text
stringlengths
0
128k
akarta caturaḥ punaḥ
te no ratnāni dhattana trir ā sāptāni sunvate
ekam-ekaṃ suśastibhiḥ
adhārayanta vahnayo 'bhajanta sukṛtyayā
bhāgaṃ deveṣu yajñiyam
ihendrāgnī upa hvaye tayor it stomam uśmasi
tā somaṃ somapātamā
tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ
tā gāyatreṣu gāyata
tā mitrasya praśastaya indrāgnī tā havāmahe
somapā somapītaye
ugrā santā havāmaha upedaṃ savanaṃ sutam
indrāgnī eha gacchatām
tā mahāntā sadaspatī indrāgnī rakṣa ubjatam
aprajāḥ santv atriṇaḥ
tena satyena jāgṛtam adhi pracetune pade
indrāgnī śarma yacchatam
prātaryujā vi bodhayāśvināv eha gacchatām
asya somasya pītaye
yā surathā rathītamobhā devā divispṛśā
aśvinā tā havāmahe
yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī
tayā yajñam mimikṣatam
nahi vām asti dūrake yatrā rathena gacchathaḥ
aśvinā somino gṛham
hiraṇyapāṇim ūtaye savitāram upa hvaye
sa cettā devatā padam
apāṃ napātam avase savitāram upa stuhi
tasya vratāny uśmasi
vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ
savitāraṃ nṛcakṣasam
sakhāya ā ni ṣīdata savitā stomyo nu naḥ
dātā rādhāṃsi śumbhati
agne patnīr ihā vaha devānām uśatīr upa
tvaṣṭāraṃ somapītaye
ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm
varūtrīṃ dhiṣaṇāṃ vaha
abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ
acchinnapatrāḥ sacantām
ihendrāṇīm upa hvaye varuṇānīṃ svastaye
agnāyīṃ somapītaye
mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām
pipṛtāṃ no bharīmabhiḥ
tayor id ghṛtavat payo viprā rihanti dhītibhiḥ
gandharvasya dhruve pade
syonā pṛthivi bhavānṛkṣarā niveśanī
yacchā naḥ śarma saprathaḥ
ato devā avantu no yato viṣṇur vicakrame
pṛthivyāḥ sapta dhāmabhiḥ
idaṃ viṣṇur vi cakrame tredhā ni dadhe padam
samūḷham asya pāṃsure
trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ
ato dharmāṇi dhārayan
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe
indrasya yujyaḥ sakhā
tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ
divīva cakṣur ātatam
tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate
viṣṇor yat paramam padam
tīvrāḥ somāsa ā gahy āśīrvantaḥ sutā ime
vāyo tān prasthitān piba
ubhā devā divispṛśendravāyū havāmahe
asya somasya pītaye
indravāyū manojuvā viprā havanta ūtaye
sahasrākṣā dhiyas patī
mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye
jajñānā pūtadakṣasā
ṛtena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī
tā mitrāvaruṇā huve
varuṇaḥ prāvitā bhuvan mitro viśvābhir ūtibhiḥ
karatāṃ naḥ surādhasaḥ
marutvantaṃ havāmaha indram ā somapītaye
sajūr gaṇena tṛmpatu
indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ
viśve mama śrutā havam
hata vṛtraṃ sudānava indreṇa sahasā yujā
mā no duḥśaṃsa īśata
viśvān devān havāmahe marutaḥ somapītaye
ugrā hi pṛśnimātaraḥ
jayatām iva tanyatur marutām eti dhṛṣṇuyā
yac chubhaṃ yāthanā naraḥ
haskārād vidyutas pary ato jātā avantu naḥ
maruto mṛḷayantu naḥ
ā pūṣañ citrabarhiṣam āghṛṇe dharuṇaṃ divaḥ
ājā naṣṭaṃ yathā paśum
pūṣā rājānam āghṛṇir apagūḷhaṃ guhā hitam
avindac citrabarhiṣam
uto sa mahyam indubhiḥ ṣaḍ yuktāṃ anuseṣidhat
gobhir yavaṃ na carkṛṣat
ambayo yanty adhvabhir jāmayo adhvarīyatām
pṛñcatīr madhunā payaḥ
amūr yā upa sūrye yābhir vā sūryaḥ saha
tā no hinvantv adhvaram
apo devīr upa hvaye yatra gāvaḥ pibanti naḥ
sindhubhyaḥ kartvaṃ haviḥ
apsv antar amṛtam apsu bheṣajam apām uta praśastaye
devā bhavata vājinaḥ
apsu me somo abravīd antar viśvāni bheṣajā
agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ
āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama