title
stringlengths 7
9
| word_meanings
stringlengths 133
575
| verse_number
int64 1
75
| text
stringlengths 73
149
| transliteration
stringlengths 35
208
| chapter_id
int64 1
18
| chapter_number
int64 1
18
| verse_order
int64 4
698
| id
int64 4
698
| externalId
int64 4
698
|
---|---|---|---|---|---|---|---|---|---|
Verse 668 | sve sve—respectively; karmaṇi—work; abhirataḥ—fulfilling; sansiddhim—perfection; labhate—achieve; naraḥ—a person; sva-karma—to one’s own prescribed duty; nirataḥ—engaged; siddhim—perfection; yathā—as; vindati—attains; tat—that; śhṛiṇu—hear
| 45 | स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।।18.45।। | sve sve karmaṇy abhirataḥ sansiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ yathā vindati tach chhṛiṇu
| 18 | 18 | 668 | 668 | 668 |
Verse 429 | arjunaḥ uvācha—Arjun said; paśhyāmi—I behold; devān—all the gods; tava—your; deva—Lord; dehe—within the body; sarvān—all; tathā—as well as; bhūta viśheṣha-saṅghān—hosts of different beings; brahmāṇam—Lord Brahma; īśham—Shiv; kamala-āsana-stham—seated on the lotus flower; ṛiṣhīn—sages; cha—and; sarvān—all; uragān—serpents; cha—and; divyān—divine
| 15 | अर्जुन उवाच
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसङ्घान्।
ब्रह्माणमीशं कमलासनस्थ
मृषींश्च सर्वानुरगांश्च दिव्यान्।।11.15।।
| arjuna uvācha
paśhyāmi devāns tava deva dehe
sarvāns tathā bhūta-viśheṣha-saṅghān
brahmāṇam īśhaṁ kamalāsana-stham
ṛiṣhīnśh cha sarvān uragānśh cha divyān
| 11 | 11 | 429 | 429 | 429 |
Verse 260 | praśhānta—peaceful; manasam—mind; hi—certainly; enam—this; yoginam—yogi; sukham uttamam—the highest bliss; upaiti—attains; śhānta-rajasam—whose passions are subdued; brahma-bhūtam—endowed with God-realization; akalmaṣham—without sin
| 27 | प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।।6.27।।
| praśhānta-manasaṁ hyenaṁ yoginaṁ sukham uttamam
upaiti śhānta-rajasaṁ brahma-bhūtam akalmaṣham
| 6 | 6 | 260 | 260 | 260 |
Verse 175 | chātuḥ-varṇyam—the four categories of occupations; mayā—by me; sṛiṣhṭam—were created; guṇa—of quality; karma—and activities; vibhāgaśhaḥ—according to divisions; tasya—of that; kartāram—the creator; api—although; mām—me; viddhi—know; akartāram—non-doer; avyayam—unchangeable
| 13 | चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।4.13।।
| chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ
tasya kartāram api māṁ viddhyakartāram avyayam
| 4 | 4 | 175 | 175 | 175 |
Verse 459 | adṛiṣhṭa-pūrvam—that which has not been seen before; hṛiṣhitaḥ—great joy; asmi—I am; dṛiṣhṭvā—having seen; bhayena—with fear; cha—yet; pravyathitam—trembles; manaḥ—mind; me—my; tat—that; eva—certainly; me—to me; darśhaya—show; deva—Lord; rūpam—form; prasīda—please have mercy; deva-īśha—God of gods; jagat-nivāsa—abode of the universe
| 45 | अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास।।11.45।।
| adṛiṣhṭa-pūrvaṁ hṛiṣhito ’smi dṛiṣhṭvā
bhayena cha pravyathitaṁ mano me
tad eva me darśhaya deva rūpaṁ
prasīda deveśha jagan-nivāsa
| 11 | 11 | 459 | 459 | 459 |
Verse 407 | bṛihat-sāma—the Brihatsama; tathā—also; sāmnām—amongst the hymns in the Sama Veda; gāyatrī—the Gayatri mantra; chhandasām—amongst poetic meters; aham—I; māsānām—of the twelve months; mārga-śhīrṣhaḥ—the month of November-December; aham—I; ṛitūnām—of all seasons; kusuma-ākaraḥ—spring
| 35 | बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।।
| bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām aham
māsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ kusumākaraḥ
| 10 | 10 | 407 | 407 | 407 |
Verse 264 | sarva-bhūta-sthitam—situated in all beings; yaḥ—who; mām—me; bhajati—worships; ekatvam—in unity; āsthitaḥ—established; sarvathā—in all kinds of; varta-mānaḥ—remain; api—although; saḥ—he; yogī—a yogi; mayi—in me; vartate—dwells
| 31 | सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते।।6.31।।
| sarva-bhūta-sthitaṁ yo māṁ bhajatyekatvam āsthitaḥ
sarvathā vartamāno ’pi sa yogī mayi vartate
| 6 | 6 | 264 | 264 | 264 |
Verse 275 | atha vā—else; yoginām—of those endowed with divine wisdom; eva—certainly; kule—in the family; bhavati—take birth; dhī-matām—of the wise; etat—this; hi—certainly; durlabha-taram—very rare; loke—in this world; janma—birth; yat—which; īdṛiśham—like this
| 42 | अथवा योगिनामेव कुले भवति धीमताम्।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्।।6.42।।
| atha vā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṁ loke janma yad īdṛiśham
| 6 | 6 | 275 | 275 | 275 |
Verse 626 | tyājyam—should be given up; doṣha-vat—as evil; iti—thus; eke—some; karma—actions; prāhuḥ—declare; manīṣhiṇaḥ—the learned; yajña—sacrifice; dāna—charity; tapaḥ—penance; karma—acts; na—never; tyājyam—should be abandoned; iti—thus; cha—and; apare—others
| 3 | त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे।।18.3।।
| tyājyaṁ doṣha-vad ity eke karma prāhur manīṣhiṇaḥ
yajña-dāna-tapaḥ-karma na tyājyam iti chāpare
| 18 | 18 | 626 | 626 | 626 |
Verse 399 | uchchaiḥśhravasam—Uchchaihshrava; aśhvānām—amongst horses; viddhi—know; mām—me; amṛita-udbhavam—begotten from the churning of the ocean of nectar; airāvatam—Airavata; gaja-indrāṇām—amongst all lordly elephants; narāṇām—amongst humans; cha—and; nara-adhipam—the king
| 27 | उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्।।10.27।।
| uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam
airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipam
| 10 | 10 | 399 | 399 | 399 |
Verse 214 | brahmaṇi—to God; ādhāya—dedicating; karmāṇi—all actions; saṅgam—attachment; tyaktvā—abandoning; karoti—performs; yaḥ—who; lipyate—is affected; na—never; saḥ—that person; pāpena—by sin; padma-patram—a lotus leaf; iva—like; ambhasā—by water
| 10 | ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।5.10।।
| brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ
lipyate na sa pāpena padma-patram ivāmbhasā
| 5 | 5 | 214 | 214 | 214 |
Verse 44 | utsanna—destroyed; kula-dharmāṇām—whose family traditions; manuṣhyāṇām—of such human beings; janārdana—he who looks after the public, Shree Krishna; narake—in hell; aniyatam—indefinite; vāsaḥ—dwell; bhavati—is; iti—thus; anuśhuśhruma—I have heard from the learned
| 44 | उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।
| utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana
narake ‘niyataṁ vāso bhavatītyanuśhuśhruma
| 1 | 1 | 44 | 44 | 44 |
Verse 417 | evam—thus; etat—this; yathā—as; āttha—have spoken; tvam—you; ātmānam—yourself; parama-īśhvara—Supreme Lord; draṣhṭum—to see; ichchhāmi—I desire; te—your; rūpam—form; aiśhwaram—divine; puruṣha-uttama—Shree Krishna, the Supreme Divine Personality
