सोप्पसे वा’’ति॥",
"‘‘न मन्दिया सयामि नापि कावेय्यमत्तो,",
"अत्थं समेच्‍चाहमपेतसोको।",
"एको विवित्ते सयनासनम्हि,",
"सयामहं सब्बभूतानुकम्पी॥",
"‘‘येसम्पि सल्‍लं उरसि पविट्ठं,",
"मुहुं मुहुं हदयं वेधमानं।",
"तेपीध",
"तस्मा",
"‘‘जग्गं न सङ्के नपि भेमि सोत्तुं,",
"रत्तिन्दिवा नानुतपन्ति मामं।",
"हानिं न पस्सामि कुहिञ्‍चि लोके,",
"तस्मा सुपे सब्बभूतानुकम्पी’’ति॥",
"‘‘नेतं तव पतिरूपं, यदञ्‍ञमनुसाससि।",
"अनुरोधविरोधेसु, मा सज्‍जित्थो तदाचर’’न्ति॥",
"‘‘हितानुकम्पी सम्बुद्धो, यदञ्‍ञमनुसासति।",
"अनुरोधविरोधेहि, विप्पमुत्तो तथागतो’’ति॥",
"‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो।",
"तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति॥",
"‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा।",
"एत्थ मे विगतो छन्दो, निहतो त्वमसि अन्तका’’ति॥",
"‘‘रूपं वेदयितं सञ्‍ञा, विञ्‍ञाणं यञ्‍च सङ्खतं।",
"नेसोहमस्मि नेतं मे, एवं तत्थ विरज्‍जति॥",
"‘‘एवं विरत्तं खेमत्तं, सब्बसंयोजनातिगं।",
"अन्वेसं सब्बट्ठानेसु, मारसेनापि नाज्झगा’’ति॥",
"‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला।",
"एतं लोकामिसं घोरं, एत्थ लोको विमुच्छितो॥",
"‘‘एतञ्‍च समतिक्‍कम्म, सतो बुद्धस्स सावको।",
"मारधेय्यं अतिक्‍कम्म, आदिच्‍चोव विरोचती’’ति॥",
"‘‘अपुञ्‍ञं पसवि मारो, आसज्‍ज नं तथागतं।",
"किं नु मञ्‍ञसि पापिम, न मे पापं विपच्‍चति॥",
"‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्‍चनं।",
"पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’ति॥",
"‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च।",
"एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति॥",
"‘‘यं वदन्ति न तं मय्हं, ये वदन्ति न ते अहं।",
"एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति॥",
"‘‘पब्बतस्स",
"द्वित्ताव नालमेकस्स, इति विद्वा समञ्‍चरे॥",
"‘‘यो दुक्खमद्दक्खि यतोनिदानं,",
"कामेसु सो जन्तु कथं नमेय्य।",
"उपधिं विदित्वा सङ्गोति लोके,",
"तस्सेव जन्तु विनयाय सिक्खे’’ति॥",
"पासाणो सीहो सकलिकं",
"पत्तं आयतनं पिण्डं, कस्सकं रज्‍जेन ते दसाति॥",
"‘‘यो",
"कामेसु सो जन्तु कथं नमेय्य।",
"उपधिं विदित्वा सङ्गोति लोके,",
"तस्सेव जन्तु विनयाय सिक्खे’’ति॥",
"‘‘सद्धायाहं पब्बजितो, अगारस्मा अनगारियं।",
"सति पञ्‍ञा च मे बुद्धा, चित्तञ्‍च सुसमाहितं।",
"कामं करस्सु रूपानि, नेव मं ब्याधयिस्ससी’’ति॥",
"‘‘महावीर महापञ्‍ञ, इद्धिया यससा जल।",
"सब्बवेरभयातीत, पादे वन्दामि चक्खुम॥",
"‘‘सावको ते महावीर, मरणं मरणाभिभू।",
"आकङ्खति चेतयति, तं निसेध जुतिन्धर॥",
"‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो।",
"अप्पत्तमानसो सेक्खो, कालं कयिरा जनेसुता’’ति॥",
"‘‘एवञ्हि",
"समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति॥",
"‘‘उद्धं अधो च तिरियं, दिसा अनुदिसा स्वहं।",
"अन्वेसं नाधिगच्छामि, गोधिको सो कुहिं गतो’’ति॥",
"‘‘यो",
"अहोरत्तं अनुयुञ्‍जं, जीवितं अनिकामयं॥",
"‘‘जेत्वान",
"समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति॥",
"‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ।",
"ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति",
"‘‘सोकावतिण्णो",
"वित्तं नु जीनो उद पत्थयानो।",
"आगुं नु गामस्मिमकासि किञ्‍चि,",
"कस्मा",
"सक्खी न सम्पज्‍जति केनचि ते’’ति॥",
"‘‘सोकस्स",
"अनागु झायामि असोचमानो।",
"छेत्वान सब्बं भवलोभजप्पं,",
"अनासवो झायामि पमत्तबन्धू’’ति॥",
"‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च।",
"एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति॥",
"‘‘यं",
"एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति॥",
"‘‘सचे मग्गं अनुबुद्धं, खेमं अमतगामिनं।",
"अपेहि गच्छ त्वमेवेको, किमञ्‍ञमनुसाससी’’ति॥",
"‘‘अमच्‍चुधेय्यं पुच्छन्ति, ये जना पारगामिनो।",
"तेसाहं पुट्ठो अक्खामि, यं सच्‍चं तं निरूपधि’’न्ति॥",
"‘‘मेदवण्णञ्‍च पासाणं, वायसो अनुपरियगा।",
"अपेत्थ मुदुं विन्देम, अपि अस्सादना सिया॥",
"‘‘अलद्धा",
"काकोव सेलमासज्‍ज, निब्बिज्‍जापेम गोतमा’’ति॥",
"‘‘केनासि दुम्मनो तात, पुरिसं कं नु सोचसि।",
"मयं तं रागपासेन, आरञ्‍ञमिव कुञ्‍जरं।",
"बन्धित्वा आनयिस्साम, वसगो ते भविस्सती’’ति॥",
"‘‘अरहं सुगतो लोके, न रागेन सुवानयो।",
"मारधेय्यं अतिक्‍कन्तो, तस्मा सोचामहं भुस’’न्ति॥",
"‘‘अरहं सुगतो लोके, न रागेन सुवानयो।",
"मारधेय्यं अतिक्‍कन्तो, तस्मा सोचामहं भुस’’न्ति॥",
"‘‘सोकावतिण्णो नु वनम्हि झायसि,",
"वित्तं नु जीनो उद पत्थयानो।",
"आगुं नु गामस्मिमकासि किञ्‍चि,",
"कस्मा जनेन न करोसि सक्खिं।",
"सक्खी न सम्पज्‍जति केनचि ते’’ति॥",
"‘‘अत्थस्स",
"जेत्वान सेनं पियसातरूपं।",
"एकोहं",
"तस्मा जनेन न करोमि सक्खिं।",
"सक्खी न सम्पज्‍जति केनचि मे’’ति॥",
"‘‘कथं विहारीबहुलोध भिक्खु,",
"पञ्‍चोघतिण्णो अतरीध छट्ठं।",
"कथं झायिं",
"परिबाहिरा होन्ति अलद्ध यो त’’न्ति॥",
"‘‘पस्सद्धकायो सुविमुत्तचित्तो,",
"असङ्खरानो सतिमा अनोको।",
"अञ्‍ञाय",
"न कुप्पति न सरति न थिनो",
"‘‘एवंविहारीबहुलोध भिक्खु,",
"पञ्‍चोघतिण्णो अतरीध छट्ठं।",
"एवं झायिं बहुलं कामसञ्‍ञा,",
"परिबाहिरा होन्ति अलद्ध यो त’’न्ति॥",
"‘‘अच्छेज्‍ज",
"अद्धा चरिस्सन्ति",
"बहुं वतायं जनतं अनोको,",
"अच्छेज्‍ज नेस्सति मच्‍चुराजस्स पार’’न्ति॥",
"‘‘नयन्ति वे महावीरा, सद्धम्मेन तथागता।",
"धम्मेन नयमानानं, का उसूया विजानत’’न्ति॥",
"‘‘बाला कुमुदनाळेहि, पब्बतं अभिमत्थथ",
"गिरिं नखेन खनथ, अयो दन्तेहि खादथ॥",
"‘‘सेलंव सिरसूहच्‍च",
"खाणुंव उरसासज्‍ज, निब्बिज्‍जापेथ गोतमा’’ति॥",
"‘‘दद्दल्‍लमाना",
"ता तत्थ पनुदी सत्था, तूलं भट्ठंव मालुतो’’ति॥",
"सम्बहुला",
"धीतरं देसितं बुद्ध, सेट्ठेन इमं मारपञ्‍चकन्ति॥",
"‘‘नत्थि निस्सरणं लोके, किं विवेकेन काहसि।",
"भुञ्‍जस्सु कामरतियो, माहु पच्छानुतापिनी’’ति॥",
"‘‘अत्थि निस्सरणं लोके, पञ्‍ञाय मे सुफुस्सितं",
"पमत्तबन्धु पापिम, न त्वं जानासि तं पदं॥",
"‘‘सत्तिसूलूपमा",
"यं त्वं कामरतिं ब्रूसि, अरति मय्ह सा अहू’’ति॥",
"‘‘यं तं इसीहि पत्तब्बं, ठानं दुरभिसम्भवं।",
"न तं द्वङ्गुलपञ्‍ञाय, सक्‍का पप्पोतुमित्थिया’’ति॥",
"‘‘इत्थिभावो किं कयिरा, चित्तम्हि सुसमाहिते।",
"ञाणम्हि वत्तमानम्हि, सम्मा धम्मं विपस्सतो॥",
"‘‘यस्स",
"किञ्‍चि वा पन अञ्‍ञस्मि",
"‘‘किं",
"वनमज्झगता एका, पुरिसं नु गवेससी’’ति॥",
"‘‘अच्‍चन्तं",
"न सोचामि न रोदामि, न तं भायामि आवुसो॥",
"‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो।",
"जेत्वान मच्‍चुनो",
"‘‘दहरा",
"पञ्‍चङ्गिकेन तुरियेन, एहय्येभिरमामसे’’ति",
"‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा।",
"निय्यातयामि तुय्हेव, मार नाहं तेनत्थिका॥",
"‘‘इमिना",
"अट्टीयामि हरायामि, कामतण्हा समूहता॥",
"‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो",
"या च सन्ता समापत्ति, सब्बत्थ विहतो तमो’’ति॥",
"‘‘सुपुप्फितग्गं उपगम्म भिक्खुनि,",
"एका तुवं तिट्ठसि सालमूले।",
"न चत्थि ते दुतिया वण्णधातु,",
"बाले न त्वं भायसि धुत्तकान’’न्ति॥",
"‘‘सतं",
"इधागता तादिसका भवेय्युं।",
"लोमं न इञ्‍जामि न सन्तसामि,",
"न मार भायामि तमेकिकापि॥",
"‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते।",
"पखुमन्तरिकायम्पि, तिट्ठन्तिं मं न दक्खसि॥",
"‘‘चित्तस्मिं",
"सब्बबन्धनमुत्ताम्हि, न तं भायामि आवुसो’’ति॥",
"‘‘किं नु जातिं न रोचेसि, जातो कामानि भुञ्‍जति।",
"को नु तं इदमादपयि, जातिं मा रोच",
"‘‘जातस्स मरणं होति, जातो दुक्खानि फुस्सति",
"बन्धं वधं परिक्‍लेसं, तस्मा जातिं न रोचये॥",
"‘‘बुद्धो",
"सब्बदुक्खप्पहानाय, सो मं सच्‍चे निवेसयि॥",
"‘‘ये",
"निरोधं अप्पजानन्ता, आगन्तारो पुनब्भव’’न्ति॥",
"‘‘तावतिंसा च यामा च, तुसिता चापि देवता।",
"निम्मानरतिनो देवा, ये देवा वसवत्तिनो।",
"तत्थ चित्तं पणिधेहि, रतिं पच्‍चनुभोस्ससी’’ति॥",
"‘‘तावतिंसा च यामा च, तुसिता चापि देवता।",
"निम्मानरतिनो देवा, ये देवा वसवत्तिनो।",
"कामबन्धनबद्धा ते, एन्ति मारवसं पुन॥",
"‘‘सब्बो आदीपितो",
"सब्बो पज्‍जलितो",
"‘‘अकम्पितं अपज्‍जलितं",
"अगति यत्थ मारस्स, तत्थ मे निरतो मनो’’ति॥",
"‘‘कं नु उद्दिस्स मुण्डासि, समणी विय दिस्ससि।",
"न च रोचेसि पासण्डं, किमिव चरसि मोमूहा’’ति॥",
"‘‘इतो बहिद्धा पासण्डा, दिट्ठीसु पसीदन्ति ते।",
"न तेसं धम्मं रोचेमि, ते धम्मस्स अकोविदा॥",
"‘‘अत्थि",
"सब्बाभिभू मारनुदो, सब्बत्थमपराजितो॥",
"‘‘सब्बत्थ मुत्तो असितो, सब्बं पस्सति चक्खुमा।",
"सब्बकम्मक्खयं पत्तो, विमुत्तो उपधिसङ्खये।",
"सो मय्हं भगवा सत्था, तस्स रोचेमि सासन’’न्ति॥",
"‘‘केनिदं पकतं बिम्बं, क्‍वनु",
"क्‍वनु बिम्बं समुप्पन्‍नं, क्‍वनु बिम्बं निरुज्झती’’ति॥",
"‘‘नयिदं अत्तकतं",
"हेतुं पटिच्‍च सम्भूतं, हेतुभङ्गा निरुज्झति॥",
"‘‘यथा अञ्‍ञतरं बीजं, खेत्ते वुत्तं विरूहति।",
"पथवीरसञ्‍चागम्म, सिनेहञ्‍च तदूभयं॥",
"‘‘एवं खन्धा च धातुयो, छ च आयतना इमे।",
"हेतुं पटिच्‍च सम्भूता, हेतुभङ्गा निरुज्झरे’’ति॥",
"‘‘केनायं पकतो सत्तो, कुवं सत्तस्स कारको।",
"कुवं सत्तो समुप्पन्‍नो, कुवं सत्तो निरुज्झती’’ति॥",
"‘‘किं नु सत्तोति पच्‍चेसि, मार दिट्ठिगतं नु ते।",
"सुद्धसङ्खारपुञ्‍जोयं, नयिध सत्तुपलब्भति॥",
"‘‘यथा हि अङ्गसम्भारा, होति सद्दो रथो इति।",
"एवं खन्धेसु सन्तेसु, होति सत्तोति सम्मुति",
"‘‘दुक्खमेव",
"नाञ्‍ञत्र दुक्खा सम्भोति, नाञ्‍ञं दुक्खा निरुज्झती’’ति॥",
"आळविका च सोमा च, गोतमी विजया सह।",
"उप्पलवण्णा च चाला, उपचाला सीसुपचाला च।",
"सेला वजिराय ते दसाति॥",
"‘‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।",
"रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥",
"‘‘पटिसोतगामिं",
"रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’ति",
"‘‘पातुरहोसि मगधेसु पुब्बे,",
"धम्मो असुद्धो समलेहि चिन्तितो।",
"अपापुरेतं",
"सुणन्तु",
"‘‘सेले यथा पब्बतमुद्धनिट्ठितो,",
"यथापि पस्से जनतं समन्ततो।",
"तथूपमं धम्ममयं सुमेध,",
"पासादमारुय्ह समन्तचक्खु।",
"सोकावतिण्णं",
"अवेक्खस्सु जातिजराभिभूतं॥",
"‘‘उट्ठेहि वीर विजितसङ्गाम,",
"सत्थवाह अनण",
"देसस्सु",
"अञ्‍ञातारो भविस्सन्ती’’ति॥",
"‘‘अपारुता तेसं अमतस्स द्वारा,",
"ये सोतवन्तो पमुञ्‍चन्तु सद्धं।",
"विहिंससञ्‍ञी पगुणं न भासिं,",
"धम्मं पणीतं मनुजेसु ब्रह्मे’’ति॥",
"‘‘ये",
"यो चेतरहि सम्बुद्धो, बहूनं",
"‘‘सब्बे सद्धम्मगरुनो, विहंसु",
"तथापि विहरिस्सन्ति, एसा बुद्धान धम्मता॥",
"‘‘तस्मा हि अत्तकामेन",
"सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति॥",
"‘‘दूरे इतो ब्राह्मणि ब्रह्मलोको,",
"यस्साहुतिं पग्गण्हासि निच्‍चं।",
"नेतादिसो ब्राह्मणि ब्रह्मभक्खो,",
"किं जप्पसि ब्रह्मपथं अजानं",
"‘‘एसो हि ते ब्राह्मणि ब्रह्मदेवो,",
"निरूपधिको अतिदेवपत्तो।",
"अकिञ्‍चनो भिक्खु अनञ्‍ञपोसी,",
"यो ते सो",
"‘‘आहुनेय्यो वेदगु भावितत्तो,",
"नरानं देवानञ्‍च दक्खिणेय्यो।",
"बाहित्वा पापानि अनूपलित्तो,",
"घासेसनं",
"‘‘न",
"सन्तो विधूमो अनिघो निरासो।",
"निक्खित्तदण्डो तसथावरेसु,",
"सो त्याहुतिं भुञ्‍जतु अग्गपिण्डं॥",
"‘‘विसेनिभूतो उपसन्तचित्तो,",
"नागोव दन्तो चरति अनेजो।",
"भिक्खु सुसीलो सुविमुत्तचित्तो,",
"सो त्याहुतिं भुञ्‍जतु अग्गपिण्डं॥",
"‘‘तस्मिं",
"पतिट्ठपेहि",
"करोहि पुञ्‍ञं सुखमायतिकं,",
"दिस्वा मुनिं ब्राह्मणि ओघतिण्ण’’न्ति॥",
"‘‘तस्मिं पसन्‍ना अविकम्पमाना,",
"पतिट्ठपेसि दक्खिणं दक्खिणेय्ये।",
"अकासि पुञ्‍ञं सुखमायतिकं,",
"दिस्वा मुनिं ब्राह्मणी ओघतिण्ण’’न्ति॥",
"‘‘द्वासत्तति गोतम पुञ्‍ञकम्मा,",
"वसवत्तिनो जातिजरं अतीता।",
"अयमन्तिमा वेदगू ब्रह्मुपपत्ति,",
"अस्माभिजप्पन्ति जना अनेका’’ति॥",
"‘‘अप्पञ्हि एतं न हि दीघमायु,",
"यं त्वं बक मञ्‍ञसि दीघमायुं।",
"सतं सहस्सानं",
"आयुं पजानामि तवाहं ब्रह्मे’’ति॥",
"‘‘अनन्तदस्सी भगवाहमस्मि,",
"जातिजरं सोकमुपातिवत्तो।",
"किं",
"आचिक्ख मे तं यमहं विजञ्‍ञा’’ति॥",
"‘‘यं त्वं अपायेसि बहू मनुस्से,",
"पिपासिते घम्मनि सम्परेते।",
"तं ते पुराणं वतसीलवत्तं,",
"सुत्तप्पबुद्धोव अनुस्सरामि॥",
"‘‘यं एणिकूलस्मिं जनं गहीतं,",
"अमोचयी गय्हकं नीयमानं।",
"तं",
"सुत्तप्पबुद्धोव अनुस्सरामि॥",
"‘‘गङ्गाय",
"लुद्देन नागेन मनुस्सकम्या।",
"पमोचयित्थ बलसा पसय्ह,",
"तं ते पुराणं वतसीलवत्तं,",
"सुत्तप्पबुद्धोव अनुस्सरामि॥",
"‘‘कप्पो",
"सम्बुद्धिमन्तं",
"तं ते पुराणं वतसीलवत्तं,",
"सुत्तप्पबुद्धोव अनुस्सरामी’’ति॥",
"‘‘अद्धा पजानासि ममेतमायुं,",
"अञ्‍ञेपि",
"तथा हि त्यायं जलितानुभावो,",
"ओभासयं तिट्ठति ब्रह्मलोक’’न्ति॥",
"‘‘अज्‍जापि ते आवुसो सा दिट्ठि, या ते दिट्ठि पुरे अहु।",
"पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सर’’न्ति॥",
"‘‘न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु।",
"पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं।",
"स्वाहं अज्‍ज कथं वज्‍जं, अहं निच्‍चोम्हि सस्सतो’’ति॥",
"‘‘तेविज्‍जा",
"खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति॥",
"‘‘तेविज्‍जा इद्धिपत्ता च, चेतोपरियायकोविदा।",
"खीणासवा अरहन्तो, बहू बुद्धस्स सावका’’ति॥",
"‘‘तयो",
"ब्यग्घीनिसा पञ्‍चसता च झायिनो।",
"तयिदं विमानं जलते च",
"ओभासयं उत्तरस्सं दिसाय’’न्ति॥",
"‘‘किञ्‍चापि ते तं जलते विमानं,",
"ओभासयं उत्तरस्सं दिसायं।",
"रूपे रणं दिस्वा सदा पवेधितं,",
"तस्मा न रूपे रमती सुमेधो’’ति॥",
"‘‘अप्पमेय्यं पमिनन्तो, कोध विद्वा विकप्पये।",
"अप्पमेय्यं पमायिनं, निवुतं तं मञ्‍ञे पुथुज्‍जन’’न्ति॥",
"‘‘अप्पमेय्यं",
"अप्पमेय्यं पमायिनं, निवुतं तं मञ्‍ञे अकिस्सव’’न्ति॥",
"‘‘पुरिसस्स हि जातस्स, कुठारी",
"याय छिन्दति अत्तानं, बालो दुब्भासितं भणं॥",
"‘‘यो निन्दियं पसंसति,",
"तं वा निन्दति यो पसंसियो।",
"विचिनाति मुखेन सो कलिं,",
"कलिना तेन सुखं न विन्दति॥",
"‘‘अप्पमत्तको अयं कलि,",
"यो अक्खेसु धनपराजयो।",
"सब्बस्सापि सहापि अत्तना,",
"अयमेव महन्ततरो कलि।",
"यो सुगतेसु मनं पदोसये॥",
"‘‘सतं सहस्सानं निरब्बुदानं,",
"छत्तिंसति पञ्‍च च अब्बुदानि।",
"यमरियगरही",
"वाचं मनञ्‍च पणिधाय पापक’’न्ति॥",
"‘‘पुरिसस्स",
"कुठारी जायते मुखे।",
"याय छिन्दति अत्तानं,",
"बालो दुब्भासितं भणं॥",
"‘‘यो निन्दियं पसंसति,",
"तं वा निन्दति यो पसंसियो।",
"विचिनाति मुखेन सो कलिं,",
"कलिना तेन सुखं न विन्दति॥",
"‘‘अप्पमत्तको अयं कलि,",
"यो अक्खेसु धनपराजयो।",
"सब्बस्सापि सहापि अत्तना,",
"अयमेव महन्तरो कलि।",
"यो सुगतेसु मनं पदोसये॥",
"‘‘सतं सहस्सानं निरब्बुदानं,",
"छत्तिंसति पञ्‍च च अब्बुदानि।",
"यमरियगरही",
"वाचं मनञ्‍च पणिधाय पापक’’न्ति॥",
"आयाचनं",
"बको च ब्रह्मा अपरा च दिट्ठि।",
"पमादकोकालिकतिस्सको च,",
"तुरू च ब्रह्मा अपरो च कोकालिकोति॥",
"‘‘खत्तियो सेट्ठो जनेतस्मिं, ये गोत्तपटिसारिनो।",
"विज्‍जाचरणसम्पन्‍नो, सो सेट्ठो देवमानुसे’’ति॥",
"‘‘फलं",
"सक्‍कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति॥",
"‘‘सेवेथ पन्तानि सेनासनानि,",
"चरेय्य संयोजनविप्पमोक्खा।",
"सचे रतिं नाधिगच्छेय्य तत्थ,",
"सङ्घे वसे रक्खितत्तो सतीमा॥",
"‘‘कुलाकुलं पिण्डिकाय चरन्तो,",
"इन्द्रियगुत्तो",
"सेवेथ पन्तानि सेनासनानि,",
"भया पमुत्तो अभये विमुत्तो॥",
"‘‘यत्थ भेरवा सरीसपा",
"विज्‍जु सञ्‍चरति थनयति देवो।",
"अन्धकारतिमिसाय रत्तिया,",
"निसीदि तत्थ भिक्खु विगतलोमहंसो॥",
"‘‘इदञ्हि जातु मे दिट्ठं, नयिदं इतिहीतिहं।",
"एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्‍चुहायिनं॥",
"‘‘भिय्यो",
"सब्बे सोतसमापन्‍ना, अतिरच्छानगामिनो॥",
"‘‘अथायं",
"सङ्खातुं नोपि सक्‍कोमि, मुसावादस्स ओत्तप’’न्ति",
"‘‘आरम्भथ",
"धुनाथ मच्‍चुनो सेनं, नळागारंव कुञ्‍जरो॥",
"‘‘यो",
"पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति॥",
"‘‘आरम्भथ निक्‍कमथ, युञ्‍जथ बुद्धसासने।",
"धुनाथ मच्‍चुनो सेनं, नळागारंव कुञ्‍जरो॥",
"‘‘यो",
"पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति॥",
"‘‘सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सयं।",
"यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो।",
"तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतो’’ति॥",
"‘‘अनिच्‍चा वत सङ्खारा, उप्पादवयधम्मिनो।",
"उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥",
"‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं।",
"सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते’’ति॥",
"‘‘नाहु अस्सासपस्सासो, ठितचित्तस्स तादिनो।",
"अनेजो सन्तिमारब्भ, चक्खुमा परिनिब्बुतो",
"‘‘असल्‍लीनेन चित्तेन, वेदनं अज्झवासयि।",
"पज्‍जोतस्सेव निब्बानं, विमोक्खो चेतसो अहू’’ति॥",
"ब्रह्मासनं देवदत्तो, अन्धकविन्दो अरुणवती।",
"परिनिब्बानेन च देसितं, इदं ब्रह्मपञ्‍चकन्ति॥",
"‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।",
"नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स।",
"नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति॥",
"‘‘किंसु",
"किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥",
"‘‘कोधं",
"कोधस्स विसमूलस्स, मधुरग्गस्स ब्राह्मण।",
"वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥",
"‘‘अक्‍कोधस्स कुतो कोधो, दन्तस्स समजीविनो।",
"सम्मदञ्‍ञा विमुत्तस्स, उपसन्तस्स तादिनो॥",
"‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।",
"कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्‍जयं॥",
"‘‘उभिन्‍नमत्थं चरति, अत्तनो च परस्स च।",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥",
"‘‘उभिन्‍नं तिकिच्छन्तानं, अत्तनो च परस्स च।",
"जना मञ्‍ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥",
"‘‘जयं",
"जयञ्‍चेवस्स तं होति, या तितिक्खा विजानतो॥",
"‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।",
"कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्‍जयं॥",
"‘‘उभिन्‍नमत्थं चरति, अत्तनो च परस्स च।",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥",
"‘‘उभिन्‍नं",
"जना मञ्‍ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥",
"‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति,",
"सुद्धस्स पोसस्स अनङ्गणस्स।",
"तमेव बालं पच्‍चेति पापं,",
"सुखुमो रजो पटिवातंव खित्तो’’ति॥",
"‘‘यथा",
"यो च कायेन वाचाय, मनसा च न हिंसति।",
"स वे अहिंसको होति, यो परं न विहिंसती’’ति॥",
"‘‘अन्तोजटा बहिजटा, जटाय जटिता पजा।",
"तं तं गोतम पुच्छामि, को इमं विजटये जट’’न्ति॥",
"‘‘सीले पतिट्ठाय नरो सपञ्‍ञो, चित्तं पञ्‍ञञ्‍च भावयं।",
"आतापी निपको भिक्खु, सो इमं विजटये जटं॥",
"‘‘येसं रागो च दोसो च, अविज्‍जा च विराजिता।",
"खीणासवा अरहन्तो, तेसं विजटिता जटा॥",
"‘‘यत्थ नामञ्‍च रूपञ्‍च, असेसं उपरुज्झति।",
"पटिघं रूपसञ्‍ञा च, एत्थेसा छिज्‍जते जटा’’ति॥",
"‘‘न ब्राह्मणो",
"विज्‍जाचरणसम्पन्‍नो, सो सुज्झति न अञ्‍ञा इतरा पजा’’ति॥",
"‘‘बहुम्पि पलपं जप्पं, न जच्‍चा होति ब्राह्मणो।",
"अन्तोकसम्बु सङ्किलिट्ठो, कुहनं उपनिस्सितो॥",
"‘‘खत्तियो",
"आरद्धवीरियो पहितत्तो, निच्‍चं दळ्हपरक्‍कमो।",
"पप्पोति परमं सुद्धिं, एवं जानाहि ब्राह्मणा’’ति॥",
"‘‘तीहि विज्‍जाहि सम्पन्‍नो, जातिमा सुतवा बहू।",
"विज्‍जाचरणसम्पन्‍नो, सोमं भुञ्‍जेय्य पायस’’न्ति॥",
"‘‘बहुम्पि पलपं जप्पं, न जच्‍चा होति ब्राह्मणो।",
"अन्तोकसम्बु संकिलिट्ठो, कुहनापरिवारितो॥",
"‘‘पुब्बेनिवासं",
"अथो जातिक्खयं पत्तो, अभिञ्‍ञावोसितो मुनि॥",
"‘‘एताहि तीहि विज्‍जाहि, तेविज्‍जो होति ब्राह्मणो।",
"विज्‍जाचरणसम्पन्‍नो, सोमं भुञ्‍जेय्य पायस’’न्ति॥",
"‘‘गाथाभिगीतं",
"सम्पस्सतं ब्राह्मण नेस धम्मो।",
"गाथाभिगीतं पनुदन्ति बुद्धा,",
"धम्मे सति ब्राह्मण वुत्तिरेसा॥",
"‘‘अञ्‍ञेन च केवलिनं महेसिं,",
"खीणासवं कुक्‍कुच्‍चवूपसन्तं।",
"अन्‍नेन पानेन उपट्ठहस्सु,",
"खेत्तञ्हि तं पुञ्‍ञपेक्खस्स होती’’ति॥",
"‘‘मा",
"कट्ठा हवे जायति जातवेदो।",
"नीचाकुलीनोपि मुनि धितिमा,",
"आजानीयो होति हिरीनिसेधो॥",
"‘‘सच्‍चेन दन्तो दमसा उपेतो,",
"वेदन्तगू वुसितब्रह्मचरियो।",
"यञ्‍ञोपनीतो",
"कालेन सो जुहति दक्खिणेय्ये’’ति॥",
"‘‘अद्धा सुयिट्ठं सुहुतं मम यिदं,",
"यं तादिसं वेदगुमद्दसामि।",
"तुम्हादिसानञ्हि",
"अञ्‍ञो जनो भुञ्‍जति हब्यसेस’’न्ति॥",
"‘‘गाथाभिगीतं मे अभोजनेय्यं,",
"सम्पस्सतं ब्राह्मण नेस धम्मो।",
"गाथाभिगीतं पनुदन्ति बुद्धा,",
"धम्मे सति ब्राह्मण वुत्तिरेसा॥",
"‘‘अञ्‍ञेन च केवलिनं महेसिं,",
"खीणासवं कुक्‍कुच्‍चवूपसन्तं।",
