text
stringlengths
0
128k
jyok ca sūryaṃ dṛśe
idam āpaḥ pra vahata yat kiṃ ca duritam mayi
yad vāham abhidudroha yad vā śepa utānṛtam
āpo adyānv acāriṣaṃ rasena sam agasmahi
payasvān agna ā gahi tam mā saṃ sṛja varcasā
sam māgne varcasā sṛja sam prajayā sam āyuṣā
vidyur me asya devā indro vidyāt saha ṛṣibhiḥ
kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma
ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca
agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma
sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca
abhi tvā deva savitar īśānaṃ vāryāṇām
sadāvan bhāgam īmahe
yaś cid dhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ
adveṣo hastayor dadhe
bhagabhaktasya te vayam ud aśema tavāvasā
mūrdhānaṃ rāya ārabhe
nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ
nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam
abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ
nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ
uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u
apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit
śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu
bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat
amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ
adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti
tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ
aheḷamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ
tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe
śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu
śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ
avainaṃ rājā varuṇaḥ sasṛjyād vidvāṃ adabdho vi mumoktu pāśān
ava te heḷo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ
kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya
athā vayam āditya vrate tavānāgaso aditaye syāma
yac cid dhi te viśo yathā pra deva varuṇa vratam
minīmasi dyavi-dyavi
mā no vadhāya hatnave jihīḷānasya rīradhaḥ
mā hṛṇānasya manyave
vi mṛḷīkāya te mano rathīr aśvaṃ na saṃditam
gīrbhir varuṇa sīmahi
parā hi me vimanyavaḥ patanti vasyaiṣṭaye
vayo na vasatīr upa
kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe
mṛḷīkāyorucakṣasam
tad it samānam āśāte venantā na pra yucchataḥ
dhṛtavratāya dāśuṣe
vedā yo vīnām padam antarikṣeṇa patatām
veda nāvaḥ samudriyaḥ
veda māso dhṛtavrato dvādaśa prajāvataḥ
vedā ya upajāyate
veda vātasya vartanim uror ṛṣvasya bṛhataḥ
vedā ye adhyāsate
ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā
sāmrājyāya sukratuḥ
ato viśvāny adbhutā cikitvāṃ abhi paśyati
kṛtāni yā ca kartvā
sa no viśvāhā sukratur ādityaḥ supathā karat
pra ṇa āyūṃṣi tāriṣat
bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam
pari spaśo ni ṣedire
na yaṃ dipsanti dipsavo na druhvāṇo janānām
na devam abhimātayaḥ
uta yo mānuṣeṣv ā yaśaś cakre asāmy ā
asmākam udareṣv ā
parā me yanti dhītayo gāvo na gavyūtīr anu
icchantīr urucakṣasam
saṃ nu vocāvahai punar yato me madhv ābhṛtam
hoteva kṣadase priyam
darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami
etā juṣata me giraḥ
imam me varuṇa śrudhī havam adyā ca mṛḷaya
tvām avasyur ā cake
tvaṃ viśvasya medhira divaś ca gmaś ca rājasi
sa yāmani prati śrudhi
ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta
avādhamāni jīvase
vasiṣvā hi miyedhya vastrāṇy ūrjām pate
semaṃ no adhvaraṃ yaja
ni no hotā vareṇyaḥ sadā yaviṣṭha manmabhiḥ
agne divitmatā vacaḥ
ā hi ṣmā sūnave pitāpir yajaty āpaye
sakhā sakhye vareṇyaḥ
ā no barhī riśādaso varuṇo mitro aryamā
sīdantu manuṣo yathā
pūrvya hotar asya no mandasva sakhyasya ca
imā u ṣu śrudhī giraḥ
yac cid dhi śaśvatā tanā devaṃ-devaṃ yajāmahe
tve id dhūyate haviḥ
priyo no astu viśpatir hotā mandro vareṇyaḥ
priyāḥ svagnayo vayam
svagnayo hi vāryaṃ devāso dadhire ca naḥ
svagnayo manāmahe
athā na ubhayeṣām amṛta martyānām
mithaḥ santu praśastayaḥ
viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ
cano dhāḥ sahaso yaho
aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