| 3 | एवमेतद्यथात्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम।।11.3।।
| evam etad yathāttha tvam ātmānaṁ parameśhvara
draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama
| 11 | 11 | 417 | 417 | 417 |
Verse 612 | śhraddhayā—with faith; parayā—transcendental; taptam—practiced; tapaḥ—austerity; tat—that; tri-vidham—three-fold; naraiḥ—by persons; aphala-ākāṅkṣhibhiḥ—without yearning for material rewards; yuktaiḥ—steadfast; sāttvikam—in the mode of goodness; parichakṣhate—are designated
| 17 | श्रद्धया परया तप्तं तपस्तत्ित्रविधं नरैः।अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते।।17.17।। | śhraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ
aphalākāṅkṣhibhir yuktaiḥ sāttvikaṁ parichakṣhate
| 17 | 17 | 612 | 612 | 612 |
Verse 461 | śhrī-bhagavān uvācha—the Blessed Lord said; mayā—by me; prasannena—being pleased; tava—with you; arjuna—Arjun; idam—this; rūpam—form; param—divine; darśhitam—shown; ātma-yogāt—by my Yogmaya power; tejaḥ-mayam—resplendent; viśhwam—cosmic; anantam—unlimited; ādyam—primeval; yat—which; me—my; tvat anyena—other than you; na dṛiṣhṭa-pūrvam—no one has ever seen
| 47 | श्री भगवानुवाच
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं
यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47।।
| śhrī-bhagavān uvācha
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśhitam ātma-yogāt
tejo-mayaṁ viśhvam anantam ādyaṁ
yan me tvad anyena na dṛiṣhṭa-pūrvam
| 11 | 11 | 461 | 461 | 461 |
Verse 674 | buddhyā—intellect; viśhuddhayā—purified; yuktaḥ—endowed with; dhṛityā—by determination; ātmānam—the intellect; niyamya—restraining; cha—and; śhabda-ādīn viṣhayān—sound and other objects of the senses; tyaktvā—abandoning; rāga-dveṣhau—attachment and aversion; vyudasya—casting aside; cha—and;
| 51 | बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च।।18.51।। | buddhyā viśhuddhayā yukto dhṛityātmānaṁ niyamya cha
śhabdādīn viṣhayāns tyaktvā rāga-dveṣhau vyudasya cha
| 18 | 18 | 674 | 674 | 674 |
Verse 127 | niyatam—constantly; kuru—perform; karma—Vedic duties; tvam—you; karma—action; jyāyaḥ—superior; hi—certainly; akarmaṇaḥ—than inaction; śharīra—bodily; yātrā—maintenance; api—even; cha—and; te—your; na prasiddhyet—would not be possible; akarmaṇaḥ—inaction
| 8 | नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।3.8।।
| niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ
śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ
| 3 | 3 | 127 | 127 | 127 |
Verse 308 | yeṣhām—whose; tu—but; anta-gatam—completely destroyed; pāpam—sins; janānām—of persons; puṇya—pious; karmaṇām—activities; te—they; dvandva—of dualities; moha—illusion; nirmuktāḥ—free from; bhajante—worship;mām; dṛiḍha-vratāḥ—with determination
| 28 | येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।7.28।।
| yeṣhāṁ tvanta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām
te dvandva-moha-nirmuktā bhajante māṁ dṛiḍha-vratāḥ
| 7 | 7 | 308 | 308 | 308 |
Verse 39 | katham—why; na—not; jñeyam—should be known; asmābhiḥ—we; pāpāt—from sin; asmāt—these; nivartitum—to turn away; kula-kṣhaya—killing the kindered; kṛitam—done; doṣham—crime; prapaśhyadbhiḥ—who can see; janārdana—he who looks after the public, Shree Krishna
| 39 | कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।।1.39।।
| kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum
kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana
| 1 | 1 | 39 | 39 | 39 |
Verse 592 | tri-vidham—three types of; narakasya—to the hell; idam—this; dvāram—gates; nāśhanam—destruction; ātmanaḥ—self; kāmaḥ—lust; krodhaḥ—anger; tathā—and; lobhaḥ—greed; tasmāt—therefore; etat—these; trayam—three; tyajet—should abandon
| 21 | त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।। | tri-vidhaṁ narakasyedaṁ dvāraṁ nāśhanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet
| 16 | 16 | 592 | 592 | 592 |
Verse 458 | tasmāt—therefore; praṇamya—bowing down; praṇidhāya—prostrating; kāyam—the body; prasādaye—to implore grace; tvām—your; aham—I; īśham—the Supreme Lord; īḍyam—adorable; pitā—father; iva—as; putrasya—with a son; sakhā—friend; iva—as; sakhyuḥ—with a friend; priyaḥ—a lover; priyāyāḥ—with the beloved; arhasi—you should; deva—Lord; soḍhum—forgive
| 44 | तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्।।11.44।।
| tasmāt praṇamya praṇidhāya kāyaṁ
prasādaye tvām aham īśham īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum
| 11 | 11 | 458 | 458 | 458 |
Verse 693 | adhyeṣhyate—study; cha—and; yaḥ—who; imam—this; dharmyam—sacred; saṁvādam—dialogue; āvayoḥ—of ours; jñāna—of knowledge; yajñena-tena—through the sacrifice of knowledge; aham—I; iṣhṭaḥ—worshipped; syām—shall be; iti—such; me—my; matiḥ—opinion
| 70 | अध्येष्यते च य इमं धर्म्यं संवादमावयोः।ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः।।18.70।। | adhyeṣhyate cha ya imaṁ dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham iṣhṭaḥ syām iti me matiḥ
| 18 | 18 | 693 | 693 | 693 |
Verse 115 | tasmāt—therefore; yasya—whose; mahā-bāho—mighty-armed one; nigṛihītāni—restrained; sarvaśhaḥ—completely; indriyāṇi—senses; indriya-arthebhyaḥ—from sense objects; tasya—of that person; prajñā—transcendental knowledge; pratiṣhṭhitā—remains fixed
| 68 | तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।।
| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā
| 2 | 2 | 115 | 115 | 115 |
Verse 511 | puruṣhaḥ—the individual soul; prakṛiti-sthaḥ—seated in the material energy; hi—indeed; bhuṅkte—desires to enjoy; prakṛiti-jān—produced by the material energy; guṇān—the three modes of nature; kāraṇam—the cause; guṇa-saṅgaḥ—the attachment (to three guṇas); asya—of its; sat-asat-yoni—in superior and inferior wombs; janmasu—of birth
| 22 | पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।।13.22।। | puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇān
kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu
| 13 | 13 | 511 | 511 | 511 |
Verse 536 | lobhaḥ—greed; pravṛittiḥ—activity; ārambhaḥ—exertion; karmaṇām—for fruitive actions; aśhamaḥ—restlessness; spṛihā—craving; rajasi—of the mode of passion; etāni—these; jāyante—develop; vivṛiddhe—when predominates; bharata-ṛiṣhabha—the best of the Bharatas, Arjun;
| 12 | लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।रजस्येतानि जायन्ते विवृद्धे भरतर्षभ।।14.12।। | lobhaḥ pravṛittir ārambhaḥ karmaṇām aśhamaḥ spṛihā