"अन्‍नेन पानेन उपट्ठहस्सु,",
"खेत्तञ्हि तं पुञ्‍ञपेक्खस्स होती’’ति॥",
"‘‘मा ब्राह्मण दारु समादहानो,",
"सुद्धिं अमञ्‍ञि बहिद्धा हि एतं।",
"न हि तेन सुद्धिं कुसला वदन्ति,",
"यो बाहिरेन परिसुद्धिमिच्छे॥",
"‘‘हित्वा अहं ब्राह्मण दारुदाहं",
"अज्झत्तमेवुज्‍जलयामि",
"निच्‍चग्गिनी निच्‍चसमाहितत्तो,",
"अरहं अहं ब्रह्मचरियं चरामि॥",
"‘‘मानो हि ते ब्राह्मण खारिभारो,",
"कोधो धुमो भस्मनि मोसवज्‍जं।",
"जिव्हा सुजा हदयं जोतिठानं,",
"अत्ता सुदन्तो पुरिसस्स जोति॥",
"‘‘धम्मो",
"अनाविलो सब्भि सतं पसत्थो।",
"यत्थ हवे वेदगुनो सिनाता,",
"अनल्‍लगत्ताव",
"‘‘सच्‍चं धम्मो संयमो ब्रह्मचरियं,",
"मज्झे सिता ब्राह्मण ब्रह्मपत्ति।",
"स",
"तमहं नरं धम्मसारीति ब्रूमी’’ति॥",
"‘‘न",
"अज्‍जसट्ठिं न दिस्सन्ति, तेनायं समणो सुखी॥",
"‘‘न हि नूनिमस्स समणस्स, तिलाखेत्तस्मि पापका।",
"एकपण्णा दुपण्णा",
"‘‘न हि नूनिमस्स समणस्स, तुच्छकोट्ठस्मि मूसिका।",
"उस्सोळ्हिकाय नच्‍चन्ति, तेनायं समणो सुखी॥",
"‘‘न हि नूनिमस्स समणस्स, सन्थारो सत्तमासिको।",
"उप्पाटकेहि सञ्छन्‍नो, तेनायं समणो सुखी॥",
"‘‘न",
"एकपुत्ता दुपुत्ता",
"‘‘न हि नूनिमस्स समणस्स, पिङ्गला तिलकाहता।",
"सोत्तं पादेन बोधेति, तेनायं समणो सुखी॥",
"‘‘न हि नूनिमस्स समणस्स, पच्‍चूसम्हि इणायिका।",
"देथ देथाति चोदेन्ति, तेनायं समणो सुखी’’ति॥",
"‘‘न",
"अज्‍जसट्ठिं न दिस्सन्ति, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न",
"एकपण्णा दुपण्णा च, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न हि मय्हं ब्राह्मण, तुच्छकोट्ठस्मि मूसिका।",
"उस्सोळ्हिकाय नच्‍चन्ति, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न",
"उप्पाटकेहि सञ्छन्‍नो, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न हि मय्हं ब्राह्मण, विधवा सत्त धीतरो।",
"एकपुत्ता दुपुत्ता च, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न हि मय्हं ब्राह्मण, पिङ्गला तिलकाहता।",
"सोत्तं पादेन बोधेति, तेनाहं ब्राह्मणा सुखी॥",
"‘‘न",
"देथ देथाति चोदेन्ति, तेनाहं ब्राह्मणा सुखी’’ति॥",
"धनञ्‍जानी च अक्‍कोसं, असुरिन्दं बिलङ्गिकं।",
"अहिंसकं जटा चेव, सुद्धिकञ्‍चेव अग्गिका।",
"सुन्दरिकं बहुधीतरेन च ते दसाति॥",
"‘‘कस्सको पटिजानासि, न च पस्सामि ते कसिं।",
"कस्सको पुच्छितो ब्रूहि, कथं जानेमु तं कसि’’न्ति॥",
"‘‘सद्धा बीजं तपो वुट्ठि, पञ्‍ञा मे युगनङ्गलं।",
"हिरी ईसा मनो योत्तं, सति मे फालपाचनं॥",
"‘‘कायगुत्तो",
"सच्‍चं करोमि निद्दानं, सोरच्‍चं मे पमोचनं॥",
"‘‘वीरियं",
"गच्छति अनिवत्तन्तं, यत्थ गन्त्वा न सोचति॥",
"‘‘एवमेसा कसी कट्ठा, सा होति अमतप्फला।",
"एतं कसिं कसित्वान, सब्बदुक्खा पमुच्‍चती’’ति॥",
"‘‘गाथाभिगीतं मे अभोजनेय्यं,",
"सम्पस्सतं ब्राह्मण नेस धम्मो।",
"गाथाभिगीतं पनुदन्ति बुद्धा,",
"धम्मे सति ब्राह्मण वुत्तिरेसा॥",
"‘‘अञ्‍ञेन",
"खीणासवं कुक्‍कुच्‍चवूपसन्तं।",
"अन्‍नेन पानेन उपट्ठहस्सु,",
"खेत्तञ्हि तं पुञ्‍ञपेक्खस्स होती’’ति॥",
"‘‘पुनप्पुनञ्‍चेव",
"पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्‍ञमुपेति रट्ठं॥",
"‘‘पुनप्पुनं याचका याचयन्ति, पुनप्पुनं दानपती ददन्ति।",
"पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं॥",
"‘‘पुनप्पुनं खीरनिका दुहन्ति, पुनप्पुनं वच्छो उपेति मातरं।",
"पुनप्पुनं किलमति फन्दति च, पुनप्पुनं गब्भमुपेति मन्दो॥",
"‘‘पुनप्पुनं जायति मीयति च, पुनप्पुनं सिवथिकं",
"मग्गञ्‍च लद्धा अपुनब्भवाय, न पुनप्पुनं जायति भूरिपञ्‍ञो’’ति",
"‘‘तुण्हीभूतो",
"किं पत्थयानो किं एसं, किं नु याचितुमागतो’’ति॥",
"‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि।",
"सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण॥",
"‘‘पूजितो पूजनेय्यानं, सक्‍करेय्यान सक्‍कतो।",
"अपचितो अपचेय्यानं",
"‘‘कत्थ दज्‍जा देय्यधम्मं, कत्थ दिन्‍नं महप्फलं।",
"कथञ्हि यजमानस्स, कथं इज्झति दक्खिणा’’ति॥",
"‘‘पुब्बेनिवासं यो वेदी, सग्गापायञ्‍च पस्सति।",
"अथो जातिक्खयं पत्तो, अभिञ्‍ञावोसितो मुनि॥",
"‘‘एत्थ",
"एवञ्हि यजमानस्स, एवं इज्झति दक्खिणा’’ति॥",
"‘‘येहि जातेहि नन्दिस्सं, येसञ्‍च भवमिच्छिसं।",
"ते मं दारेहि संपुच्छ, साव वारेन्ति सूकरं॥",
"‘‘असन्ता किर मं जम्मा, तात ताताति भासरे।",
"रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं॥",
"‘‘अस्सोव जिण्णो निब्भोगो, खादना अपनीयति।",
"बालकानं पिता थेरो, परागारेसु भिक्खति॥",
"‘‘दण्डोव किर मे सेय्यो, यञ्‍चे पुत्ता अनस्सवा।",
"चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्‍कुरं॥",
"‘‘अन्धकारे",
"दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती’’ति॥",
"‘‘येहि जातेहि नन्दिस्सं, येसञ्‍च भवमिच्छिसं।",
"ते",
"‘‘असन्ता किर मं जम्मा, तात ताताति भासरे।",
"रक्खसा पुत्तरूपेन, ते जहन्ति वयोगतं॥",
"‘‘अस्सोव",
"बालकानं पिता थेरो, परागारेसु भिक्खति॥",
"‘‘दण्डोव किर मे सेय्यो, यञ्‍चे पुत्ता अनस्सवा।",
"चण्डम्पि गोणं वारेति, अथो चण्डम्पि कुक्‍कुरं॥",
"‘‘अन्धकारे पुरे होति, गम्भीरे गाधमेधति।",
"दण्डस्स आनुभावेन, खलित्वा पतितिट्ठती’’ति॥",
"‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण।",
"येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति॥",
"‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो।",
"क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति॥",
"‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि।",
"आचरिये चतुत्थम्हि,",
"तेसु न मानं कयिराथ।",
"तेसु अस्स सगारवो,",
"त्यस्स अपचिता अस्सु।",
"त्यस्सु साधु सुपूजिता॥",
"‘‘अरहन्ते सीतीभूते, कतकिच्‍चे अनासवे।",
"निहच्‍च मानं अथद्धो, ते नमस्से अनुत्तरे’’ति॥",
"‘‘न",
"उपक्‍किलिट्ठचित्तेन, सारम्भबहुलेन च॥",
"‘‘यो च विनेय्य सारम्भं, अप्पसादञ्‍च चेतसो।",
"आघातं पटिनिस्सज्‍ज, स वे",
"‘‘के नु कम्मन्ता करीयन्ति, भिक्खु सालवने तव।",
"यदेकको अरञ्‍ञस्मिं, रतिं विन्दति गोतमो’’ति॥",
"‘‘न मे वनस्मिं करणीयमत्थि,",
"उच्छिन्‍नमूलं मे वनं विसूकं।",
"स्वाहं वने निब्बनथो विसल्‍लो,",
"एको रमे अरतिं विप्पहाया’’ति॥",
"‘‘गम्भीररूपे बहुभेरवे वने,",
"सुञ्‍ञं अरञ्‍ञं विजनं विगाहिय।",
"अनिञ्‍जमानेन",
"सुचारुरूपं वत भिक्खु झायसि॥",
"‘‘न",
"एको अरञ्‍ञे वनवस्सितो मुनि।",
"अच्छेररूपं पटिभाति मं इदं,",
"यदेकको पीतिमनो वने वसे॥",
"‘‘मञ्‍ञामहं",
"आकङ्खमानो तिदिवं अनुत्तरं।",
"कस्मा",
"तपो इध कुब्बसि ब्रह्मपत्तिया’’ति॥",
"‘‘या काचि कङ्खा अभिनन्दना वा,",
"अनेकधातूसु पुथू सदासिता।",
"अञ्‍ञाणमूलप्पभवा पजप्पिता,",
"सब्बा मया ब्यन्तिकता समूलिका॥",
"‘‘स्वाहं अकङ्खो असितो अनूपयो,",
"सब्बेसु धम्मेसु विसुद्धदस्सनो।",
"पप्पुय्य सम्बोधिमनुत्तरं सिवं,",
"झायामहं ब्रह्म रहो विसारदो’’ति॥",
"‘‘यो",
"ताय नं पारिचरियाय, मातापितूसु पण्डिता।",
