image
imagewidth (px)
16
575
label
stringlengths
1
61
filename
stringlengths
5
8
यथा
2168.png
सर्वात्मना
1393.png
सात्वतसंहितायाः
2989.png
१/२३
2415.png
निरूपित.
176.png
प्राप्यन्ते।
975.png
संहिताऽऽसीदिति
2785.png
प्राप्यन्ते।
10.png
पश्यन्ति
107.png
मुर्तरूपेण
2624.png
शिलालेखादीनां
737.png
निर्वचनेषु
12.png
પુરુષોત્તમ
1846.png
मन्दिरे
1361.png
शक्यते
363.png
कारणं
1557.png
प्रत्ययः
386.png
वटपत्तनम्
3951.png
सशयोऽवशिष्ट'
1717.png
संहिताग्रंथसूचेः
4381.png
तथैव
3875.png
बहुप्रकारेण
2286.png
प्राप्यन्ते। १४
2382.png
प्राप्ताः
4845.png
विभागेषु
5146.png
कलकत्तामहानगरस्थ
4024.png
वेङ्कटाचार्यमहोदयाना
4434.png
भ्रमो
2945.png
नारदपञ्चरात्रभारद्वाजसहिताया
4108.png
भगवता
3533.png
१७
2924.png
प्रादुर्भवन्ति
2630.png
दुर्जेयत्वादल्पधिया
1960.png
एतत्प्दयात्रासमये
2302.png
तथान्तिमम् ॥
3678.png
ख्यापयति । तदेवं
949.png
पञ्चविंशतितमः
4006.png
सन्दर्भा
2231.png
स्यामिति,
164.png
साकारवर्णने
3411.png
तद्धितान्तभेदः, ह्रस्वदीर्धभेदः,
4602.png
भवति
1729.png
वनमालाविराजितम्
4288.png
पाणिनीयसूत्रेषु
372.png
प्राचीनत्वमवगम्यते
97.png
शीर्षकस्य
4711.png
शक्यते
3056.png
अपि
3257.png
वैष्णवनृपतिना
835.png
ऋषिम्यो
188.png
जयाश्रुतं
3155.png
તે
1874.png
टीकायां
4328.png
सन्दर्भग्रन्थोल्लेखपूर्व
2927.png
किरीटहारकेयूरवलयादिविभूषितम्
4290.png
एवमेव
4023.png
षष्ठशतकपर्यन्ते
3060.png
माध्यमिका
755.png
तदेव
2464.png
प्रमुखस्वामिमहाराजानां
4652.png
नारदपञ्चरात्रम्
3922.png
स्वरूपं,
4201.png
पश्वादियोनिष्वतीर्णाश्र्व
2645.png
पूजाविधान
3589.png
एव,
1358.png
परमात्मन
2448.png
पूर्वभूमिकातो
1508.png
पुस्तिका
1512.png
लब्धसिंहासनः
1305.png
गेहे
1999.png
नारायणीयोपाख्याने--
3847.png
वर्णनम्
567.png
तत्रैव,
3137.png
वासुदेव-सङ्कर्षण-अनिरुद्ध-प्रद्युम्नरूपेण
38.png
उत्तरभारते
744.png
कृतानीति
821.png
द्रविडगाथास्वपि
1077.png
कमलासन !
82.png
प्रथमशतके
968.png
योग-दर्शनाऽनन्तरं
475.png
केन
4536.png
रादिषु
1920.png
सन्निवेशितानि,
4579.png
विदिशानगर्या
951.png
ततः
3034.png
एतस्य
1925.png
रामानुजाचार्य
1537.png
तत्रापीशोऽस्ति
528.png
ग.म,
65.png
नारायणोऽकामयत
159.png
भवति ।
3573.png
ब्रूते
1607.png
यत्
3426.png
संस्कृत
3387.png
निवसति
1694.png
प्राय
4171.png
कुर्वाणस्यात्यन्तिकी
3438.png
मूर्तिप्रतिष्ठानन्तरम्
2738.png
मूर्तयः
2622.png
माध्यमभूता
1636.png