rajasy etāni jāyante vivṛiddhe bharatarṣhabha
| 14 | 14 | 536 | 536 | 536 |
Verse 319 | kavim—poet; purāṇam—ancient; anuśhāsitāram—the controller; aṇoḥ—than the atom; aṇīyānsam—smaller; anusmaret—always remembers; yaḥ—who; sarvasya—of everything; dhātāram—the support; achintya—inconceivable; rūpam—divine form; āditya-varṇam—effulgent like the sun; tamasaḥ—to the darkness of ignorance; parastāt—beyond;
| 9 | कविं पुराणमनुशासितार
मणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूप
मादित्यवर्णं तमसः परस्तात्।।8.9।।
| kaviṁ purāṇam anuśhāsitāram
aṇor aṇīyānsam anusmared yaḥ
sarvasya dhātāram achintya-rūpam
āditya-varṇaṁ tamasaḥ parastāt
| 8 | 8 | 319 | 319 | 319 |
Verse 395 | rudrāṇām—amongst the Rudras; śhaṅkaraḥ—Lord Shiv; cha—and; asmi—I am; vitta-īśhaḥ—the god of wealth and the treasurer of the celestial gods; yakṣha—amongst the semi-divine demons; rakṣhasām—amongst the demons; vasūnām—amongst the Vasus; pāvakaḥ—Agni (fire); cha—and; asmi—I am; meruḥ—Mount Meru; śhikhariṇām—amongst the mountains; aham—I am
| 23 | रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्।।10.23।।
| rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām
vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām aham
| 10 | 10 | 395 | 395 | 395 |
Verse 518 | samam—equally; paśhyan—see; hi—indeed; sarvatra—everywhere; samavasthitam—equally present; īśhvaram—God as the Supreme soul; na—do not; hinasti—degrade; ātmanā—by one’s mind; ātmānam—the self; tataḥ—thereby; yāti—reach; parām—the supreme; gatim—destination
| 29 | समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्।न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्।।13.29।। | samaṁ paśhyan hi sarvatra samavasthitam īśhvaram
na hinasty ātmanātmānaṁ tato yāti parāṁ gatim
| 13 | 13 | 518 | 518 | 518 |
Verse 312 | adhiyajñaḥ—the Lord all sacrificial performances; katham—how; kaḥ—who; atra—here; dehe—in body; asmin—this; madhusūdana—Shree Krishna, the killer of the demon named Madhu; prayāṇa-kāle—at the time of death; cha—and; katham—how; jñeyaḥ—to be known; asi—are (you); niyata-ātmabhiḥ—by those of steadfast mind
| 2 | अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः।।8.2।।
| adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana
prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥ
| 8 | 8 | 312 | 312 | 312 |
Verse 689 | sarva-dharmān—all varieties of dharmas; parityajya—abandoning; mām—unto me; ekam—only; śharaṇam—take refuge; vraja—take; aham—I; tvām—you; sarva—all; pāpebhyaḥ—from sinful reactions; mokṣhayiṣhyāmi—shall liberate; mā—do not; śhuchaḥ—fear
| 66 | सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।18.66।। | sarva-dharmān parityajya mām ekaṁ śharaṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā śhuchaḥ
| 18 | 18 | 689 | 689 | 689 |
Verse 671 | saha-jam—born of one’s nature; karma—duty; kaunteya—Arjun, the son of Kunti; sa-doṣham—with defects; api—even if; na tyajet—one should not abandon; sarva-ārambhāḥ—all endeavors; hi—indeed; doṣheṇa—with evil; dhūmena—with smoke; agniḥ—fire; iva—as; āvṛitāḥ—veiled
| 48 | सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।।18.48।। | saha-jaṁ karma kaunteya sa-doṣham api na tyajet
sarvārambhā hi doṣheṇa dhūmenāgnir ivāvṛitāḥ
| 18 | 18 | 671 | 671 | 671 |
Verse 80 | atha chet—if, however; tvam—you; imam—this; dharmyam saṅgrāmam—righteous war; na—not; kariṣhyasi—act; tataḥ—then; sva-dharmam—one’s duty in accordance with the Vedas; kīrtim—reputation; cha—and; hitvā—abandoning; pāpam—sin; avāpsyasi—will incur
| 33 | अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।2.33।।
| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi
tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi
| 2 | 2 | 80 | 80 | 80 |
Verse 562 | yatantaḥ—striving; yoginaḥ—yogis; cha—too; enam—this (the soul); paśhyanti—see; ātmani—in the body; avasthitam—enshrined; yatantaḥ—strive; api—even though; akṛita-ātmānaḥ—those whose minds are not purified; na—not; enam—this; paśhyanti—cognize; achetasaḥ—unaware
| 11 | यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः।।15.11।। | yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam
yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ
| 15 | 15 | 562 | 562 | 562 |
Verse 118 | vihāya—giving up; kāmān—material desires; yaḥ—who; sarvān—all; pumān—a person; charati—lives; niḥspṛihaḥ—free from hankering; nirmamaḥ—without a sense of proprietorship; nirahankāraḥ—without egoism; saḥ—that person; śhāntim—perfect peace; adhigachchhati—attains
| 71 | विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।
निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।।
| vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ
nirmamo nirahankāraḥ sa śhāntim adhigachchhati
| 2 | 2 | 118 | 118 | 118 |
Verse 575 | dambhaḥ—hypocrisy; darpaḥ—arrogance; abhimānaḥ—conceit; cha—and; krodhaḥ—anger; pāruṣhyam—harshness; eva—certainly; cha—and; ajñānam—ignorance; cha—and; abhijātasya—of those who possess; pārtha—Arjun, the son of Pritha; sampadam—qualities; āsurīm—demoniac
| 4 | दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च।अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्।।16.4।। | dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva cha
ajñānaṁ chābhijātasya pārtha sampadam āsurīm
| 16 | 16 | 575 | 575 | 575 |
Verse 521 | anāditvāt—being without beginning; nirguṇatvāt—being devoid of any material qualities; parama—the Supreme; ātmā—soul; ayam—this; avyayaḥ—imperishable; śharīra-sthaḥ—dwelling in the body; api—although; kaunteya—Arjun, the the son of Kunti; na—neither; karoti—acts; na—nor; lipyate—is tainted
| 32 | अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः।शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।।13.32।। | anāditvān nirguṇatvāt paramātmāyam avyayaḥ
śharīra-stho ’pi kaunteya na karoti na lipyate
| 13 | 13 | 521 | 521 | 521 |
Verse 541 | sattvāt—from the mode of goodness; sañjāyate—arises; jñānam—knowledge; rajasaḥ—from the mode of passion; lobhaḥ—greed; eva—indeed; cha—and; pramāda—negligence; mohau—delusion; tamasaḥ—from the mode of ignorance; bhavataḥ—arise; ajñānam—ignorance; eva—indeed; cha—and
| 17 | सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च।।14.17।। | sattvāt sañjāyate jñānaṁ rajaso lobha eva cha
pramāda-mohau tamaso bhavato ’jñānam eva cha
| 14 | 14 | 541 | 541 | 541 |