"इधेव नं पसंसन्ति, पेच्‍च सग्गे पमोदती’’ति॥",
"‘‘न तेन भिक्खको होति, यावता भिक्खते परे।",
"विस्सं धम्मं समादाय, भिक्खु होति न तावता॥",
"‘‘योध",
"सङ्खाय लोके चरति, स वे भिक्खूति वुच्‍चती’’ति॥",
"‘‘धम्मो रहदो ब्राह्मण सीलतित्थो,",
"अनाविलो सब्भि सतं पसत्थो।",
"यत्थ हवे वेदगुनो सिनाता,",
"अनल्‍लगत्ताव",
"‘‘नेसा सभा यत्थ न सन्ति सन्तो,",
"सन्तो न ते ये न वदन्ति धम्मं।",
"रागञ्‍च दोसञ्‍च पहाय मोहं,",
"धम्मं वदन्ता च भवन्ति सन्तो’’ति॥",
"कसि उदयो देवहितो, अञ्‍ञतरमहासालं।",
"मानथद्धं पच्‍चनीकं, नवकम्मिककट्ठहारं।",
"मातुपोसकं भिक्खको, सङ्गारवो च खोमदुस्सेन द्वादसाति॥",
"‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं।",
"वितक्‍का उपधावन्ति, पगब्भा कण्हतो इमे॥",
"‘‘उग्गपुत्ता",
"समन्ता परिकिरेय्युं, सहस्सं अपलायिनं॥",
"‘‘सचेपि एततो",
"नेव मं ब्याधयिस्सन्ति",
"‘‘सक्खी",
"निब्बानगमनं मग्गं, तत्थ मे निरतो मनो॥",
"‘‘एवञ्‍चे मं विहरन्तं, पापिम उपगच्छसि।",
"तथा मच्‍चु करिस्सामि, न मे मग्गम्पि दक्खसी’’ति॥",
"‘‘अरतिञ्‍च रतिञ्‍च पहाय, सब्बसो गेहसितञ्‍च वितक्‍कं।",
"वनथं न करेय्य कुहिञ्‍चि, निब्बनथो अरतो स हि भिक्खु",
"‘‘यमिध पथविञ्‍च वेहासं, रूपगतञ्‍च जगतोगधं।",
"किञ्‍चि परिजीयति सब्बमनिच्‍चं, एवं समेच्‍च चरन्ति मुतत्ता॥",
"‘‘उपधीसु जना गधितासे",
"एत्थ विनोदय छन्दमनेजो, यो एत्थ न लिम्पति तं मुनिमाहु॥",
"‘‘अथ",
"न च वग्गगतस्स कुहिञ्‍चि, नो पन दुट्ठुल्‍लभाणी स भिक्खु॥",
"‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु।",
"सन्तं",
"‘‘मानं पजहस्सु गोतम, मानपथञ्‍च पजहस्सु।",
"असेसं मानपथस्मिं, समुच्छितो विप्पटिसारीहुवा चिररत्तं॥",
"‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति।",
"सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्‍ना॥",
"‘‘न",
"कित्तिञ्‍च सुखञ्‍च अनुभोति, धम्मदसोति तमाहु पहितत्तं॥",
"‘‘तस्मा",
"मानञ्‍च पहाय असेसं, विज्‍जायन्तकरो समितावी’’ति॥",
"‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति।",
"साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतमा’’ति॥",
"‘‘सञ्‍ञाय",
"निमित्तं परिवज्‍जेहि, सुभं रागूपसंहितं॥",
"‘‘सङ्खारे परतो पस्स, दुक्खतो मा च अत्ततो।",
"निब्बापेहि महारागं, मा डय्हित्थो पुनप्पुनं॥",
"‘‘असुभाय",
"सति कायगता त्यत्थु, निब्बिदाबहुलो भव॥",
"‘‘अनिमित्तञ्‍च भावेहि, मानानुसयमुज्‍जह।",
"ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति॥",
"‘‘सुभासितं",
"धम्मं भणे नाधम्मं तं दुतियं।",
"पियं भणे नाप्पियं तं ततियं,",
"सच्‍चं भणे नालिकं तं चतुत्थ’’न्ति॥",
"‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये।",
"परे च न विहिंसेय्य, सा वे वाचा सुभासिता॥",
"‘‘पियवाचंव भासेय्य, या वाचा पटिनन्दिता।",
"यं अनादाय पापानि, परेसं भासते पियं॥",
"‘‘सच्‍चं",
"सच्‍चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता॥",
"‘‘यं बुद्धो भासते वाचं, खेमं निब्बानपत्तिया।",
"दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति॥",
"‘‘गम्भीरपञ्‍ञो मेधावी, मग्गामग्गस्स कोविदो।",
"सारिपुत्तो महापञ्‍ञो, धम्मं देसेति भिक्खुनं॥",
"‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति।",
"साळिकायिव निग्घोसो, पटिभानं उदीरयि",
"‘‘तस्स",
"सरेन",
"उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो’’ति॥",
"‘‘अज्‍ज पन्‍नरसे विसुद्धिया, भिक्खू पञ्‍चसता समागता।",
"संयोजनबन्धनच्छिदा",
"‘‘चक्‍कवत्ती",
"समन्ता अनुपरियेति, सागरन्तं महिं इमं॥",
"‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं।",
"सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनो॥",
"‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्‍जति।",
"तण्हासल्‍लस्स हन्तारं, वन्दे आदिच्‍चबन्धुन’’न्ति॥",
"‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति।",
"देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं॥",
"‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं।",
"सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो॥",
"‘‘नागनामोसि भगवा, इसीनं इसिसत्तमो।",
"महामेघोव हुत्वान, सावके अभिवस्सति॥",
"‘‘दिवाविहारा",
"सावको ते महावीर, पादे वन्दति वङ्गीसो’’ति॥",
"‘‘उम्मग्गपथं",
"तं पस्सथ बन्धपमुञ्‍चकरं, असितं भागसो पविभजं॥",
"‘‘ओघस्स नित्थरणत्थं, अनेकविहितं मग्गं अक्खासि।",
"तस्मिञ्‍चे अमते अक्खाते, धम्मद्दसा ठिता असंहीरा॥",
"‘‘पज्‍जोतकरो",
"ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं॥",
"‘‘एवं",
"को पमादो विजानतं धम्मं",
"तस्मा हि तस्स भगवतो सासने।",
"अप्पमत्तो सदा नमस्समनुसिक्खे’’ति॥",
"‘‘बुद्धानुबुद्धो सो थेरो, कोण्डञ्‍ञो तिब्बनिक्‍कमो।",
"लाभी सुखविहारानं, विवेकानं अभिण्हसो॥",
"‘‘यं",
"सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो॥",
"‘‘महानुभावो",
"कोण्डञ्‍ञो बुद्धदायादो",
"‘‘नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं।",
"सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनो॥",
"‘‘ते",
"चित्तं नेसं समन्‍नेसं",
"‘‘एवं",
"अनेकाकारसम्पन्‍नं, पयिरुपासन्ति गोतम’’न्ति॥",
"‘‘चन्दो",
"विरोचति विगतमलोव भाणुमा।",
"एवम्पि अङ्गीरस त्वं महामुनि,",
"अतिरोचसि यससा सब्बलोक’’न्ति॥",
"‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं।",
"अथद्दसाम सम्बुद्धं, सद्धा नो उपपज्‍जथ॥",
"‘‘सो मे धम्ममदेसेसि, खन्धायतनधातुयो",
"तस्साहं धम्मं सुत्वान, पब्बजिं अनगारियं॥",
"‘‘बहुन्‍नं वत अत्थाय, बोधिं अज्झगमा मुनि।",
"भिक्खूनं भिक्खुनीनञ्‍च, ये नियामगतद्दसा॥",
"‘‘स्वागतं",
"तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥",
"‘‘पुब्बेनिवासं जानामि, दिब्बचक्खुं विसोधितं।",
"तेविज्‍जो इद्धिपत्तोम्हि, चेतोपरियायकोविदो’’ति॥",
"निक्खन्तं",
"आनन्देन सुभासिता, सारिपुत्तपवारणा।",
"परोसहस्सं कोण्डञ्‍ञो, मोग्गल्‍लानेन गग्गरा।",
"वङ्गीसेन द्वादसाति॥",
"‘‘विवेककामोसि वनं पविट्ठो,",
"अथ ते मनो निच्छरती बहिद्धा।",
"जनो जनस्मिं विनयस्सु छन्दं,",
"ततो सुखी होहिसि वीतरागो॥",
"‘‘अरतिं पजहासि सतो, भवासि सतं तं सारयामसे।",
"पातालरजो हि दुत्तरो, मा तं कामरजो अवाहरि॥",
"‘‘सकुणो यथा पंसुकुन्थितो",
"एवं",
"‘‘उट्ठेहि भिक्खु किं सेसि, को अत्थो सुपितेन",
"आतुरस्स हि का निद्दा, सल्‍लविद्धस्स रुप्पतो॥",
"‘‘याय",
"तमेव सद्धं ब्रूहेहि, मा निद्दाय वसं गमी’’ति॥",
"‘‘अनिच्‍चा अद्धुवा कामा, येसु मन्दोव मुच्छितो।",
"बद्धेसु",
"‘‘छन्दरागस्स विनया, अविज्‍जासमतिक्‍कमा।",
"तं ञाणं परमोदानं",
"‘‘छेत्वा",
"असोकं अनुपायासं, कस्मा पब्बजितं तपे॥",
"‘‘आरद्धवीरियं पहितत्तं, निच्‍चं दळ्हपरक्‍कमं।",
"निब्बानं अभिकङ्खन्तं, कस्मा पब्बजितं तपे’’ति॥",
"‘‘गिरिदुग्गचरं छेतं, अप्पपञ्‍ञं अचेतसं।",