Verse 618 | om tat sat—syllables representing aspects of transcendence; iti—thus; nirdeśhaḥ—symbolic representatives; brahmaṇaḥ—the Supreme Absolute Truth; tri-vidhaḥ—of three kinds; smṛitaḥ—have been declared; brāhmaṇāḥ—the priests; tena—from them; vedāḥ—scriptures; cha—and; yajñāḥ—sacrifice; cha—and; vihitāḥ—came about; purā—from the beginning of creation
| 23 | तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।।17.23।। | oṁ tat sad iti nirdeśho brahmaṇas tri-vidhaḥ smṛitaḥ
brāhmaṇās tena vedāśh cha yajñāśh cha vihitāḥ purā
| 17 | 17 | 618 | 618 | 618 |
Verse 659 | sukham—happiness; tu—but; idānīm—now; tri-vidham—of three kinds; śhṛiṇu—hear; me—from me; bharata-ṛiṣhabha—Arjun, the best of the Bharatas; abhyāsāt—by practice; ramate—rejoices; yatra—in which; duḥkha-antam—end of all suffering; cha—and; nigachchhati—reaches
yat—which; tat—that; agre—at first; viṣham iva—like poison; pariṇāme—in the end; amṛita-upamam—like nectar; tat—that; sukham—happiness; sāttvikam—in the mode of goodness; proktam—is said to be; ātma-buddhi—situated in self-knowledge; prasāda-jam—generated by the pure intellect
| 36 | सुखं त्विदानीं त्रिविधं श्रृणु मे भरतर्षभ।अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।।18.36।। | sukhaṁ tv idānīṁ tri-vidhaṁ śhṛiṇu me bharatarṣhabha
abhyāsād ramate yatra duḥkhāntaṁ cha nigachchhati
yat tad agre viṣham iva pariṇāme ‘mṛitopamam
tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam
| 18 | 18 | 659 | 659 | 659 |
Verse 250 | yukta—moderate; āhāra—eating; vihārasya—recreation; yukta cheṣhṭasya karmasu—balanced in work; yukta—regulated; svapna-avabodhasya—sleep and wakefulness; yogaḥ—Yog; bhavati—becomes; duḥkha-hā—the slayer of sorrows
| 17 | युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।6.17।।
| yuktāhāra-vihārasya yukta-cheṣhṭasya karmasu
yukta-svapnāvabodhasya yogo bhavati duḥkha-hā
| 6 | 6 | 250 | 250 | 250 |
Verse 565 | aham—I; vaiśhvānaraḥ—fire of digestion; bhūtvā—becoming; prāṇinām—of all living beings; deham—the body; āśhritaḥ—situated; prāṇa-apāna—outgoing and incoming breath; samāyuktaḥ—keeping in balance; pachāmi—I digest; annam—foods; chatuḥ-vidham—the four kinds
| 14 | अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।15.14।। | ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ
prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham
| 15 | 15 | 565 | 565 | 565 |
Verse 430 | aneka—infinite; bāhu—arms; udara—stomachs; vaktra—faces; netram—eyes; paśhyāmi—I see; tvām—you; sarvataḥ—in every direction; ananta-rūpam—inifinite forms; na antam—without end; na—not; madhyam—middle; na—no; punaḥ—again; tava—your; ādim—beginning; paśhyāmi—I see; viśhwa-īśhwara—The Lord of the universe; viśhwa-rūpa—universal form
| 16 | अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप।।11.16।।
| aneka-bāhūdara-vaktra-netraṁ
paśhyāmi tvāṁ sarvato ’nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśhyāmi viśhveśhvara viśhva-rūpa
| 11 | 11 | 430 | 430 | 430 |
Verse 148 | prakṛiteḥ—of material nature; guṇa—by the modes of material nature; sammūḍhāḥ—deluded; sajjante—become attached; guṇa-karmasu—to results of actions; tān—those; akṛitsna-vidaḥ—persons without knowledge; mandān—the ignorant; kṛitsna-vit—persons with knowledge; na vichālayet—should not unsettle
| 29 | प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्।।3.29।।
| prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu
tān akṛitsna-vido mandān kṛitsna-vin na vichālayet
| 3 | 3 | 148 | 148 | 148 |
Verse 481 | śhreyaḥ—better; hi—for; jñānam—knowledge; abhyāsāt—than (mechanical) practice; jñānāt—than knowledge; dhyānam—meditation; viśhiṣhyate—better; dhyānāt—than meditation; karma-phala-tyāgaḥ—renunciation of the fruits of actions; tyāgāt—renunciation; śhāntiḥ—peace; anantaram—immediately
| 12 | श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।। | śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate
dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaram
| 12 | 12 | 481 | 481 | 481 |
Verse 500 | mayi—toward me; cha—also; ananya-yogena—exclusively united; bhaktiḥ—devotion; avyabhichāriṇī—constant; vivikta—solitary; deśha—places; sevitvam—inclination for; aratiḥ—aversion; jana-sansadi—for mundane society;
| 11 | मयि चानन्ययोगेन भक्ितरव्यभिचारिणी।विविक्तदेशसेवित्वमरतिर्जनसंसदि।।13.11।। | mayi chānanya-yogena bhaktir avyabhichāriṇī
vivikta-deśha-sevitvam aratir jana-sansadi
| 13 | 13 | 500 | 500 | 500 |
Verse 398 | aśhvatthaḥ—the banyan tree; sarva-vṛikṣhāṇām—amongst all trees; deva-ṛiṣhīṇām—amongst celestial sages; cha—and; nāradaḥ—Narad; gandharvāṇām—amongst the gandharvas; chitrarathaḥ—Chitrarath; siddhānām—of all those who are perfected; kapilaḥ muniḥ—sage Kapil
| 26 | अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः।।10.26।।
| aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥ
gandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo muniḥ
| 10 | 10 | 398 | 398 | 398 |
Verse 5 | dhṛiṣhṭaketuḥ—Dhrishtaketu; chekitānaḥ—Chekitan; kāśhirājaḥ—Kashiraj; cha—and; vīrya-vān—heroic; purujit—Purujit; kuntibhojaḥ—Kuntibhoj; cha—and; śhaibyaḥ—Shaibya; cha—and; nara-puṅgavaḥ—best of men; yudhāmanyuḥ—Yudhamanyu; cha—and; vikrāntaḥ—courageous; uttamaujāḥ—Uttamauja; cha—and; vīrya-vān—gallant;
| 5 | धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।
| dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān
purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ
yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān
| 1 | 1 | 5 | 5 | 5 |
Verse 229 | labhante—achieve; brahma-nirvāṇam—liberation from material existence; ṛiṣhayaḥ—holy persons; kṣhīṇa-kalmaṣhāḥ—whose sins have been purged; chhinna—annihilated; dvaidhāḥ—doubts; yata-ātmānaḥ—whose minds are disciplined; sarva-bhūta—for all living entities; hite—in welfare work; ratāḥ—rejoice
| 25 | लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः।।5.25।।
| labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ
chhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ
| 5 | 5 | 229 | 229 | 229 |
Verse 349 | avajānanti—disregard; mām—me; mūḍhāḥ—dim-witted; mānuṣhīm—human; tanum—form; āśhritam—take on; param—divine; bhāvam—personality; ajānantaḥ—not knowing; mama—my; bhūta—all beings; mahā-īśhvaram—the Supreme Lord
| 11 | अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्।।9.11।।
| avajānanti māṁ mūḍhā mānuṣhīṁ tanum āśhritam
paraṁ bhāvam ajānanto mama bhūta-maheśhvaram
| 9 | 9 | 349 | 349 | 349 |
Verse 646 | niyatam—in accordance with scriptures; saṅga-rahitam—free from attachment; arāga-dveṣhataḥ—free from attachment and aversion; kṛitam—done; aphala-prepsunā—without desire for rewards; karma—action; yat—which; tat—that; sāttvikam—in the mode of goodness; uchyate—is called