"अकाले ओवदं भिक्खु, मन्दोव पटिभाति मं॥",
"‘‘सुणाति न विजानाति, आलोकेति न पस्सति।",
"धम्मस्मिं भञ्‍ञमानस्मिं, अत्थं बालो न बुज्झति॥",
"‘‘सचेपि",
"नेव दक्खति रूपानि, चक्खु हिस्स न विज्‍जती’’ति॥",
"‘‘अरति विय मेज्‍ज खायति,",
"बहुके दिस्वान विवित्ते आसने।",
"ते चित्तकथा बहुस्सुता,",
"कोमे गोतमसावका गता’’ति॥",
"‘‘मागधं",
"मगा विय असङ्गचारिनो, अनिकेता विहरन्ति भिक्खवो’’ति॥",
"‘‘रुक्खमूलगहनं पसक्‍किय, निब्बानं हदयस्मिं ओपिय।",
"झा",
"‘‘तत्थ चित्तं पणिधेहि, यत्थ ते वुसितं पुरे।",
"तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु।",
"पुरक्खतो परिवुतो, देवकञ्‍ञाहि सोभसी’’ति॥",
"‘‘दुग्गता",
"ते चापि दुग्गता सत्ता, देवकञ्‍ञाहि पत्थिता’’ति॥",
"‘‘न",
"आवासं नरदेवानं, तिदसानं यसस्सिन’’न्ति॥",
"‘‘न त्वं बाले विजानासि, यथा अरहतं वचो।",
"अनिच्‍चा सब्बसङ्खारा, उप्पादवयधम्मिनो।",
"उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो॥",
"‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि।",
"विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥",
"‘‘काले पविस नागदत्त, दिवा च आगन्त्वा अतिवेलचारी।",
"संसट्ठो गहट्ठेहि, समानसुखदुक्खो॥",
"‘‘भायामि नागदत्तं सुप्पगब्भं, कुलेसु विनिबद्धं।",
"मा हेव मच्‍चुरञ्‍ञो बलवतो, अन्तकस्स वसं उपेसी’’ति",
"‘‘नदीतीरेसु सण्ठाने, सभासु रथियासु च।",
"जना सङ्गम्म मन्तेन्ति, मञ्‍च तञ्‍च",
"‘‘बहूहि सद्दा पच्‍चूहा, खमितब्बा तपस्सिना।",
"न तेन मङ्कु होतब्बं, न हि तेन किलिस्सति॥",
"‘‘यो च सद्दपरित्तासी, वने वातमिगो यथा।",
"लहुचित्तोति तं आहु, नास्स सम्पज्‍जते वत’’न्ति॥",
"‘‘एकका मयं अरञ्‍ञे विहराम,",
"अपविद्धंव",
"एतादिसिकाय रत्तिया,",
"को सु नामम्हेहि",
"‘‘एककोव",
"तस्स ते बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति॥",
"‘‘कस्मा तुवं धम्मपदानि भिक्खु, नाधीयसि भिक्खूहि संवसन्तो।",
"सुत्वान धम्मं लभतिप्पसादं, दिट्ठेव धम्मे लभतिप्पसंस’’न्ति॥",
"‘‘अहु पुरे धम्मपदेसु छन्दो, याव विरागेन समागमिम्ह।",
"यतो",
"अञ्‍ञाय निक्खेपनमाहु सन्तो’’ति॥",
"‘‘अयोनिसो",
"अयोनिसो",
"‘‘सत्थारं",
"अधिगच्छसि पामोज्‍जं, पीतिसुखमसंसयं।",
"ततो पामोज्‍जबहुलो, दुक्खस्सन्तं करिस्ससी’’ति॥",
"‘‘ठिते मज्झन्हिके काले, सन्‍निसीवेसु",
"सणतेव ब्रहारञ्‍ञं, तं भयं पटिभाति मं॥",
"‘‘ठिते मज्झन्हिके काले, सन्‍निसीवेसु पक्खिसु।",
"सणतेव ब्रहारञ्‍ञं, सा रति पटिभाति म’’न्ति॥",
"‘‘सुखजीविनो पुरे आसुं, भिक्खू गोतमसावका।",
"अनिच्छा पिण्डमेसना, अनिच्छा सयनासनं।",
"लोके अनिच्‍चतं ञत्वा, दुक्खस्सन्तं अकंसु ते॥",
"‘‘दुप्पोसं कत्वा अत्तानं, गामे गामणिका विय।",
"भुत्वा भुत्वा निपज्‍जन्ति, परागारेसु मुच्छिता॥",
"‘‘सङ्घस्स",
"अपविद्धा",
"‘‘ये खो पमत्ता विहरन्ति, ते मे सन्धाय भासितं।",
"ये अप्पमत्ता विहरन्ति, नमो तेसं करोमह’’न्ति॥",
"‘‘यमेतं वारिजं पुप्फं, अदिन्‍नं उपसिङ्घसि।",
"एकङ्गमेतं थेय्यानं, गन्धत्थेनोसि मारिसा’’ति॥",
"‘‘न",
"अथ केन नु वण्णेन, गन्धत्थेनोति वुच्‍चति॥",
"‘‘य्वायं भिसानि खनति, पुण्डरीकानि भञ्‍जति।",
"एवं आकिण्णकम्मन्तो, कस्मा एसो न वुच्‍चती’’ति॥",
"‘‘आकिण्णलुद्दो",
"तस्मिं मे वचनं नत्थि, त्वञ्‍चारहामि वत्तवे॥",
"‘‘अनङ्गणस्स पोसस्स, निच्‍चं सुचिगवेसिनो।",
"वालग्गमत्तं पापस्स, अब्भामत्तंव खायती’’ति॥",
"‘‘अद्धा मं यक्ख जानासि, अथो मे अनुकम्पसि।",
"पुनपि यक्ख वज्‍जासि, यदा पस्ससि एदिस’’न्ति॥",
"‘‘नेव",
"त्वमेव भिक्खु जानेय्य, येन गच्छेय्य सुग्गति’’न्ति॥",
"विवेकं",
"आनन्दो अनुरुद्धो च, नागदत्तञ्‍च कुलघरणी॥",
"वज्‍जिपुत्तो च वेसाली, सज्झायेन अयोनिसो।",
"मज्झन्हिकालम्हि पाकतिन्द्रिय, पदुमपुप्फेन चुद्दस भवेति॥",
"‘‘रूपं न जीवन्ति वदन्ति बुद्धा, कथं न्वयं विन्दतिमं सरीरं।",
"कुतस्स अट्ठीयकपिण्डमेति, कथं न्वयं सज्‍जति गब्भरस्मि’’न्ति॥",
"‘‘पठमं कललं होति, कलला होति अब्बुदं।",
"अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो।",
"घना पसाखा जायन्ति, केसा लोमा नखापि च॥",
"‘‘यञ्‍चस्स भुञ्‍जती माता, अन्‍नं पानञ्‍च भोजनं।",
"तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति॥",
"‘‘सब्बगन्थप्पहीनस्स",
"समणस्स न तं साधु, यदञ्‍ञमनुसाससी’’ति",
"‘‘येन केनचि वण्णेन, संवासो सक्‍क जायति।",
"न तं अरहति सप्पञ्‍ञो, मनसा अनुकम्पितुं॥",
"‘‘मनसा चे पसन्‍नेन, यदञ्‍ञमनुसासति।",
"न तेन होति संयुत्तो, यानुकम्पा",
"‘‘रागो",
"अरती रती लोमहंसो कुतोजा।",
"कुतो समुट्ठाय मनोवितक्‍का,",
"कुमारका धङ्कमिवोस्सजन्ती’’ति॥",
"‘‘रागो च दोसो च इतोनिदाना,",
"अरती रती लोमहंसो इतोजा।",
"इतो समुट्ठाय मनोवितक्‍का,",
"कुमारका धङ्कमिवोस्सजन्ति॥",
"‘‘स्नेहजा अत्तसम्भूता, निग्रोधस्सेव खन्धजा।",
"पुथू विसत्ता कामेसु, मालुवाव वितता",
"‘‘ये",
"ते नं विनोदेन्ति सुणोहि यक्ख।",
"ते दुत्तरं ओघमिमं तरन्ति,",
"अतिण्णपुब्बं अपुनब्भवाया’’ति॥",
"‘‘सतीमतो",
"सतीमतो सुवे सेय्यो, वेरा च परिमुच्‍चती’’ति॥",
"‘‘सतीमतो सदा भद्दं, सतिमा सुखमेधति।",
"सतीमतो सुवे सेय्यो, वेरा न परिमुच्‍चति॥",
"‘‘यस्स सब्बमहोरत्तं",
"मेत्तं सो सब्बभूतेसु, वेरं तस्स न केनची’’ति॥",
"‘‘चातुद्दसिं",
"पाटिहारियपक्खञ्‍च, अट्ठङ्गसुसमागतं॥",
"‘‘उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये।",
"न तेहि यक्खा कीळन्ति, इति मे अरहतं सुतं।",
"सा दानि अज्‍ज पस्सामि, यक्खा कीळन्ति सानुना’’ति॥",
"‘‘चातुद्दसिं",
"पाटिहारियपक्खञ्‍च, अट्ठङ्गसुसमागतं।",
"उपोसथं",
"‘‘न तेहि यक्खा कीळन्ति, साहु ते अरहतं सुतं।",
"सानुं पबुद्धं वज्‍जासि, यक्खानं वचनं इदं।",
"माकासि पापकं कम्मं, आवि वा यदि वा रहो॥",
"‘‘सचे",
"न ते दुक्खा पमुत्यत्थि, उप्पच्‍चापि पलायतो’’ति॥",
"‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति।",
"जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति॥",
"‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति।",
"यो च कामे चजित्वान, पुनरागच्छते इध।",
"तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो॥",
"‘‘कुक्‍कुळा उब्भतो तात, कुक्‍कुळं",
"नरका उब्भतो तात, नरकं पतितुमिच्छसि॥",
"‘‘अभिधावथ",
"आदित्ता नीहतं",
"‘‘मा सद्दं करि पियङ्कर, भिक्खु धम्मपदानि भासति।",
"अपि",
"‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे।",
"सिक्खेम सुसील्यमत्तनो",
"‘‘तुण्ही उत्तरिके होहि, तुण्ही होहि पुनब्बसु।",
"यावाहं बुद्धसेट्ठस्स, धम्मं सोस्सामि सत्थुनो॥",
"‘‘निब्बानं भगवा आह, सब्बगन्थप्पमोचनं।",
"अतिवेला च मे होति, अस्मिं धम्मे पियायना॥",
"‘‘पियो लोके सको पुत्तो, पियो लोके सको पति।",
"ततो पियतरा मय्हं, अस्स धम्मस्स मग्गना॥",
"‘‘न हि पुत्तो पति वापि, पियो दुक्खा पमोचये।",
"यथा सद्धम्मस्सवनं, दुक्खा मोचेति पाणिनं॥",
"‘‘लोके दुक्खपरेतस्मिं, जरामरणसंयुते।",
"जरामरणमोक्खाय, यं धम्मं अभिसम्बुधं।",
"तं धम्मं सोतुमिच्छामि, तुण्ही होहि पुनब्बसू’’ति॥",
"‘‘अम्मा न ब्याहरिस्सामि, तुण्हीभूतायमुत्तरा।",
"धम्ममेव निसामेहि, सद्धम्मस्सवनं सुखं।",
"सद्धम्मस्स अनञ्‍ञाय, अम्मा दुक्खं चरामसे॥",
"‘‘एस",
"बुद्धो अन्तिमसारीरो, धम्मं देसेति चक्खुमा’’ति॥",
"‘‘साधु खो पण्डितो नाम, पुत्तो जातो उरेसयो।",
"पुत्तो मे बुद्धसेट्ठस्स, धम्मं सुद्धं पियायति॥",
"‘‘पुनब्बसु",
"दिट्ठानि अरियसच्‍चानि, उत्तरापि सुणातु मे’’ति॥",
"‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा।",
"सतं कञ्‍ञासहस्सानि, आमुक्‍कमणिकुण्डला।",
"एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं॥",
"‘‘अभिक्‍कम",
"अभिक्‍कमनं ते सेय्यो, नो पटिक्‍कमन’’न्ति॥",
"‘‘सतं",
"कलं नाग्घन्ति सोळसिं॥",
"‘‘अभिक्‍कम गहपति, अभिक्‍कम गहपति।",
"अभिक्‍कमनं ते सेय्यो, नो पटिक्‍कमन’’न्ति॥",
"‘‘सतं हत्थी सतं अस्सा…पे॰…",
"कलं नाग्घन्ति सोळसिं॥",
"‘‘अभिक्‍कम गहपति, अभिक्‍कम गहपति।",
"अभिक्‍कमनं ते सेय्यो, नो पटिक्‍कमन’’न्ति॥",
"‘‘सब्बदा वे सुखं सेति, ब्राह्मणो परिनिब्बुतो।",
"यो न लिम्पति कामेसु, सीतिभूतो निरूपधि॥",
"‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं।",
"उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसा’’ति",
"‘‘किं मे कता राजगहे मनुस्सा, मधुपीताव सेयरे।",
"ये सुक्‍कं न पयिरुपासन्ति, देसेन्तिं अमतं पदं॥",
"‘‘तञ्‍च पन अप्पटिवानीयं, असेचनकमोजवं।",
"पिवन्ति मञ्‍ञे सप्पञ्‍ञा, वलाहकमिव पन्थगू’’ति",
"‘‘पुञ्‍ञं वत पसवि बहुं, सप्पञ्‍ञो वतायं उपासको।",
"यो सुक्‍काय अदासि भोजनं, सब्बगन्थेहि विप्पमुत्तिया’’ति",
"‘‘पुञ्‍ञं",
"यो चीराय अदासि चीवरं, सब्बयोगेहि विप्पमुत्तिया’’ति",
"‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णं सुखमावहाति।",
"किंसु हवे सादुतरं रसानं, कथंजीविं जीवितमाहु सेट्ठ’’न्ति॥",
"‘‘सद्धीध वित्तं पुरिस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहाति।",
"सच्‍चं हवे सादुतरं रसानं, पञ्‍ञाजीविं जीवितमाहु सेट्ठ’’न्ति॥",
"‘‘कथंसु तरति ओघं, कथंसु तरति अण्णवं।",
"कथंसु दुक्खमच्‍चेति, कथंसु परिसुज्झती’’ति॥",
"‘‘सद्धाय",
"वीरियेन दुक्खमच्‍चेति, पञ्‍ञाय परिसुज्झती’’ति॥",
"‘‘कथंसु लभते पञ्‍ञं, कथंसु विन्दते धनं।",
"कथंसु कित्तिं पप्पोति, कथं मित्तानि गन्थति।",
"अस्मा लोका परं लोकं, कथं पेच्‍च न सोचती’’ति॥",
"‘‘सद्दहानो अरहतं, धम्मं निब्बानपत्तिया।",
"सुस्सूसं",
"‘‘पतिरूपकारी",
"सच्‍चेन",
"अस्मा लोका परं लोकं, एवं पेच्‍च न सोचति॥",
"‘‘यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो।",
"सच्‍चं दम्मो धिति चागो, स वे पेच्‍च न सोचति॥",
"‘‘इङ्घ अञ्‍ञेपि पुच्छस्सु, पुथू समणब्राह्मणे।",
"यदि सच्‍चा दम्मा चागा, खन्त्या भिय्योध विज्‍जती’’ति॥",
"‘‘कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणे।",
"योहं",
"‘‘अत्थाय वत मे बुद्धो, वासायाळविमागमा",
"योहं",
"‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं।",
"नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति॥",
"इन्दको सक्‍क सूचि च, मणिभद्दो च सानु च।",
"पियङ्कर पुनब्बसु सुदत्तो च, द्वे सुक्‍का चीरआळवीति द्वादस॥",
"‘‘अनुट्ठहं अवायामं, सुखं यत्राधिगच्छति।",
"सुवीर तत्थ गच्छाहि, मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अलस्वस्स",
"सब्बकामसमिद्धस्स, तं मे सक्‍क वरं दिसा’’ति॥",
"‘‘यत्थालसो",
"सुवीर तत्थ गच्छाहि, मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अकम्मुना",
"असोकं अनुपायासं, तं मे सक्‍क वरं दिसा’’ति॥",
"‘‘सचे अत्थि अकम्मेन, कोचि क्‍वचि न जीवति।",
"निब्बानस्स हि सो मग्गो, सुवीर तत्थ गच्छाहि।",
"मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अनुट्ठहं",
"सुसीम तत्थ गच्छाहि, मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अलस्वस्स",
"सब्बकामसमिद्धस्स, तं मे सक्‍क वरं दिसा’’ति॥",
"‘‘यत्थालसो अनुट्ठाता, अच्‍चन्तं सुखमेधति।",
"सुसीम तत्थ गच्छाहि, मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अकम्मुना देवसेट्ठ, सक्‍क विन्देमु यं सुखं।",
"असोकं अनुपायासं, तं मे सक्‍क वरं दिसा’’ति॥",
"‘‘सचे अत्थि अकम्मेन, कोचि क्‍वचि न जीवति।",
"निब्बानस्स हि सो मग्गो, सुसीम तत्थ गच्छाहि।",
"मञ्‍च तत्थेव पापया’’ति॥",
"‘‘अरञ्‍ञे रुक्खमूले वा, सुञ्‍ञागारेव भिक्खवो।",
"अनुस्सरेथ",
"‘‘नो",
"अथ धम्मं सरेय्याथ, निय्यानिकं सुदेसितं॥",
"‘‘नो चे धम्मं सरेय्याथ, निय्यानिकं सुदेसितं।",
"अथ सङ्घं सरेय्याथ, पुञ्‍ञक्खेत्तं अनुत्तरं॥",
"‘‘एवं बुद्धं सरन्तानं, धम्मं सङ्घञ्‍च भिक्खवो।",
"भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति॥",
"‘‘भया नु मघवा सक्‍क, दुब्बल्या नो तितिक्खसि।",
"सुणन्तो फरुसं वाचं, सम्मुखा वेपचित्तिनो’’ति॥",
"‘‘नाहं",
"कथञ्हि मादिसो विञ्‍ञू, बालेन पटिसंयुजे’’ति॥",
"‘‘भिय्यो बाला पभिज्‍जेय्युं, नो चस्स पटिसेधको।",
"तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति॥",
"‘‘एतदेव",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति॥",
"‘‘एतदेव तितिक्खाय, वज्‍जं पस्सामि वासव।",
"यदा नं मञ्‍ञति बालो, भया म्यायं तितिक्खति।",
"अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति॥",
"‘‘कामं",
"सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्‍जति॥",
"‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति।",
"तमाहु परमं खन्तिं, निच्‍चं खमति दुब्बलो॥",
"‘‘अबलं तं बलं आहु, यस्स बालबलं बलं।",
"बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्‍जति॥",
"‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।",
"कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्‍जयं॥",
"‘‘उभिन्‍नमत्थं",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥",
"‘‘उभिन्‍नं",
"जना मञ्‍ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥",
"‘‘भिय्यो बाला पभिज्‍जेय्युं, नो चस्स पटिसेधको।",
"तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति॥",
"‘‘एतदेव",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति॥",
"‘‘एतदेव तितिक्खाय, वज्‍जं पस्सामि वासव।",
"यदा नं मञ्‍ञति बालो, भया म्यायं तितिक्खति।",
"अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति॥",
"‘‘कामं मञ्‍ञतु वा मा वा, भया म्यायं तितिक्खति।",
"सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्‍जति॥",
"‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति।",
"तमाहु परमं खन्तिं, निच्‍चं खमति दुब्बलो॥",
"‘‘अबलं",
"बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्‍जति॥",
"‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।",
"कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्‍जयं॥",