| 23 | नियतं सङ्गरहितमरागद्वेषतः कृतम्।अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।।18.23।। | niyataṁ saṅga-rahitam arāga-dveṣhataḥ kṛitam
aphala-prepsunā karma yat tat sāttvikam uchyate
| 18 | 18 | 646 | 646 | 646 |
Verse 107 | yatataḥ—while practicing self-control; hi—for; api—even; kaunteya—Arjun, the son of Kunti; puruṣhasya—of a person; vipaśhchitaḥ—one endowed with discrimination; indriyāṇi—the senses; pramāthīni—turbulent; haranti—carry away; prasabham—forcibly; manaḥ—the mind
| 60 | यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।।
| yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ
| 2 | 2 | 107 | 107 | 107 |
Verse 267 | chañchalam—restless; hi—certainly; manaḥ—mind; kṛiṣhṇa—Shree Krishna; pramāthi—turbulent; bala-vat—strong; dṛiḍham—obstinate; tasya—its; aham—I; nigraham—control; manye—think; vāyoḥ—of the wind; iva—like; su-duṣhkaram—difficult to perform
| 34 | चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।6.34।।
| chañchalaṁ hi manaḥ kṛiṣhṇa pramāthi balavad dṛiḍham
tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣhkaram
| 6 | 6 | 267 | 267 | 267 |
Verse 333 | yatra—where; kāle—time; tu—certainly; anāvṛittim—no return; āvṛittim—return; cha—and; eva—certainly; yoginaḥ—a yogi; prayātāḥ—having departed; yānti—attain; tam—that; kālam—time; vakṣhyāmi—I shall describe; bharata-ṛiṣhabha—Arjun, the best of the Bharatas;
| 23 | यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।8.23।।
| yatra kāle tvanāvṛittim āvṛittiṁ chaiva yoginaḥ
prayātā yānti taṁ kālaṁ vakṣhyāmi bharatarṣhabha
| 8 | 8 | 333 | 333 | 333 |
Verse 4 | atra—here; śhūrāḥ—powerful warriors; mahā-iṣhu-āsāḥ—great bowmen; bhīma-arjuna-samāḥ—equal to Bheem and Arjun; yudhi—in military prowess; yuyudhānaḥ—Yuyudhan; virāṭaḥ—Virat; cha—and; drupadaḥ—Drupad; cha—also; mahā-rathaḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors;
| 4 | अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।
| atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi
yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ
| 1 | 1 | 4 | 4 | 4 |
Verse 37 | tasmāt—hence; na—never; arhāḥ—behoove; vayam—we; hantum—to kill; dhārtarāṣhṭrān—the sons of Dhritarashtra; sva-bāndhavān—along with friends; sva-janam—kinsmen; hi—certainly; katham—how; hatvā—by killing; sukhinaḥ—happy; syāma—will we become; mādhava—Shree Krishna, the husband of Yogmaya
| 37 | तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।।
| tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān
sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava
| 1 | 1 | 37 | 37 | 37 |
Verse 608 | vidhi-hīnam—without scriptural direction; asṛiṣhṭa-annam—without distribution of prasādam; mantra-hīnam—with no chanting of the Vedic hymns; adakṣhiṇam—with no remunerations to the priests; śhraddhā—faith; virahitam—without; yajñam—sacrifice; tāmasam—in the mode of ignorance; parichakṣhate—is to be considered
| 13 | विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते।।17.13।। | vidhi-hīnam asṛiṣhṭānnaṁ mantra-hīnam adakṣhiṇam
śhraddhā-virahitaṁ yajñaṁ tāmasaṁ parichakṣhate
| 17 | 17 | 608 | 608 | 608 |
Verse 344 | yathā—as; ākāśha-sthitaḥ—rests in the sky; nityam—always; vāyuḥ—the wind; sarvatra-gaḥ—blowing everywhere; mahān—mighty; tathā—likewise; sarvāṇi bhūtāni—all living beings; mat-sthāni—rest in me; iti—thus; upadhāraya—know
| 6 | यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।9.6।।
| yathākāśha-sthito nityaṁ vāyuḥ sarvatra-go mahān
tathā sarvāṇi bhūtāni mat-sthānītyupadhāraya
| 9 | 9 | 344 | 344 | 344 |
Verse 33 | yeṣhām—for whose; arthe—sake; kāṅkṣhitam—coveted for; naḥ—by us; rājyam—kingdom; bhogāḥ—pleasures; sukhāni—happiness; cha—also; te—they; ime—these; avasthitāḥ—situated; yuddhe—for battle; prāṇān—lives; tyaktvā—giving up; dhanāni—wealth; cha—also
| 33 | येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।1.33।।
| yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha
ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha
| 1 | 1 | 33 | 33 | 33 |
Verse 201 | śhraddhā-vān—a faithful person; labhate—achieves; jñānam—divine knowledge; tat-paraḥ—devoted (to that); sanyata—controlled; indriyaḥ—senses; jñānam—transcendental knowledge; labdhvā—having achieved; parām—supreme; śhāntim—peace; achireṇa—without delay; adhigachchhati—attains
| 39 | श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4.39।।
| śhraddhāvān labhate jñānaṁ tat-paraḥ sanyatendriyaḥ
jñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati
| 4 | 4 | 201 | 201 | 201 |
Verse 392 | aham—I; ātmā—soul; guḍākeśha—Arjun, the conqueror of sleep; sarva-bhūta—of all living entities; āśhaya-sthitaḥ—seated in the heart; aham—I; ādiḥ—the beginning; cha—and; madhyam—middle; cha—and; bhūtānām—of all beings; antaḥ—end; eva—even; cha—also
| 20 | अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च।।10.20।।
| aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ
aham ādiśh cha madhyaṁ cha bhūtānām anta eva cha
| 10 | 10 | 392 | 392 | 392 |
Verse 56 | sañjayaḥ uvācha—Sanjay said; evam—thus; uktvā—having spoken; hṛiṣhīkeśham—to Shree Krishna, the master of the mind and senses; guḍākeśhaḥ—Arjun, the conquerer of sleep; parantapaḥ—Arjun, the chastiser of the enemies; na yotsye—I shall not fight; iti—thus; govindam—Krishna, the giver of pleasure to the senses; uktvā—having addressed; tūṣhṇīm—silent; babhūva—became ha
| 9 | सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।2.9।।
| sañjaya uvācha
evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa
na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha
| 2 | 2 | 56 | 56 | 56 |
Verse 687 | sarva-guhya-tamam—the most confidential of all; bhūyaḥ—again; śhṛiṇu—hear; me—by me; paramam—supreme; vachaḥ—instruction; iṣhṭaḥ asi—you are dear; me—to me; dṛiḍham—very; iti—thus; tataḥ—because; vakṣhyāmi—I am speaking; te—for your; hitam—benefit
| 64 | सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः।इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।18.64।। | sarva-guhyatamaṁ bhūyaḥ śhṛiṇu me paramaṁ vachaḥ
iṣhṭo ‘si me dṛiḍham iti tato vakṣhyāmi te hitam
| 18 | 18 | 687 | 687 | 687 |
Verse 296 | chatuḥ-vidhāḥ—four kinds; bhajante—worship; mām—me; janāḥ—people; su-kṛitinaḥ—those who are pious; arjuna—Arjun; ārtaḥ—the distressed; jijñāsuḥ—the seekers of knowledge; artha-arthī—the seekers of material gain; jñānī—those who are situated in knowledge; cha—and; bharata-ṛiṣhabha—The best amongst the Bharatas, Arjun
| 16 | चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।7.16।।
| chatur-vidhā bhajante māṁ janāḥ sukṛitino ’rjuna
ārto jijñāsur arthārthī jñānī cha bharatarṣhabha
| 7 | 7 | 296 | 296 | 296 |
Verse 294 | daivī—divine; hi—certainly; eṣhā—this; guṇa-mayī—consisting of the three modes of nature; mama—my; māyā—one of God’s energies. It that veils God’s true nature from souls who have not yet attained the eligibility for God-realization; duratyayā—very difficult to overcome; mām—unto me; eva—certainly; ye—who; prapadyante—surrender; māyām etām—this Maya; taranti—cross over; te—they
| 14 | दैवी ह्येषा गुणमयी मम माया दुरत्यया।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।7.14।।
| daivī hyeṣhā guṇa-mayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṁ taranti te
| 7 | 7 | 294 | 294 | 294 |
Verse 363 | yānti—go; deva-vratāḥ—worshipers of celestial gods; devān—amongst the celestial gods; pitṝīn—to the ancestors; yānti—go; pitṛi-vratā—worshippers of ancestors; bhūtāni—to the ghosts; yānti—go; bhūta-ijyāḥ—worshippers of ghosts; yānti—go; mat—my; yājinaḥ—devotees; api—and; mām—to me
| 25 | यान्ति देवव्रता देवान् पितृ़न्यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।।9.25।।
| yānti deva-vratā devān pitṝīn yānti pitṛi-vratāḥ
bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām
| 9 | 9 | 363 | 363 | 363 |
Verse 221 | tat-buddhayaḥ—those whose intellect is directed toward God; tat-ātmānaḥ—those whose heart (mind and intellect) is solely absorbed in God; tat-niṣhṭhāḥ—those whose intellect has firm faith in God; tat-parāyaṇāḥ—those who strive after God as the supreme goal and refuge; gachchhanti—go; apunaḥ-āvṛittim—not returning; jñāna—by knowledge; nirdhūta—dispelled; kalmaṣhāḥ—sins
| 17 | तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।।5.17।।
| tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ
gachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ
| 5 | 5 | 221 | 221 | 221 |
Verse 609 | deva—the Supreme Lord; dwija—the Brahmins; guru—the spiritual master; prājña—the elders; pūjanam—worship; śhaucham—cleanliness; ārjavam—simplicity; brahmacharyam—celibacy; ahinsā—non-violence; cha—and; śhārīram—of the body; tapaḥ—austerity; uchyate—is declared as
| 14 | देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्।ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते।।17.14।। | deva-dwija-guru-prājña- pūjanaṁ śhaucham ārjavam
brahmacharyam ahinsā cha śhārīraṁ tapa uchyate
| 17 | 17 | 609 | 609 | 609 |
Verse 675 | vivikta-sevī—relishing solitude; laghu-āśhī—eating light; yata—controls; vāk—speech; kāya—body; mānasaḥ—and mind; dhyāna-yoga-paraḥ—engaged in meditation; nityam—always; vairāgyam—dispassion; samupāśhritaḥ—having taken shelter of;
| 52 | विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः।।18.52।। | vivikta-sevī laghv-āśhī yata-vāk-kāya-mānasaḥ
dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśhritaḥ
| 18 | 18 | 675 | 675 | 675 |
Verse 598 | sattva-anurūpā—conforming to the nature of one’s mind; sarvasya—all; śhraddhā—faith; bhavati—is; bhārata—Arjun, the scion of Bharat; śhraddhāmayaḥ—possessing faith; ayam—that; puruṣhaḥ—human being; yaḥ—who; yat-śhraddhaḥ—whatever the nature of their faith; saḥ—their; eva—verily; saḥ—they
| 3 | सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।। | sattvānurūpā sarvasya śhraddhā bhavati bhārata
śhraddhā-mayo ‘yaṁ puruṣho yo yach-chhraddhaḥ sa eva saḥ
| 17 | 17 | 598 | 598 | 598 |
Verse 433 | anādi-madhyāntam ananta-vīryam
ananta-bāhuṁ śhaśhi-sūrya-netram
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
sva-tejasā viśhvam idaṁ tapantam
| 19 | अनादिमध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामि त्वां दीप्तहुताशवक्त्रम्
स्वतेजसा विश्वमिदं तपन्तम्।।11.19।।
| स्वतेजसा विश्वमिदं तपन्तम् || 19||
| 11 | 11 | 433 | 433 | 433 |
Verse 124 | na—not; hi—certainly; kaśhchit—anyone; kṣhaṇam—a moment; api—even; jātu—ever; tiṣhṭhati—can remain; akarma-kṛit—without action; kāryate—are performed; hi—certainly; avaśhaḥ—helpless; karma—work; sarvaḥ—all; prakṛiti-jaiḥ—born of material nature; guṇaiḥ—by the qualities
| 5 | न हि कश्िचत्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।3.5।।
| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit
kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ
| 3 | 3 | 124 | 124 | 124 |
Verse 82 | bhayāt—out of fear; raṇāt—from the battlefield; uparatam—have fled; maṁsyante—will think; tvām—you; mahā-rathāḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors; yeṣhām—for whom; cha—and; tvam—you; bahu-mataḥ—high esteemed; bhūtvā—having been; yāsyasi—you will loose; lāghavam—decreased in value
| 35 | भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।।2.35।।
| bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ
yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam
| 2 | 2 | 82 | 82 | 82 |
Verse 335 | dhūmaḥ—smoke; rātriḥ—night; tathā—and; kṛiṣhṇaḥ—the dark fortnight of the moon; ṣhaṭ-māsāḥ—six months; dakṣhiṇa-ayanam—the sun’s southern course; tatra—there; chāndra-masam—lunar; jyotiḥ—light; yogī—a yogi; prāpya—attain; nivartate—comes back;
| 25 | धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।8.25।।
| dhūmo rātris tathā kṛiṣhṇaḥ ṣhaṇ-māsā dakṣhiṇāyanam
tatra chāndramasaṁ jyotir yogī prāpya nivartate
| 8 | 8 | 335 | 335 | 335 |
Verse 373 | śhrī-bhagavān uvācha—the Blessed Lord said; bhūyaḥ—again; eva—verily; mahā-bāho—mighty armed one; śhṛiṇu—hear; me—my; paramam—divine; vachaḥ—teachings; yat—which; te—to you; aham—I; prīyamāṇāya—you are my beloved confidant; vakṣhyāmi—say; hita-kāmyayā—for desiring your welfare
| 1 | श्री भगवानुवाच
भूय एव महाबाहो श्रृणु मे परमं वचः।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।10.1।।
| śhrī bhagavān uvācha
bhūya eva mahā-bāho śhṛiṇu me paramaṁ vachaḥ
yatte ’haṁ prīyamāṇāya vakṣhyāmi hita-kāmyayā
| 10 | 10 | 373 | 373 | 373 |
Verse 246 | samam—straight; kāya—body; śhiraḥ—head; grīvam—neck; dhārayan—holding; achalam—unmoving; sthiraḥ—still; samprekṣhya—gazing; nāsika-agram—at the tip of the nose; svam—own; diśhaḥ—directions; cha—and; anavalokayan—not looking
| 13 | समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्।।6.13।।
| samaṁ kāya-śhiro-grīvaṁ dhārayann achalaṁ sthiraḥ
samprekṣhya nāsikāgraṁ svaṁ diśhaśh chānavalokayan
| 6 | 6 | 246 | 246 | 246 |
Verse 686 | iti—thus; te—to you; jñānam—knowledge; ākhyātam—explained; guhyāt—than secret knowledge; guhya-taram—still more secret knowledge; mayā—by me; vimṛiśhya—pondering; etat—on this; aśheṣheṇa—completely; yathā—as; ichchhasi—you wish; tathā—so; kuru—do