"‘‘उभिन्‍नमत्थं",
"परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥",
"‘‘उभिन्‍नं",
"जना मञ्‍ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥",
"‘‘कुलावका मातलि सिम्बलिस्मिं,",
"ईसामुखेन परिवज्‍जयस्सु।",
"कामं चजाम असुरेसु पाणं,",
"मायिमे दिजा विकुलावका",
"‘‘यं मुसा भणतो पापं, यं पापं अरियूपवादिनो।",
"मित्तद्दुनो च यं पापं, यं पापं अकतञ्‍ञुनो।",
"तमेव पापं फुसतु",
"‘‘वायमेथेव",
"निप्फन्‍नसोभनो",
"‘‘वायमेथेव",
"निप्फन्‍नसोभनो अत्थो",
"‘‘सब्बे",
"संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनं।",
"निप्फन्‍नसोभनो अत्थो, वेरोचनवचो इद’’न्ति॥",
"‘‘सब्बे सत्ता अत्थजाता, तत्थ तत्थ यथारहं।",
"संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनं।",
"निप्फन्‍नसोभनो अत्थो, खन्त्या भिय्यो न विज्‍जती’’ति॥",
"‘‘गन्धो",
"काया चुतो गच्छति मालुतेन।",
"इतो",
"गन्धो इसीनं असुचि देवराजा’’ति॥",
"‘‘गन्धो इसीनं चिरदिक्खितानं,",
"काया चुतो गच्छतु",
"सुचित्रपुप्फं सिरस्मिंव मालं।",
"गन्धं",
"न हेत्थ देवा पटिकूलसञ्‍ञिनो’’ति॥",
"‘‘इसयो सम्बरं पत्ता, याचन्ति अभयदक्खिणं।",
"कामंकरो हि ते दातुं, भयस्स अभयस्स वा’’ति॥",
"‘‘इसीनं अभयं नत्थि, दुट्ठानं सक्‍कसेविनं।",
"अभयं याचमानानं, भयमेव ददामि वो’’ति॥",
"‘‘अभयं",
"पटिग्गण्हाम ते एतं, अक्खयं होतु ते भयं॥",
"‘‘यादिसं वपते बीजं, तादिसं हरते फलं।",
"कल्याणकारी कल्याणं, पापकारी च पापकं।",
"पवुत्तं तात ते बीजं, फलं पच्‍चनुभोस्ससी’’ति॥",
"सुवीरं सुसीमञ्‍चेव, धजग्गं वेपचित्तिनो।",
"सुभासितं जयञ्‍चेव, कुलावकं नदुब्भियं।",
"वेरोचन असुरिन्दो, इसयो अरञ्‍ञकञ्‍चेव।",
"इसयो च समुद्दकाति॥",
"‘‘मातापेत्तिभरं",
"सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं॥",
"‘‘मच्छेरविनये युत्तं, सच्‍चं कोधाभिभुं नरं।",
"तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति॥",
"‘‘मातापेत्तिभरं",
"सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं॥",
"‘‘मच्छेरविनये युत्तं, सच्‍चं कोधाभिभुं नरं।",
"तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति॥",
"‘‘मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं।",
"सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं॥",
"‘‘मच्छेरविनये युत्तं, सच्‍चं कोधाभिभुं नरं।",
"तं वे देवा तावतिंसा, आहु सप्पुरिसो इती’’ति॥",
"‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता।",
"सीलञ्‍च यस्स कल्याणं, अरियकन्तं पसंसितं॥",
"‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्‍च दस्सनं।",
"अदलिद्दोति तं आहु, अमोघं तस्स जीवितं॥",
"‘‘तस्मा सद्धञ्‍च सीलञ्‍च, पसादं धम्मदस्सनं।",
"अनुयुञ्‍जेथ मेधावी, सरं बुद्धान सासन’’न्ति॥",
"‘‘आरामचेत्या",
"मनुस्सरामणेय्यस्स, कलं नाग्घन्ति सोळसिं॥",
"‘‘गामे वा यदि वारञ्‍ञे, निन्‍ने वा यदि वा थले।",
"यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यक’’न्ति॥",
"‘‘यजमानानं मनुस्सानं, पुञ्‍ञपेक्खान पाणिनं।",
"करोतं ओपधिकं पुञ्‍ञं, कत्थ दिन्‍नं महप्फल’’न्ति॥",
"‘‘चत्तारो च पटिपन्‍ना, चत्तारो च फले ठिता।",
"एस सङ्घो उजुभूतो, पञ्‍ञासीलसमाहितो॥",
"‘‘यजमानानं मनुस्सानं, पुञ्‍ञपेक्खान पाणिनं।",
"करोतं ओपधिकं पुञ्‍ञं, सङ्घे दिन्‍नं महप्फल’’न्ति॥",
"‘‘उट्ठेहि",
"पन्‍नभार अनण विचर लोके।",
"चित्तञ्‍च ते सुविमुत्तं,",
"चन्दो यथा पन्‍नरसाय रत्ति’’न्ति॥",
"‘‘उट्ठेहि वीर विजितसङ्गाम,",
"सत्थवाह अनण विचर लोके।",
"देसस्सु भगवा धम्मं,",
"अञ्‍ञातारो भविस्सन्ती’’ति॥",
"‘‘तं नमस्सन्ति तेविज्‍जा, सब्बे भुम्मा च खत्तिया।",
"चत्तारो च महाराजा, तिदसा च यसस्सिनो।",
"अथ को नाम सो यक्खो, यं त्वं सक्‍क नमस्ससी’’ति॥",
"‘‘मं नमस्सन्ति तेविज्‍जा, सब्बे भुम्मा च खत्तिया।",
"चत्तारो च महाराजा, तिदसा च यसस्सिनो॥",
"‘‘अहञ्‍च सीलसम्पन्‍ने, चिररत्तसमाहिते।",
"सम्मापब्बजिते वन्दे, ब्रह्मचरियपरायने॥",
"‘‘ये गहट्ठा पुञ्‍ञकरा, सीलवन्तो उपासका।",
"धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति॥",
"‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्‍क नमस्ससि।",
"अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति॥",
"‘‘इदं वत्वान मघवा, देवराजा सुजम्पति।",
"पुथुद्दिसा नमस्सित्वा, पमुखो रथमारुही’’ति॥",
"‘‘यञ्हि देवा मनुस्सा च, तं नमस्सन्ति वासव।",
"अथ को नाम सो यक्खो, यं त्वं सक्‍क नमस्ससी’’ति॥",
"‘‘यो इध सम्मासम्बुद्धो, अस्मिं लोके सदेवके।",
"अनोमनामं सत्थारं, तं नमस्सामि मातलि॥",
"‘‘येसं रागो च दोसो च, अविज्‍जा च विराजिता।",
"खीणासवा अरहन्तो, ते नमस्सामि मातलि॥",
"‘‘ये रागदोसविनया, अविज्‍जासमतिक्‍कमा।",
"सेक्खा अपचयारामा, अप्पमत्तानुसिक्खरे।",
"ते नमस्सामि मातली’’ति॥",
"‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्‍क नमस्ससि।",
"अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति॥",
"‘‘इदं वत्वान मघवा, देवराजा सुजम्पति।",
"भगवन्तं नमस्सित्वा, पमुखो रथमारुही’’ति॥",
"‘‘तञ्हि एते नमस्सेय्युं, पूतिदेहसया नरा।",
"निमुग्गा कुणपम्हेते, खुप्पिपाससमप्पिता॥",
"‘‘किं नु तेसं पिहयसि, अनागारान वासव।",
"आचारं इसिनं ब्रूहि, तं सुणोम वचो तवा’’ति॥",
"‘‘एतं तेसं पिहयामि, अनागारान मातलि।",
"यम्हा गामा पक्‍कमन्ति, अनपेक्खा वजन्ति ते॥",
"‘‘न तेसं कोट्ठे ओपेन्ति, न कुम्भि",
"परनिट्ठितमेसाना",
"‘‘सुमन्तमन्तिनो",
"देवा विरुद्धा असुरेहि, पुथु मच्‍चा च मातलि॥",
"‘‘अविरुद्धा विरुद्धेसु, अत्तदण्डेसु निब्बुता।",
"सादानेसु अनादाना, ते नमस्सामि मातली’’ति॥",
"‘‘सेट्ठा हि किर लोकस्मिं, ये त्वं सक्‍क नमस्ससि।",
"अहम्पि ते नमस्सामि, ये नमस्ससि वासवा’’ति॥",
"‘‘इदं",
"भिक्खुसङ्घं नमस्सित्वा, पमुखो रथमारुही’’ति॥",
"देवा पन",
"यजमानञ्‍च वन्दना, तयो सक्‍कनमस्सनाति॥",
"‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति।",
"किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥",
"‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति।",
"कोधस्स विसमूलस्स, मधुरग्गस्स वासव।",
"वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥",
"‘‘न",
"न वो चिराहं कुज्झामि, कोधो मयि नावतिट्ठति॥",
"‘‘कुद्धाहं न फरुसं ब्रूमि, न च धम्मानि कित्तये।",
"सन्‍निग्गण्हामि अत्तानं, सम्पस्सं अत्थमत्तनो’’ति॥",
"‘‘मायावी",
"उपेति निरयं घोरं, सम्बरोव सतं सम’’न्ति॥",
"‘‘कोधो",
"अगरहियं मा गरहित्थ, मा च भासित्थ पेसुणं।",
"अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति॥",
"‘‘मा",
"अक्‍कोधो अविहिंसा च, अरियेसु च पटिपदा",
"अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति॥",
"छेत्वा दुब्बण्णियमाया, अच्‍चयेन अकोधनो।",
"देसितं बुद्धसेट्ठेन, इदञ्हि सक्‍कपञ्‍चकन्ति॥",
"देवता",
"ब्रह्मा ब्राह्मण वङ्गीसो, वनयक्खेन वासवोति॥"
]
}