| 63 | इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया।विमृश्यैतदशेषेण यथेच्छसि तथा कुरु।।18.63।। | iti te jñānam ākhyātaṁ guhyād guhyataraṁ mayā
vimṛiśhyaitad aśheṣheṇa yathechchhasi tathā kuru
| 18 | 18 | 686 | 686 | 686 |
Verse 86 | eṣhā—hitherto; te—to you; abhihitā—explained; sānkhye—by analytical knowledge; buddhiḥ yoge—by the yog of intellect; tu—indeed; imām—this; śhṛiṇu—listen; buddhyā—by understanding; yuktaḥ—united; yayā—by which; pārtha—Arjun, the son of Pritha; karma-bandham—bondage of karma; prahāsyasi—you shall be released from
| 39 | एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।।
| eṣhā te ’bhihitā sānkhye
buddhir yoge tvimāṁ śhṛiṇu
buddhyā yukto yayā pārtha
karma-bandhaṁ prahāsyasi
| 2 | 2 | 86 | 86 | 86 |
Verse 441 | vaktrāṇi—mouths; te—Your; tvaramāṇāḥ—fearful; viśanti—entering; daṁṣṭrā—teeth; karālāni—terrible; bhayānakāni—very fearful; kecit—some of them; vilagnāḥ—being attacked; daśanāntareṣu—between the teeth; sandṛśyante—being seen; cūrṇitaiḥ—smashed; uttama-aṅgaiḥ—by the head | 27 | वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः।।11.27।।
| vaktrāṇi te tvaramāṇā viśanti daṁṣṭrā-karālāni bhayānakāni kecid vilagnā daśanāntareṣu sandṛśyante cūrṇitair uttamāṅgaiḥ | 11 | 11 | 441 | 441 | 441 |
Verse 57 | tam—to him; uvācha—said; hṛiṣhīkeśhaḥ—Shree Krishna, the master of mind and senses; prahasan—smilingly; iva—as if; bhārata—Dhritarashtra, descendant of Bharat; senayoḥ—of the armies; ubhayoḥ—of both; madhye—in the midst of; viṣhīdantam—to the grief-stricken; idam—this; vachaḥ—words
| 10 | तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।।
| tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata
senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ
| 2 | 2 | 57 | 57 | 57 |
Verse 645 | yat—which; tu—but; kṛitsna-vat—as if it encompasses the whole; ekasmin—in single; kārye—action; saktam—engrossed; ahaitukam—without a reason; atattva-artha-vat—not based on truth; alpam—fragmental; cha—and; tat—that; tāmasam—in the mode of ignorance; udāhṛitam—is said to be
| 22 | यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम्।अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्।।18.22।। | yat tu kṛitsna-vad ekasmin kārye saktam ahaitukam
atattvārtha-vad alpaṁ cha tat tāmasam udāhṛitam
| 18 | 18 | 645 | 645 | 645 |
Verse 122 | śhrī-bhagavān uvācha—the Blessed Lord said; loke—in the world; asmin—this; dvi-vidhā—two kinds of; niṣhṭhā—faith; purā—previously; proktā—explained; mayā—by me (Shree Krishna); anagha—sinless; jñāna-yogena—through the path of knowledge; sānkhyānām—for those inclined toward contemplation; karma-yogena—through the path of action; yoginām—of the yogis
| 3 | श्री भगवानुवाच
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।।
| śhrī bhagavān uvācha
loke’smin dvi-vidhā niṣhṭhā purā proktā mayānagha
jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām
| 3 | 3 | 122 | 122 | 122 |
Verse 166 | arjunaḥ uvācha—Arjun said; aparam—later; bhavataḥ—your; janma—birth; param—prior; janma—birth; vivasvataḥ—Vivasvan, the sun-god; katham—how; etat—this; vijānīyām—am I to understand; tvam—you; ādau—in the beginning; proktavān—taught; iti—thus
| 4 | अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।4.4।।
| arjuna uvācha
aparaṁ bhavato janma paraṁ janma vivasvataḥ
katham etad vijānīyāṁ tvam ādau proktavān iti
| 4 | 4 | 166 | 166 | 166 |
Verse 584 | idam—this; adya—today; mayā—by me; labdham—gained; imam—this; prāpsye—I shall acquire; manaḥ-ratham—desire; idam—this; asti—is; idam—this; api—also; me—mine; bhaviṣhyati—in future; punaḥ—again; dhanam—wealth;
| 13 | इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्।इदमस्तीदमपि मे भविष्यति पुनर्धनम्।।16.13।। | idam adya mayā labdham imaṁ prāpsye manoratham
idam astīdam api me bhaviṣhyati punar dhanam
| 16 | 16 | 584 | 584 | 584 |
Verse 192 | apare—others; niyata—controlled; āhārāḥ—eating; prāṇān—outgoing air; prāṇeṣu—in the outgoing air; sarve—all; api—although apparently different; ete—all these; yajñavidaḥ—conversant with the purpose of performing; yajña—sacrifices; kṣapita—being cleansed of the result of such performances; kalmaṣāḥ—sinful reactions; juhvati—sacrifices. | 30 | अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः।।4.30।।
| apare niyatāhārāḥ prāṇān prāṇeṣu juhvati
sarve py 'ete yajña-vido yajña-kṣapita-kalmaṣāḥ
| 4 | 4 | 192 | 192 | 192 |
Verse 365 | yat—whatever; karoṣhi—you do; yat—whatever; aśhnāsi—you eat; yat—whatever; juhoṣhi—offer to the sacred fire; dadāsi—bestow as a gift; yat—whatever; yat—whatever; tapasyasi—austerities you perform; kaunteya—Arjun, the son of Kunti; tat—them; kuruṣhva—do; mad arpaṇam—as an offering to me
| 27 | यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।9.27।।
| yat karoṣhi yad aśhnāsi yaj juhoṣhi dadāsi yat
yat tapasyasi kaunteya tat kuruṣhva mad-arpaṇam
| 9 | 9 | 365 | 365 | 365 |
Verse 270 | arjunaḥ uvācha—Arjun said; ayatiḥ—lax; śhraddhayā—with faith; upetaḥ—possessed; yogāt—from Yog; chalita-mānasaḥ—whose mind becomes deviated; aprāpya—failing to attain; yoga-sansiddhim—the highest perfection in yog; kām—which; gatim—destination; kṛiṣhṇa—Shree Krishna; gachchhati—goes
| 37 | अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति।।6.37।।
| arjuna uvācha
ayatiḥ śhraddhayopeto yogāch chalita-mānasaḥ
aprāpya yoga-sansiddhiṁ kāṅ gatiṁ kṛiṣhṇa gachchhati
| 6 | 6 | 270 | 270 | 270 |
Verse 431 | kirīṭinam—adorned with a crown; gadinam—with club; chakriṇam—with discs; cha—and; tejaḥ-rāśhim—abode of splendor; sarvataḥ—everywhere; dīpti-mantam—shining; paśhyāmi—I see; tvām—you; durnirīkṣhyam—difficult to look upon; samantāt—in all directions; dīpta-anala—blazing fire; arka—like the sun; dyutim—effulgence; aprameyam—immeasurable
| 17 | किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतोदीप्तिमन्तम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
द्दीप्तानलार्कद्युतिमप्रमेयम्।।11.17।।
| kirīṭinaṁ gadinaṁ chakriṇaṁ cha
tejo-rāśhiṁ sarvato dīptimantam
paśhyāmi tvāṁ durnirīkṣhyaṁ samantād
dīptānalārka-dyutim aprameyam
| 11 | 11 | 431 | 431 | 431 |
Verse 281 | śhrī-bhagavān uvācha—the Supreme Lord said; mayi—to me; āsakta-manāḥ—with the mind attached; pārtha—Arjun, the son of Pritha; yogam—bhakti yog; yuñjan—practicing; mat-āśhrayaḥ—surrendering to me; asanśhayam—free from doubt; samagram—completely; mām—me; yathā—how; jñāsyasi—you shall know; tat—that; śhṛiṇu—listen
| 1 | श्री भगवानुवाच
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु।।7.1।।
| śhrī bhagavān uvācha
mayyāsakta-manāḥ pārtha yogaṁ yuñjan mad-āśhrayaḥ
asanśhayaṁ samagraṁ māṁ yathā jñāsyasi tach chhṛiṇu
| 7 | 7 | 281 | 281 | 281 |
Verse 142 | yadi—if; hi—certainly; aham—I; na—not; varteyam—thus engage; jātu—ever; karmaṇi—in the performance of prescribed duties; atandritaḥ—carefully; mama—my; vartma—path; anuvartante—follow; manuṣhyāḥ—all men; pārtha—Arjun, the son of Pritha; sarvaśhaḥ—in all respects
| 23 | यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।3.23।।
| yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ
mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ
| 3 | 3 | 142 | 142 | 142 |
Verse 427 | tatra—there; eka-stham—established in one place; jagat—the universe; kṛitsnam—entire; pravibhaktam—divided; anekadhā—many; apaśhyat—could see; deva-devasya—of the God of gods; śharīre—in the body; pāṇḍavaḥ—Arjun; tadā—at that time
| 13 | तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा।।11.13।।
| tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā
apaśhyad deva-devasya śharīre pāṇḍavas tadā
| 11 | 11 | 427 | 427 | 427 |
Verse 662 | yat—which; agre—from beginning; cha—and; anubandhe—to end; cha—and; sukham—happiness; mohanam—illusory; ātmanaḥ—of the self; nidrā—sleep; ālasya—indolence; pramāda—negligence; uttham—derived from; tat—that; tāmasam—in the mode of ignorance; udāhṛitam—is said to be
| 39 | यदग्रे चानुबन्धे च सुखं मोहनमात्मनः।निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्।।18.39।। | yad agre chānubandhe cha sukhaṁ mohanam ātmanaḥ
nidrālasya-pramādotthaṁ tat tāmasam udāhṛitam
| 18 | 18 | 662 | 662 | 662 |
Verse 34 | āchāryāḥ—teachers; pitaraḥ—fathers; putrāḥ—sons; tathā—as well; eva—indeed; cha—also; pitāmahāḥ—grandfathers; mātulāḥ—maternal uncles; śhvaśhurāḥ—fathers-in-law; pautrāḥ—grandsons; śhyālāḥ—brothers-in-law; sambandhinaḥ—kinsmen; tathā—as well;
| 34 | आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्चशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा।।1.34।।
| āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ
mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā
| 1 | 1 | 34 | 34 | 34 |
Verse 569 | yasmāt—hence; kṣharam—to the perishable; atītaḥ—transcendental; aham—I; akṣharāt—to the imperishable; api—even; cha—and; uttamaḥ—transcendental; ataḥ—therefore; asmi—I am; loke—in the world; vede—in the Vedas; cha—and; prathitaḥ—celebrated; puruṣha-uttamaḥ—as the Supreme Divine Personality
| 18 | यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।। | yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ
ato ’smi loke vede cha prathitaḥ puruṣhottamaḥ
| 15 | 15 | 569 | 569 | 569 |
Verse 42 | saṅkaraḥ—unwanted children; narakāya—hellish; eva—indeed; kula-ghnānām—for those who destroy the family; kulasya—of the family; cha—also; patanti—fall; pitaraḥ—ancestors; hi—verily; eṣhām—their; lupta—deprived of; piṇḍodaka-kriyāḥ—performances of sacrificial offerings
| 42 | सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।
| saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha
patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥ
| 1 | 1 | 42 | 42 | 42 |
Verse 682 | yat—if; ahankāram—motivated by pride; āśhritya—taking shelter; na yotsye—I shall not fight; iti—thus; manyase—you think; mithyā eṣhaḥ—this is all false; vyavasāyaḥ—determination; te—your; prakṛitiḥ—material nature; tvām—you; niyokṣhyati—will engage
| 59 | यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे।मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति।।18.59।। | yad ahankāram āśhritya na yotsya iti manyase
mithyaiṣha vyavasāyas te prakṛitis tvāṁ niyokṣhyati
| 18 | 18 | 682 | 682 | 682 |
Verse 298 | udārāḥ—noble; sarve—all; eva—indeed; ete—these; jñānī—those in knowledge; tu—but; ātmā eva—my very self; me—my; matam—opinion; āsthitaḥ—situated; saḥ—he; hi—certainly; yukta-ātmā—those who are united; mām—in me; eva—certainly; anuttamām—the supreme; gatim—goal
| 18 | उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।7.18।।
| udārāḥ sarva evaite jñānī tvātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim
| 7 | 7 | 298 | 298 | 298 |
Verse 249 | na—not; ati—too much; aśhnataḥ—of one who eats; tu—however; yogaḥ—Yog; asti—there is; na—not; cha—and; ekāntam—at all; anaśhnataḥ—abstaining from eating; na—not; cha—and; ati—too much; svapna-śhīlasya—of one who sleeps; jāgrataḥ—of one who does not sleep enough; na—not; eva—certainly; cha—and; arjuna—Arjun
| 16 | नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन।।6.16।।
| nātyaśhnatastu yogo ’sti na chaikāntam anaśhnataḥ
na chāti-svapna-śhīlasya jāgrato naiva chārjuna
| 6 | 6 | 249 | 249 | 249 |
Verse 507 | jyotiṣhām—in all luminarie; api—and; tat—that; jyotiḥ—the source of light; tamasaḥ—the darkness; param—beyond; uchyate—is said (to be); jñānam—knowledge; jñeyam—the object of knowledge; jñāna-gamyam—the goal of knowledge; hṛidi—within the heart; sarvasya—of all living beings; viṣhṭhitam—dwells
| 18 | ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्।।13.18।। | jyotiṣhām api taj jyotis tamasaḥ param uchyate
jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛidi sarvasya viṣhṭhitam
| 13 | 13 | 507 | 507 | 507 |
Verse 92 | trai-guṇya—of the three modes of material nature; viṣhayāḥ—subject matter; vedāḥ—Vedic scriptures; nistrai-guṇyaḥ—above the three modes of material nature, transcendental; bhava—be; arjuna—Arjun; nirdvandvaḥ—free from dualities; nitya-sattva-sthaḥ—eternally fixed in truth; niryoga-kṣhemaḥ—unconcerned about gain and preservation; ātma-vān—situated in the self
| 45 | त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।।
| trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna
nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān
| 2 | 2 | 92 | 92 | 92 |
Verse 53 | na—not; cha—and; etat—this; vidmaḥ—we know; katarat—which; naḥ—for us; garīyaḥ—is preferable; yat vā—whether; jayema—we may conquer; yadi—if; vā—or; naḥ—us; jayeyuḥ—they may conquer; yān—whom; eva—certainly; hatvā—after killing; na—not; jijīviṣhāmaḥ—we desire to live; te—they; avasthitāḥ—are standing; pramukhe—before us; dhārtarāṣhṭrāḥ—the sons of Dhritarashtra
| 6 | न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।।2.6।।
| na chaitadvidmaḥ kataranno garīyo
yadvā jayema yadi vā no jayeyuḥ
yāneva hatvā na jijīviṣhāmas
te ’vasthitāḥ pramukhe dhārtarāṣhṭrāḥ
| 2 | 2 | 53 | 53 | 53 |
Subsets and Splits